ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [127]  Tathāgatassa  bhikkhave  arahato  sammāsambuddhassa  pātubhāvā
cattāro   acchariyā   abbhutadhammā   pātubhavanti  katame  cattāro  yadā
bhikkhave  bodhisatto  tusitā  kāyā cavitvā sato sampajāno mātu kucchiṃ 1-
okkamati  atha  sadevake  loke  samārake  sabrahmake sassamaṇabrāhmaṇiyā
pajāya    sadevamanussāya    appamāṇo   uḷāro   obhāso   pātubhavati
atikkammeva  devānaṃ  devānubhāvaṃ  yāpi  tā  lokantarikā  aghā asaṃvutā
andhakārā   andhakāratimisā   yatthapimesaṃ   candimasuriyānaṃ   evaṃmahiddhikānaṃ
evaṃmahānubhāvānaṃ    ābhā   nānubhonti   tatthapi   appamāṇo   uḷāro
obhāso   pātubhavati   atikkammeva   devānaṃ   devānubhāvaṃ  yepi  tattha
sattā   upapannā   tepi   tenobhāsena   aññamaññaṃ   sañjānanti   2-
aññepi  kira  bho  santi  sattā  idhūpapannāti  tathāgatassa bhikkhave arahato
sammāsambuddhassa    pātubhāvā    ayaṃ   paṭhamo   acchariyo   abbhutadhammo
pātubhavati.
     {127.1}  Puna  caparaṃ bhikkhave yadā bodhisatto sato sampajāno mātu
kucchismā  nikkhamati  .pe.  tathāgatassa  bhikkhave  arahato  sammāsambuddhassa
@Footnote: 1 Yu. kucchiyaṃ. 2 Po. sañjāniṃsu.
Pātubhāvā  ayaṃ  dutiyo  acchariyo  abbhutadhammo  pātubhavati  .  puna  caparaṃ
bhikkhave    yadā    tathāgato    anuttaraṃ    sammāsambodhiṃ   abhisambujjhati
.pe.    tathāgatassa   bhikkhave   arahato   sammāsambuddhassa   pātubhāvā
ayaṃ tatiyo acchariyo abbhutadhammo pātubhavati.
     {127.2}  Puna  caparaṃ  bhikkhave  yadā  tathāgato  anuttaraṃ dhammacakkaṃ
pavatteti  atha  sadevake  loke  samārake  sabrahmake sassamaṇabrāhmaṇiyā
pajāya  sadevamanussāya  appamāṇo  uḷāro obhāso pātubhavati atikkammeva
devānaṃ  devānubhāvaṃ  yāpi  tā  lokantarikā  aghā  asaṃvutā  andhakārā
andhakāratimisā  yatthimesaṃ  candimasuriyānaṃ  evaṃmahiddhikānaṃ  evaṃmahānubhāvānaṃ
ābhā   nānubhonti   tatthapi   appamāṇo   uḷāro  obhāso  pātubhavati
atikkammeva   devānaṃ  devānubhāvaṃ  yepi  tattha  sattā  upapannā  tepi
tenobhāsena   aññamaññaṃ   sañjānanti   aññepi  kira  bho  santi  sattā
idhūpapannāti   tathāgatassa   bhikkhave  arahato  sammāsambuddhassa  pātubhāvā
ayaṃ   catuttho  acchariyo  abbhutadhammo  pātubhavati  .  tathāgatassa  bhikkhave
arahato  sammāsambuddhassa  pātubhāvā  ime cattāro acchariyā abbhutadhammā
pātubhavantīti.



             The Pali Tipitaka in Roman Character Volume 21 page 176-177. http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=127&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=127&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=127&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=127&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=127              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8669              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8669              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :