ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [160]  Sugato  vā  bhikkhave  loke  tiṭṭhamāno  sugatavinayo  vā
tadassa    bahujanahitāya   bahujanasukhāya   lokānukampāya   atthāya   hitāya
sukhāya  devamanussānaṃ  katamo  ca  bhikkhave  sugato  idha  bhikkhave tathāgato
loke   uppajjati   arahaṃ   sammāsambuddho   vijjācaraṇasampanno   sugato
lokavidū   anuttaro  purisadammasārathi  satthā  devamanussānaṃ  buddho  bhagavā
ayaṃ bhikkhave sugato.
     {160.1} Katamo ca bhikkhave sugatavinayo so dhammaṃ deseti ādikalyāṇaṃ
majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ   kevalaparipuṇṇaṃ
parisuddhaṃ   brahmacariyaṃ  pakāseti  ayaṃ  bhikkhave  sugatavinayo  .  evaṃ  3-
sugato   vā   bhikkhave   loke   tiṭṭhamāno   sugatavinayo   vā  tadassa
bahujanahitāya     bahujanasukhāya     lokānukampāya     atthāya     hitāya
sukhāya devamanussānaṃ 4-.
     Cattārome  bhikkhave  dhammā  saddhammassa  sammosāya  antaradhānāya
saṃvattanti   katame   cattāro   idha   bhikkhave   bhikkhū  duggahitaṃ  suttantaṃ
pariyāpuṇanti    dunnikkhittehi    padabyañjanehi    dunnikkhittassa   bhikkhave
@Footnote: 1 Yu. tvaṃ. 2 Po. Ma. Yu. yo. 3 Yu. evaṃsaddo natthi. 4 Po. Ma.
@ devamanussānanti.

--------------------------------------------------------------------------------------------- page198.

Padabyañjanassa atthopi dunnayo hoti ayaṃ bhikkhave paṭhamo dhammo saddhammassa sammosāya antaradhānāya saṃvattati. {160.2} Puna caparaṃ bhikkhave bhikkhū dubbacā honti dovacassakaraṇehi dhammehi samannāgatā akkhamā appadakkhiṇaggāhino anusāsaniṃ ayaṃ bhikkhave dutiyo dhammo saddhammassa sammosāya antaradhānāya saṃvattati. {160.3} Puna caparaṃ bhikkhave ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā te na sakkaccaṃ suttantaṃ paraṃ vācenti tesaṃ accayena chinnamūlako suttanto hoti appaṭissaraṇo ayaṃ bhikkhave tatiyo dhammo saddhammassa sammosāya antaradhānāya saṃvattati. {160.4} Puna caparaṃ bhikkhave therā bhikkhū bāhullikā honti sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā na viriyaṃ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya tesaṃ pacchimā janatā diṭṭhānugatiṃ āpajjati sāpi hoti bāhullikā sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya ayaṃ bhikkhave catuttho dhammo saddhammassa sammosāya antaradhānāya saṃvattati . ime kho bhikkhave cattāro dhammā saddhammassa sammosāya antaradhānāya saṃvattanti 1-. {160.5} Cattārome bhikkhave dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattanti katame cattāro idha bhikkhave bhikkhū suggahitaṃ suttantaṃ pariyāpuṇanti sunikkhittehi padabyañjanehi sunikkhittassa bhikkhave padabyañjanassa atthopi @Footnote: 1 Po. Ma. Yu. saṃvattantīti.

--------------------------------------------------------------------------------------------- page199.

Sunayo hoti ayaṃ bhikkhave paṭhamo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati. {160.6} Puna caparaṃ bhikkhave bhikkhū suvacā honti sovacassakaraṇehi dhammehi samannāgatā khamā padakkhiṇaggāhino anusāsaniṃ ayaṃ bhikkhave dutiyo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati. {160.7} Puna caparaṃ bhikkhave ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā te sakkaccaṃ suttantaṃ paraṃ vācenti tesaṃ accayena acchinnamūlako suttanto hoti sappaṭissaraṇo ayaṃ bhikkhave tatiyo dhammo saddhammassaṭhitiyā asammosāya anantaradhānāya saṃvattati. {160.8} Puna caparaṃ bhikkhave therā bhikkhū na bāhullikā honti na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā viriyaṃ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya tesaṃ pacchimā janatā diṭṭhānugatiṃ āpajjati sāpi hoti na bāhullikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya ayaṃ bhikkhave catuttho dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati . ime kho bhikkhave cattāro dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattantīti. Indriyavaggo paṭhamo [1]- ------------ @Footnote: 1 Ma. indriyāni saddhā paññā satisaṅkhānapañcamaṃ @ kappo rogo parihāni bhikkhunī sugatena cāti.


             The Pali Tipitaka in Roman Character Volume 21 page 197-199. http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=160&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=160&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=160&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=160&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=160              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8828              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8828              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :