ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [156]  Pañcime  bhikkhave dhammā saddhammassa sammosāya antaradhānāya
saṃvattanti  katame  pañca  idha  bhikkhave  bhikkhū  duggahitaṃ suttantaṃ pariyāpuṇanti
dunnikkhittehi    padabyañjanehi    dunnikkhittassa   bhikkhave   padabyañjanassa
atthopi  dunnayo  hoti  ayaṃ  bhikkhave  paṭhamo dhammo saddhammassa sammosāya
antaradhānāya saṃvattati.
     {156.1}  Puna  caparaṃ  bhikkhave bhikkhū dubbacā honti dovacassakaraṇehi
dhammehi  samannāgatā  akkhamā  apadakkhiṇaggāhino  anusāsaniṃ  ayaṃ  bhikkhave
dutiyo dhammo saddhammassa sammosāya antaradhānāya saṃvattati.
     {156.2}  Puna  caparaṃ  bhikkhave  ye te bhikkhū bahussutā āgatāgamā
dhammadharā  vinayadharā  mātikādharā  te na sakkaccaṃ suttantaṃ paraṃ 1- vācenti
tesaṃ   accayena  chinnamūlako  suttanto  hoti  appaṭisaraṇo  ayaṃ  bhikkhave
tatiyo dhammo saddhammassa sammosāya antaradhānāya saṃvattati.
     {156.3}    Puna   caparaṃ   bhikkhave   therā   bhikkhū   bāhullikā
honti       sāthalikā      okkamane      pubbaṅgamā      paviveke
@Footnote: 1 Yu. paresaṃ.

--------------------------------------------------------------------------------------------- page200.

Nikkhittadhurā na viriyaṃ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya tesaṃ pacchimā janatā diṭṭhānugatiṃ āpajjati sāpi hoti bāhullikā sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya ayaṃ bhikkhave catuttho dhammo saddhammassa sammosāya antaradhānāya saṃvattati. {156.4} Puna caparaṃ bhikkhave saṅgho bhinno hoti saṅghe kho pana bhikkhave bhinne aññamaññaṃ akkosā ca honti aññamaññaṃ paribhāsā ca honti aññamaññaṃ parikkhepā ca honti aññamaññaṃ pariccajā 1- ca honti tattha appasannā ceva nappasīdanti pasannānañca ekaccānaṃ aññathattaṃ hoti ayaṃ bhikkhave pañcamo dhammo saddhammassa sammosāya antaradhānāya saṃvattati . ime kho bhikkhave pañca dhammā saddhammassa sammosāya antaradhānāya saṃvattanti 2-. {156.5} Pañcime bhikkhave dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattanti katame pañca idha bhikkhave bhikkhū suggahitaṃ suttantaṃ pariyāpuṇanti sunikkhittehi padabyañjanehi sunikkhittassa bhikkhave padabyañjanassa atthopi sunayo hoti ayaṃ bhikkhave paṭhamo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati. {156.6} Puna caparaṃ bhikkhave bhikkhū subacā honti sovacassakaraṇehi dhammehi samannāgatā khamā padakkhiṇaggāhino anusāsaniṃ ayaṃ bhikkhave dutiyo dhammo saddhammassa ṭhitiyā asammosāya @Footnote: 1 Po. Ma. pariccajanā. sabbatthavāresu īdisameva . 2 Po. saṃvattantīti.

--------------------------------------------------------------------------------------------- page201.

Anantaradhānāya saṃvattati. {156.7} Puna caparaṃ bhikkhave ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā te sakkaccaṃ [1]- paraṃ vācenti tesaṃ accayena na chinnamūlako suttanto hoti sappaṭisaraṇo ayaṃ bhikkhave tatiyo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati. {156.8} Puna caparaṃ bhikkhave therā bhikkhū na bāhullikā honti na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā viriyaṃ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya tesaṃ pacchimā janatā diṭṭhānugatiṃ āpajjati sāpi hoti na bāhullikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya ayaṃ bhikkhave catuttho dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati. {156.9} Puna caparaṃ bhikkhave saṅgho samaggo sammodamāno avivadamāno ekuddeso phāsuṃ 2- viharati saṅghe kho pana bhikkhave samagge na ceva aññamaññaṃ akkosā honti na ca aññamaññaṃ paribhāsā honti na ca aññamaññaṃ parikkhepā honti na ca aññamaññaṃ pariccajā honti tattha appasannā ceva pasīdanti pasannānañca bhiyyobhāvo hoti ayaṃ bhikkhave pañcamo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati . ime kho bhikkhave pañca dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattantīti. @Footnote: 1 Po. Ma. suttantaṃ . 2 Po. Ma. Yu. phāsu.


             The Pali Tipitaka in Roman Character Volume 22 page 199-201. http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=156&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=156&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=156&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=156&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=156              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1331              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1331              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :