ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [155]    Pañcime    bhikkhave   dhammā   saddhammassa   sammosāya
antaradhānāya   saṃvattanti   katame   pañca  idha  bhikkhave  bhikkhū  dhammaṃ  na
pariyāpuṇanti   suttaṃ  geyyaṃ  veyyākaraṇaṃ  gāthaṃ  udānaṃ  itivuttakaṃ  jātakaṃ
abbhūtadhammaṃ  vedallaṃ  ayaṃ  bhikkhave  paṭhamo  dhammo  saddhammassa  sammosāya
antaradhānāya saṃvattati.
     {155.1}   Puna   caparaṃ   bhikkhave   bhikkhū   yathāsutaṃ  yathāpariyattaṃ
Dhammaṃ   na   vitthārena   paresaṃ  desenti  ayaṃ  bhikkhave  dutiyo  dhammo
saddhammassa sammosāya antaradhānāya saṃvattati.
     {155.2}  Puna  caparaṃ  bhikkhave  bhikkhū  yathāsutaṃ yathāpariyattaṃ dhammaṃ na
vitthārena  paraṃ  1-  vācenti  ayaṃ  bhikkhave  tatiyo  dhammo  saddhammassa
sammosāya antaradhānāya saṃvattati.
     {155.3}  Puna  caparaṃ  bhikkhave  bhikkhū  yathāsutaṃ yathāpariyattaṃ dhammaṃ na
vitthārena   sajjhāyaṃ  karonti  ayaṃ  bhikkhave  catuttho  dhammo  saddhammassa
sammosāya antaradhānāya saṃvattati.
     {155.4}  Puna  caparaṃ  bhikkhave  bhikkhū  yathāsutaṃ yathāpariyattaṃ dhammaṃ na
cetasā   anuvitakkenti   anuvicārenti   manasānupekkhanti   ayaṃ  bhikkhave
pañcamo  dhammo  saddhammassa  sammosāya  antaradhānāya  saṃvattati  .  ime
kho bhikkhave pañca dhammā saddhammassa sammosāya antaradhānāya saṃvattanti.
     {155.5}  Pañcime  bhikkhave  dhammā  saddhammassa ṭhitiyā asammosāya
anantaradhānāya   saṃvattanti   katame   pañca   idha   bhikkhave  bhikkhū  dhammaṃ
pariyāpuṇanti   suttaṃ  geyyaṃ  veyyākaraṇaṃ  gāthaṃ  udānaṃ  itivuttakaṃ  jātakaṃ
abbhūtadhammaṃ   vedallaṃ   ayaṃ   bhikkhave  paṭhamo  dhammo  saddhammassa  ṭhitiyā
asammosāya anantaradhānāya saṃvattati.
     {155.6}  Puna  caparaṃ  bhikkhave  bhikkhū  yathāsutaṃ  yathāpariyattaṃ  dhammaṃ
vitthārena  paresaṃ  desenti  ayaṃ  bhikkhave dutiyo dhammo saddhammassa ṭhitiyā
asammosāya anantaradhānāya saṃvattati.
     {155.7}  Puna  caparaṃ  bhikkhave  bhikkhū  yathāsutaṃ  yathāpariyattaṃ  dhammaṃ
vitthārena   paresaṃ   vācenti  ayaṃ  bhikkhave  tatiyo  dhammo  saddhammassa
ṭhitiyā asammosāya anantaradhānāya saṃvattati.
@Footnote: 1 Yu. paresaṃ.
     {155.8}  Puna  caparaṃ  bhikkhave  bhikkhū  yathāsutaṃ  yathāpariyattaṃ  dhammaṃ
vitthārena   sajjhāyaṃ  karonti  ayaṃ  bhikkhave  catuttho  dhammo  saddhammassa
ṭhitiyā asammosāya anantaradhānāya saṃvattati.
     {155.9}  Puna  caparaṃ  bhikkhave  bhikkhū  yathāsutaṃ  yathāpariyattaṃ  dhammaṃ
cetasā   anuvitakkenti   anuvicārenti   manasānupekkhanti   ayaṃ  bhikkhave
pañcamo    dhammo    saddhammassa   ṭhitiyā   asammosāya   anantaradhānāya
saṃvattati   .   ime   kho   bhikkhave   pañca  dhammā  saddhammassa  ṭhitiyā
asammosāya anantaradhānāya saṃvattantīti.



             The Pali Tipitaka in Roman Character Volume 22 page 197-199. http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=155&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=155&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=155&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=155&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=155              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :