ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [159]   Ekaṃ   samayaṃ   āyasmā   ānando   kosambiyaṃ  viharati
@Footnote: 1 Ma. rāgavepullattaṃ ... mohavepullattaṃ.
Ghositārāme   .   athakho  aññatarā  bhikkhunī  aññataraṃ  purisaṃ  āmantesi
ehi    tvaṃ   ambho   purisa   yena   ayyo   ānando   tenupasaṅkama
upasaṅkamitvā   mama   vacanena  ayyassa  ānandassa  pāde  sirasā  vanda
itthannāmā  bhante  bhikkhunī  ābādhikinī  dukkhitā  bāḷhagilānā  sā  1-
ayyassa  2-  ānandassa  pāde  sirasā  vandatīti  evañca  vadehi  sādhu
kira   bhante   ayyo  ānando  yena  bhikkhunūpassayo  yena  sā  bhikkhunī
tenupasaṅkamatu  anukampaṃ  upādāyāti  .  evaṃ  ayyeti  kho  so  puriso
tassā   bhikkhuniyā   paṭissuṇitvā   yenāyasmā   ānando   tenupasaṅkami
upasaṅkamitvā    āyasmantaṃ   ānandaṃ   abhivādetvā   ekamantaṃ   nisīdi
ekamantaṃ   nisinno   kho   so  puriso  āyasmantaṃ  ānandaṃ  etadavoca
itthannāmā   bhante   bhikkhunī   ābādhikinī   dukkhitā  bāḷhagilānā  sā
ayyassa  ānandassa  pāde  sirasā  vandati evañca vadeti sādhu kira bhante
ayyo  3-  ānando  yena  bhikkhunūpassayo  yena sā bhikkhunī tenupasaṅkamatu
anukampaṃ upādāyāti. Adhivāsesi kho āyasmā ānando tuṇhībhāvena.
     {159.1}  Athakho  āyasmā  ānando pubbaṇhasamayaṃ 4- nivāsetvā
pattacīvaramādāya   yena   bhikkhunūpassayo   tenupasaṅkami   .  addasā  kho
sā   bhikkhunī   āyasmantaṃ   ānandaṃ   dūratova  āgacchantaṃ  disvā  sasīsaṃ
pārupitvā   mañcake  nipajji  .  athakho  āyasmā  ānando  yena  sā
bhikkhunī    tenupasaṅkami   upasaṅkamitvā   paññatte   āsane   nisīdi  .
@Footnote: 1 Yu. ayaṃ pāṭho natthi .  2 Ma. āyasmato. ito paraṃ īdisameva.
@3 Po. Ma. āyasmā .   4 Ma. Yu. ayaṃ pāṭho natthi.
Nisajja   kho  āyasmā  ānando  taṃ  bhikkhuniṃ  etadavoca  āhārasambhūto
ayaṃ  bhagini  kāyo  āhāraṃ  nissāya  āhāro  pahātabbo  taṇhāsambhūto
ayaṃ   bhagini   kāyo   taṇhaṃ   nissāya   taṇhā  pahātabbā  mānasambhūto
ayaṃ   bhagini   kāyo   mānaṃ   nissāya  māno  pahātabbo  methunasambhūto
ayaṃ   bhagini   kāyo  methuno  pahātabbo  1-  methuno  2-  setughāto
vutto bhagavatā.
     {159.2}   Āhārasambhūto   ayaṃ  bhagini  kāyo  āhāraṃ  nissāya
āhāro   pahātabboti   iti  kho  panetaṃ  vuttaṃ  kiñcetaṃ  paṭicca  vuttaṃ
idha   bhagini   bhikkhu   paṭisaṅkhā   yoniso   āhāraṃ   āhāreti   neva
davāya   na   madāya   na   maṇḍanāya   na   vibhūsanāya  yāvadeva  imassa
kāyassa    ṭhitiyā   yāpanāya   vihiṃsūparatiyā   brahmacariyānuggahāya   iti
purāṇañca  vedanaṃ  paṭihaṅkhāmi  navañca  vedanaṃ  na  uppādessāmi  yātrā
ca  me  bhavissati  anavajjatā  ca  phāsuvihāro  cāti  so aparena samayena
āhāraṃ   nissāya   āhāraṃ   pajahati  āhārasambhūto  ayaṃ  bhagini  kāyo
āhāraṃ   nissāya   āhāro   pahātabboti   iti  yantaṃ  vuttaṃ  idametaṃ
paṭicca vuttaṃ.
     {159.3}   Taṇhāsambhūto   ayaṃ   bhagini   kāyo   taṇhaṃ  nissāya
taṇhā    pahātabbāti    iti   kho   panetaṃ   vuttaṃ   kiñcetaṃ   paṭicca
vuttaṃ   idha   bhagini   bhikkhu   suṇāti   itthannāmo  kira  bhikkhu  āsavānaṃ
khayā   anāsavaṃ  cetovimuttiṃ  paññāvimuttiṃ  diṭṭheva  dhamme  sayaṃ  abhiññā
sacchikatvā   upasampajja  viharatīti  tassa  evaṃ  hoti  kadāssu  3-  nāma
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi. 2 Ma. methune ca. Yu. methuno ca.
@3 Ma. Yu. kudāssu nāma.
Ahaṃpi  āsavānaṃ  khayā  anāsavaṃ  cetovimuttiṃ  paññāvimuttiṃ  diṭṭheva dhamme
sayaṃ  abhiññā  sacchikatvā  upasampajja  viharissāmīti  so  aparena  samayena
taṇhaṃ   nissāya   taṇhaṃ   pajahati  taṇhāsambhūto  ayaṃ  bhagini  kāyo  taṇhaṃ
nissāya taṇhā pahātabbāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {159.4}  Mānasambhūto  ayaṃ  bhagini  kāyo  mānaṃ  nissāya  māno
pahātabboti   iti  kho  panetaṃ  vuttaṃ  kiñcetaṃ  paṭicca  vuttaṃ  idha  bhagini
bhikkhu   suṇāti   itthannāmo   kira   bhikkhu   āsavānaṃ   khayā   anāsavaṃ
cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ  abhiññā  sacchikatvā
upasampajja   viharatīti   tassa   evaṃ   hoti   so   hi  nāma  āyasmā
āsavānaṃ   khayā   anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ  diṭṭheva  dhamme
sayaṃ   abhiññā   sacchikatvā   upasampajja   viharissati   kimaṅgaṃ   panāhanti
so   aparena   samayena  mānaṃ  nissāya  mānaṃ  pajahati  mānasambhūto  ayaṃ
bhagini   kāyo   mānaṃ   nissāya   māno  pahātabboti  iti  yantaṃ  vuttaṃ
idametaṃ paṭicca vuttaṃ.
     {159.5}   Methunasambhūto  ayaṃ  bhagini  kāyo  methuno  pahātabbo
methuno   setughāto  vutto  bhagavatāti  .  athakho  sā  bhikkhunī  mañcakā
vuṭṭhahitvā    ekaṃsaṃ    uttarāsaṅgaṃ   karitvā   āyasmato   ānandassa
pādesu   sirasā   nipatitvā   āyasmantaṃ   ānandaṃ  etadavoca  accayo
maṃ   bhante  accagamā  yathābālaṃ  yathāmūḷhaṃ  yathāakusalaṃ  yāhaṃ  evamakāsiṃ
tassā   me   bhante   ayyo  ānando  accayaṃ  accayato  paṭiggaṇhātu
Āyatiṃ  saṃvarāyāti  .  taggha  taṃ  1-  bhagini  accayo  accagamā yathābālaṃ
yathāmūḷhaṃ   yathāakusalaṃ   yā  tvaṃ  evamakāsi  yato  ca  kho  tvaṃ  bhagini
accayaṃ   accayato  disvā  yathādhammaṃ  paṭikarosi  tante  mayaṃ  paṭiggaṇhāma
vuḍḍhihesā   bhagini   ariyassa  vinaye  yā  2-  accayaṃ  accayato  disvā
yathādhammaṃ paṭikaroti āyatiṃ saṃvaraṃ āpajjatīti.



             The Pali Tipitaka in Roman Character Volume 21 page 193-197. http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=159&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=159&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=159&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=159&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=159              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8828              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8828              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :