ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [123]    Pañcahi    bhikkhave    dhammehi   samannāgato   gilāno
dupaṭṭhāko   hoti   katamehi   pañcahi   asappāyakārī   hoti   sappāye
mattaṃ    na   jānāti   bhesajjaṃ   na   paṭisevitā   hoti   atthakāmassa
Gilānupaṭṭhākassa   na   yathābhūtaṃ   ābādhaṃ   āvikattā  hoti  abhikkamantaṃ
vā    abhikkamatīti   paṭikkamantaṃ   vā   paṭikkamatīti   ṭhitaṃ   vā   ṭhitoti
uppannānaṃ   sārīrikānaṃ   vedanānaṃ   dukkhānaṃ   tibbānaṃ  kharānaṃ  kaṭukānaṃ
asātānaṃ    amanāpānaṃ   pāṇaharānaṃ   anadhivāsakajātiko   hoti   imehi
kho bhikkhave pañcahi dhammehi samannāgato gilāno dupaṭṭhāko hoti.
     {123.1}  Pañcahi  bhikkhave  dhammehi samannāgato gilāno supaṭṭhāko
hoti  katamehi  pañcahi  sappāyakārī  hoti  sappāye mattaṃ jānāti bhesajjaṃ
paṭisevitā    hoti   atthakāmassa   gilānupaṭṭhākassa   yathābhūtaṃ   ābādhaṃ
āvikattā  hoti  abhikkamantaṃ  vā  abhikkamatīti  paṭikkamantaṃ  vā paṭikkamatīti
ṭhitaṃ  vā  ṭhitoti  uppannānaṃ  sārīrikānaṃ  vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ
kaṭukānaṃ  asātānaṃ  amanāpānaṃ  pāṇaharānaṃ  adhivāsakajātiko  hoti  imehi
kho bhikkhave pañcahi dhammehi samannāgato gilāno supaṭṭhāko hotīti.



             The Pali Tipitaka in Roman Character Volume 22 page 161-162. http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=123&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=123&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=123&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=123&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=123              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :