ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [67]  Ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme    .    tena    kho   pana   samayena   sāvatthiyaṃ   aññataro
bhikkhu  ahinā  daṭṭho  kālakato  hoti  .  athakho  sambahulā  bhikkhū  yena
bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ
nisīdiṃsu   ekamantaṃ   nisinnā   kho  te  bhikkhū  bhagavantaṃ  etadavocuṃ  idha
bhante sāvatthiyaṃ aññataro bhikkhu ahinā daṭṭho kālakatoti.
     {67.1}  Naha  1-  nūna  so  bhikkhave  bhikkhu cattāri ahirājakulāni
mettena  cittena  phari  sace  hi  so bhikkhave bhikkhu cattāri ahirājakulāni
mettena  cittena  phareyya  na  hi  so  bhikkhave bhikkhu ahinā daṭṭho kālaṃ
kareyya  katamāni  cattāri  [2]-  virūpakkhaṃ ahirājakulaṃ erāpathaṃ ahirājakulaṃ
chabyāputtaṃ  ahirājakulaṃ  kaṇhāgotamakaṃ  ahirājakulaṃ  naha  nūna  so  bhikkhave
bhikkhu  imāni  cattāri  ahirājakulāni  mettena  cittena  phari sace hi so
bhikkhave  bhikkhu  imāni  cattāri  ahirājakulāni  mettena  cittena phareyya
na   hi   so  bhikkhave  bhikkhu  ahinā  daṭṭho  kālaṃ  kareyya  anujānāmi
bhikkhave   imāni   cattāri   ahirājakulāni   mettena   cittena   pharituṃ
attaguttiyā attarakkhāya attaparittāyāti.
         Virūpakkhehi me mettaṃ           mettaṃ erāpathehi me
         chabyāputtehi me mettaṃ      mettaṃ kaṇhāgotamakehi ca
         apādakehi me mettaṃ           mettaṃ dipādakehi me
         catuppadehi me mettaṃ          mettaṃ bahuppadehi me.
@Footnote: 1 Ma. nahi nūna. 2 Po. Yu. ahirājakulāni.
         Mā maṃ apādako hiṃsi            mā maṃ hiṃsi dipādako
         mā maṃ catuppado hiṃsi           mā maṃ hiṃsi bahuppado.
         Sabbe sattā sabbe pāṇā      sabbe bhūtā ca kevalā
         sabbe bhadrāni passantu          mā kiñci 1- pāpamāgamā.
Appamāṇo   buddho  appamāṇo  dhammo  appamāṇo  saṅgho  pamāṇavantāni
siriṃsapāni    2-   ahi   vicchikā   satapadī   uṇṇānābhī   sarabū   mūsikā
katā   me   rakkhā   katā   me   parittā   paṭikkamantu  bhūtāni  sohaṃ
namo bhagavato namo sattannaṃ sammāsambuddhānanti.



             The Pali Tipitaka in Roman Character Volume 21 page 94-95. http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=67&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=67&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=67&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=67&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=67              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8234              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8234              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :