ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
                     Mahāvaggo pañcamo
     [191]    Sotānugatānaṃ   bhikkhave   dhammānaṃ   vacasā   paricitānaṃ
manasānupekkhitānaṃ  diṭṭhiyā  suppaṭividdhānaṃ  cattāro  ānisaṃsā  pāṭikaṅkhā
katame   cattāro  idha  bhikkhave  bhikkhu  dhammaṃ  pariyāpuṇāti  suttaṃ  geyyaṃ
veyyākaraṇaṃ   gāthaṃ   udānaṃ   itivuttakaṃ   jātakaṃ   abbhutadhammaṃ   vedallaṃ
tassa  te  dhammā  sotānugatā  honti  vacasā  paricitā  manasānupekkhitā
diṭṭhiyā    suppaṭividdhā    so   muṭṭhassati   kālaṃ   kurumāno   aññataraṃ
devanikāyaṃ     upapajjati    tassa    tattha    sukhino    dhammapadāpilapanti
dandho   bhikkhave   satuppādo   atha   so   sato  khippaṃyeva  visesagāmī
hoti  sotānugatānaṃ  bhikkhave  dhammānaṃ  vacasā  paricitānaṃ manasānupekkhitānaṃ
diṭṭhiyā suppaṭividdhānaṃ ayaṃ paṭhamo ānisaṃso pāṭikaṅkho.
     {191.1}   Puna   caparaṃ  bhikkhave  bhikkhu  dhammaṃ  pariyāpuṇāti  suttaṃ
geyyaṃ  veyyākaraṇaṃ  gāthaṃ  udānaṃ  itivuttakaṃ  jātakaṃ  abbhutadhammaṃ  vedallaṃ
tassa  te  dhammā  sotānugatā  honti  vacasā  paricitā  manasānupekkhitā
diṭṭhiyā    suppaṭividdhā    so   muṭṭhassati   kālaṃ   kurumāno   aññataraṃ
devanikāyaṃ   upapajjati  tassa  tattha  naheva  kho  sukhino  dhammapadāpilapanti
@Footnote: 1 Ma.                 tassuddānaṃ
@        yodhā pāṭibhogasutaṃ         abhayaṃ samaṇsaccena pañcamaṃ
@        ummaggavassakāro         upako sacchikiriyā ca ūposathoti.
Apica   kho  iddhimā  cetovasippatto  devaparisāya  dhammaṃ  deseti  tassa
evaṃ   hoti   ayaṃ   vā   so  dhammavinayo  yatthāhaṃ  pubbe  brahmacariyaṃ
acarinti   dandho   bhikkhave   satuppādo   atha   so   sato   khippaṃyeva
visesagāmī   hoti   seyyathāpi   bhikkhave   puriso   kusalo  bherisaddassa
so    addhānamaggapaṭipanno   bherisaddaṃ   suṇeyya   tassa   naheva   kho
assa  kaṅkhā  vā  vimati  vā  bherisaddo  nu  kho  na nu kho bherisaddoti
athakho   bherisaddotveva  niṭṭhaṃ  gaccheyya  evameva  kho  bhikkhave  bhikkhu
dhammaṃ   pariyāpuṇāti   .pe.   khippaṃyeva  visesagāmī  hoti  sotānugatānaṃ
bhikkhave    dhammānaṃ    vacasā    paricitānaṃ   manasānupekkhitānaṃ   diṭṭhiyā
suppaṭividdhānaṃ ayaṃ dutiyo ānisaṃso pāṭikaṅkho.
     {191.2}   Puna   caparaṃ  bhikkhave  bhikkhu  dhammaṃ  pariyāpuṇāti  suttaṃ
geyyaṃ    veyyākaraṇaṃ   gāthaṃ   udānaṃ   itivuttakaṃ   jātakaṃ   abbhutadhammaṃ
vedallaṃ   tassa   te   dhammā   sotānugatā   honti   vacasā  paricitā
manasānupekkhitā    diṭṭhiyā    suppaṭividdhā    so    muṭṭhassati    kālaṃ
kurumāno   aññataraṃ   devanikāyaṃ   upapajjati   tassa   tattha  naheva  kho
sukhino    dhammapadāpilapanti    napi    bhikkhu    iddhimā   cetovasippatto
devaparisāya  dhammaṃ  deseti  apica kho devaputto devaparisāya dhammaṃ deseti
tassa  evaṃ  hoti  ayaṃ  vā  so  dhammavinayo  yatthāhaṃ  pubbe brahmacariyaṃ
acarinti  dandho  bhikkhave  satuppādo  atha  so  sato khippaṃyeva visesagāmī
hoti  seyyathāpi  bhikkhave  puriso  kusalo  saṅkhasaddassa  so addhānamagga-
paṭipanno   saṅkhasaddaṃ   suṇeyya   tassa  naheva  kho  assa  kaṅkhā  vā
Vimati   vā   saṅkhasaddo   nu   kho   na   nu  kho  saṅkhasaddoti  athakho
saṅkhasaddotveva   niṭṭhaṃ   gaccheyya  evameva  kho  bhikkhave  bhikkhu  dhammaṃ
pariyāpuṇāti    .pe.    khippaṃyeva    visesagāmī   hoti   sotānugatānaṃ
bhikkhave    dhammānaṃ    vacasā    paricitānaṃ   manasānupekkhitānaṃ   diṭṭhiyā
suppaṭividdhānaṃ ayaṃ tatiyo ānisaṃso pāṭikaṅkho.
     {191.3}  Puna  caparaṃ  bhikkhave  bhikkhu dhammaṃ pariyāpuṇāti suttaṃ geyyaṃ
veyyākaraṇaṃ   gāthaṃ  udānaṃ  itivuttakaṃ  jātakaṃ  abbhutadhammaṃ  vedallaṃ  tassa
te  dhammā  sotānugatā  honti  vacasā  paricitā manasānupekkhitā diṭṭhiyā
suppaṭividdhā  so  muṭṭhassati  kālaṃ  kurumāno  aññataraṃ devanikāyaṃ upapajjati
tassa   tattha   naheva  kho  sukhino  dhammapadāpīlapanti  napi  bhikkhu  iddhimā
cetovasippatto  devaparisāya  dhammaṃ  deseti  napi  devaputto devaparisāya
dhammaṃ   deseti  apica  kho  opapātiko  opapātikaṃ  sāreti  sarasi  tvaṃ
mārisa  yattha  mayaṃ  pubbe  brahmacariyaṃ  acarimhāti  so  evamāha  sarāmi
mārisa  sarāmi  mārisāti  dandho bhikkhave satuppādo atha so sato khippaṃyeva
visesagāmī  hoti  seyyathāpi  bhikkhave  dve sahāyakā sahapaṃsukīḷakā 1- te
kadāci  karahaci  katthaci  2-  aññamaññaṃ  samāgaccheyyuṃ  tamenaṃ 3- sahāyako
sahāyakaṃ  evaṃ  vadeyya  idampi  samma sarasīti so evaṃ vadeyya sarāmi samma
sarāmi  sammāti  evameva  kho  bhikkhave  bhikkhu  dhammaṃ  pariyāpuṇāti .pe.
@Footnote: 1 Ma. sahaṃpasukīḷikā. yu ... kīḷitā. 2 Ma. Yu. ayaṃ pāṭho natthi. 3 Ma. añño pana.
Khippaṃyeva   visesagāmī   hoti   sotānugatānaṃ   bhikkhave  dhammānaṃ  vacasā
paricitānaṃ    manasānupekkhitānaṃ   diṭṭhiyā   suppaṭividdhānaṃ   ayaṃ   catuttho
ānisaṃso  pāṭikaṅkho  .  sotānugatānaṃ  bhikkhave  dhammānaṃ vacasā paricitānaṃ
manasānupekkhitānaṃ   diṭṭhiyā   suppaṭividdhānaṃ   ime   cattāro  ānisaṃsā
pāṭikaṅkhāti.



             The Pali Tipitaka in Roman Character Volume 21 page 251-254. http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=191&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=191&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=191&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=191&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=191              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=9429              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=9429              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :