ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [162]   Tatra   kho   āyasmā   sārīputto   bhikkhū  āmantesi
āvuso  bhikkhavoti  .  āvusoti  kho  te  bhikkhū  āyasmato sārīputtassa
paccassosuṃ   .   āyasmā   sārīputto   etadavoca   pañcime  āvuso
Āghātapaṭivinayā    yattha    bhikkhuno    uppanno    āghāto   sabbaso
paṭivinetabbo     katame     pañca    idhāvuso    ekacco    puggalo
aparisuddhakāyasamācāro     hoti     parisuddhavacīsamācāro     evarūpepi
āvuso   puggale   āghāto   paṭivinetabbo   idha  panāvuso  ekacco
puggalo      aparisuddhavacīsamācāro      hoti     parisuddhakāyasamācāro
evarūpepi   āvuso   puggale   āghāto  paṭivinetabbo  idha  panāvuso
ekacco   puggalo   aparisuddhakāyasamācāro  hoti  aparisuddhavacīsamācāro
labhati  ca  kālena  kālaṃ  cetaso  vivaraṃ cetaso pasādaṃ evarūpepi āvuso
puggale   āghāto   paṭivinetabbo   idha   panāvuso  ekacco  puggalo
aparisuddhakāyasamācāro    hoti   aparisuddhavacīsamācāro   na   ca   labhati
kālena  kālaṃ  cetaso  vivaraṃ  cetaso  pasādaṃ evarūpepi āvuso puggale
āghāto     paṭivinetabbo    idha    panāvuso    ekacco    puggalo
parisuddhakāyasamācāro     hoti     parisuddhavacīsamācāro     labhati    ca
kālena   kālaṃ   cetaso   vivaraṃ   cetaso  pasādaṃ  evarūpepi  āvuso
puggale āghāto paṭivinetabbo.
     {162.1}   Tatrāvuso   yvāyaṃ   puggalo  aparisuddhakāyasamācāro
parisuddhavacīsamācāro    kathaṃ   tasmiṃ   puggale   āghāto   paṭivinetabbo
seyyathāpi    āvuso    bhikkhu    paṃsukūliko   rathiyāya   nantakaṃ   disvā
vāmena   pādena  niggahetvā  1-  dakkhiṇena  pādena  pattharitvā  2-
yo   tattha   sāro   taṃ  paripātetvā  ādāya  pakkameyya   evameva
kho     āvuso    3-    yvāyaṃ    puggalo    aparisuddhakāyasamācāro
parisuddhavacīsamācāro          yāssa          aparisuddhakāyasamācāratā
@Footnote: 1 Ma. niggaṇhitvā .  2 Yu. vitthāretvā .  3 Ma. khvāvuso.
Na    sāssa   tasmiṃ   samaye   manasikātabbā   yā   ca   khvassa   1-
parisuddhavacīsamācāratā     sāssa     tasmiṃ     samaye     manasikātabbā
evaṃ tasmiṃ puggale āghāto paṭivinetabbo.
     {162.2}   Tatrāvuso   yvāyaṃ   puggalo   aparisuddhavacīsamācāro
parisuddhakāyasamācāro   kathaṃ   tasmiṃ   puggale   āghāto   paṭivinetabbo
seyyathāpi   āvuso   pokkharaṇī   sevālapaṇakapariyonaddhā   atha   puriso
āgaccheyya   ghammābhitatto   ghammapareto   kilanto   tasito   pipāsito
so   taṃ   pokkharaṇiṃ  ogāhetvā  ubhohi  hatthehi  [2]-  sevālapaṇakaṃ
apaviyūhitvā   añjalinā   pivitvā   pakkameyya   evameva  kho  āvuso
yvāyaṃ      puggalo     aparisuddhavacīsamācāro     parisuddhakāyasamācāro
yāssa   aparisuddhavacīsamācāratā  na  sāssa   tasmiṃ  samaye  manasikātabbā
yā    ca    khvassa   parisuddhakāyasamācāratā    sāssa   tasmiṃ   samaye
manasikātabbā evaṃ tasmiṃ puggale āghāto paṭivinetabbo.
     {162.3}   Tatrāvuso   yvāyaṃ   puggalo  aparisuddhakāyasamācāro
aparisuddhavacīsamācāro  labhati  ca  kālena kālaṃ cetaso vivaraṃ cetaso pasādaṃ
kathaṃ  tasmiṃ  puggale  āghāto  paṭivinetabbo  seyyathāpi  āvuso  parittaṃ
gopadake  3-  udakaṃ  atha  puriso  āgaccheyya  ghammābhitatto ghammapareto
kilanto  tasito  pipāsito  tassa  evamassa  idaṃ  kho parittaṃ gopadake 3-
udakaṃ  sacāhaṃ  añjalinā  vā  pivissāmi  bhājanena  vā  khobhissāmipi  4-
@Footnote: 1 Ma. Yu. khavāssa .  2 Ma. Yu. itica iti cāti padāni .  3 Ma. Yu. gopade.
@4 Ma. khobhessāmipi. Yu. khobhassāmi.
Taṃ  loḷissāmipi  1-  taṃ  apeyyampi  taṃ karissāmi yannūnāhaṃ catukuṇṭhiko 2-
nipatitvā    gopītakaṃ   pivitvā   pakkameyyanti   so   catukuṇṭhiko   2-
nipatitvā   gopītakaṃ  pivitvā  pakkameyya  evameva  kho  āvuso  yvāyaṃ
puggalo  aparisuddhakāyasamācāro  aparisuddhavacīsamācāro  labhati  ca  kālena
kālaṃ   cetaso   vivaraṃ  cetaso  pasādaṃ  yāssa  aparisuddhakāyasamācāratā
na   sāssa  tasmiṃ  samaye  manasikātabbā  yāpissa  aparisuddhavacīsamācāratā
na  sāpissa  tasmiṃ  samaye  manasikātabbā  yañca  kho  so  labhati  kālena
kālaṃ   cetaso   vivaraṃ   cetaso   pasādaṃ  tadevassa  3-  tasmiṃ  samaye
manasikātabbaṃ evaṃ tasmiṃ puggale āghāto paṭivinetabbo.
     {162.4}   Tatrāvuso   yvāyaṃ   puggalo  aparisuddhakāyasamācāro
aparisuddhavacīsamācāro   na  labhati  kālena  kālaṃ  cetaso  vivaraṃ  cetaso
pasādaṃ    kathaṃ   tasmiṃ   puggale   āghāto   paṭivinetabbo   seyyathāpi
āvuso   puriso  ābādhiko  dukkhito  bāḷhagilāno  addhānamaggapaṭipanno
tassa  puratopissa  dūre  gāmo  pacchatopissa  dūre  gāmo so na labheyya
sappāyāni   bhojanāni   na  labheyya  sappāyāni  bhesajjāni  na  labheyya
paṭirūpaṃ   upaṭṭhākaṃ   na  labheyya  gāmantanāyakaṃ  tamenaṃ  aññataro  puriso
passeyya    addhānamaggapaṭipanno    so    tasmiṃ   purise   kāruññaṃyeva
upaṭṭhāpeyya  anudayaṃyeva  upaṭṭhāpeyya  anukampaṃyeva  upaṭṭhāpeyya  aho
vatāyaṃ  puriso  labheyya  sappāyāni bhojanāni labheyya sappāyāni bhesajjāni
labheyya   paṭirūpaṃ   upaṭṭhākaṃ   labheyya   gāmantanāyakaṃ   taṃ  kissa  hetu
@Footnote: 1 Ma. Yu. loḷessāmipi .  2 Ma. Yu. catukkuṇḍiko. Yu. catukuṇḍiko.
@3 Ma. tamevassa.
Māyaṃ  puriso  idheva  anayabyasanaṃ  āpajjīti  1-  evameva  kho  āvuso
yvāyaṃ   puggalo   aparisuddhakāyasamācāro   aparisuddhavacīsamācāro  na  ca
labhati  kālena  kālaṃ  cetaso  vivaraṃ cetaso pasādaṃ evarūpepi 2- āvuso
puggale    kāruññaṃyeva   upaṭṭhāpetabbaṃ   anudayāyeva   upaṭṭhāpetabbā
anukampāyeva   upaṭṭhāpetabbā   aho   vata   ayamāyasmā  kāyaduccaritaṃ
pahāya   kāyasucaritaṃ   bhāveyya   vacīduccaritaṃ  pahāya  vacīsucaritaṃ  bhāveyya
manoduccaritaṃ  pahāya  manosucaritaṃ  bhāveyya  taṃ  kissa  hetu  māyamāyasmā
kāyassa  bhedā  parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ  upapajjīti 3-
evaṃ tasmiṃ puggale āghāto paṭivinetabbo.
     {162.5}   Tatrāvuso   yvāyaṃ   puggalo   parisuddhakāyasamācāro
parisuddhavacīsamācāro  labhati  ca  kālena  kālaṃ cetaso vivaraṃ cetaso pasādaṃ
kathaṃ  tasmiṃ  puggale  āghāto  paṭivinetabbo  seyyathāpi āvuso pokkharaṇī
acchodakā   sātodakā   sītodakā  setodakā  4-  supatiṭṭhā  rammaṇīyā
nānārukkhehi    sañchannā    atha   puriso   āgaccheyya   ghammābhitatto
ghammapareto  kilanto  tasito  pipāsito  so  taṃ  pokkharaṇiṃ  ogāhetvā
nhātvā  ca  pivitvā  ca  paccuttaritvā  tattheva  rukkhachāyāya  nisīdeyya
vā nipajjeyya vā evameva kho āvuso yvāyaṃ puggalo parisuddhakāyasamācāro
parisuddhavacīsamācāro  labhati  ca  kālena  kālaṃ cetaso vivaraṃ cetaso pasādaṃ
yāpissa   parisuddhakāyasamācāratā   sāpissa   tasmiṃ  samaye  manasikātabbā
@Footnote: 1 Po. āpajjati. Yu. āpajjatīti .  2 Yu. pisaddo natthi .  3 Yu. upapajjatīti.
@4 Ma. setakā.
Yāpissa   parisuddhavacīsamācāratā   sāpissa   tasmiṃ   samaye  manasikātabbā
yampi  so  1-  labhati  kālena  kālaṃ cetaso vivaraṃ cetaso pasādaṃ tampissa
tasmiṃ  samaye  manasikātabbaṃ  evaṃ  tasmiṃ  puggale  āghāto  paṭivinetabbo
samantapāsādikaṃ   āvuso   puggalaṃ  āgamma  cittaṃ  pasīdati  .  ime  kho
āvuso   pañca   āghātapaṭivinayā   yattha   bhikkhuno  uppanno  āghāto
sabbaso paṭivinetabboti.



             The Pali Tipitaka in Roman Character Volume 22 page 207-212. http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=162&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=162&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=162&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=162&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=162              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1367              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1367              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :