ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [56]    Athakho    aññataro   bhikkhu   yena   sako   upajjhāyo
tenupasaṅkami   upasaṅkamitvā   sakaṃ   upajjhāyaṃ   etadavoca  etarahi  me
bhante  madhurakajāto  ceva  kāyo  disā  ca  me  na  pakkhāyanti  dhammā
ca    maṃ    nappaṭibhanti   thīnamiddhañca   me   cittaṃ   pariyādāya   tiṭṭhati
anabhirato  ca  brahmacariyaṃ  carāmi  atthi  ca  me  dhammesu  vicikicchāti .
Athakho   so   bhikkhu   taṃ   saddhivihārikaṃ   bhikkhuṃ   ādāya  yena  bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi
ekamantaṃ   nisinno   kho   so  bhikkhu  bhagavantaṃ  etadavoca  ayaṃ  bhante
bhikkhu   evamāha  etarahi  me  bhante  madhurakajāto  ceva  kāyo  disā
ca  me  2-  na  pakkhāyanti  dhammā  ca  maṃ 3- nappaṭibhanti thīnamiddhañca me
cittaṃ   pariyādāya   tiṭṭhati   anabhirato  ca  brahmacariyaṃ  carāmi  atthi  ca
me dhammesu vicikicchāti.
     {56.1}  Evañhetaṃ  bhikkhu  hoti indriyesu aguttadvārassa bhojane
amattaññuno    jāgariyaṃ   ananuyuttassa   avipassakassa   kusalānaṃ   dhammānaṃ
pubbarattāpararattaṃ     bodhipakkhikānaṃ     4-    dhammānaṃ    bhāvanānuyogaṃ
ananuyuttassa   viharato   yaṃ   madhurakajāto   ceva   kāyo   hoti  disā
cassa   na   pakkhāyanti   dhammā   ca  5-  taṃ  nappaṭibhanti  thīnamiddhañcassa
cittaṃ    pariyādāya    tiṭṭhati    anabhirato    ca    brahmacariyaṃ    carati
@Footnote: 1 Ma. pāraṅgatā .  2 Ma. maṃ .  3 Ma. me .  4 Ma. bodhipakkhiyānaṃ. ito paraṃ
@evaṃ ñātabbaṃ .  5 Po. cassa.

--------------------------------------------------------------------------------------------- page80.

Hoti cassa dhammesu vicikicchā tasmā tiha te bhikkhu evaṃ sikkhitabbaṃ indriyesu guttadvāro bhavissāmi bhojane mattaññū jāgariyaṃ anuyutto vipassako kusalānaṃ dhammānaṃ pubbarattāpararattaṃ bodhipakkhikānaṃ dhammānaṃ bhāvanānuyogaṃ anuyutto viharissāmīti evaṃ hi te bhikkhu sikkhitabbanti. {56.2} Athakho so bhikkhu bhagavatā iminā ovādena ovadito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi athakho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi aññataro ca 1- pana so bhikkhu arahataṃ ahosi athakho so bhikkhu arahattappatto yena sako upajjhāyo tenupasaṅkami upasaṅkamitvā sakaṃ upajjhāyaṃ etadavoca etarahi me bhante na ceva madhurakajāto kāyo disā ca me pakkhāyanti dhammā ca maṃ paṭibhanti thīnamiddhañca me cittaṃ na pariyādāya tiṭṭhati abhirato ca brahmacariyaṃ carāmi natthi ca me dhammesu vicikicchāti. {56.3} Athakho so bhikkhu taṃ saddhivihārikaṃ bhikkhuṃ ādāya yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca ayaṃ bhante bhikkhu evamāha etarahi me @Footnote: 1 Ma. casaddo natthi.

--------------------------------------------------------------------------------------------- page81.

Bhante na ceva madhurakajāto kāyo disā ca me pakkhāyanti dhammā ca maṃ paṭibhanti thīnamiddhañca me cittaṃ na pariyādāya tiṭṭhati abhirato ca brahmacariyaṃ carāmi natthi ca me dhammesu vicikicchāti. {56.4} Evañhetaṃ bhikkhu hoti indriyesu guttadvārassa bhojane mattaññuno jāgariyaṃ anuyuttassa vipassakassa kusalānaṃ dhammānaṃ pubbarattāpararattaṃ bodhipakkhikānaṃ dhammānaṃ bhāvanānuyogaṃ anuyuttassa viharato yaṃ na ceva madhurakajāto kāyo hoti disā cassa pakkhāyanti dhammā ca 1- taṃ paṭibhanti thīnamiddhañcassa cittaṃ na pariyādāya tiṭṭhati abhirato ca brahmacariyaṃ carati na cassa hoti dhammesu vicikicchā tasmā tiha vo bhikkhave evaṃ sikkhitabbaṃ indriyesu guttadvārā bhavissāma bhojane mattaññuno jāgariyaṃ anuyuttā vipassakā kusalānaṃ dhammānaṃ pubbarattāpararattaṃ bodhipakkhikānaṃ dhammānaṃ bhāvanānuyogaṃ anuyuttā viharissāmāti evaṃ hi vo bhikkhave sikkhitabbanti.


             The Pali Tipitaka in Roman Character Volume 22 page 79-81. http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=56&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=56&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=56&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=56&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=56              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=680              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=680              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :