ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [143] Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.
Athakho   bhagavā  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya  velāliṃ  1-
piṇḍāya   pāvisi  .  tena  kho  pana  samayena  pañcamattānaṃ  licchavisatānaṃ
sārandade     cetiye     sannisinnānaṃ     sannipatitānaṃ     ayamantarā
@Footnote: 1 Po. vesāliyaṃ.

--------------------------------------------------------------------------------------------- page188.

Kathā udapādi pañcannaṃ ratanānaṃ pātubhāvo dullabho lokasmiṃ katamesaṃ pañcannaṃ hatthiratanassa pātubhāvo dullabho lokasmiṃ assaratanassa pātubhāvo dullabho lokasmiṃ maṇiratanassa pātubhāvo dullabho lokasmiṃ itthīratanassa pātubhāvo dullabho lokasmiṃ gahapatiratanassa pātubhāvo dullabho lokasmiṃ imesaṃ pañcannaṃ ratanānaṃ pātubhāvo dullabho lokasminti. {143.1} Athakho te licchavī magge purisaṃ pesesuṃ 1- yadā tvaṃ ambho purisa passeyyāsi bhagavantaṃ āgacchantaṃ 2- atha amhākaṃ āroceyyāsīti . addasā kho so puriso bhagavantaṃ dūratova āgacchantaṃ disvāna yena te licchavī tenupasaṅkami upasaṅkamitvā te licchavī etadavoca ayaṃ so bhagavā āgacchati 3- arahaṃ sammāsambuddho yassadāni kālaṃ maññathāti . athakho te licchavī yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu ekamantaṃ ṭhitā kho te licchavī bhagavantaṃ etadavocuṃ sādhu bhante bhagavā 4- yena sārandadaṃ cetiyaṃ tenupasaṅkamatu anukampaṃ upādāyāti . adhivāsesi bhagavā tuṇhībhāvena athakho bhagavā yena sārandadaṃ cetiyaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi nisajja kho bhagavā te licchavī etadavoca kāya nuttha licchavī etarahi kathāya sannisinnā kā ca pana vo antarā kathā vippakatāti . Idha bhante amhākaṃ sannisinnānaṃ sannipatitānaṃ ayamantarā kathā udapādi pañcannaṃ ratanānaṃ pātubhāvo dullabho lokasmiṃ katamesaṃ @Footnote: 1 Ma. Yu. ṭhapesuṃ . 2 Ma. ayaṃ pāṭho natthi . 3 Ma. gacchati . 4 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page189.

Pañcannaṃ hatthiratanassa pātubhāvo dullabho lokasmiṃ assaratanassa ... Maṇiratanassa ... itthīratanassa ... gahapatiratanassa pātubhāvo dullabho lokasmiṃ imesaṃ pañcannaṃ ratanānaṃ pātubhāvo dullabho lokasminti. {143.2} Kāmādhimuttānaṃ vata vo 1- licchavī 2- kāmaññeva ārabbha antarā kathā udapādi pañcannaṃ licchavī ratanānaṃ pātubhāvo dullabho lokasmiṃ katamesaṃ pañcannaṃ tathāgatassa arahato sammāsambuddhassa pātubhāvo dullabho lokasmiṃ tathāgatappaveditassa dhammavinayassa desitā 3- puggalo dullabho lokasmiṃ tathāgatappaveditassa dhammavinayassa [4]- viññātā puggalo dullabho lokasmiṃ tathāgatappaveditassa dhammavinayassa desitassa viññātā 5- dhammānudhammapaṭipanno puggalo dullabho lokasmiṃ kataññukatavedī puggalo dullabho lokasmiṃ imesaṃ kho licchavī pañcannaṃ ratanānaṃ pātubhāvo dullabho lokasminti.


             The Pali Tipitaka in Roman Character Volume 22 page 187-189. http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=143&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=143&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=143&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=143&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=143              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1257              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1257              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :