[70] Yasmiṃ bhikkhave samaye rājāno adhammikā honti
rājayuttāpi tasmiṃ samaye adhammikā honti rājayuttesu bhikkhave
adhammikesu brāhmaṇagahapatikāpi tasmiṃ samaye adhammikā honti
brāhmaṇagahapatikesu adhammikesu negamajānapadāpi tasmiṃ samaye adhammikā
honti negamajānapadesu adhammikesu visamaṃ candimasuriyā parivattanti visamaṃ
candimasuriyesu parivattantesu visamaṃ nakkhattāni tārakarūpāni parivattanti
visamaṃ nakkhattesu tārakarūpesu parivattantesu visamaṃ rantindivā parivattanti
visamaṃ rattindivesu parivattantesu visamaṃ māsaḍḍhamāsā parivattanti
visamaṃ māsaḍḍhamāsesu parivattantesu visamaṃ utusaṃvaccharā parivattanti
visamaṃ utusaṃvaccharesu parivattantesu visamaṃ vātā vāyanti visamaṃ vātesu
vāyantesu visamā apañjasā parivattanti visamesu apañjasesu
parivattantesu devatā parikupitā bhavanti devatāsu parikupitāsu devo
na sammā dhāraṃ anuppavecchati deve na sammā dhāraṃ anuppavecchante
visamapākīni 1- sassāni bhavanti visamapākīni bhikkhave sassāni manussā
@Footnote: 1 Ma. visamapākāni.
Paribhuñjantā appāyukā ca honti dubbaṇṇā ca dubbalā ca
bahvābādhā ca.
{70.1} Yasmiṃ bhikkhave samaye rājāno dhammikā honti
rājayuttāpi tasmiṃ samaye dhammikā honti rājayuttesu dhammikesu
brāhmaṇagahapatikāpi tasmiṃ samaye dhammikā honti brāhmaṇa-
gahapatikesu dhammikesu negamajānapadāpi tasmiṃ samaye dhammikā
honti negamajānapadesu dhammikesu samaṃ candimasuriyā parivattanti samaṃ
candimasuriyesu parivattantesu samaṃ nakkhattāni tārakarūpāni parivattanti
samaṃ nakkhattesu tārakarūpesu parivattantesu samaṃ rattindivā parivattanti
samaṃ rattindivesu parivattantesu samaṃ māsaḍḍhamāsā parivattanti samaṃ
māsaḍḍhamāsesu parivattantesu samaṃ utusaṃvaccharā parivattanti samaṃ
utusaṃvaccharesu parivattantesu samaṃ vātā vāyanti samaṃ vātesu vāyantesu
samā 1- pañjasā parivattanti samesu pañjasesu parivattantesu devatā
aparikupitā bhavanti devatāsu aparikupitāsu devo sammā dhāraṃ
anuppavecchati deve sammā dhāraṃ anuppavecchante samapākīni
sassāni bhavanti samapākīni bhikkhave sassāni manussā paribhuñjantā
dīghāyukā ca honti vaṇṇavanto ca balavanto ca appābādhā cāti.
Gunnañce taramānānaṃ jimhaṃ gacchati puṅgavo
sabbā tā jimhaṃ gacchanti nette jimhaṃ gate sati
evameva manussesu yo hoti seṭṭhasammato
so ce adhammaṃ carati pageva itarā pajā
@Footnote: 1 Po. Yu. samaṃ.
Sabbaṃ raṭṭhaṃ dukkhaṃ seti rājā ce hotyadhammiko.
Gunnañce taramānānaṃ ujuṃ gacchati puṅgavo
sabbā tā ujuṃ gacchanti nette ujuṃ gate sati
evameva manussesu yo hoti seṭṭhasammato
so ce 1- dhammaṃ carati pageva itarā pajā
sabbaṃ raṭṭhaṃ sukhaṃ seti rājā ce hoti dhammikoti.
Pattakammavaggo dutiyo.
Tassuddānaṃ
pattakammaṃ annanātho sabrahmanirayā rūpena pañcamaṃ
sarāgaahinā devadatto padhānaṃ dhammikena cāti.
---------------
The Pali Tipitaka in Roman Character Volume 21 page 97-99.
http://www.84000.org/tipitaka/pali/roman_item_s.php?book=21&item=70&items=1
Classified by [Item Number] :-
http://www.84000.org/tipitaka/pali/roman_item_s.php?book=21&item=70&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://www.84000.org/tipitaka/read/pali_item_s.php?book=21&item=70&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://www.84000.org/tipitaka/read/byitem_s.php?book=21&item=70&items=1
Study Atthakatha :-
http://www.84000.org/tipitaka/attha/attha.php?b=21&i=70
The Pali Atthakatha in Thai :-
http://www.84000.org/tipitaka/atthapali/read_th.php?B=15&A=8264
The Pali Atthakatha in Roman :-
http://www.84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8264
Contents of The Tipitaka Volume 21
http://www.84000.org/tipitaka/read/?index_21
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com