ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [35]  Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
Athakho    vassakāro    brāhmaṇo    magadhamahāmatto    yena    bhagavā
tenupasaṅkami    upasaṅkamitvā    bhagavatā    saddhiṃ   sammodi   sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno  kho
vassakāro    brāhmaṇo   magadhamahāmatto   bhagavantaṃ   etadavoca   catūhi
kho   mayaṃ   bho   gotama   dhammehi   samannāgataṃ   mahāpaññaṃ   mahāpurisaṃ

--------------------------------------------------------------------------------------------- page46.

Paññāpema katamehi catūhi idha bho gotama bahussuto hoti tassa tasseva sutajātassa tassa tasseva kho pana bhāsitassa atthaṃ jānāti ayaṃ imassa bhāsitassa attho ayaṃ imassa bhāsitassa atthoti satimā kho pana hoti cirakataṃpi cirabhāsitaṃpi saritā anussaritā yāni kho pana tāni gahaṭṭhakāni kiṃkaraṇīyāni tattha dakkho hoti analaso tatrupāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ imehi kho mayaṃ bho gotama catūhi dhammehi samannāgataṃ mahāpaññaṃ mahāpurisaṃ paññāpema sace me bho gotama anumoditabbaṃ anumodatu me bhavaṃ gotamo sace pana me bho gotama paṭikkositabbaṃ paṭikkosatu me bhavaṃ gotamoti. {35.1} Neva kho tyāhaṃ brāhmaṇa anumodāmi nappaṭikkosāmi catūhi kho ahaṃ brāhmaṇa dhammehi samannāgataṃ mahāpaññaṃ mahāpurisaṃ paññāpemi katamehi catūhi idha brāhmaṇa bahujanahitāya paṭipanno hoti bahujanasukhāya bahussa janatā ariye ñāye patiṭṭhāpitā yadidaṃ kalyāṇadhammatā kusaladhammatā so yaṃ vitakkaṃ ākaṅkhati vitakketuṃ taṃ vitakkaṃ vitakketi yaṃ vitakkaṃ nākaṅkhati vitakketuṃ na taṃ vitakkaṃ vitakketi yaṃ saṅkappaṃ ākaṅkhati saṅkappetuṃ taṃ saṅkappaṃ saṅkappeti yaṃ saṅkappaṃ nākaṅkhati saṅkappetuṃ na taṃ saṅkappaṃ saṅkappeti iti cetovasippatto hoti vitakkapathesu catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva

--------------------------------------------------------------------------------------------- page47.

Dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati neva kho tyāhaṃ brāhmaṇa anumodāmi nappaṭikkosāmi 1- imehi kho ahaṃ brāhmaṇa catūhi dhammehi samannāgataṃ mahāpaññaṃ mahāpurisaṃ paññāpemīti. {35.2} Acchariyaṃ bho gotama abbhutaṃ bho gotama yāva subhāsitañcidaṃ bhotā gotamena imehi 2- ca pana catūhi dhammehi samannāgataṃ bhavantaṃ gotamaṃ dhāremi bhavañhi gotamo bahujanahitāya paṭipanno bahujanasukhāya bahussa 3- janatā ariye ñāye patiṭṭhāpitā yadidaṃ kalyāṇadhammatā kusaladhammatā bhavañhi gotamo yaṃ vitakkaṃ ākaṅkhati vitakketuṃ taṃ vitakkaṃ vitakketi yaṃ vitakkaṃ nākaṅkhati vitakketuṃ na taṃ vitakkaṃ vitakketi yaṃ saṅkappaṃ ākaṅkhati saṅkappetuṃ taṃ saṅkappaṃ saṅkappeti yaṃ saṅkappaṃ nākaṅkhati saṅkappetuṃ na taṃ saṅkappaṃ saṅkappeti bhavañhi gotamo cetovasippatto vitakkapathesu bhavañhi gotamo catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī akicchalābhī akasiralābhī bhavañhi gotamo āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti. {35.3} Addhā kho te brāhmaṇa āsajja upanīyavācā bhāsitā apica tyāhaṃ byākarissāmi ahañhi brāhmaṇa bahujanahitāya paṭipanno bahujanasukhāya bahussa 4- janatā ariye ñāye patiṭṭhāpitā yadidaṃ kalyāṇadhammatā kusaladhammatā ahañhi brāhmaṇa yaṃ vitakkaṃ ākaṅkhāmi vitakketuṃ taṃ vitakkaṃ vitakkemi yaṃ vitakkaṃ nākaṅkhāmi vitakketuṃ na taṃ vitakkaṃ @Footnote: 1 Po. Ma. na pana paṭikkosāmi . 2 Ma. Yu. imehi ca mayaṃ catūhi ... dhārema. @3 Ma. Yu. bahu te . 4 Ma. Yu. bahu me.

--------------------------------------------------------------------------------------------- page48.

Vitakkemi yaṃ saṅkappaṃ ākaṅkhāmi saṅkappetuṃ taṃ saṅkappaṃ saṅkappemi yaṃ saṅkappaṃ nākaṅkhāmi saṅkappetuṃ na taṃ saṅkappaṃ saṅkappemi ahañhi brāhmaṇa cetovasippatto vitakkapathesu ahañhi brāhmaṇa catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī akicchalābhī akasiralābhī ahañhi brāhmaṇa āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharāmīti. Yo vedī sabbasattānaṃ maccupāsā pamocanaṃ hitaṃ devamanussānaṃ ñeyyadhammaṃ 1- pakāsayi yañca 2- disvā ca sutvā ca pasīdati 3- bahujjano maggāmaggassa kusalo katakicco anāsavo buddho antimasārīro mahāpurisoti 4- vuccatīti.


             The Pali Tipitaka in Roman Character Volume 21 page 45-48. http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=35&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=35&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=35&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=35&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=35              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=7760              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=7760              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :