ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [206]   Pañcime   bhikkhave   cetaso   vinibandhā   katame  pañca
idha  bhikkhave  bhikkhu  kāme  2- avītarāgo hoti avigatacchando avigatapemo
avigatapipāso      avigatapariḷāho      avigatataṇho      yo      so
bhikkhave   bhikkhu   kāme   avītarāgo   hoti  avigatacchando  avigatapemo
avigatapipāso   avigatapariḷāho   avigatataṇho   tassa   cittaṃ   na   manati
ātappāya   anuyogāya   sātaccāya   padhānāya   yassa  cittaṃ  na  namati
ātappāya   anuyogāya   sātaccāya   padhānāya   ayaṃ   paṭhamo  cetaso
vinibandho  .  puna  caparaṃ  bhikkhave  bhikkhu kāye avītarāgo hoti ... Rūpe
@Footnote: 1 Po. na pasaṃsīdati .  2 Ma. Yu. kāmesu.
Avītarāgo   hoti   ...   yāvadatthaṃ  udarāvadehakaṃ  bhuñjitvā  seyyasukhaṃ
passasukhaṃ   middhasukhaṃ  anuyutto  viharati  ...  aññataraṃ  devanikāyaṃ  paṇidhāya
brahmacariyaṃ   carati   imināhaṃ   sīlena   vā   vatena   vā  tapena  vā
brahmacariyena   vā   devo   vā   bhavissāmi   devaññataro  vāti  yo
so    bhikkhave    bhikkhu    aññataraṃ   devanikāyaṃ   paṇidhāya   brahmacariyaṃ
carati   imināhaṃ   sīlena   vā   vatena  vā  tapena  vā  brahmacariyena
vā    devo    vā    bhavissāmi   devaññataro   vāti   tassa   cittaṃ
na    namati    ātappāya    anuyogāya   sātaccāya   padhānāya   yassa
cittaṃ   na   namati   ātappāya   anuyogāya   sātaccāya  padhānāya  ayaṃ
pañcamo   cetaso   vinibandho   .   ime  kho  bhikkhave  pañca  cetaso
vinibandhāti.
     [207]   Pañcime   bhikkhave   ānisaṃsā   yāguyā   katame  pañca
khuddaṃ   1-   paṭivineti   pipāsaṃ   paṭivineti   vātaṃ   anulometi   vatthiṃ
sodheti   āmāvasesaṃ   pāceti   ime   kho  bhikkhave  pañca  ānisaṃsā
yāguyāti.
     [208]   Pañcime   bhikkhave   ādīnavā   dantakaṭṭhassa   akhādane
katame    pañca    acakkhussaṃ    mukhaṃ   duggandhaṃ   hoti   rasaharaṇiyo   na
visujjhanti   pittaṃ   semhaṃ  bhattaṃ  pariyonaddhati  2-  bhattamassa  nacchādeti
ime  kho  bhikkhave  pañca  ādīnavā  dantakaṭṭhassa  akhādane  .  pañcime
bhikkhave    ānisaṃsā   dantakaṭṭhassa   khādane   katame   pañca   cakkhussaṃ
@Footnote: 1 Yu. khudaṃ .  2 Yu. pariyonaddhanti.
Mukhaṃ    na    duggandhaṃ    hoti   rasaharaṇiyo   visujjhanti   pittaṃ   semhaṃ
bhattaṃ    na   pariyonaddhati   bhattamassa   chādeti   ime   kho   bhikkhave
pañca ānisaṃsā dantakaṭṭhassa khādaneti.
     [209]  Pañcime  bhikkhave  ādīnavā  āyatakena  gītassarena  dhammaṃ
bhaṇantassa   katame   pañca   attāpi  1-  tasmiṃ  sare  sārajjati  parepi
tasmiṃ    sare    sārajjanti    gahapatikāpi    ujjhāyanti   yatheva   mayaṃ
gāyāma   evamevime   2-   samaṇā  sakyaputtiyā  gāyantīti  sarakuttimpi
nikāmayamānassa   samādhissa   bhaṅgo   hoti   pacchimā  janatā  diṭṭhānugatiṃ
āpajjati   ime   kho  bhikkhave  pañca  ādīnavā  āyatakena  gītassarena
dhammaṃ bhaṇantassāti.
     [210]   Pañcime   bhikkhave  ādīnavā  muṭṭhassatissa  asampajānassa
niddaṃ   okkamato   3-   katame   pañca   dukkhaṃ  supati  dukkhaṃ  paṭibujjhati
pāpakaṃ   supinaṃ   passati   devatā   na   rakkhanti   asuci   muccati  ime
kho    bhikkhave   pañca   ādīnavā   muṭṭhassatissa   asampajānassa   niddaṃ
okkamato     .    pañcime    bhikkhave    ānisaṃsā    upaṭṭhitassatissa
sampajānassa    niddaṃ    okkamato   katame   pañca   sukhaṃ   supati   sukhaṃ
paṭibujjhati    na    pāpakaṃ    supinaṃ   passati   devatā   rakkhanti   asuci
na   muccati   ime   kho   bhikkhave   pañca   ānisaṃsā   upaṭṭhitassatissa
sampajānassa niddaṃ okkamatoti.
                    Kimbilavaggo paṭhamo.
@Footnote: 1 Po. Ma. Yu. attanāpi .  2 Ma. evameva kho .  3 Po. Ma. Yu. okkamayato.
@aparaṃpi īdisameva.
                       Tassuddānaṃ.
         Kimbilo dhammassavanaṃ          ājānī 1- ca balaṃ khilaṃ
         vinibandhaṃ yāgu kaṭṭhaṃ            gītaṃ muṭṭhassatīpi 2- cāti.
                      -----------
                    Akkosakavaggo dutiyo
     [211]   Yo  so  bhikkhave  bhikkhu  akkosakaparibhāsako  ariyūpavādī
sabrahmacārīnaṃ    tassa    pañca   ādīnavā   pāṭikaṅkhā   katame   pañca
pārājiko   vā   hoti   chinnaparipantho   3-   aññataraṃ  vā  saṅkiliṭṭhaṃ
āpattiṃ   āpajjati   bāḷhaṃ   vā   rogātaṅkaṃ   phusati  sammūḷho  kālaṃ
karoti   kāyassa   bhedā   parammaraṇā   apāyaṃ   duggatiṃ  vinipātaṃ  nirayaṃ
upapajjati   yo   so   bhikkhave   bhikkhu   akkosakaparibhāsako  ariyūpavādī
sabrahmacārīnaṃ tassa ime pañca ādīnavā paṭikaṅkhāti.
     [212]   Yo   so   bhikkhave   bhikkhu  bhaṇḍanakārako  kalahakārako
vivādakārako    bhassakārako    saṅghe    adhikaraṇakārako   tassa   pañca
ādīnavā   pāṭikaṅkhā   katame   pañca  anadhigataṃ  nādhigacchati  adhigataṃ  4-
parihāyati    pāpako    kittisaddo    abbhuggacchati    sammūḷho    kālaṃ
karoti   kāyassa   bhedā   parammaraṇā   apāyaṃ   duggatiṃ  vinipātaṃ  nirayaṃ
upapajjati    yo    so   bhikkhave   bhikkhu   bhaṇḍanakārako   kalahakārako
vivādakārako    bhassakārako    saṅghe    adhikaraṇakārako   tassa   ime
pañca ādīnavā pāṭikaṅkhāti.
@Footnote: 1 Ma. ājānīyo .  2 Yu. muṭṭhassatinā .  3 Ma. chinnaparibandho .  4 Po. Ma. adhigatā.
     [213]   Pañcime   bhikkhave   ādīnavā   dussīlassa   sīlavipattiyā
katame    pañca    idha   bhikkhave   dussīlo   sīlavipanno   pamādādhikaraṇaṃ
mahatiṃ   bhogajāniṃ   nigacchati   ayaṃ   bhikkhave  paṭhamo  ādīnavo  dussīlassa
sīlavipattiyā   .   puna   caparaṃ  bhikkhave  dussīlassa  sīlavipannassa  pāpako
kittisaddo   abbhuggacchati   ayaṃ   bhikkhave   dutiyo   ādīnavo  dussīlassa
sīlavipattiyā   .   puna   caparaṃ   bhikkhave  dussīlo  sīlavipanno  yaññadeva
parisaṃ   upasaṅkamati   yadi  khattiyaparisaṃ  yadi  brāhmaṇaparisaṃ  yadi  gahapatiparisaṃ
yadi   samaṇaparisaṃ   avisārado  upasaṅkamati  maṅkubhūto  ayaṃ  bhikkhave  tatiyo
ādīnavo   dussīlassa   sīlavipattiyā   .   puna   caparaṃ  bhikkhave  dussīlo
sīlavipanno   sammūḷho   kālaṃ   karoti  ayaṃ  bhikkhave  catuttho  ādīnavo
dussīlassa   sīlavipattiyā   .   puna   caparaṃ  bhikkhave  dussīlo  sīlavipanno
kāyassa  bhedā  parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ  upapajjati ayaṃ
bhikkhave   pañcamo  ādīnavo  dussīlassa  sīlavipattiyā  ime  kho  bhikkhave
pañca ādīnavā dussīlassa sīlavipattiyā.
     {213.1}   Pañcime   bhikkhave   ānisaṃsā   sīlavato  sīlasampadāya
katame   pañca   idha   bhikkhave   sīlavā   sīlasampanno   appamādādhikaraṇaṃ
mahantaṃ   bhogakkhandhaṃ   adhigacchati  ayaṃ  bhikkhave  paṭhamo  ānisaṃso  sīlavato
sīlasampadāya    .    puna    caparaṃ    bhikkhave   sīlavato   sīlasampannassa
kalyāṇo     kittisaddo     abbhuggacchati     ayaṃ    bhikkhave    dutiyo
ānisaṃso   sīlavato    sīlasampadāya   .   puna   caparaṃ   bhikkhave  sīlavā
sīlasampanno    yaññadeva    parisaṃ   upasaṅkamati   yadi   khattiyaparisaṃ   yadi
Brāhmaṇaparisaṃ     yadi     gahapatiparisaṃ     yadi    samaṇaparisaṃ    visārado
upasaṅkamati    amaṅkubhūto   ayaṃ   bhikkhave   tatiyo   ānisaṃso   sīlavato
sīlasampadāya  .  puna  caparaṃ  bhikkhave  sīlavā  sīlasampanno asammūḷho kālaṃ
karoti   ayaṃ   bhikkhave   catuttho   ānisaṃso   sīlavato  sīlasampadāya .
Puna   caparaṃ   bhikkhave   sīlavā  sīlasampanno  kāyassa  bhedā  parammaraṇā
sugatiṃ   saggaṃ  lokaṃ  upapajjati  ayaṃ  bhikkhave  pañcamo  ānisaṃso  sīlavato
sīlasampadāya    ime    kho    bhikkhave    pañca    ānisaṃsā   sīlavato
sīlasampadāyāti.
     [214]   Pañcime  bhikkhave  ādīnavā  bahubhāṇismiṃ  puggale  katame
pañca    musā    bhaṇati    pisuṇaṃ    bhaṇati    pharusaṃ   bhaṇati   samphappalāpaṃ
bhaṇati   kāyassa   bhedā   parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ  nirayaṃ
upapajjati    ime    kho    bhikkhave    pañca    ādīnavā   bahubhāṇismiṃ
puggale   .   pañcime   bhikkhave   ānisaṃsā  mantabhāṇismiṃ  1-  puggale
katame   pañca   na   musā   bhaṇati   na   pisuṇaṃ   bhaṇati  na  pharusaṃ  bhaṇati
na   samphappalāpaṃ   bhaṇati   kāyassa   bhedā   parammaraṇā   sugatiṃ   saggaṃ
lokaṃ   upapajjati   ime   kho   bhikkhave   pañca  ānisaṃsā  mantabhāṇismiṃ
puggaleti.



             The Pali Tipitaka in Roman Character Volume 22 page 277-282. http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=206&items=9              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=206&items=9&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=206&items=9              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=206&items=9              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=206              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1923              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1923              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :