ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [73]    Catūhi    bhikkhave   dhammehi   samannāgato   asappurisoti
veditabbo   katamehi   catūhi   idha   bhikkhave   asappuriso   yo   hoti
parassa   avaṇṇo   taṃ   apuṭṭhopi  pātukaroti  ko  pana  vādo  puṭṭhassa
puṭṭho  kho  pana  pañhābhinīto  ahāpetvā  alambetvā paripūraṃ vitthārena
parassa   avaṇṇaṃ   bhāsitā   hoti   veditabbametaṃ   bhikkhave   asappuriso
ayaṃ bhavanti.
     {73.1}  Puna  caparaṃ  bhikkhave  asappuriso  yo  hoti parassa vaṇṇo
taṃ  puṭṭhopi  na  pātukaroti  ko  pana  vādo  apuṭṭhassa  puṭṭho  kho pana
pañhābhinīto    hāpetvā   lambetvā   aparipūraṃ   avitthārena   parassa
vaṇṇaṃ bhāsitā hoti veditabbametaṃ bhikkhave asappuriso ayaṃ bhavanti.
     {73.2}  Puna  caparaṃ  bhikkhave  asappuriso yo hoti attano avaṇṇo
taṃ  puṭṭhopi  na  pātukaroti  ko  pana  vādo  apuṭṭhassa  puṭṭho  kho pana
pañhābhinīto   hāpetvā   lambetvā   aparipūraṃ   avitthārena   attano
avaṇṇaṃ bhāsitā hoti veditabbametaṃ bhikkhave asappuriso ayaṃ bhavanti.
     {73.3}   Puna   caparaṃ   bhikkhave  asappuriso  yo  hoti  attano
vaṇṇo   taṃ   apuṭṭhopi   pātukaroti   ko  pana  vādo  puṭṭhassa  puṭṭho
kho   pana   pañhābhinīto   ahāpetvā   alambetvā  paripūraṃ  vitthārena

--------------------------------------------------------------------------------------------- page101.

Attano vaṇṇaṃ bhāsitā hoti veditabbametaṃ bhikkhave asappuriso ayaṃ bhavanti . imehi kho bhikkhave catūhi dhammehi samannāgato asappurisoti 1- veditabbo. {73.4} Catūhi bhikkhave dhammehi samannāgato sappurisoti 1- veditabbo katamehi catūhi idha bhikkhave sappuriso yo hoti parassa avaṇṇo taṃ puṭṭhopi na pātukaroti ko pana vādo apuṭṭhassa puṭṭho kho pana pañhābhinīto hāpetvā lambetvā aparipūraṃ avitthārena parassa avaṇṇaṃ bhāsitā hoti veditabbametaṃ bhikkhave sappuriso ayaṃ bhavanti. {73.5} Puna caparaṃ bhikkhave sappuriso yo hoti parassa vaṇṇo taṃ apuṭṭhopi pātukaroti ko pana vādo puṭṭhassa puṭṭho kho pana pañhābhinīto ahāpetvā alambetvā paripūraṃ vitthārena parassa vaṇṇaṃ bhāsitā hoti veditabbametaṃ bhikkhave sappuriso ayaṃ bhavanti. {73.6} Puna caparaṃ bhikkhave sappuriso yo hoti attano avaṇṇo taṃ apuṭṭhopi pātukaroti ko pana vādo puṭṭhassa puṭṭho kho pana pañhābhinīto ahāpetvā alambetvā paripūraṃ vitthārena attano avaṇṇaṃ bhāsitā hoti veditabbametaṃ bhikkhave sappuriso ayaṃ bhavanti. {73.7} Puna caparaṃ bhikkhave sappuriso yo hoti attano vaṇṇo taṃ puṭṭhopi na pātukaroti ko pana vādo apuṭṭhassa puṭṭho kho pana pañhābhinīto hāpetvā lambetvā aparipūraṃ avitthārena attano vaṇṇaṃ bhāsitā hoti @Footnote: 1 Ma. Yu. itisaddo natthi.

--------------------------------------------------------------------------------------------- page102.

Veditabbametaṃ bhikkhave sappuriso ayaṃ bhavanti . imehi kho bhikkhave catūhi dhammehi samannāgato sappurisoti 1- veditabbo. {73.8} Seyyathāpi bhikkhave vadhukā yaññadeva rattiṃ vā divasaṃ vā ānītā hoti tāvadevassā tibbaṃ hirottappaṃ paccupaṭṭhitaṃ hoti sassuyāpi sassurepi sāmikepi antamaso dāsakammakaraporisesu sā aparena samayena saṃvāsamanvāya [2]- sassuṃpi sassuraṃpi sāmikaṃpi evamāha apetha kiṃ pana tumhe jānāthāti evameva kho bhikkhave idhekacco bhikkhu yaññadeva rattiṃ vā divasaṃ vā agārasmā anagāriyaṃ pabbajito hoti tāvadevassa tibbaṃ hirottappaṃ paccupaṭṭhitaṃ hoti bhikkhūsu bhikkhunīsu upāsakesu upāsikāsu antamaso ārāmikasamaṇuddesesu so aparena samayena saṃvāsamanvāya [2]- ācariyaṃpi upajjhāyaṃpi evamāha apetha kiṃ pana tumhe jānāthāti tasmā tiha bhikkhave evaṃ sikkhitabbaṃ adhunāgatavadhukasamena 3- cetasā viharissāmāti evañhi vo bhikkhave sikkhitabbanti.


             The Pali Tipitaka in Roman Character Volume 21 page 100-102. http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=73&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=73&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=73&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=73&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=73              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8298              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8298              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :