ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

page200.

Paṭipadāvaggo dutiyo [161] Catasso imā bhikkhave paṭipadā katamā catasso dukkhā paṭipadā dandhābhiññā dukkhā paṭipadā khippābhiññā sukhā paṭipadā dandhābhiññā sukhā paṭipadā khippābhiññā imā kho bhikkhave catasso paṭipadāti. [162] Catasso imā bhikkhave paṭipadā katamā catasso dukkhā paṭipadā dandhābhiññā dukkhā paṭipadā khippābhiññā sukhā paṭipadā dandhābhiññā sukhā paṭipadā khippābhiññā. {162.1} Katamā ca bhikkhave dukkhā paṭipadā dandhābhiññā idha bhikkhave ekacco puggalo pakatiyāpi tibbarāgajātiko hoti abhikkhaṇaṃ rāgajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti pakatiyāpi tibbadosajātiko hoti abhikkhaṇaṃ dosajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti pakatiyāpi tibbamohajātiko hoti abhikkhaṇaṃ mohajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti tassimāni pañcindriyāni mudūni pātubhavanti saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ so imesaṃ pañcannaṃ indriyānaṃ muduttā dandhaṃ anantariyaṃ 1- pāpuṇāti āsavānaṃ khayāya ayaṃ vuccati bhikkhave dukkhā paṭipadā dandhābhiññā. {162.2} Katamā ca bhikkhave dukkhā paṭipadā khippābhiññā idha bhikkhave ekacco puggalo pakatiyāpi tibbarāgajātiko hoti abhikkhaṇaṃ rāgajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti pakatiyāpi tibbadosajātiko hoti abhikkhaṇaṃ dosajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti pakatiyāpi tibbamohajātiko @Footnote: 1 Ma. Yu. ānantariyaṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page201.

Hoti abhikkhaṇaṃ mohajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti tassimāni pañcindriyāni adhimattāni pātubhavanti saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ so imesaṃ pañcannaṃ indriyānaṃ adhimattattā khippaṃ anantariyaṃ pāpuṇāti āsavānaṃ khayāya ayaṃ vuccati bhikkhave dukkhā paṭipadā khippābhiññā. {162.3} Katamā ca bhikkhave sukhā paṭipadā dandhābhiññā idha bhikkhave ekacco puggalo pakatiyāpi na tibbarāgajātiko hoti na abhikkhaṇaṃ rāgajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti pakatiyāpi na tibbadosajātiko hoti na abhikkhaṇaṃ dosajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti pakatiyāpi na tibbamohajātiko hoti na abhikkhaṇaṃ mohajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti tassimāni pañcindriyāni mudūni pātubhavanti saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ so imesaṃ pañcannaṃ indriyānaṃ muduttā dandhaṃ anantariyaṃ pāpuṇāti āsavānaṃ khayāya ayaṃ vuccati bhikkhave sukhā paṭipadā dandhābhiññā. {162.4} Katamā ca bhikkhave sukhā paṭipadā khippābhiññā idha bhikkhave ekacco puggalo pakatiyāpi na tibbarāgajātiko hoti na abhikkhaṇaṃ rāgajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti pakatiyāpi na tibbadosajātiko hoti na abhikkhaṇaṃ dosajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti pakatiyāpi na tibbamohajātiko hoti na abhikkhaṇaṃ mohajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti tassimāni pañcindriyāni adhimattāni pātubhavanti saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ

--------------------------------------------------------------------------------------------- page202.

Paññindriyaṃ so imesaṃ pañcannaṃ indriyānaṃ adhimattattā khippaṃ anantariyaṃ pāpuṇāti āsavānaṃ khayāya ayaṃ vuccati bhikkhave sukhā paṭipadā khippābhiññā. Imā kho bhikkhave catasso paṭipadāti. [163] Catasso imā bhikkhave paṭipadā katamā catasso dukkhā paṭipadā dandhābhiññā dukkhā paṭipadā khippābhiññā sukhā paṭipadā dandhābhiññā sukhā paṭipadā khippābhiññā. {163.1} Katamā ca bhikkhave dukkhā paṭipadā dandhābhiññā idha bhikkhave bhikkhu asubhānupassī kāye viharati āhāre paṭikkūlasaññī sabbaloke anabhiratasaññī 1- sabbasaṅkhāresu aniccānupassī maraṇasaññā kho panassa ajjhattaṃ supaṭṭhitā hoti so imāni pañca sekkhabalāni upanissāya viharati saddhābalaṃ hirībalaṃ ottappabalaṃ viriyabalaṃ paññābalaṃ tassimāni pañcindriyāni mudūni pātubhavanti saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ so imesaṃ pañcannaṃ indriyānaṃ muduttā dandhaṃ anantariyaṃ pāpuṇāti āsavānaṃ khayāya ayaṃ vuccati bhikkhave dukkhā paṭipadā dandhābhiññā. {163.2} Katamā ca bhikkhave dukkhā paṭipadā khippābhiññā idha bhikkhave bhikkhu asubhānupassī kāye viharati āhāre paṭikkūlasaññī sabbaloke anabhiratasaññī sabbasaṅkhāresu aniccānupassī maraṇasaññā kho panassa ajjhattaṃ supaṭṭhitā hoti so imāni pañca sekkhabalāni upanissāya viharati saddhābalaṃ hirībalaṃ ottappabalaṃ viriyabalaṃ paññābalaṃ tassimāni pañcindriyāni adhimattāni pātubhavanti saddhindriyaṃ viriyindriyaṃ @Footnote: 1 Ma. anabhiratisaññī.

--------------------------------------------------------------------------------------------- page203.

Satindriyaṃ samādhindriyaṃ paññindriyaṃ so imesaṃ pañcannaṃ indriyānaṃ adhimattattā khippaṃ anantariyaṃ pāpuṇāti āsavānaṃ khayāya ayaṃ vuccati bhikkhave dukkhā paṭipadā khippābhiññā. {163.3} Katamā ca bhikkhave sukhā paṭipadā dandhābhiññā idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati so imāni pañca sekkhabalāni upanissāya viharati saddhābalaṃ hirībalaṃ ottappabalaṃ viriyabalaṃ paññābalaṃ tassimāni pañcindriyāni mudūni pātubhavanti saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ so imesaṃ pañcannaṃ indriyānaṃ muduttā dandhaṃ anantariyaṃ pāpuṇāti āsavānaṃ khayāya ayaṃ vuccati bhikkhave sukhā paṭipadā dandhābhiññā. {163.4} Katamā ca bhikkhave sukhā paṭipadā khippābhiññā idha bhikkhave bhikkhu vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ upasampajja

--------------------------------------------------------------------------------------------- page204.

Viharati pītiyā ca virāgā .pe. tatiyaṃ jhānaṃ upasampajja viharati sukhassa ca pahānā dukkhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati so imāni pañca sekkhabalāni upanissāya viharati saddhābalaṃ hirībalaṃ ottappabalaṃ viriyabalaṃ paññābalaṃ tassimāni pañcindriyāni adhimattāni pātubhavanti saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ so imesaṃ pañcannaṃ indriyānaṃ adhimattattā khippaṃ anantariyaṃ pāpuṇāti āsavānaṃ khayāya ayaṃ vuccati bhikkhave sukhā paṭipadā khippābhiññā . imā kho bhikkhave catasso paṭipadāti. [164] Catasso imā bhikkhave paṭipadā katamā catasso akkhamā paṭipadā khamā paṭipadā damā paṭipadā samā paṭipadā . Katamā ca bhikkhave akkhamā paṭipadā idha bhikkhave ekacco puggalo akkosantaṃ paccakkosati rosantaṃ paṭirosati bhaṇḍantaṃ paṭibhaṇḍati ayaṃ vuccati bhikkhave akkhamā paṭipadā. {164.1} Katamā ca bhikkhave khamā paṭipadā idha bhikkhave ekacco puggalo akkosantaṃ na paccakkosati rosantaṃ na paṭirosati bhaṇḍantaṃ na paṭibhaṇḍati ayaṃ vuccati bhikkhave khamā paṭipadā. {164.2} Katamā ca bhikkhave damā paṭipadā idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa

--------------------------------------------------------------------------------------------- page205.

Saṃvarāya paṭipajjati rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati sotena saddaṃ sutvā ... ghānena gandhaṃ ghāyitvā ... Jivhāya rasaṃ sāyitvā ... kāyena phoṭṭhabbaṃ phusitvā ... manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati manindriyaṃ manindriye saṃvaraṃ āpajjati ayaṃ vuccati bhikkhave damā paṭipadā. {164.3} Katamā ca bhikkhave samā paṭipadā idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti sameti byantīkaroti anabhāvaṃ gameti uppannaṃ byāpādavitakkaṃ ... uppannaṃ vihiṃsāvitakkaṃ ... Uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti sameti byantīkaroti anabhāvaṃ gameti ayaṃ vuccati bhikkhave samā paṭipadā. Imā kho bhikkhave catasso paṭipadāti. [165] Catasso imā bhikkhave paṭipadā katamā catasso akkhamā paṭipadā khamā paṭipadā damā paṭipadā samā paṭipadā. {165.1} Katamā ca bhikkhave akkhamā paṭipadā idha bhikkhave ekacco puggalo akkhamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapa- siriṃsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsakajātiko hoti ayaṃ vuccati bhikkhave akkhamā

--------------------------------------------------------------------------------------------- page206.

Paṭipadā. {165.2} Katamā ca bhikkhave khamā paṭipadā idha bhikkhave ekacco puggalo khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavā- tātapasiriṃsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti ayaṃ vuccati bhikkhave khamā paṭipadā. {165.3} Katamā ca bhikkhave damā paṭipadā idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati sotena saddaṃ sutvā ... Ghānena gandhaṃ ghāyitvā ... Jivhāya rasaṃ sāyitvā ... Kāyena phoṭṭhabbaṃ phusitvā ... manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati manindriyaṃ manindriye saṃvaraṃ āpajjati ayaṃ vuccati bhikkhave damā paṭipadā. {165.4} Katamā ca bhikkhave samā paṭipadā idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti sameti byantīkaroti anabhāvaṃ gameti uppannaṃ byāpādavitakkaṃ ... Uppannaṃ vihiṃsāvitakkaṃ uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti sameti byantīkaroti anabhāvaṃ gameti

--------------------------------------------------------------------------------------------- page207.

Ayaṃ vuccati bhikkhave samā paṭipadā . imā kho bhikkhave catasso paṭipadāti. [166] Catasso imā bhikkhave paṭipadā katamā tasso dukkhā paṭipadā dandhābhiññā dukkhā paṭipadā khippābhiññā sukhā paṭipadā dandhābhiññā sukhā paṭipadā khippābhiññā . tatra bhikkhave yāyaṃ paṭipadā dukkhā dandhābhiññā ayaṃ bhikkhave paṭipadā ubhayeneva hīnā akkhāyati yampāyaṃ paṭipadā dukkhā imināpāyaṃ hīnā akkhāyati yampāyaṃ paṭipadā dandhā imināpāyaṃ hīnā akkhāyati ayaṃ bhikkhave paṭipadā ubhayeneva hīnā akkhāyati . tatra bhikkhave yāyaṃ paṭipadā dukkhā khippābhiññā ayaṃ bhikkhave paṭipadā dukkhattā hīnā akkhāyati . tatra bhikkhave yāyaṃ paṭipadā sukhā dandhābhiññā ayaṃ bhikkhave paṭipadā dandhattā hīnā akkhāyati . tatra bhikkhave yāyaṃ paṭipadā sukhā khippābhiññā ayaṃ bhikkhave paṭipadā ubhayeneva paṇītā akkhāyati yampāyaṃ paṭipadā sukhā imināpāyaṃ paṇītā akkhāyati yampāyaṃ paṭipadā khippā imināpāyaṃ paṇītā akkhāyati ayaṃ bhikkhave paṭipadā ubhayeneva paṇītā akkhāyati . Imā kho bhikkhave catasso paṭipadāti. [167] Athakho āyasmā sārīputto yenāyasmā mahāmoggallāno tenupasaṅkami upasaṅkamitvā āyasmatā mahāmoggallānena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ

--------------------------------------------------------------------------------------------- page208.

Nisīdi ekamantaṃ nisinno kho āyasmā sārīputto āyasmantaṃ mahāmoggallānaṃ etadavoca catasso imā āvuso moggallāna paṭipadā katamā catasso dukkhā paṭipadā dandhābhiññā dukkhā paṭipadā khippābhiññā sukhā paṭipadā dandhābhiññā sukhā paṭipadā khippābhiññā imā kho āvuso catasso paṭipadā imāsaṃ āvuso catassannaṃ paṭipadānaṃ katamaṃ te paṭipadaṃ āgamma anupādāya āsavehi cittaṃ vimuttanti . catasso imā āvuso sārīputta paṭipadā katamā catasso dukkhā paṭipadā dandhābhiññā dukkhā paṭipadā khippābhiññā sukhā paṭipadā dandhābhiññā sukhā paṭipadā khippābhiññā imā kho āvuso catasso paṭipadā imāsaṃ āvuso catassannaṃ paṭipadānaṃ yāyaṃ paṭipadā dukkhā khippābhiññā imaṃ me paṭipadaṃ āgamma anupādāya āsavehi cittaṃ vimuttanti. [168] Athakho āyasmā mahāmoggallāno yenāyasmā sārīputto tenupasaṅkami upasaṅkamitvā āyasmatā sārīputtena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā mahāmoggallāno āyasmantaṃ sārīputtaṃ etadavoca catasso imā āvuso sārīputta paṭipadā katamā catasso dukkhā paṭipadā dandhābhiññā dukkhā paṭipadā khippābhiññā sukhā paṭipadā dandhābhiññā sukhā paṭipadā khippābhiññā imā kho āvuso catasso paṭipadā imāsaṃ āvuso catassannaṃ

--------------------------------------------------------------------------------------------- page209.

Paṭipadānaṃ katamaṃ te paṭipadaṃ āgamma anupādāya āsavehi cittaṃ vimuttanti . catasso imā āvuso moggallāna paṭipadā katamā catasso dukkhā paṭipadā dandhābhiññā dukkhā paṭipadā khippābhiññā sukhā paṭipadā dandhābhiññā sukhā paṭipadā khippābhiññā imā kho āvuso catasso paṭipadā imāsaṃ āvuso catassannaṃ paṭipadānaṃ yāyaṃ paṭipadā sukhā khippābhiññā imaṃ me paṭipadaṃ āgamma anupādāya āsavehi cittaṃ vimuttanti. [169] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro idha bhikkhave ekacco puggalo diṭṭheva dhamme sasaṅkhāraparinibbāyī hoti idha pana bhikkhave ekacco puggalo kāyassa bhedā sasaṅkhāraparinibbāyī hoti idha pana bhikkhave ekacco puggalo diṭṭheva dhamme asaṅkhāraparinibbāyī hoti idha pana bhikkhave ekacco puggalo kāyassa bhedā asaṅkhāraparinibbāyī hoti. {169.1} Kathañca bhikkhave puggalo diṭṭheva dhamme sasaṅkhāraparinibbāyī hoti idha bhikkhave bhikkhu asubhānupassī kāye viharati āhāre paṭikkūlasaññī sabbaloke anabhiratasaññī sabbasaṅkhāresu aniccānupassī maraṇasaññā kho panassa ajjhattaṃ supaṭṭhitā hoti so imāni pañca sekkhabalāni upanissāya viharati saddhābalaṃ hirībalaṃ ottappabalaṃ viriyabalaṃ

--------------------------------------------------------------------------------------------- page210.

Paññābalaṃ tassimāni pañcindriyāni adhimattāni pātubhavanti saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ so imesaṃ pañcannaṃ indriyānaṃ adhimattattā diṭṭheva dhamme sasaṅkhāraparinibbāyī hoti evaṃ kho bhikkhave puggalo diṭṭheva dhamme sasaṅkhāraparinibbāyī hoti. {169.2} Kathañca bhikkhave puggalo kāyassa bhedā sasaṅkhāraparinibbāyī hoti idha bhikkhave bhikkhu asubhānupassī kāye viharati āhāre paṭikkūlasaññī sabbaloke anabhiratasaññī sabbasaṅkhāresu aniccānupassī maraṇasaññā kho panassa ajjhattaṃ supaṭṭhitā hoti so imāni pañca sekkhabalāni upanissāya viharati saddhābalaṃ hirībalaṃ ottappabalaṃ viriyabalaṃ paññābalaṃ tassimāni pañcindriyāni mudūni pātubhavanti saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ so imesaṃ pañcannaṃ indriyānaṃ muduttā kāyassa bhedā sasaṅkhāraparinibbāyī hoti evaṃ kho bhikkhave puggalo kāyassa bhedā sasaṅkhāraparinibbāyī hoti. {169.3} Kathañca bhikkhave puggalo diṭṭheva dhamme asaṅkhāraparinibbāyī hoti idha bhikkhave bhikkhu vivicceva kāmehi .pe. Paṭhamaṃ jhānaṃ upasampajja viharati vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ upasampajja viharati pītiyā ca virāgā .pe. tatiyaṃ jhānaṃ upasampajja viharati sukhassa ca pahānā dukkhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati so imāni pañca sekkhabalāni upanissāya viharati saddhābalaṃ hirībalaṃ

--------------------------------------------------------------------------------------------- page211.

Ottappabalaṃ viriyabalaṃ paññābalaṃ tassimāni pañcindriyāni adhimattāni pātubhavanti saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ so imesaṃ pañcannaṃ indriyānaṃ adhimattattā diṭṭheva dhamme asaṅkhāraparinibbāyī hoti evaṃ kho bhikkhave puggalo diṭṭheva dhamme asaṅkhāraparinibbāyī hoti. {169.4} Kathañca bhikkhave puggalo kāyassa bhedā asaṅkhāraparinibbāyī hoti idha bhikkhave bhikkhu vivicceva kāmehi .pe. Paṭhamaṃ jhānaṃ upasampajja viharati vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ upasampajja viharati pītiyā ca virāgā .pe. tatiyaṃ jhānaṃ upasampajja viharati sukhassa ca pahānā dukkhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati so imāni pañca sekkhabalāni upanissāya viharati saddhābalaṃ hirībalaṃ ottappabalaṃ viriyabalaṃ paññābalaṃ tassimāni pañcindriyāni mudūni pātubhavanti saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ so imesaṃ pañcannaṃ indriyānaṃ muduttā kāyassa bhedā asaṅkhāraparinibbāyī hoti evaṃ kho bhikkhave puggalo kāyassa bhedā asaṅkhāraparinibbāyī hoti . ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. [170] Ekaṃ samayaṃ āyasmā ānando kosambiyaṃ viharati ghositārāme . tatra kho āyasmā ānando bhikkhū āmantesi āvuso bhikkhavoti . āvusoti kho te bhikkhū āyasmato ānandassa paccassosuṃ.

--------------------------------------------------------------------------------------------- page212.

Āyasmā ānando etadavoca yo hi koci āvuso bhikkhu vā bhikkhunī vā mama santike arahattappattiṃ byākaroti sabbaso catūhi maggehi etesaṃ vā aññatarena katamehi catūhi idhāvuso bhikkhu samathapubbaṅgamaṃ vipassanaṃ bhāveti tassa samathapubbaṅgamaṃ vipassanaṃ bhāvayato maggo sañjāyati so taṃ maggaṃ āsevati bhāveti bahulīkaroti tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti anusayā byantīhonti. {170.1} Puna caparaṃ āvuso bhikkhu vipassanāpubbaṅgamaṃ samathaṃ bhāveti tassa vipassanāpubbaṅgamaṃ samathaṃ bhāvayato maggo sañjāyati so taṃ maggaṃ āsevati bhāveti bahulīkaroti tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti anusayā byantīhonti. {170.2} Puna caparaṃ āvuso bhikkhu samathavipassanaṃ yuganaddhaṃ bhāveti tassa samathavipassanaṃ yuganaddhaṃ bhāvayato maggo sañjāyati so taṃ maggaṃ āsevati bhāveti bahulīkaroti tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti anusayā byantīhonti. {170.3} Puna caparaṃ āvuso bhikkhuno dhammuddhaccaviggahitaṃ mānasaṃ hoti so āvuso samayo yantaṃ cittaṃ ajjhattaṃyeva santiṭṭhati sannisīdati ekodi hoti samādhiyati tassa maggo sañjāyati so taṃ maggaṃ āsevati bhāveti bahulīkaroti tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti anusayā byantīhonti . Yo hi koci āvuso bhikkhu vā bhikkhunī vā mama santike arahattappattiṃ

--------------------------------------------------------------------------------------------- page213.

Byākaroti sabbaso imehi catūhi maggehi etesaṃ vā aññatarenāti. Paṭipadāvaggo dutiyo. [1]- -----------


             The Pali Tipitaka in Roman Character Volume 21 page 200-213. http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=161&items=10&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=161&items=10&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=161&items=10&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=161&items=10&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=161              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8891              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8891              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :