ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [36]  Ekaṃ  samayaṃ  bhagavā  antarā  ca ukkaṭṭhaṃ antarā ca setabyaṃ
addhānamaggapaṭipanno   hoti   .   doṇopi   [5]-  brāhmaṇo  antarā
ca   ukkaṭṭhaṃ   antarā  ca  setabyaṃ  addhānamaggapaṭipanno  hoti  addasā
kho    doṇo   brāhmaṇo   bhagavato   pādesu   cakkāni   sahassārāni
sanemikāni    sanābhikāni    sabbākāraparipūrāni   disvānassa   etadahosi
acchariyaṃ   vata   bho   abbhutaṃ  vata  bho  navatimāni  manussabhūtassa  pādāni
bhavissantīti   .   athakho  bhagavā  maggā  okkamma  aññatarasmiṃ  rukkhamūle
@Footnote: 1 Ma. Yu. ñāyaṃ dhammaṃ .  2 Ma. Yu. yaṃ ve .  3 Ma. pasīdanti bahū janā.
@4 Po. Ma. Yu. mahāpaññoti .  5 Po. Ma. Yu. etthantare sudanati atthi.

--------------------------------------------------------------------------------------------- page49.

Nisīdi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. Athakho doṇo brāhmaṇo bhagavato pādāni anugacchanto addasa bhagavantaṃ aññatarasmiṃ rukkhamūle nisinnaṃ pāsādikaṃ pasādanīyaṃ santindriyaṃ santamānasaṃ uttamadamathasamathamanuppattaṃ dantaṃ guttaṃ santindriyaṃ 1- nāgaṃ disvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ etadavoca devo no bhavaṃ bhavissatīti. {36.1} Na kho ahaṃ brāhmaṇa devo bhavissāmīti . Gandhabbo no bhavaṃ bhavissatīti . na kho ahaṃ brāhmaṇa gandhabbo bhavissāmīti. Yakkho no bhavaṃ bhavissatīti . na kho ahaṃ brāhmaṇa yakkho bhavissāmīti. Manusso no bhavaṃ bhavissatīti . Na kho ahaṃ brāhmaṇa manusso bhavissāmīti. Devo no bhavaṃ bhavissatīti iti puṭṭho samāno na kho ahaṃ brāhmaṇa devo bhavissāmīti vadesi gandhabbo no bhavaṃ bhavissatīti iti puṭṭho samāno na kho ahaṃ brāhmaṇa gandhabbo bhavissāmīti vadesi yakkho no bhavaṃ bhavissatīti iti puṭṭho samāno na kho ahaṃ brāhmaṇa yakkho bhavissāmīti vadesi manusso no bhavaṃ bhavissatīti iti puṭṭho samāno na kho ahaṃ brāhmaṇa manusso bhavissāmīti vadesi atha kocarahi bhavaṃ bhavissatīti. {36.2} Yesaṃ kho ahaṃ brāhmaṇa āsavānaṃ appahīnattā devo bhaveyyaṃ te me āsavā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃ gatā āyatiṃanuppādadhammā yesaṃ kho ahaṃ brāhmaṇa @Footnote: 1 Ma. saṃyatindriyaṃ.

--------------------------------------------------------------------------------------------- page50.

Āsavānaṃ appahīnattā gandhabbo bhaveyyaṃ ... Yakkho bhaveyyaṃ ... Manusso bhaveyyaṃ te me āsavā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃ gatā āyatiṃanuppādadhammā seyyathāpi brāhmaṇa uppalaṃ vā padumaṃ vā puṇḍarīkaṃ vā udake jātaṃ udake saṃvaḍḍhaṃ udakaṃ 1- accuggamma tiṭṭhati anupalittaṃ udakena evameva kho ahaṃ brāhmaṇa loke jāto loke saṃvaḍḍho lokaṃ abhibhuyya viharāmi anupalitto lokena buddhoti maṃ brāhmaṇa dhārehīti. Yena devupapatyassa gandhabbo vā vihaṅgamo yakkhattaṃ yena gaccheyyaṃ manussattañca abbhaje te mayhaṃ āsavā khīṇā viddhastā vinaḷīkatā. Puṇḍarīkaṃ yathā uggaṃ 2- toyena nupalippati nupalippāmi lokena tasmā buddhosmi brāhmaṇāti.


             The Pali Tipitaka in Roman Character Volume 21 page 48-50. http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=36&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=36&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=36&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=36&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=36              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=7777              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=7777              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :