ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [315]  44  Atha  kho  āyasmā ānando pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya   yena   migasālāya   upāsikāya   nivesanaṃ  tenupasaṅkami
upasaṅkamitvā  paññatte  āsane  nisīdi  .  atha  kho  migasālā upāsikā
yenāyasmā   ānando   tenupasaṅkami  upasaṅkamitvā  āyasmantaṃ  ānandaṃ
abhivādetvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinnā  kho migasālā upāsikā
āyasmantaṃ   ānandaṃ   etadavoca   kathaṃkathaṃ   nāmāyaṃ   bhante   ānanda
bhagavatā dhammo desito aññeyyo
     {315.1}  yatra  hi  nāma  brahmacārī  ca  abrahmacārī  ca  ubho
samasamagatikā    bhavissanti   abhisamparāyaṃ   pitā   me   bhante   purāṇo
brahmacārī  ahosi  ārācārī  virato  methunā  gāmadhammā  so kālakato
bhagavatā  byākato  sakadāgāmī  satto  3-  tusitaṃ kāyaṃ upapannoti pitu 4-
piyo   me  bhante  isidatto  abrahmacārī  ahosi  sadārasantuṭṭho  sopi
kālakato    bhagavatā    byākato    sakadāgāmī   satto   tusitaṃ   kāyaṃ
upapannoti    kathaṃkathaṃ    nāmāyaṃ    bhante   ānanda   bhagavatā   dhammo
desito   aññeyyo   yatra   hi   nāma   brahmacārī   ca  abrahmacārī
@Footnote: 1 Ma. viññassanti. Yu. viññissanti .  2 Yu. parinibbāti .  3 Ma.
@sakadāgāmipatto. aparaṃpi evaṃ ñātabbaṃ .  4 Po. Yu. petteyyo.
@Ma. petteyyopi me. aparaṃpi īdisameva.
Ca   ubho  samasamagatikā  bhavissanti  abhisamparāyanti  .  evaṃ  kho  panetaṃ
bhagini  bhagavatā  byākatanti  .  atha  kho  āyasmā  ānando  migasālāya
upāsikāya nivesane piṇḍapātaṃ gahetvā uṭṭhāyāsanā pakkāmi.
     {315.2}  Atha kho āyasmā ānando pacchābhattaṃ piṇḍapātapaṭikkanto
yena  bhagavā  tenupasaṅkami  upasaṅkamitvā  bhagavantaṃ  abhivādetvā ekamantaṃ
nisīdi   ekamantaṃ  nisinno  kho  āyasmā  ānando  bhagavantaṃ  etadavoca
idhāhaṃ    bhante    pubbaṇhasamayaṃ   nivāsetvā   pattacīvaramādāya   yena
migasālāya   upāsikāya   nivesanaṃ   tenupasaṅkamiṃ  upasaṅkamitvā  paññatte
āsane  nisīdiṃ  atha  kho  bhante  migasālā  upāsikā yenāhaṃ tenupasaṅkami
upasaṅkamitvā     maṃ    abhivādetvā    ekamantaṃ    nisīdi    ekamantaṃ
nisinnā  kho  bhante  migasālā  upāsikā  maṃ  etadavoca  kathaṃkathaṃ nāmāyaṃ
bhante   ānanda   bhagavatā  dhammo  desito  aññeyyo  yatra  hi  nāma
brahmacārī    ca    abrahmacārī    ca   ubho   samasamagatikā   bhavissanti
abhisamparāyaṃ  pitā  me  bhante purāṇo brahmacārī ahosi ārācārī virato
methunā   gāmadhammā   so   kālakato   bhagavatā   byākato  sakadāgāmī
satto   tusitaṃ   kāyaṃ   upapannoti   pitu   piyo  me  bhante  isidatto
abrahmacārī   ahosi  sadārasantuṭṭho  sopi  kālakato  bhagavatā  byākato
sakadāgāmī  satto  tusitaṃ  kāyaṃ  upapannoti  kathaṃkathaṃ nāmāyaṃ bhante ānanda
bhagavatā   dhammo   desito   aññeyyo  yatra  hi  nāma  brahmacārī  ca
Abrahmacārī ca ubho samasamagatikā bhavissanti abhisamparāyanti.
     {315.3}  Evaṃ  vutte ahaṃ bhante migasālaṃ upāsikaṃ etadavocaṃ evaṃ
kho  panetaṃ  bhagini  bhagavatā  byākatanti . Kā cānanda migasālā upāsikā
bālā  abyattā  ambakā  ambakasaññā 1- ke ca purisapuggalaparopariyañāṇe
chayime   ānanda   puggalā   santo   saṃvijjamānā   lokasmiṃ  katame  cha
idhānanda   ekacco   puggalo   sorato   hoti  sukhasaṃvāso  abhinandanti
sabrahmacārī   ekattavāsena  tassa  savanenapi  akataṃ  hoti  bāhusaccenapi
akataṃ   hoti  diṭṭhiyāpi  appaṭividdhaṃ  hoti  sāmāyikampi  vimuttiṃ  na  labhati
so  kāyassa  bhedā  parammaraṇā hānāya pareti no visesāya hānagāmīyeva
hoti no visesagāmī.
     {315.4}  Idha  panānanda ekacco puggalo sorato hoti sukhasaṃvāso
abhinandanti   sabrahmacārī   ekattavāsena   tassa   savanenapi  kataṃ  hoti
bāhusaccenapi   kataṃ  hoti  diṭṭhiyāpi  paṭividdhaṃ  hoti  sāmāyikampi  vimuttiṃ
labhati  so  kāyassa  bhedā  parammaraṇā  visesāya  pareti 2- no hānāya
visesagāmīyeva   hoti   no   hānagāmī   tatrānanda  pamāṇikā  pamiṇanti
imassapi  teva  dhammā  aparassapi  teva  dhammā  kasmā  tesaṃ eko hīno
eko   paṇītoti  tañhi  tesaṃ  ānanda  hoti  dīgharattaṃ  ahitāya  dukkhāya
tatrānanda   yvāyaṃ   puggalo   sorato   hoti   sukhasaṃvāso  abhinandanti
sabrahmacārī   ekattavāsena   tassa  savanenapi  kataṃ  hoti  bāhusaccenapi
kataṃ   hoti   diṭṭhiyāpi   paṭividdhaṃ   hoti   sāmāyikampi   vimuttiṃ   labhati
@Footnote: 1 Ma. ammakā ammaka ... .  2 Po. pavedeti.
Ayaṃ   ānanda   puggalo   amunā   purimena  puggalena  abhikkantataro  ca
paṇītataro    ca   taṃ   kissa   hetu   imañhānanda   puggalaṃ   dhammasoto
nibbahati    tadanantaraṃ    ko   jāneyya   aññatra   tathāgatena   tasmā
tihānanda   mā   puggalesu   pamāṇikā   ahuvattha   mā   puggalesu   ca
pamāṇaṃ    gaṇhittha    khaññati    hānanda   puggalesu   pamāṇaṃ   gaṇhanto
ahaṃ    vā   ānanda   puggalesu   pamāṇaṃ   gaṇheyyaṃ   yo   vāpanassa
mādiso.
     {315.5}  Idha  panānanda  ekaccassa  puggalassa kodhamāno adhigato
hoti   samayena   samayañcassa   lobhadhammā   uppajjanti   tassa  savanenapi
akataṃ    hoti    bāhusaccenapi    akataṃ   hoti   diṭṭhiyāpi   appaṭividdhaṃ
hoti   sāmāyikampi   vimuttiṃ  na  labhati  so  kāyassa  bhedā  parammaraṇā
hānāya pareti no visesāya hānagāmīyeva hoti no visesagāmī.
     {315.6}  Idha  panānanda  ekaccassa  puggalassa kodhamāno adhigato
hoti   samayena   samayañcassa   lobhadhammā   uppajjanti   tassa  savanenapi
kataṃ   hoti   .pe.   idha   panānanda  ekaccassa  puggalassa  kodhamāno
adhigato   hoti   samayena   samayañcassa   vacīsaṅkhārā   uppajjanti  tassa
savanenapi   akataṃ  hoti  bāhusaccenapi  akataṃ  hoti  diṭṭhiyāpi  appaṭividdhaṃ
hoti    sāmāyikampi    vimuttiṃ    na    labhati   so   kāyassa   bhedā
parammaraṇā   hānāya   pareti   no  visesāya  hānagāmīyeva  hoti  no
visesagāmī.
     {315.7}  Idha  panānanda  ekaccassa  puggalassa kodhamāno adhigato
hoti   samayena   samayañcassa   vacīsaṅkhārā   uppajjanti  tassa  savanenapi
Kataṃ    hoti   bāhusaccenapi   kataṃ   hoti   diṭṭhiyāpi   paṭividdhaṃ   hoti
sāmāyikampi    vimuttiṃ    labhati    so    kāyassa   bhedā   parammaraṇā
visesāya   pareti   no   hānāya  visesagāmīyeva  hoti  no  hānagāmī
tatrānanda    pamāṇikā   pamiṇanti   imassapi   teva   dhammā   aparassapi
teva   dhammā   kasmā   tesaṃ   eko   hīno   eko  paṇītoti  tañhi
tesaṃ   ānanda   hoti   dīgharattaṃ   ahitāya   dukkhāya  tatrānanda  yassa
puggalassa   kodhamāno   adhigato  hoti  samayena  samayañcassa  vacīsaṅkhārā
uppajjanti   tassa   savanenapi   kataṃ   hoti   bāhusaccenapi   kataṃ  hoti
diṭṭhiyāpi   paṭividdhaṃ   hoti   sāmāyikampi   vimuttiṃ   labhati  ayaṃ  ānanda
puggalo    amunā   purimena   puggalena   abhikkantataro   ca   paṇītataro
ca    taṃ    kissa   hetu   imañhānanda   puggalaṃ   dhammasoto   nibbahati
tadanantaraṃ   ko   jāneyya   aññatra  tathāgatena  tasmā  tihānanda  mā
puggalesu   pamāṇikā   ahuvattha   mā   puggalesu   ca   pamāṇaṃ  gaṇhittha
khaññati   hānanda   puggalesu   pamāṇaṃ   gaṇhanto   ahaṃ   vā   ānanda
puggalesu   pamāṇaṃ   gaṇheyyaṃ   yo  vā  panassa  mādiso  kā  cānanda
migasālā   upāsikā   bālā   abyattā  ambakā  ambakasaññā  ke  ca
purisapuggalaparopariyañāṇe   .    ime  kho  ānanda  cha  puggalā  santo
saṃvijjamānā  lokasmiṃ  .  yathārūpena  ānanda  sīlena purāṇo samannāgato
ahosi   tathārūpena   sīlena   isidatto   samannāgato   abhavissa   nayidha
purāṇo    isidattassa    gatimpi    aññassa   yathārūpāya   ca   ānanda
Paññāya    isidatto    samannāgato    ahosi    tathārūpāya    paññāya
purāṇo   samannāgato   abhavissa   nayidha   isidatto   purāṇassa   gatimpi
aññassa iti kho ānanda ime puggalā ubho ekaṅgahīnāti.



             The Pali Tipitaka in Roman Character Volume 22 page 388-393. http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=315&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=315&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=315&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=315&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=315              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2804              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2804              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :