ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [135]   Pañcahi  bhikkhave  aṅgehi  samannāgato  rañño  khattiyassa
muddhābhisittassa    jeṭṭho   putto   rajjaṃ   pattheti   katamehi   pañcahi
idha   bhikkhave  rañño  khattiyassa  muddhābhisittassa  jeṭṭho  putto  ubhato
sujāto   hoti   mātito   ca  pitito  ca  saṃsuddhagahaṇiko  yāva  sattamā
pitāmahayugā  akkhitto  anupakuṭṭho  jātivādena  abhirūpo  hoti  dassanīyo
pāsādiko   paramāya   vaṇṇapokkharatāya   samannāgato   mātāpitūnaṃ  piyo
hoti   manāpo   negamajānapadassa   piyo   hoti   manāpo  yāni  tāni
raññaṃ   khattiyānaṃ   muddhābhisittānaṃ   sippuṭṭhānāni   1-   hatthismiṃ   vā
assasmiṃ  vā  rathasmiṃ  vā  dhanusmiṃ  vā  [2]- tattha sikkhito hoti anavayo
tassa  evaṃ  hoti  ahaṃ  khomhi  ubhato  sujāto  mātito  ca  pitito  ca
saṃsuddhagahaṇiko    yāva    sattamā   pitāmahayugā   akkhitto   anupakuṭṭho
jātivādena  kasmāhaṃ  rajjaṃ  na  pattheyyaṃ  ahaṃ  khomhi  abhirūpo dassanīyo
pāsādiko   paramāya   vaṇṇapokkharatāya   samannāgato  kasmāhaṃ  rajjaṃ  na
pattheyyaṃ   ahaṃ   khomhi   mātāpitūnaṃ   piyo   manāpo   kasmāhaṃ  rajjaṃ
na   pattheyyaṃ   ahaṃ   khomhi   negamajānapadassa  piyo  manāpo  kasmāhaṃ
rajjaṃ   na   pattheyyaṃ   ahaṃ   khomhi   yāni   tāni   raññaṃ   khattiyānaṃ
@Footnote: 1 Po. Ma. Yu. sippaṭṭhānāni .  2 Ma. Yu. tharusmiṃ vā.
Muddhābhisittānaṃ   sippuṭṭhānāni   hatthismiṃ   vā   assasmiṃ   vā   rathasmiṃ
vā  dhanusmiṃ  vā  [1]-  tattha  sikkhito  anavayo  kasmāhaṃ  rajjaṃ  vā na
pattheyyanti    imehi   kho   bhikkhave   pañcahi   aṅgehi   samannāgato
rañño khattiyassa muddhābhisittassa jeṭṭho putto rajjaṃ pattheti
     {135.1}  evameva  kho  bhikkhave pañcahi dhammehi samannāgato bhikkhu
āsavānaṃ  khayaṃ  pattheti  katamehi  pañcahi  idha  bhikkhave  bhikkhu saddho hoti
saddahati   tathāgatassa   bodhiṃ  itipi  so  bhagavā  .pe.  buddho  bhagavāti
appābādho   hoti   appātaṅko   samavepākiniyā  gahaṇiyā  samannāgato
nātisītāya    nāccuṇhāya    majjhimāya    padhānakkhamāya   asaṭho   hoti
amāyāvī   yathābhūtaṃ   attānaṃ   āvikattā   satthari   vā   viññūsu  vā
sabrahmacārīsu    āraddhaviriyo   viharati   akusalānaṃ   dhammānaṃ   pahānāya
kusalānaṃ      dhammānaṃ      upasampadāya      thāmavā     daḷhaparakkamo
anikkhittadhuro    kusalesu    dhammesu   paññavā   hoti   udayatthagāminiyā
paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā
     {135.2}  tassa  evaṃ  hoti ahaṃ khomhi saddho saddahāmi tathāgatassa
bodhiṃ  itipi  so  bhagavā  .pe.  buddho  bhagavāti kasmāhaṃ āsavānaṃ khayaṃ na
pattheyyaṃ  ahaṃ  khomhi  appābādho  appātaṅko  samavepākiniyā  gahaṇiyā
samannāgato   nātisītāya   nāccuṇhāya  majjhimāya  padhānakkhamāya  kasmāhaṃ
āsavānaṃ   khayaṃ   na   pattheyyaṃ  ahaṃ  khomhi  asaṭho  amāyāvī  yathābhūtaṃ
attānaṃ   āvikattā   satthari   vā  viññūsu  vā  sabrahmacārīsu  kasmāhaṃ
@Footnote: 1 Ma. Yu. tharusmiṃ vā.
Āsavānaṃ   khayaṃ   na   pattheyyaṃ   ahaṃ   khomhi   āraddhaviriyo  viharāmi
akusalānaṃ   dhammānaṃ   pahānāya   .pe.  anikkhittadhuro  kusalesu  dhammesu
kasmāhaṃ   āsavānaṃ   khayaṃ   na   pattheyyaṃ  ahaṃ  khomhi  paññavā  .pe.
Sammādukkhakkhayagāminiyā    kasmāhaṃ    āsavānaṃ   khayaṃ   na   pattheyyanti
imehi  kho  bhikkhave  pañcahi  dhammehi  samannāgato  bhikkhu  āsavānaṃ  khayaṃ
patthetīti.



             The Pali Tipitaka in Roman Character Volume 22 page 171-173. http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=135&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=135&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=135&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=135&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=135              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1182              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1182              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :