ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [33]   Sīho   bhikkhave  migarājā  sāyaṇhasamayaṃ  āsayā  nikkhamati
āsayā  nikkhamitvā  vijambhati  vijambhitvā  samantā  catuddisā  anuviloketi
samantā     catuddisā    anuviloketvā    tikkhattuṃ    sīhanādaṃ    nadati
tikkhattuṃ   sīhanādaṃ   naditvā   gocarāya   pakkamati   ye  kho  pana  te
bhikkhave   tiracchānagatā   pāṇā  sīhassa  migarañño  nadato  saddaṃ  suṇanti
te  yebhuyyena  bhayaṃ  saṃvegaṃ  santāsaṃ  āpajjati  bilaṃ  bilāsayā  pavisanti
udakaṃ   udakāsayā   pavisanti   vanaṃ  vanāsayā  pavisanti  ākāsaṃ  pakkhino
@Footnote: 1 Ma. saṅgahe.
Bhajanti   yepi  te  bhikkhave  rañño  nāgā  gāmanigamarājadhānīsu  daḷhehi
varattehi    bandhanehi   baddhā   tepi   tāni   bandhanāni   sañchinditvā
sampadāletvā  bhītā  muttakarīsaṃ  cajamānā  yena  vā  tena vā palāyanti
evaṃmahiddhiko   kho   bhikkhave   sīho  migarājā  tiracchānagatānaṃ  pāṇānaṃ
evaṃmahesakkho evaṃmahānubhāvo.
     {33.1}  Evameva  kho  bhikkhave  yadā  tathāgato loke uppajjati
arahaṃ     sammāsambuddho     vijjācaraṇasampanno     sugato     lokavidū
anuttaro    purisadammasārathi    satthā    devamanussānaṃ   buddho   bhagavā
so   dhammaṃ   deseti   iti   sakkāyo   iti  sakkāyassa  samudayo  iti
sakkāyassa   nirodho   iti   sakkāyassa   nirodhagāminī   paṭipadāti  yepi
te  bhikkhave  devā  dīghāyukā  vaṇṇavanto  sukhabahulā  uccesu  vimānesu
ciraṭṭhitikā  tepi  tathāgatassa  dhammadesanaṃ  sutvā  yebhuyyena  bhayaṃ  saṃvegaṃ
santāsaṃ   āpajjanti   aniccā  vata  kira  bho  mayaṃ  samānā  niccamhāti
amaññimhā    1-   adhuvā   vata   kira   bho   mayaṃ   samānā   dhuvāti
amaññimhā   1-   asassatā   vata  kira  bho  mayaṃ  samānā  sassatamhāti
amaññimhā    1-    mayaṃ    kira    bho   aniccā   adhuvā   asassatā
sakkāyapariyāpannāti     evaṃmahiddhiko     kho     bhikkhave    tathāgato
sadevakassa lokassa evaṃmahesakkho evaṃmahānubhāvoti.
         Yathā buddho abhiññāya         dhammacakkaṃ pavattayi
         sadevakassa lokassa             satthā appaṭipuggalo
@Footnote: 1 Ma. Yu. amaññimha.
         Sakkāyañca nirodhañca         sakkāyassa ca sambhavaṃ
         ariyaṭṭhaṅgikaṃ 1- maggaṃ           dukkhūpasamagāminaṃ
         yepi dīghāyukā devā            vaṇṇavanto yasassino
         bhītā santāsamāpāduṃ 2-     sīhassevitare migā
         avītivattā sakkāyaṃ             aniccā kira bho mayaṃ
         sutvā arahato vākyaṃ          vippamuttassa tādinoti.



             The Pali Tipitaka in Roman Character Volume 21 page 42-44. http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=33&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=33&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=33&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=33&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=33              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=7600              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=7600              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :