ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [200]   Cattārīmāni  bhikkhave  jāyanti  katamāni  cattāri  pemā
pemaṃ jāyati pemā doso jāyati dosā pemaṃ jāyati dosā doso jāyati.
     {200.1}   Kathañca   bhikkhave  pemā  pemaṃ  jāyati  idha  bhikkhave
puggalo   puggalassa   iṭṭho   hoti  kanto  manāpo  taṃ  pare  iṭṭhena
kantena   manāpena   samudācaranti   tassa  evaṃ  hoti  yo  kho  myāyaṃ
puggalo   iṭṭho  kanto  manāpo  taṃ  pare  iṭṭhena  kantena  manāpena
@Footnote: 1 Ma. Yu. evaṃ. 2 Ma. aṭṭhasataṃ taṇhāvicaritaṃ hoti. Yu. aṭṭhārasataṇhāvicaritāni
@sataṃ. 3 Ma. Yu. saritā.
Samudācarantīti so tesu pemaṃ janeti evaṃ kho bhikkhave pemā pemaṃ jāyati.
     {200.2}   Kathañca  bhikkhave  pemā  doso  jāyati  idha  bhikkhave
puggalo   puggalassa   iṭṭho  hoti  kanto  manāpo  taṃ  pare  aniṭṭhena
akantena   amanāpena  samudācaranti  tassa  evaṃ  hoti  yo  kho  myāyaṃ
puggalo   iṭṭho   kanto   manāpo   taṃ   pare   aniṭṭhena   akantena
amanāpena   samudācarantīti  so  tesu  dosaṃ  janeti  evaṃ  kho  bhikkhave
pemā doso jāyati.
     {200.3}  Kathañca  bhikkhave  dosā pemaṃ jāyati idha bhikkhave puggalo
puggalassa   aniṭṭho   hoti   akanto   amanāpo   taṃ   pare  aniṭṭhena
akantena   amanāpena  samudācaranti  tassa  evaṃ  hoti  yo  kho  myāyaṃ
puggalo   aniṭṭho   akanto   amanāpo   taṃ  pare  aniṭṭhena  akantena
amanāpena   samudācarantīti  so  tesu  pemaṃ  janeti  evaṃ  kho  bhikkhave
dosā pemaṃ jāyati.
     {200.4}   Kathañca  bhikkhave  dosā  doso  jāyati  idha  bhikkhave
puggalo  puggalassa  aniṭṭho  hoti  akanto  amanāpo  taṃ  pare  iṭṭhena
kantena   manāpena   samudācaranti   tassa  evaṃ  hoti  yo  kho  myāyaṃ
puggalo  aniṭṭho  akanto  amanāpo  taṃ  pare  iṭṭhena kantena manāpena
samudācarantīti  so  tesu  dosaṃ  janeti  evaṃ  kho  bhikkhave dosā doso
jāyati. Imāni kho bhikkhave cattāri [1]- jāyanti.
     Yasmiṃ   bhikkhave   samaye   bhikkhu  vivicceva  kāmehi  .pe.  paṭhamaṃ
jhānaṃ   upasampajja   viharati   yaṃ   pissa  pemā  pemaṃ  jāyati  taṃ  pissa
@Footnote: 1 Ma. Yu. pemāni.
Tasmiṃ  samaye  na  hoti  yo  pissa  pemā  doso  jāyati so pissa tasmiṃ
samaye  na  hoti  yaṃ  pissa  dosā  pemaṃ  jāyati  taṃ pissa tasmiṃ samaye na
hoti yo pissa dosā doso jāyati so pissa tasmiṃ samaye na hoti.
     {200.5}  Yasmiṃ  bhikkhave samaye bhikkhu vitakkavicārānaṃ vūpasamā .pe.
Dutiyaṃ   jhānaṃ   .pe.   tatiyaṃ   jhānaṃ   .pe.  catutthaṃ  jhānaṃ  upasampajja
viharati  yaṃ  pissa  pemā  pemaṃ  jāyati  taṃ  pissa  tasmiṃ  samaye  na hoti
yo  pissa  pemā  doso  jāyati  so  pissa  tasmiṃ  samaye  na  hoti yaṃ
pissa  dosā  pemaṃ  jāyati  taṃ  pissa  tasmiṃ  samaye  na  hoti  yo pissa
dosā doso jāyati so pissa tasmiṃ samaye na hoti.
     {200.6}  Yasmiṃ  bhikkhave  samaye  bhikkhu  āsavānaṃ  khayā  anāsavaṃ
cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ  abhiññā  sacchikatvā
upasampajja  viharati  yaṃ  pissa  pemā  pemaṃ  jāyati  taṃ  pissa  pahīnaṃ hoti
ucchinnamūlaṃ    tālāvatthukataṃ    anabhāvaṃ   kataṃ   āyatiṃanuppādadhammaṃ   yo
pissa   pemā   doso   jāyati   so  pissa  pahīno  hoti  ucchinnamūlo
tālāvatthukato    anabhāvaṃ    kato    āyatiṃanuppādadhammo    yaṃ   pissa
dosā    pemaṃ  jāyati  taṃ  pissa  pahīnaṃ  hoti  ucchinnamūlaṃ  tālāvatthukataṃ
anabhāvaṃ     kataṃ    āyatiṃanuppādadhammaṃ    yo   pissa   dosā   doso
jāyati    so    pissa    pahīno   hoti   ucchinnamūlo   tālāvatthukato
anabhāvaṃ    kato   āyatiṃanuppādadhammo   ayaṃ   vuccati   bhikkhave   bhikkhu
na    usseneti    na    paṭisseneti    na    dhūpāyati   na   pajjalati
Na pajjhāyati.
     {200.7}  Kathañca  bhikkhave  bhikkhu  usseneti  idha  bhikkhave  bhikkhu
rūpaṃ   attato   samanupassati   rūpavantaṃ   vā   attānaṃ  attani  vā  rūpaṃ
rūpasmiṃ    vā    attānaṃ   vedanaṃ   attato   samanupassati   vedanāvantaṃ
vā   attānaṃ   attani   vā   vedanaṃ   vedanāya   vā  attānaṃ  saññaṃ
attato     samanupassati     saññāvantaṃ     vā     attānaṃ     attani
vā   saññaṃ   saññāya   vā   attānaṃ   saṅkhāre   attato  samanupassati
saṅkhāravantaṃ  vā  attānaṃ  attani  vā  saṅkhāre  saṅkhāresu vā attānaṃ
viññāṇaṃ    attato   samanupassati   viññāṇavantaṃ   vā   attānaṃ   attani
vā   viññāṇaṃ   viññāṇasmiṃ   vā   attānaṃ   evaṃ  kho  bhikkhave  bhikkhu
usseneti.
     {200.8}   Kathañca   bhikkhave  bhikkhu  na  usseneti  idha  bhikkhave
bhikkhu   na   rūpaṃ   attato   samanupassati   na  rūpavantaṃ  vā  attānaṃ  na
attani   vā   rūpaṃ   na   rūpasmiṃ   vā   attānaṃ   na  vedanaṃ  attato
samanupassati   na   vedanāvantaṃ  vā  attānaṃ  na  attani  vā  vedanaṃ  na
vedanāya    vā    attānaṃ    na    saññaṃ   attato   samanupassati   na
saññāvantaṃ   vā   attānaṃ   na   attani   vā  saññaṃ  na  saññāya  vā
attānaṃ   na   saṅkhāre   attato   samanupassati   na   saṅkhāravantaṃ  vā
attānaṃ   na   attani   vā  saṅkhāre  na  saṅkhāresu  vā  attānaṃ  na
viññāṇaṃ    attato    samanupassati    na    viññāṇavantaṃ   vā   attānaṃ
na    attani   vā   viññāṇaṃ   na   viññāṇasmiṃ   vā   attānaṃ   evaṃ
kho bhikkhave bhikkhu na usseneti.
     {200.9}      Kathañca      bhikkhave      bhikkhu     paṭisseneti
Idha    bhikkhave   bhikkhu   akkosantaṃ   paccakkosati   rosantaṃ   paṭirosati
bhaṇḍantaṃ    paṭibhaṇḍati   evaṃ   kho   bhikkhave   bhikkhu   paṭisseneti  .
Kathañca    bhikkhave    bhikkhu    na   paṭisseneti   idha   bhikkhave   bhikkhu
akkosantaṃ    na    paccakkosati    rosantaṃ    na   paṭirosati   bhaṇḍantaṃ
na paṭibhaṇḍati evaṃ kho bhikkhave bhikkhu na paṭisseneti.
     {200.10}   Kathañca   bhikkhave   bhikkhu   dhūpāyati  asmīti  bhikkhave
sati   itthasmīti   hoti   evasmīti   hoti   aññathāsmīti  hoti  asasmīti
hoti  satasmīti  hoti  santi  hoti  itthaṃ  santi  hoti  evaṃ  santi  hoti
aññathā   santi   hoti   api  santi  hoti  api  itthaṃ  santi  hoti  api
evaṃ   santi   hoti   api  aññathā  santi  hoti  bhavissanti  hoti  itthaṃ
bhavissanti   hoti   evaṃ   bhavissanti   hoti   aññathā   bhavissanti  hoti
evaṃ kho bhikkhave bhikkhu dhūpāyati.
     {200.11}   Kathañca  bhikkhave  bhikkhu  na  dhūpāyati  asmīti  bhikkhave
asati   itthasmīti   na  hoti  evasmīti  na  hoti  aññathāsmīti  na  hoti
asasmīti  na  hoti  satasmīti  na  hoti  santi  na  hoti itthaṃ santi na hoti
evaṃ  santi  na  hoti  aññathā  santi  na  hoti  api  santi  na hoti api
itthaṃ  santi  na  hoti  api  evaṃ  santi  na  hoti  api  aññathā santi na
hoti   bhavissanti   na  hoti  itthaṃ  bhavissanti  na  hoti  evaṃ  bhavissanti
na hoti aññathā bhavissanti na hoti evaṃ kho bhikkhave bhikkhu na dhūpāyati.
     {200.12} Kathañca bhikkhave bhikkhu pajjalati iminā asmīti bhikkhave sati iminā
Itthasmīti   hoti   iminā   evasmīti   hoti  iminā  aññathāsmīti  hoti
iminā   asasmīti   hoti   iminā   satasmīti   hoti  iminā  santi  hoti
iminā   itthaṃ   santi  hoti  iminā  evaṃ  santi  hoti  iminā  aññathā
santi   hoti   iminā  api  santi  hoti  iminā  api  itthaṃ  santi  hoti
iminā   api   evaṃ   santi   hoti   iminā  api  aññathā  santi  hoti
iminā    bhavissanti   hoti   iminā   itthaṃ   bhavissanti   hoti   iminā
evaṃ    bhavissanti   hoti   iminā   aññathā   bhavissanti   hoti   evaṃ
kho bhikkhave bhikkhu pajjalati.
     {200.13}   Kathañca   bhikkhave  bhikkhu  na  pajjalati  iminā  asmīti
bhikkhave   asati  iminā  itthasmīti  na  hoti  iminā  evasmīti  na  hoti
iminā   aññathāsmīti   na   hoti   iminā   asasmīti   na  hoti  iminā
satasmīti  na  hoti  iminā  santi  na  hoti  iminā  itthaṃ  santi  na hoti
iminā   evaṃ  santi  na  hoti  iminā  aññathā  santi  na  hoti  iminā
api  santi  na  hoti  iminā  api  itthaṃ  santi  na  hoti iminā api evaṃ
santi   na   hoti   iminā   api   aññathā   santi   na   hoti  iminā
bhavissanti   na   hoti   iminā  itthaṃ  bhavissanti  na  hoti  iminā  evaṃ
bhavissanti   na   hoti   iminā  aññathā  bhavissanti  na  hoti  evaṃ  kho
bhikkhave bhikkhu na pajjalati.
     {200.14}   Kathañca  bhikkhave  bhikkhu  pajjhāyati  1-  idha  bhikkhave
bhikkhuno   asmimāno   pahīno   na   hoti   ucchinnamūlo  tālāvatthukato
anabhāvaṃ     kato     āyatiṃanuppādadhammo     evaṃ    kho    bhikkhave
@Footnote: 1 Ma. Yu. sampajjhāyati. ito paraṃ īdisameva.
Bhikkhu pajjhāyati.
     {200.15}   Kathañca   bhikkhave  bhikkhu  na  pajjhāyati  idha  bhikkhave
bhikkhuno   asmimāno  pahīno  hoti  ucchinnamūlo  tālāvatthukato  anabhāvaṃ
kato āyatiṃanuppādadhammo evaṃ kho bhikkhave bhikkhu na pajjhāyatīti.
                    Mahāvaggo pañcamo.
                  Catuttho paṇṇāsako samatto
                         [1]-
                     ------------
@Footnote: 1 Ma.                  tassuddānaṃ
@          sotānugataṃ ṭhānaṃ           bhaddiya sāmugiyavappasātthā ca
@          mallika attantāpo      taṇhāpemena ca dasā teti.



             The Pali Tipitaka in Roman Character Volume 21 page 290-296. http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=200&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=200&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=200&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=200&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=200              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=9429              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=9429              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :