ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
                    Ābhāvaggo pañcamo
     [141]    Catasso   imā   bhikkhave   ābhā   katamā   catasso
candābhā   suriyābhā   aggābhā  paññābhā  imā  kho  bhikkhave  catasso
ābhā    etadaggaṃ    bhikkhave    imāsaṃ    catassannaṃ   ābhānaṃ   yadidaṃ
paññābhāti.
     [142]    Catasso    imā   bhikkhave   pabhā   katamā   catasso
@Footnote: 1-2 Po. Yu. ca.
@3 Ma.    saṃyojanaṃ paṭibhāṇo           ugghatitaññu uṭṭhānaṃ
@        sāvajjo dve ca sīlāni        nikkaṭṭhadhammavādī cāti.
Candappabhā   suriyappabhā   aggippabhā   paññāppabhā   imā  kho  bhikkhave
catasso   pabhā   etadaggaṃ   bhikkhave   imāsaṃ   catassannaṃ  pabhānaṃ  yadidaṃ
paññāppabhāti.
     [143]    Cattārome   bhikkhave   ālokā   katame   cattāro
candāloko   suriyāloko  aggāloko  paññāloko  ime  kho  bhikkhave
cattāro   ālokā   etadaggaṃ   bhikkhave   imesaṃ   catunnaṃ  ālokānaṃ
yadidaṃ paññālokoti.
     [144]  Cattārome  bhikkhave obhāsā katame cattāro candobhāso
suriyobhāso     aggobhāso    paññobhāso    ime    kho    bhikkhave
cattāro   obhāsā   etadaggaṃ   bhikkhave   imesaṃ   catunnaṃ  obhāsānaṃ
yadidaṃ paññobhāsoti.
     [145]    Cattārome   bhikkhave   pajjotā   katame   cattāro
candappajjoto     suriyappajjoto     aggippajjoto    paññāppajjoto
ime   kho   bhikkhave   cattāro   pajjotā  etadaggaṃ  bhikkhave  imesaṃ
catunnaṃ pajjotānaṃ yadidaṃ paññāppajjototi.
     [146]   Cattārome  bhikkhave  kālā  katame  cattāro  kālena
dhammassavanaṃ  kālena  dhammasākacchā  kālena  samatho  1- kālena vipassanā
ime kho bhikkhave cattāro kālāti.
     [147]   Cattārome  bhikkhave  kālā  sammābhāviyamānā  sammā-
anuparivattiyamānā  anupubbena  āsavānaṃ  khayaṃ  pāpenti  katame cattāro
kālena   dhammassavanaṃ   kālena   dhammasākacchā  kālena  samatho  kālena
@Footnote: 1 Ma. kālena sammasanā. ito paraṃ īdisameva.
Vipassanā   ime   kho   bhikkhave   cattāro   kālā  sammābhāviyamānā
sammāanuparivattiyamānā   anupubbena  āsavānaṃ  khayaṃ  pāpenti  seyyathāpi
bhikkhave  uparipabbate  thullaphusitake  deve  vassante [1]- udakaṃ yathāninnaṃ
pavattamānaṃ    pabbatakandarapadarasākhā    paripūreti    pabbatakandarapadarasākhā
paripūrā  kusobbhe  paripūrenti  kusobbhā  paripūrā  mahāsobbhe paripūrenti
mahāsobbhā    paripūrā    kunnadiyo    paripūrenti   kunnadiyo   paripūrā
mahānadiyo  paripūrenti  mahānadiyo  paripūrā  samuddasāgaraṃ  2-  paripūrenti
evameva   kho   bhikkhave   ime   cattāro   kālā  sammābhāviyamānā
sammāanuparivattiyamānā anupubbena āsavānaṃ khayaṃ pāpentīti.
     [148]   Cattārīmāni   bhikkhave   vacīduccaritāni  katamāni  cattāri
musāvādo   pisuṇā   vācā   pharusā  vācā  samphappalāpo  imāni  kho
bhikkhave cattāri vacīduccaritānīti.
     [149]   Cattārīmāni   bhikkhave   vacīsucaritāni   katamāni  cattāri
saccavācā   apisuṇavācā   saṇhavācā   mantābhāsā   3-   imāni  kho
bhikkhave cattāri vacīsucaritānīti.
     [150]  Cattārome  bhikkhave  sārā  katame  cattāro  sīlasāro
samādhisāro paññāsāro vimuttisāro ime kho bhikkhave cattāro sārāti.
                   Ābhāvaggo pañcamo.
                 Tatiyo paṇṇāsako niṭṭhito.
                         [4]-
@Footnote: 1 Po. Ma. Yu. taṃ. 2 Ma. samuddaṃ. 3 ma mantabhāsā. 4 Ma. Yu.
@                      tassuddānaṃ
@      ābhā pabhā ca ālokā       obhāsā ceva pajjotā
@      dve kālā caritā dve ca     honti sārena te dasāti.



             The Pali Tipitaka in Roman Character Volume 21 page 187-189. http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=141&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=141&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=141&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=141&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=141              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8802              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8802              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :