ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [76]  Pañcime  bhikkhave  yodhājīvā  santo  saṃvijjamānā  lokasmiṃ
katame   pañca   idha   bhikkhave  ekacco  yodhājīvo  asicammaṃ  gahetvā
dhanukalāpaṃ   sannayhitvā   viyūḷhaṃ  saṅgāmaṃ  otarati  so  tasmiṃ  saṅgāme
ussahati    vāyamati    tamenaṃ    ussahantaṃ    vāyamantaṃ   pare   hananti
pariyāpādenti   evarūpopi   bhikkhave  idhekacco  yodhājīvo  hoti  ayaṃ
bhikkhave paṭhamo yodhājīvo santo saṃvijjamāno lokasmiṃ.
     {76.1}   Puna   caparaṃ   bhikkhave  idhekacco  yodhājīvo  asicammaṃ
gahetvā    dhanukalāpaṃ   sannayhitvā   viyūḷhaṃ   saṅgāmaṃ   otarati   so
tasmiṃ    saṅgāme    ussahati   vāyamati   tamenaṃ   ussahantaṃ   vāyamantaṃ
pare   upalikkhanti   tamenaṃ   apanenti   apanetvā   ñātakānaṃ   nenti
so   ñātakehi   nīyamāno   appatvā   ñātake   antarāmagge   kālaṃ
karoti   evarūpopi  bhikkhave  idhekacco  yodhājīvo  hoti  ayaṃ  bhikkhave
dutiyo yodhājīvo santo saṃvijjamāno lokasmiṃ.
     {76.2}  Puna  caparaṃ bhikkhave idhekacco yodhājīvo asicammaṃ gahetvā

--------------------------------------------------------------------------------------------- page107.

Dhanukalāpaṃ sannayhitvā viyūḷhaṃ saṅgāmaṃ otarati so tasmiṃ saṅgāme ussahati vāyamati tamenaṃ ussahantaṃ vāyamantaṃ pare upalikkhanti tamenaṃ apanenti apanetvā ñātakānaṃ nenti tamenaṃ ñātakā upaṭṭhahanti paricaranti so ñātakehi upaṭṭhahiyamāno paricariyamāno teneva ābādhena kālaṃ karoti evarūpopi bhikkhave idhekacco yodhājīvo hoti ayaṃ bhikkhave tatiyo yodhājīvo santo saṃvijjamāno lokasmiṃ. {76.3} Puna caparaṃ bhikkhave idhekacco yodhājīvo asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā viyūḷhaṃ saṅgāmaṃ otarati so tasmiṃ saṅgāme ussahati vāyamati tamenaṃ ussahantaṃ vāyamantaṃ pare upalikkhanti tamenaṃ apanenti apanetvā ñātakānaṃ nenti tamenaṃ ñātakā upaṭṭhahanti paricaranti so ñātakehi upaṭṭhahiyamāno paricariyamāno vuṭṭhāti tamhā ābādhā evarūpopi bhikkhave idhekacco yodhājīvo hoti ayaṃ bhikkhave catuttho yodhājīvo santo saṃvijjamāno lokasmiṃ. {76.4} Puna caparaṃ bhikkhave idhekacco yodhājīvo asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā viyūḷhaṃ saṅgāmaṃ otarati so taṃ saṅgāmaṃ abhivijinitvā vijitasaṅgāmo tameva saṅgāmasīsaṃ ajjhāvasati evarūpopi bhikkhave idhekacco yodhājīvo hoti ayaṃ bhikkhave pañcamo yodhājīvo santo saṃvijjamāno lokasmiṃ . ime kho bhikkhave pañca yodhājīvā santo saṃvijjamānā lokasmiṃ. {76.5} Evameva kho bhikkhave pañcime yodhājīvūpamā puggalā santo saṃvijjamānā bhikkhūsu katame pañca idha bhikkhave

--------------------------------------------------------------------------------------------- page108.

Bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā unissāya viharati so pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya tameva gāmaṃ vā nigamaṃ vā piṇḍāya pavisati arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṃvutehi indriyehi so tattha passati mātugāmaṃ dunnivatthaṃ vā duppārutaṃ vā tassa [1]- mātugāmaṃ disvā dunnivatthaṃ vā duppārutaṃ vā rāgo cittaṃ anuddhaṃseti so rāgānuddhaṃsena cittena sikkhaṃ appaccakkhāya dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭisevati seyyathāpi so bhakkhave yodhājīvo asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā viyūḷhaṃ saṅgāmaṃ otarati so tasmiṃ saṅgāme ussahati vāyamati tamenaṃ ussahantaṃ vāyamantaṃ pare hananti pariyāpādenti tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi evarūpopi bhikkhave idhekacco puggalo hoti ayaṃ bhikkhave paṭhamo yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu. {76.6} Puna caparaṃ bhikkhave bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati so pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya tameva gāmaṃ vā nigamaṃ vā piṇḍāya pavisati arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena mātugāmaṃ dunnivatthaṃ vā duppārutaṃ vā tassa mātugāmaṃ disvā dunnivatthaṃ vā duppārutaṃ vā rāgo cittaṃ anuddhaṃseti so rāgānuddhaṃsena cittena pariḍayhateva kāyena pariḍayhati cetasā tassa @Footnote: 1 Ma. tanti disasti. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page109.

Evaṃ hoti yannūnāhaṃ ārāmaṃ gantvā bhikkhūnaṃ āroceyyaṃ rāgāyitomhi 1- āvuso rāgapareto na sakkomi brahmacariyaṃ santānetuṃ sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāyāvattissāmīti so ārāmaṃ gacchanto appatvāva ārāmaṃ antarāmagge sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāyāvattati seyyathāpi so bhikkhave yodhājīvo asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā viyūḷhaṃ saṅgāmaṃ otarati so tasmiṃ saṅgāme ussahati vāyamati tamenaṃ ussahantaṃ vāyamantaṃ pare upalikkhanti tamenaṃ apanenti apanetvā ñātakānaṃ nenti so ñātakehi nīyamāno appatvāva ñātake antarāmagge kālaṃ karoti tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi evarūpopi bhikkhave idhekacco puggalo hoti ayaṃ bhikkhave dutiyo yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu. {76.7} Puna caparaṃ bhikkhave bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati so pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya tameva gāmaṃ vā nigamaṃ vā piṇḍāya pavisati arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṃvutehi indriyehi so tattha passati mātugāmaṃ dunnivatthaṃ vā duppārutaṃ vā tassa mātugāmaṃ disvā dunnivatthaṃ vā duppārutaṃ vā rāgo cittaṃ anuddhaṃseti so rāgānuddhaṃsena 2- cittena pariḍayhateva kāyena pariḍayhati cetasā tassa @Footnote: 1 Ma. Yu. rāgapariyuṭṭhitomhi . 2 Ma. rāgānuddhaṃsitena. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page110.

Evaṃ hoti yannūnāhaṃ ārāmaṃ gantvā bhikkhūnaṃ āroceyyaṃ rāgāyitomhi 1- āvuso rāgapareto na sakkomi brahmacariyaṃ santānetuṃ sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāyāvattissāmīti so ārāmaṃ gantvā bhikkhūnaṃ āroceti rāgāyitomhi 1- āvuso rāgapareto na sakkomi brahmacariyaṃ santānetuṃ sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāyāvattissāmīti {76.8} tamenaṃ sabrahmacārī ovadanti anusāsanti appassādā āvuso kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo aṭṭhikaṅkalūpamā 2- kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo maṃsapesūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo tiṇukkūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo aṅgārakāsūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo supinakūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyayo yācitakūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo rukkhaphalūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo asisūnūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo sattisūlūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo @Footnote: 1 Ma. Yu. rāgapariyuṭṭhitomhi . 2 Yu. aṭṭhisaṅkhalūpamā.

--------------------------------------------------------------------------------------------- page111.

Ettha bhiyyo sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo abhiramatu āyasmā brahmacariye mā āyasmā sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāyāvattīti {76.9} so sabrahmacārīhi evaṃ ovadiyamāno evaṃ anusāsiyamāno evamāha kiñcapi āvuso appassādā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo athakho nevāhaṃ sakkomi brahmacariyaṃ santānetuṃ sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāyāvattissāmīti so sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāyāvattati seyyathāpi so bhikkhave yodhājīvo asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā viyūḷhaṃ saṅgāmaṃ otarati so tasmiṃ saṅgāme ussahati vāyamati tamenaṃ ussahantaṃ vāyamantaṃ pare upalikkhanti tamenaṃ apanenti apanetvā ñātakānaṃ nenti tamenaṃ ñātakā upaṭṭhahanti paricaranti so ñātakehi upaṭṭhahiyamāno paricariyamāno teneva ābādhena kālaṃ karoti tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi evarūpopi bhikkhave idhekacco puggalo hoti ayaṃ bhikkhave tatiyo yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu. {76.10} Puna caparaṃ bhikkhave bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati so pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya tameva gāmaṃ vā nigamaṃ vā piṇḍāya pavisati arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṃvutehi indriyehi so tattha passati mātugāmaṃ dunnivatthaṃ vā duppārutaṃ vā

--------------------------------------------------------------------------------------------- page112.

Tassa mātugāmaṃ disvā dunnivatthaṃ vā duppārutaṃ vā rāgo cittaṃ anuddhaṃseti so rāgānuddhaṃsena cittena pariḍayhateva kāyena pariḍayhati cetasā tassa evaṃ hoti yannūnāhaṃ ārāmaṃ gantvā bhikkhūnaṃ āroceyyaṃ rāgāyitomhi 1- āvuso rāgapareto na sakkomi brahmacariyaṃ santānetuṃ sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāyāvattissāmīti so ārāmaṃ gantvā bhikkhūnaṃ āroceti rāgāyitomhi 1- āvuso rāgapareto na sakkomi brahmacariyaṃ santānetuṃ sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāyāvattissāmīti {76.11} tamenaṃ sabrahmacārī ovadanti anusāsanti appassādā āvuso kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo maṃsapesūpamā kāmā vuttā bhagavatā ... tiṇukkūpamā kāmā vuttā bhagavatā ... Aṅgārakāsūpamā kāmā vuttā bhagavatā ... supinakūpamā kāmā vuttā bhagavatā ... Yācitakūpamā kāmā vuttā bhagavatā ... rukkhaphalūpamā kāmā vuttā bhagavatā ... asisūnūpamā kāmā vuttā bhagavatā ... sattisūlūpamā kāmā vuttā bhagavatā ... sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo abhiramatu āyasmā brahmacariye mā āyasmā sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāyāvattīti @Footnote: 1 Ma. Yu. rāgapariyuṭṭhitomhi.

--------------------------------------------------------------------------------------------- page113.

{76.12} So sabrahmacārīhi evaṃ ovadiyamāno evaṃ anusāsiyamāno evamāha ussahissāmi āvuso dhārayissāmi 1- āvuso abhiramissāmi āvuso na dānāhaṃ āvuso sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāyāvattissāmīti seyyathāpi so bhikkhave yodhājīvo asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā viyūḷhaṃ saṅgāmaṃ otarati so tasmiṃ saṅgāme ussahati vāyamati tamenaṃ ussahantaṃ vāyamantaṃ pare upalikkhanti tamenaṃ apanenti apanetvā ñātakānaṃ nenti tamenaṃ ñātakā upaṭṭhahanti paricaranti so ñātakehi upaṭṭhahiyamāno paricariyamāno vuṭṭhāti tamhā ābādhā tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi evarūpopi bhikkhave idhekacco puggalo hoti ayaṃ bhikkhave catuttho yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu. {76.13} Puna caparaṃ bhikkhave bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati so pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya tameva gāmaṃ vā nigamaṃ vā piṇḍāya pavisati rakkhiteneva kāyena rakkhitāya vācāya rakkhitena cittena upaṭṭhitāya satiyā saṃvutehi indriyehi so cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati sotena saddaṃ sutvā ... ghānena gandhaṃ @Footnote: 1 Ma. Yu. vāyamissāmi.

--------------------------------------------------------------------------------------------- page114.

Ghāyitvā ... jivhāya rasaṃ sāyitvā ... Kāyena phoṭṭhabbaṃ phusitvā ... Manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati manindriyaṃ manindriye saṃvaraṃ āpajjati so pacchābhattaṃ piṇḍapātapaṭikkanto vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ so araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā so abhijjhaṃ loke pahāya .pe. so ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi .pe. Catutthaṃ jhānaṃ upasampajja viharati {76.14} so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti so idaṃ dukkhanti yathābhūtaṃ pajānāti .pe. nāparaṃ itthattāyāti pajānāti seyyathāpi so bhikkhave yodhājīvo asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā viyūḷhaṃ saṅgāmaṃ otarati so taṃ saṅgāmaṃ abhivijinitvā vijitasaṅgāmo tameva saṅgāmasīsaṃ ajjhāvasati tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi evarūpopi bhikkhave idhekacco puggalo hoti ayaṃ bhikkhave pañcamo yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu . ime kho

--------------------------------------------------------------------------------------------- page115.

Bhikkhave pañca yodhājīvūpamā puggalā santo saṃvijjamānā bhikkhūsūti.


             The Pali Tipitaka in Roman Character Volume 22 page 106-115. http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=76&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=76&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=76&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=76&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=76              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=859              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=859              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :