ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

page1.

Suttantapiṭake aṅguttaranikāyassa dutiyo bhāgo ------- catukkanipāto namo tassa bhagavato arahato sammāsambuddhassa. Paṭhamapaṇṇāsako bhaṇḍagāmavaggo paṭhamo [1] Evamme sutaṃ. Ekaṃ samayaṃ bhagavā vajjīsu viharati bhaṇḍagāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti . bhadanteti te bhikkhū bhagavato paccassosuṃ . bhagavā etadavoca catunnaṃ bhikkhave dhammānaṃ ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca katamesaṃ catunnaṃ ariyassa bhikkhave sīlassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca ariyassa bhikkhave samādhissa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca ariyāya bhikkhave paññāya ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca ariyāya bhikkhave vimuttiyā ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva

--------------------------------------------------------------------------------------------- page2.

Tumhākañca tayidaṃ bhikkhave ariyaṃ sīlaṃ anubuddhaṃ paṭividdhaṃ ariyo samādhi anubuddho paṭividdho ariyā paññā anubuddhā paṭividdhā ariyā vimutti anubuddhā paṭividdhā ucchinnā bhavataṇhā khīṇā bhavanettī natthidāni punabbhavoti . idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā sīlasamādhipaññā ca vimutti ca anuttarā anubuddhā ime dhammā gotamena yasassinā. Iti buddho abhiññāya dhammamakkhāsi bhikkhunaṃ dukkhassantakaro satthā cakkhumā parinibbutoti. [2] Catūhi bhikkhave dhammehi asamannāgato imasmā dhammavinayā papatitoti vuccati katamehi catūhi ariyena bhikkhave sīlena asamannāgato imasmā dhammavinayā papatitoti vuccati ariyena bhikkhave samādhinā asamannāgato imasmā dhammavinayā papatitoti vuccati ariyāya bhikkhave paññāya asamannāgato imasmā dhammavinayā papatitoti vuccati ariyāya bhikkhave vimuttiyā asamannāgato imasmā dhammavinayā papatitoti vuccati imehi kho bhikkhave catūhi dhammehi asamannāgato imasmā dhammavinayā papatitoti vuccati. {2.1} Catūhi bhikkhave dhammehi samannāgato imasmā dhammavinayā apapatitoti 1- vuccati katamehi catūhi ariyena bhikkhave sīlena samannāgato imasmā dhammavinayā apapatitoti vuccati ariyena bhikkhave samādhinā @Footnote: 1 Po. Ma. appapatitoti. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page3.

Samannāgato imasmā dhammavinayā apapatitoti vuccati ariyāya bhikkhave paññāya samannāgato imasmā dhammavinayā apapatitoti vuccati ariyāya bhikkhave vimuttiyā samannāgato imasmā dhammavinayā apapatitoti vuccati imehi kho bhikkhave catūhi dhammehi samannāgato imasmā dhammavinayā apapatitoti vuccatīti. Cutā patanti patitā giddhā ca punarāgatā katakiccaṃ rataṃrammaṃ sukhenānvāgataṃ sukhanti. [3] Catūhi bhikkhave dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati sāvajjo ca hoti sānuvajjo [1]- viññūnaṃ bahuñca apuññaṃ pasavati katamehi catūhi ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati ananuvicca apariyogāhetvā appasādanīye ṭhāne pasādaṃ upadaṃseti ananuvicca apariyogāhetvā pasādanīye ṭhāne appasādaṃ upadaṃseti imehi kho bhikkhave catūhi dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati sāvajjo ca hoti sānuvajjo viññūnaṃ bahuñca apuññaṃ pasavati. {3.1} Catūhi bhikkhave dhammehi samannāgato paṇḍito byatto 2- sappuriso akkhataṃ anupahataṃ attānaṃ pariharati anavajjo ca hoti ananuvajjo viññūnaṃ bahuñca puññaṃ pasavati katamehi catūhi anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ @Footnote: 1 Po. Ma. Yu. ca. ito paraṃ īdisameva . 2 Ma. viyatto.

--------------------------------------------------------------------------------------------- page4.

Bhāsati anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati anuvicca pariyogāhetvā appasādanīye ṭhāne appasādaṃ upadaṃseti anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaṃ upadaṃseti imehi kho bhikkhave catūhi dhammehi samannāgato paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati anavajjo ca hoti ananuvajjo viññūnaṃ bahuñca puññaṃ pasavatīti. Yo nindiyaṃ pasaṃsati taṃ vā nindati yo pasaṃsiyo vicināti mukhena so kaliṃ kalinā tena sukhaṃ na vindati. Appamatto ayaṃ kali yo akkhesu dhanaparājayo sabbassāpi sahāpi attanā ayameva mahattaro 1- kali yo sugatesu manaṃ padosaye sataṃ sahassānaṃ nirabbudānaṃ chattiṃsati pañca ca abbudāni yamarīyaṃ 2- garahiya nirayaṃ upeti vācaṃ manañca paṇidhāya pāpakanti. [4] Catūsu bhikkhave micchāpaṭipajjamāno bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati sāvajjo ca hoti sānuvajjo viññūnaṃ bahuñca apuññaṃ pasavati katamesu catūsu mātari bhikkhave micchāpaṭipajjamāno bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati sāvajjo ca hoti sānuvajjo viññūnaṃ bahuñca apuññaṃ pasavati pitari bhikkhave micchāpaṭipajjamāno .pe. @Footnote: 1 Po. Ma. Yu. mahantataro . 2 Ma. Yu. yamariyagarahī.

--------------------------------------------------------------------------------------------- page5.

Tathāgate bhikkhave micchāpaṭipajjamāno .pe. tathāgatasāvake bhikkhave micchāpaṭipajjamāno bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati sāvajjo ca hoti sānuvajjo viññūnaṃ bahuñca apuññaṃ pasavati imesu kho bhikkhave catūsu micchāpaṭipajjamāno bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati sāvajjo ca hoti sānuvajjo viññūnaṃ bahuñca apuññaṃ pasavati. {4.1} Catūsu bhikkhave [1]- sammāpaṭipajjamāno paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati anavajjo ca hoti ananuvajjo viññūnaṃ bahuñca puññaṃ pasavati katamesu catūsu mātari bhikkhave sammāpaṭipajjamāno paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati anavajjo ca hoti ananuvajjo viññūnaṃ bahuñca puññaṃ pasavati pitari bhikkhave sammāpaṭipajjamāno .pe. Tathāgate bhikkhave sammāpaṭipajjamāno .pe. tathāgatasāvake bhikkhave sammāpaṭipajjamāno paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati anavajjo ca hoti ananuvajjo viññūnaṃ bahuñca puññaṃ pasavati imesu kho bhikkhave catūsu sammāpaṭipajjamāno paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati anavajjo ca hoti ananuvajjo viññūnaṃ bahuñca puññaṃ pasavatīti. Mātari pitari cāpi yo micchāpaṭipajjati tathāgate ca 2- sambuddhe athavā tassa sāvake @Footnote: 1 Po. dhammesu . 2 Po. Ma. Yu. vā.

--------------------------------------------------------------------------------------------- page6.

Bahuñca so pasavati apuññaṃ tādiso naro. Tāya [1]- adhammacariyāya mātāpitūsu paṇḍitā idheva naṃ garahanti peccāpāyañca gacchati. Mātari pitari cāpi yo sammāpaṭipajjati tathāgate ca 2- sambuddhe athavā tassa sāvake bahuñca so pasavati puññaṃpi 3- tādiso naro. Tāya [4]- dhammacariyāya mātāpitūsu paṇḍitā idheva naṃ pasaṃsanti pecca sagge pamodatīti. [5] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro anusotagāmī puggalo paṭisotagāmī puggalo ṭhitatto puggalo tiṇṇo pāragato thale tiṭṭhati brāhmaṇo. {5.1} Katamo ca bhikkhave anusotagāmī puggalo idha bhikkhave ekacco puggalo kāme ca paṭisevati pāpañca kammaṃ karoti ayaṃ vuccati bhikkhave anusotagāmī puggalo. {5.2} Katamo ca bhikkhave paṭisotagāmī puggalo idha bhikkhave ekacco puggalo kāme ca na paṭisevati pāpañca kammaṃ na karoti sahāpi dukkhena sahāpi domanassena assumukhopi rudamāno paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati ayaṃ vuccati bhikkhave paṭisotagāmī puggalo. {5.3} Katamo ca bhikkhave ṭhitatto puggalo idha bhikkhave ekacco puggalo pañcannaṃ orambhāgiyānaṃ saññojanānaṃ @Footnote: 1 Ma. naṃ . 2 Po. Ma. Yu. vā 3 Ma. Yu. puññaṃ etādiso naro . 4 Ma. Yu. naṃ.

--------------------------------------------------------------------------------------------- page7.

Parikkhayā opapātiko hoti tatthaparinibbāyī anāvattidhammo tasmā lokā ayaṃ vuccati bhikkhave ṭhitatto puggalo. {5.4} Katamo ca bhikkhave puggalo tiṇṇo pāragato thale tiṭṭhati brāhmaṇo idha bhikkhave ekacco puggalo āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati ayaṃ vuccati bhikkhave puggalo tiṇṇo pāragato thale tiṭṭhati brāhmaṇo . ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. Yekeci kāmesu asaññatā janā avītarāgā idha kāmabhogino punappunaṃ jātijarūpagā hi te 1- taṇhādhipannā anusotagāmino. Tasmā hi dhīro idhupaṭṭhitāsati kāme ca pāpe ca asevamāno sahāpi dukkhena jaheyya kāme paṭisotagāmīti tamāhu puggalaṃ. Yo ve kilesāni pahāya pañca paripuṇṇasekho aparihānadhammo cetovasippatto samāhitindriyo sa ve ṭhitattoti naro pavuccati. @Footnote: 1 Ma. Yu. jātijarūpagāmī te.

--------------------------------------------------------------------------------------------- page8.

Paroparā yassa samecca dhammā vidhūpitā atthagatā na santi sa 1- vedagū vusitabrahmacariyo lokantagū pāragatoti vuccatīti. [6] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro appassuto sutena anupapanno appassuto sutena upapanno bahussuto sutena anupapanno bahussuto sutena upapanno. {6.1} Kathañca bhikkhave puggalo appassuto hoti sutena anupapanno idha bhikkhave ekaccassa puggalassa appakaṃ sutaṃ hoti suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ so tassa appakassa sutassa na atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti evaṃ kho bhikkhave puggalo appassuto hoti sutena anupapanno. {6.2} Kathañca bhikkhave puggalo appassuto hoti sutena upapanno idha bhikkhave ekaccassa puggalassa appakaṃ sutaṃ hoti suttaṃ geyyaṃ .pe. Vedallaṃ so tassa appakassa sutassa atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti evaṃ kho bhikkhave puggalo appassuto hoti sutena upapanno. {6.3} Kathañca bhikkhave puggalo bahussuto hoti sutena anupapanno idha bhikkhave ekaccassa puggalassa bahuṃ sutaṃ hoti suttaṃ geyyaṃ .pe. vedallaṃ so tassa bahukassa sutassa na atthamaññāya @Footnote: 1 Ma. sa ve muni.

--------------------------------------------------------------------------------------------- page9.

Dhammamaññāya dhammānudhammapaṭipanno hoti evaṃ kho bhikkhave puggalo bahussuto hoti sutena anupapanno. {6.4} Kathañca bhikkhave puggalo bahussuto hoti sutena upapanno idha bhikkhave ekaccassa puggalassa bahuṃ sutaṃ hoti suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ so tassa bahukassa sutassa atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti evaṃ kho bhikkhave puggalo bahussuto hoti sutena upapanno. Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. Appassutopi ce hoti sīlesu asamāhito ubhayena naṃ garahanti sīlato ca sutena ca. Appassutopi ce hoti sīlesu susamāhito sīlato naṃ pasaṃsanti nāssa sampajjate sutaṃ. Bahussutopi ce hoti sīlesu asamāhito sīlato naṃ garahanti tassa sampajjate sutaṃ. Bahussutopi ce hoti sīlesu susamāhito ubhayena naṃ pasaṃsanti sīlato ca sutena ca. Bahussutaṃ dhammadharaṃ sappaññaṃ buddhasāvakaṃ nekkhaṃ jambonadasseva ko taṃ ninditumarahati devāpi naṃ pasaṃsanti brahmunāpi pasaṃsitoti. [7] Cattārome bhikkhave viyattā vinītā visāradā bahussutā

--------------------------------------------------------------------------------------------- page10.

Dhammadharā dhammānudhammapaṭipannā saṅghaṃ sobhenti katame cattāro idha bhikkhave bhikkhu viyatto vinīto visārado bahussuto dhammadharo dhammānudhammapaṭipanno saṅghaṃ sobheti . bhikkhunī bhikkhave .pe. Upāsako bhikkhave .pe. upāsikā bhikkhave viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā saṅghaṃ sobheti . ime kho bhikkhave cattāro viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā saṅghaṃ sobhentīti. Yo hoti byatto ca visārado ca bahussuto dhammadharo ca hoti dhammassa hoti anudhammacārī sa tādiso vuccati saṅghasobhano. Bhikkhu ca sīlasampanno bhikkhunī ca bahussutā upāsako ca yo saddho yā ca saddhā upāsikā ete kho saṅghaṃ sobhenti ete hi saṅghasobhanāti. [8] Cattārīmāni bhikkhave tathāgatassa vesārajjāni yehi vesārajjehi samannāgato tathāgato āsabhaṇṭhānaṃ paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti katamāni cattāri sammāsambuddhassa te paṭijānato ime dhammā anabhisambuddhāti tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessatīti nimittametaṃ bhikkhave na

--------------------------------------------------------------------------------------------- page11.

Samanupassāmi etaṃpahaṃ bhikkhave nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi. {8.1} Khīṇāsavassa te paṭijānato ime āsavā aparikkhīṇāti tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessatīti nimittametaṃ bhikkhave na samanupassāmi etaṃpahaṃ bhikkhave nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi. {8.2} Ye kho pana te antarāyikā dhammā vuttā te paṭisevato nālaṃ antarāyāyāti tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessatīti nimittametaṃ bhikkhave na samanupassāmi etaṃpahaṃ bhikkhave nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi. {8.3} Yassa kho pana te atthāya dhammo desito so na niyyati takkarassa sammādukkhakkhayāyāti tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessatīti nimittametaṃ bhikkhave na samanupassāmi etaṃpahaṃ bhikkhave nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi . imāni kho bhikkhave cattāri tathāgatassa vesārajjāni yehi vesārajjehi samannāgato tathāgato āsabhaṇṭhānaṃ paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavattetīti. Yekecime vādapathā puthussitā

--------------------------------------------------------------------------------------------- page12.

Yannissitā samaṇabrāhmaṇā ca tathāgataṃ patvā na te bhavanti visāradaṃ vādapathātivattaṃ 1- yo dhammacakkaṃ abhibhuyya kevalaṃ 2- pavattayī sabbabhutānukampī taṃ tādisaṃ devamanussaseṭṭhaṃ sattā namassanti bhavassa pāragunti. [9] Cattārome bhikkhave taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjati katame cattāro cīvarahetu vā bhikkhave bhikkhuno taṇhā uppajjamānā uppajjati piṇḍapātahetu vā bhikkhave bhikkhuno taṇhā uppajjamānā uppajjati senāsanahetu vā bhikkhave bhikkhuno taṇhā uppajjamānā uppajjati itibhavābhavahetu vā bhikkhave bhikkhuno taṇhā uppajjamānā uppajjati ime kho bhikkhave cattāro taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjatīti. Taṇhādutiyo puriso dīghamaddhāna saṃsaraṃ itthabhāvaññathābhāvaṃ saṃsāraṃ nātivattati. Etamādīnavaṃ ñatvā taṇhaṃ dukkhassa sambhavaṃ vītataṇho anādāno sato bhikkhu paribbajeti. @Footnote: 1 Yu. vādapathātivuttaṃ . 2 kevalītipi.

--------------------------------------------------------------------------------------------- page13.

[10] Cattārome bhikkhave yogā katame cattāro kāmayogo bhavayogo diṭṭhiyogo avijjāyogo . katamo ca bhikkhave kāmayogo idha bhikkhave ekacco kāmānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti tassa kāmānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānato yo kāmesu kāmarāgo kāmanandi kāmasineho kāmamucchā kāmapipāsā kāmapariḷāho kāmajjhosānaṃ kāmataṇhā sānuseti ayaṃ vuccati bhikkhave kāmayogo. Iti kāmayogo. {10.1} Bhavayogo ca kathaṃ hoti idha bhikkhave ekacco bhavānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti tassa bhavānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānato yo bhavesu bhavarāgo bhavanandi bhavasineho bhavamucchā bhavapipāsā bhavapariḷāho bhavajjhosānaṃ bhavataṇhā sānuseti ayaṃ vuccati bhikkhave bhavayogo. Iti kāmayogo bhavayogo. {10.2} Diṭṭhiyogo ca kathaṃ hoti idha bhikkhave ekacco diṭṭhīnaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti tassa diṭṭhīnaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānato yo diṭṭhīsu diṭṭhirāgo diṭṭhinandi diṭṭhisineho diṭṭhimucchā diṭṭhipipāsā diṭṭhipariḷāho diṭṭhijjhosānaṃ diṭṭhitaṇhā sānuseti ayaṃ vuccati bhikkhave diṭṭhiyogo. Iti kāmayogo bhavayogo diṭṭhiyogo.

--------------------------------------------------------------------------------------------- page14.

{10.3} Avijjāyogo ca kathaṃ hoti idha bhikkhave ekacco channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti tassa channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānato yā chasu phassāyatanesu avijjā aññāṇaṃ sānuseti ayaṃ vuccati bhikkhave avijjāyogo . Iti kāmayogo bhavayogo diṭṭhiyogo avijjāyogo . sampayutto 1- pāpakehi akusalehi dhammehi saṅkilesikehi ponobbhavikehi sadarehi dukkhavipākehi āyatiṃjātijarāmaraṇikehi tasmā ayogakkhemīti vuccati ime kho bhikkhave cattāro yogā. {10.4} Cattārome bhikkhave visaṃyogā katame cattāro kāmayogavisaṃyogo bhavayogavisaṃyogo diṭṭhiyogavisaṃyogo avijjāyogavisaṃyogo . katamo ca bhikkhave kāmayogavisaṃyogo idha bhikkhave ekacco kāmānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti tassa kāmānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānato yo kāmesu kāmarāgo kāmanandi kāmasineho kāmamucchā kāmapipāsā kāmapariḷāho kāmajjhosānaṃ kāmataṇhā sā nānuseti ayaṃ vuccati bhikkhave kāmayogavisaṃyogo . Iti kāmayogavisaṃyogo. {10.5} Bhavayogavisaṃyogo ca kathaṃ hoti idha bhikkhave ekacco bhavānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti tassa bhavānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca @Footnote: 1 Ma. Yu. saṃyutto.

--------------------------------------------------------------------------------------------- page15.

Nissaraṇañca yathābhūtaṃ pajānato yo bhavesu bhavarāgo bhavanandi bhavasineho bhavamucchā bhavapipāsā bhavapariḷāho bhavajjhosānaṃ bhavataṇhā sā nānuseti ayaṃ vuccati bhikkhave bhavayogavisaṃyogo . Iti kāmayogavisaṃyogo bhavayogavisaṃyogo. {10.6} Diṭṭhiyogavisaṃyogo ca kathaṃ hoti idha bhikkhave ekacco diṭṭhīnaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti tassa diṭṭhīnaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānato yo diṭṭhīsu diṭṭhirāgo diṭṭhinandi diṭṭhisineho diṭṭhimucchā diṭṭhipipāsā diṭṭhipariḷāho diṭṭhijjhosānaṃ diṭṭhitaṇhā sā nānuseti ayaṃ vuccati bhikkhave diṭṭhiyogavisaṃyogo . iti kāmayogavisaṃyogo bhavayogavisaṃyogo diṭṭhiyogavisaṃyogo. {10.7} Avijjāyogavisaṃyogo ca kathaṃ hoti idha bhikkhave ekacco channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti tassa channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānato yā chasu phassāyatanesu avijjā aññāṇaṃ sā nānuseti ayaṃ vuccati bhikkhave avijjāyogavisaṃyogo . Iti kāmayogavisaṃyogo bhavayogavisaṃyogo diṭṭhiyogavisaṃyogo avijjāyogavisaṃyogo . visaṃyutto pāpakehi akusalehi dhammehi saṅkilesikehi ponobbhavikehi sadarehi dukkhavipākehi āyatiṃjātijarāmaraṇikehi tasmā yogakkhemīti vuccati . ime kho bhikkhave cattāro visaṃyogāti.

--------------------------------------------------------------------------------------------- page16.

Kāmayogena saṃyuttā bhavayogena cūbhayaṃ diṭṭhiyogena saṃyuttā avijjāya purakkhatā sattā gacchanti saṃsāraṃ jātimaraṇagāmino. Ye ca kāme pariññāya bhavayogañca sabbaso diṭṭhiyogaṃ samūhacca avijjañca virājayaṃ sabbayogavisaṃyuttā te ve yogātigā 1- munīti. Bhaṇḍagāmavaggo paṭhamo tassuddānaṃ anubuddhaṃ papatitaṃ dvekhataṃ anusotapañcamaṃ appassuto ca sobhenti (vesārajjaṃ) taṇhāyogena te dasāti. --------- Caravaggo dutiyo [11] Carato cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā tañca 2- bhikkhu adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti carampi bhikkhave bhikkhu evaṃbhūto anātāpī anottappī satataṃ samitaṃ kusīto hīnaviriyoti vuccati. {11.1} Ṭhitassa cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā tañca 2- bhikkhu adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti ṭhitopi bhikkhave bhikkhu evaṃbhūto anātāpī anottappī satataṃ samitaṃ @Footnote: 1 Yu. yogātigāminoti . 2 Po. Ma. Yu. tañce.

--------------------------------------------------------------------------------------------- page17.

Kusīto hīnaviriyoti vuccati. {11.2} Nisinnassa cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā tañca bhikkhu adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti nisinnopi bhikkhave bhikkhu evaṃbhūto anātāpī anottappī satataṃ samitaṃ kusīto hīnaviriyoti vuccati. {11.3} Sayānassa cepi bhikkhave bhikkhuno jāgarassa uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā tañca bhikkhu adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti sayānopi bhikkhave bhikkhu jāgaro evaṃbhūto anātāpī anottappī satataṃ samitaṃ kusīto hīnaviriyoti vuccati. {11.4} Carato cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā tañca bhikkhu nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti carampi bhikkhave bhikkhu evaṃbhūto ātāpī ottappī satataṃ samitaṃ āraddhaviriyo pahitattoti vuccati. {11.5} Ṭhitassa cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā tañca bhikkhu nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti ṭhitopi bhikkhave bhikkhu evaṃbhūto ātāpī ottappī satataṃ samitaṃ āraddhaviriyo pahitattoti vuccati. {11.6} Nisinnassa cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā tañca bhikkhu nādhivāseti pajahati

--------------------------------------------------------------------------------------------- page18.

Vinodeti byantīkaroti anabhāvaṃ gameti nisinnopi bhikkhave bhikkhu evaṃbhūto ātāpī ottappī satataṃ samitaṃ āraddhaviriyo pahitattoti vuccati. {11.7} Sayānassa cepi bhikkhave bhikkhuno jāgarassa uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā tañca bhikkhu nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti sayānopi bhikkhave bhikkhu jāgaro evaṃbhūto ātāpī ottappī satataṃ samitaṃ āraddhaviriyo pahitattoti vuccatīti. Caraṃ vā yadi vā tiṭṭhaṃ nisinno udavā sayaṃ yo vitakkaṃ vitakketi pāpakaṃ gehanissitaṃ kummaggaṃ paṭipanno so mohaneyyesu mucchito abhabbo tādiso bhikkhu phuṭṭhuṃ sambodhimuttamaṃ. Yo caraṃ vāpi tiṭṭhaṃ vā nisinno udavā sayaṃ vitakkaṃ samayitvāna vitakkūpasame rato bhabbo so tādiso bhikkhu phuṭṭhuṃ sambodhimuttamanti. [12] Sampannasīlā bhikkhave viharatha sampannapātimokkhā pātimokkhasaṃvarasaṃvutā viharatha ācāragocarasampannā aṇumattesu vajjesu bhayadassāvino samādāya sikkhatha sikkhāpadesu . sampannasīlānaṃ bhikkhave viharataṃ sampannapātimokkhānaṃ pātimokkhasaṃvarasaṃvutānaṃ viharataṃ ācāragocara- sampannānaṃ aṇumattesu vajjesu bhayadassāvīnaṃ samādāya sikkhataṃ sikkhāpadesu kimassa uttarikaraṇīyaṃ carato cepi bhikkhave bhikkhuno

--------------------------------------------------------------------------------------------- page19.

Abhijjā ... byāpādo vigato hoti thīnamiddhaṃ ... Uddhaccakukkuccaṃ ... Vicikicchā pahīnā hoti āraddhaṃ hoti viriyaṃ asallīnaṃ upaṭṭhitā sati appamuṭṭhā passaddho kāyo asāraddho samāhitaṃ cittaṃ ekaggaṃ caraṃpi bhikkhave bhikkhu evaṃbhūto ātāpī ottappī satataṃ samitaṃ āraddhaviriyo pahitattoti vuccati. {12.1} Ṭhitassa cepi bhikkhave bhikkhuno ... Nisinnassa cepi bhikkhave bhikkhuno ... sayānassa cepi bhikkhave bhikkhuno jāgarassa abhijjhā ... Byāpādo vigato hoti thīnamiddhaṃ ... uddhaccakukkuccaṃ ... vicikicchā pahīnā hoti āraddhaṃ hoti viriyaṃ asallīnaṃ upaṭṭhitā sati appamuṭṭhā passaddho kāyo asāraddho samāhitaṃ cittaṃ ekaggaṃ sayānopi bhikkhave bhikkhu jāgaro evaṃbhūto ātāpī ottappī satataṃ samitaṃ āraddhaviriyo pahitattoti vuccatīti. Yatañcare yataṃ tiṭṭhe yataṃ acche yataṃ saye yataṃ sammiñjaye bhikkhu yatametaṃ pasāraye uddhaṃ tiriyaṃ apācīnaṃ yāvatā jagato gati samavekkhitā ca dhammānaṃ khandhānaṃ udayabbayaṃ cetosamathasāmīciṃ sikkhamānaṃ sadāsatiṃ 1- satataṃ pahitattoti āhu bhikkhuṃ tathāvidhanti. [13] Cattārīmāni bhikkhave sammappadhānāni katamāni cattāri idha bhikkhave bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya @Footnote: 1 Ma. Yu. sadāsataṃ.

--------------------------------------------------------------------------------------------- page20.

Chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati imāni kho bhikkhave cattāri sammappadhānānīti. Sammappadhānā māradheyyābhibhūtā 1- te asitā jātimaraṇabhayassa pāragū te tusitā jetvāna māraṃ savāhanaṃ te anejā (sabbaṃ) namucibalaṃ upātivattā (te sukhitāti) [14] Cattārīmāni bhikkhave padhānāni katamāni cattāri saṃvarappadhānaṃ pahānappadhānaṃ bhāvanāppadhānaṃ anurakkhanāppadhānaṃ katamañca bhikkhave saṃvarappadhānaṃ idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati sotena saddaṃ sutvā ... Ghānena gandhaṃ ghāyitvā ... Jivhāya rasaṃ sāyitvā ... kāyena phoṭṭhabbaṃ phusitvā ... Manasā dhammaṃ @Footnote: 1 Yu. māradheyyādhibhuno.

--------------------------------------------------------------------------------------------- page21.

Viññāya na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati manindriyaṃ manindriye saṃvaraṃ āpajjati idaṃ vuccati bhikkhave saṃvarappadhānaṃ. {14.1} Katamañca bhikkhave pahānappadhānaṃ idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti uppannaṃ byāpādavitakkaṃ ... uppannaṃ vihiṃsāvitakkaṃ ... Uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti idaṃ vuccati bhikkhave pahānappadhānaṃ. {14.2} Katamañca bhikkhave bhāvanāppadhānaṃ idha bhikkhave bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ dhammavicayasambojjhaṅgaṃ bhāveti ... viriyasambojjhaṅgaṃ bhāveti ... pītisambojjhaṅgaṃ bhāveti ... passaddhisambojjhaṅgaṃ bhāveti ... samādhisambojjhaṅgaṃ bhāveti ... upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ idaṃ vuccati bhikkhave bhāvanāppadhānaṃ. {14.3} Katamañca bhikkhave anurakkhanāppadhānaṃ idha bhikkhave bhikkhu uppannaṃ bhaddakaṃ samādhinimittaṃ anurakkhati aṭṭhikasaññaṃ puḷavakasaññaṃ vinīlakasaññaṃ vipubbakasaññaṃ vicchiddakasaññaṃ uddhumātakasaññaṃ idaṃ vuccati bhikkhave anurakkhanāppadhānaṃ . Imāni kho bhikkhave cattāri padhānānīti. Saṃvaro ca pahānañca bhāvanā anurakkhanā

--------------------------------------------------------------------------------------------- page22.

Ete padhānā cattāro desitādiccabandhunā yehi bhikkhu idhātāpī khayaṃ dukkhassa pāpuṇeti. [15] Catasso imā bhikkhave aggapaññattiyo katamā catasso etadaggaṃ bhikkhave attabhāvīnaṃ yadidaṃ rāhu asurindo etadaggaṃ bhikkhave kāmabhogīnaṃ yadidaṃ rājā mandhātā etadaggaṃ bhikkhave ādhipateyyānaṃ yadidaṃ māro pāpimā sadevake bhikkhave loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato aggamakkhāyati arahaṃ sammāsambuddho imā kho bhikkhave catasso aggapaññattiyoti. Rāhuggaṃ attabhāvīnaṃ mandhātā kāmabhoginaṃ māro ādhipateyyānaṃ iddhiyā yasasā jalaṃ uddhaṃ tiriyaṃ apācīnaṃ yāvatā jagato gati sadevakassa lokassa buddho aggaṃ 1- pavuccatīti. [16] Cattārīmāni *- bhikkhave sokhummāni katamāni cattāri idha bhikkhave bhikkhu rūpasokhummena samannāgato hoti paramena tena ca rūpasokhummena aññaṃ rūpasokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassati tena ca rūpasokhummena aññaṃ rūpasokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti vedanāsokhummena samannāgato hoti saññāsokhummena samannāgato hoti saṅkhārasokhummena samannāgato hoti paramena tena ca saṅkhārasokhummena aññaṃ saṅkhārasokhummaṃ uttaritaraṃ @Footnote: 1 Po. Ma. aggoti. @* mīkār—kṛ´์ khagœ cattāramāni peḌna cattārīmāni

--------------------------------------------------------------------------------------------- page23.

Vā paṇītataraṃ vā na samanupassati tena ca saṅkhārasokhummena aññaṃ saṅkhārasokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti imāni kho bhikkhave cattāri sokhummānīti. Rūpasokhummataṃ ñatvā vedanānañca sambhavaṃ saññā yato samudeti atthaṃ gacchati yattha ca saṅkhāre parato ñatvā dukkhato no ca attato sa ve sammaddaso bhikkhu santo santipade rato dhāreti antimaṃ dehaṃ jetvā māraṃ savāhananti. [17] Cattārīmāni bhikkhave agatigamanāni katamāni cattāri chandāgatiṃ gacchati dosāgatiṃ gacchati mohāgatiṃ gacchati bhayāgatiṃ gacchati imāni kho bhikkhave cattāri agatigamanānīti. Chandā dosā bhayā mohā yo dhammaṃ ativattati nihīyati tassa yaso kāḷapakkheva candimāti. [18] Cattārīmāni bhikkhave nāgatigamanāni katamāni cattāri na chandāgatiṃ gacchati na dosāgatiṃ gacchati na mohāgatiṃ gacchati na bhayāgatiṃ gacchati imāni kho bhikkhave cattāri nāgatigamanānīti. Chandā dosā bhayā mohā yo dhammaṃ nātivattati āpūrati tassa yaso sukkapakkheva candimāti. [19] Cattārīmāni bhikkhave agatigamanāni katamāni cattāri chandāgatiṃ gacchati dosāgatiṃ gacchati mohāgatiṃ gacchati bhayāgatiṃ

--------------------------------------------------------------------------------------------- page24.

Gacchati imāni kho bhikkhave cattāri agatigamanānīti. Chandā dosā bhayā mohā yo dhammaṃ ativattati nihīyati tassa yaso kāḷapakkheva candimāti. Cattārīmāni bhikkhave nāgatigamanāni katamāni cattāri na chandāgatiṃ gacchati na dosāgatiṃ gacchati na mohāgatiṃ gacchati na bhayāgatiṃ gacchati imāni kho bhikkhave cattāri nāgatigamanānīti. Chandā dosā bhayā mohā yo dhammaṃ nātivattati āpūrati tassa yaso sukkapakkheva candimāti. [20] Catūhi bhikkhave dhammehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ niraye katamehi catūhi chandāgatiṃ gacchati dosāgatiṃ gacchati mohāgatiṃ gacchati bhayāgatiṃ gacchati imehi kho bhikkhave catūhi dhammehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ niraye . catūhi bhikkhave dhammehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ sagge katamehi catūhi na chandāgatiṃ gacchati na dosāgatiṃ gacchati na mohāgatiṃ gacchati na bhayāgatiṃ gacchati imehi kho bhikkhave catūhi dhammehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ saggeti. Yekeci kāmesu asaññatā janā adhammikā honti adhammagāravā chandā ca dosā ca bhayā ca gāmino

--------------------------------------------------------------------------------------------- page25.

Parisakasaṭo 1- ca panesa vuccati evaṃ hi vuttaṃ samaṇena jānatā tasmā hi te sappurisā pasaṃsiyā dhamme ṭhitā ye na karonti pāpakaṃ na chandadosā na bhayā ca gāmino. Parisāya maṇḍo ca panesa vuccati evaṃ hi vuttaṃ samaṇena jānatāti. Caravaggo dutiyo. Tassuddānaṃ cāraṃ sīlaṃ padhānāni saṃvaraṃ paññattipañcamaṃ sokhummaṃ tayo agatī bhattuddesena te dasāti. ----------- Uruvelavaggo tatiyo [21] Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ . bhagavā etadavoca ekamidāhaṃ bhikkhave samayaṃ uruvelāyaṃ viharāmi najjā nerañjarāya tīre ajapālanigrodhe paṭhamābhisambuddho tassa mayhaṃ bhikkhave rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi dukkhaṃ kho agāravo viharati appatisso kannukho ahaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā @Footnote: 1 Yu. parisakkasāvo.

--------------------------------------------------------------------------------------------- page26.

Garuṃ katvā upanissāya vihareyyanti tassa mayhaṃ bhikkhave etadahosi aparipūrassa kho me 1- sīlakkhandhassa pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garuṃ katvā 2- upanissāya vihareyyaṃ na kho panāhaṃ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya aññaṃ samaṇaṃ vā brāhmaṇaṃ vā attanā sīlasampannataraṃ yamahaṃ sakkatvā garuṃ katvā upanissāya vihareyyaṃ aparipūrassa kho me 1- ... samādhikkhandhassa ... Paññākkhandhassa ... Vimuttikkhandhassa pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garuṃ katvā upanissāya vihareyyaṃ na kho panāhaṃ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya aññaṃ samaṇaṃ vā brāhmaṇaṃ vā attanā vimuttisampannataraṃ yamahaṃ sakkatvā garuṃ katvā upanissāya vihareyyanti tassa mayhaṃ bhikkhave etadahosi yannūnāhaṃ yopāyaṃ dhammo mayā abhisambuddho tameva dhammaṃ sakkatvā garuṃ katvā upanissāya vihareyyanti. {21.1} Athakho bhikkhave brahmā sahampati mama cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva brahmaloke antarahito mama purato pāturahosi . athakho bhikkhave brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇajānumaṇḍalaṃ paṭhaviyaṃ nihantvā yenāhaṃ tenañjalimpaṇāmetvā @Footnote: 1 Ma. Yu. ahaṃ . 2 garukatvā. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page27.

Maṃ etadavoca evametaṃ bhagavā evametaṃ sugata yepi te bhante ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā tepi bhagavanto dhammaṃyeva sakkatvā garuṃ katvā upanissāya vihariṃsu yepi te bhante bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā tepi bhagavanto dhammaṃyeva sakkatvā garuṃ katvā upanissāya viharissanti bhagavāpi bhante etarahi arahaṃ sammāsambuddho dhammaṃyeva sakkatvā garuṃ katvā upanissāya viharatūti idamavoca brahmā sahampati idaṃ vatvā athāparaṃ etadavoca ye ca atītā 1- sambuddhā ye ca buddhā anāgatā yo cetarahi sambuddho bahunnaṃ sokanāsano sabbe saddhammagaruno vihariṃsu 2- vihāti ca athāpi viharissanti esā buddhāna dhammatā tasmā hi attakāmena mahattamabhikaṅkhatā saddhammo garukātabbo saraṃ buddhāna sāsananti. Idamavoca bhikkhave brahmā sahampati idaṃ vatvā maṃ abhivādetvā detvā padakkhiṇaṃ katvā tatthevantaradhāyi . idha 3- khvāhaṃ bhikkhave brahmuno ajjhesanaṃ viditvā attano ca paṭirūpaṃ yopāyaṃ dhammo mayā abhisambuddho tameva dhammaṃ sakkatvā garuṃ katvā upanissāya vihāsiṃ yato ca kho bhikkhave saṅghopi mahattena samannāgato atha @Footnote: 1 Yu. yecabbhatītā . 2 Ma. Yu. vihaṃsu viharanti ca . 3 Po. Ma. Yu. atha.

--------------------------------------------------------------------------------------------- page28.

Me saṅghepi gāravoti. [22] Ekamidāhaṃ bhikkhave samayaṃ uruvelāyaṃ viharāmi najjā nerañjarāya tīre ajapālanigrodhe paṭhamābhisambuddho . athakho bhikkhave sambahulā brāhmaṇā jiṇṇā vuḍḍhā mahallakā addhagatā vayoanuppattā yenāhaṃ tenupasaṅkamiṃsu upasaṅkamitvā mayā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu ekamantaṃ nisinnā kho bhikkhave te brāhmaṇā maṃ etadavocuṃ sutaṃ metaṃ bho gotama na samaṇo gotamo brāhmaṇe jiṇṇe vuḍḍhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimantetīti tayidaṃ bho gotama tatheva na hi bhavaṃ gotamo brāhmaṇe jiṇṇe vuḍḍhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti tayidaṃ bho gotama na sampannamevāti. {22.1} Tassa mayhaṃ bhikkhave etadahosi nacayime āyasmanto jānanti theraṃ vā therakaraṇe vā dhammeti 1- vuḍḍho cepi bhikkhave hoti asītiko vā navutiko vā vassasatiko vā jātiyā so ca hoti akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī anidhānavatiṃ vācaṃ bhāsitā akālena anapadesaṃ apariyantavatiṃ anatthasañhitaṃ athakho so bālo therotveva saṅkhaṃ gacchati daharo cepi bhikkhave hoti yuvā susū 2- kāḷakeso bhadrena yobbanena samannāgato paṭhamena @Footnote: 1 Yu. dhamme . 2 Ma. Yu. susu.

--------------------------------------------------------------------------------------------- page29.

Vayasā so ca hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ athakho so paṇḍito therotveva saṅkhaṃ gacchati . cattārome bhikkhave therakaraṇā dhammā katame cattāro idha bhikkhave bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu bahussuto hoti sutadharo sutasannicayo ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ime kho bhikkhave cattāro therakaraṇā dhammāti. Yo uddhatena cittena samphañca bahubhāsati asamāhitasaṅkappo asaddhammarato mato 1- ārā so thāvareyyamhā pāpadiṭṭhi anādaro. Yo ca sīlena sampanno sutavā paṭibhāṇavā saṃyutto thiradhammesu 2- paññāyatthaṃ vipassati @Footnote: 1 Ma. Yu. mago . 2 Ma. Yu. saññato dhīro dhammesu.

--------------------------------------------------------------------------------------------- page30.

Pāragū sabbadhammānaṃ akhilo paṭibhāṇavā pahīnajātimaraṇo brahmacariyassa kevalī tamahaṃ vadāmi theroti yassa no santi āsavā āsavānaṃ khayā bhikkhu so 1- theroti pavuccatīti. [23] Loko bhikkhave tathāgatena abhisambuddho lokasmā tathāgato visaṃyutto lokasamudayo bhikkhave tathāgatena abhisambuddho lokasamudayo tathāgatassa pahīno lokanirodho bhikkhave tathāgatena abhisambuddho lokanirodho tathāgatassa sacchikato lokanirodhagāminī paṭipadā bhikkhave tathāgatena abhisambuddhā lokanirodhagāminī paṭipadā tathāgatassa bhāvitā . yaṃ bhikkhave sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā sammā taṃ 2- tathāgatena abhisambuddhaṃ tasmā tathāgatoti vuccati. {23.1} Yañca bhikkhave rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati yaṃ etasmiṃ antare bhāsati lapati niddisati sabbantaṃ tatheva hoti no aññathā tasmā tathāgatoti vuccati . yathāvādī bhikkhave tathāgato tathākārī yathākārī tathāvādī iti yathāvādī tathākārī yathākārī tathāvādī tasmā tathāgatoti vuccati . sadevake bhikkhave loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya @Footnote: 1 Yu. soti natthi . 2 Ma. Yu. sabbaṃ.

--------------------------------------------------------------------------------------------- page31.

Sadevamanussāya tathāgato abhibhū anabhibhūto aññadatthudaso vasavatti tasmā tathāgatoti vuccatīti. Sabbalokaṃ abhiññāya sabbaloke yathātathaṃ 1- sabbalokavisaṃyutto sabbaloke anussayo sa ve sabbābhibhū dhīro sabbaganthappamocano phuṭṭhassa paramā santi nibbānaṃ akutobhayaṃ esa khīṇāsavo buddho anīgho chinnasaṃsayo sabbakammakkhayaṃ patto vimutto upadhisaṃkhaye. Evaṃ so 2- bhagavā buddho esa sīho anuttaro sadevakassa lokassa brahmacakkaṃ pavattayi. Iti devā manussā ca ye buddhaṃ saraṇaṃ gatā saṅgamma naṃ namassanti mahantaṃ vītasāradaṃ. Danto damayataṃ seṭṭho santo samayataṃ isi mutto mocayataṃ aggo tiṇṇo tārayataṃ varo iti hetaṃ namassanti mahantaṃ vītasāradaṃ. Sadevakasmiṃ lokasmiṃ natthi te 3- paṭipuggaloti. [24] Ekaṃ samayaṃ bhagavā sākete viharati kāḷakārāme . Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti . bhadanteti te bhikkhū bhagavato paccassosuṃ . bhagavā etadavoca yaṃ bhikkhave sadevakassa @Footnote: 1 Yu. yathā tathā . 2 Ma. Yu. esa . 3 Ma. me.

--------------------------------------------------------------------------------------------- page32.

Lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tamahaṃ jānāmi yaṃ bhikkhave sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tamahaṃ abbhaññāsiṃ taṃ tathāgatassa viditaṃ taṃ tathāgate 1- na upaṭṭhāsi yaṃ bhikkhave sadevakassa lokassa ... diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tamahaṃ jānāmīti vadeyyaṃ taṃ mamassa musā ... tamahaṃ jānāmi ca na ca jānāmīti vadeyyaṃ taṃ pissa tādisameva ... Tamahaṃ neva jānāmi na na jānāmīti vadeyyaṃ taṃ mamassa kali iti kho bhikkhave tathāgato diṭṭhā daṭṭhabbaṃ diṭṭhaṃ na maññati adiṭṭhaṃ na maññati daṭṭhabbaṃ na maññati diṭṭhānaṃ 2- na maññati sutā 3- sotabbaṃ sutaṃ na maññati assutaṃ na maññati sotabbaṃ na maññati sutānaṃ 4- na maññati mutā 5- motabbaṃ mutaṃ na maññati amutaṃ na maññati motabbaṃ na maññati mutānaṃ 6- na maññati viññātā 7- viññātabbaṃ viññātaṃ na maññati aviññātaṃ na maññati viññātabbaṃ na maññati viññātānaṃ 8- na maññati {24.1} iti kho bhikkhave tathāgato diṭṭhasutamutaviññātabbesu dhammesu tādisova 9- tādī tamhā ca pana tādimhā añño tādī uttaritaro vā paṇītataro vā natthīti vadāmīti. @Footnote: 1 Ma. Yu. tathāgato . 2 Ma. Yu. daṭṭhāraṃ . 3 Ma. Yu. stvā . 4 Ma. Yu. sotāraṃ. @5 Ma. Yu. mutvā . 6 Ma. Yu. motāraṃ . 7 Ma. Yu. viññatvā. @8 Ma. Yu. viññātāraṃ. 9 Ma. tādīyeva. Yu. tādiseyeva.

--------------------------------------------------------------------------------------------- page33.

Yaṅkiñci diṭṭhaṃ ca 1- sutaṃ mutaṃ vā ajjhositaṃ saccamutaṃ paresaṃ na tesu tādī sayasaṃvutesu saccaṃ musāvāpi paraṃ daheyya. Etañca sallaṃ paṭikacca disvā ajjhositā yattha pajā visattā jānāmi passāmi tatheva etaṃ ajjhositaṃ natthi tathāgatānanti. [25] Nayidaṃ bhikkhave brahmacariyaṃ vussati janakuhanatthaṃ na janalapanatthaṃ na lābhasakkārasilokānisaṃsatthaṃ na itivādappamokkhānisaṃsatthaṃ na iti maṃ jano jānātūti athakho idaṃ bhikkhave brahmacariyaṃ vussati saṃvaratthaṃ pahānatthaṃ virāgatthaṃ nirodhatthanti. Saṃvaratthaṃ pahānatthaṃ brahmacariyaṃ anītihaṃ adesayi so bhagavā nibbānogadhagāminaṃ esa maggo mahantehi anuyāto mahesibhi. Ye ca taṃ paṭipajjanti yathā buddhena desitaṃ dukkhassantaṃ karissanti satthusāsanakārinoti. [26] Ye te bhikkhave bhikkhū kuhā thaddhā lapā siṅgī unnaḷā asamāhitā na me te bhikkhave bhikkhū māmakā apagatā ca te @Footnote: 1 Ma. va.

--------------------------------------------------------------------------------------------- page34.

Bhikkhave bhikkhū imasmā dhammavinayā na ca te imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjanti . ye ca kho te bhikkhave bhikkhū nikkuhā nillapā dhīrā atthaddhā susamāhitā te kho me bhikkhave bhikkhū māmakā anapagatā ca te bhikkhave bhikkhū imasmā dhammavinayā te ca imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjantīti. Kuhā thaddhā lapā siṅgī unnaḷā cāsamāhitā na te dhamme virūhanti sammāsambuddhadesite. Nikkuhā nillapā dhīrā atthaddhā susamāhitā te ve dhamme virūhanti sammāsambuddhadesiteti. [27] Cattārīmāni bhikkhave appāni ca sulabhāni ca tāni ca anavajjāni katamāni cattāri paṃsukūlaṃ bhikkhave cīvarānaṃ appañca sulabhañca tañca anavajjaṃ piṇḍiyālopo bhikkhave bhojanānaṃ appañca sulabhañca tañca anavajjaṃ rukkhamūlaṃ bhikkhave senāsanānaṃ appañca sulabhañca tañca anavajjaṃ pūtimuttaṃ bhikkhave bhesajjānaṃ appañca sulabhañca tañca anavajjaṃ imāni kho bhikkhave cattāri appāni ca sulabhāni ca tāni ca anavajjāni yato kho bhikkhave bhikkhu appena ca santuṭṭho hoti sulabhena ca idamassāhaṃ aññataraṃ sāmaññaṅganti 1- vadāmīti. Anavajjena tuṭṭhassa appena sulabhena ca @Footnote: 1 Yu. sāmañañanti.

--------------------------------------------------------------------------------------------- page35.

Na senāsanamārabbha cīvaraṃ pānabhojanaṃ vighāto hoti cittassa disā na paṭihaññati. Ye cassa dhammā akkhātā sāmaññassānulomikā adhiggahitā tuṭṭhassa appamattassa bhikkhunoti 1-. [28] Cattārome bhikkhave ariyavaṃsā aggaññā rattaññā vaṃsaññā porāṇā asaṃkiṇṇā asaṃkiṇṇapubbā na saṃkīyanti na saṃkīyissanti appaṭikuṭṭhā samaṇehi brahmaṇehi viññūhi katame cattāro idha bhikkhave bhikkhu santuṭṭho hoti itarītarena cīvarena itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī na ca cīvarahetu anesanaṃ appaṭirūpaṃ āpajjati aladdhā ca cīvaraṃ na paritassati laddhā ca cīvaraṃ agadhito amucchito anajjhāpanno 2- ādīnavadassāvī nissaraṇapañño paribhuñjati tāya ca pana itarītaracīvarasantuṭṭhiyā nevattānukkaṃseti no paraṃ vambheti yo hi tattha dakkho analaso sampajāno patissato ayaṃ vuccati bhikkhave bhikkhu porāṇe aggaññe ariyavaṃse ṭhito. {28.1} Puna caparaṃ bhikkhave bhikkhu santuṭṭho hoti itarītarena piṇḍapātena itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī na ca piṇḍapātahetu anesanaṃ appaṭirūpaṃ āpajjati aladdhā ca piṇḍapātaṃ na paritassati laddhā ca piṇḍapātaṃ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati tāya ca pana itarītarapiṇḍapātasantuṭṭhiyā @Footnote: 1 Ma. Yu. sikkhatoti . 2 Ma. Yu. anajjhopanno. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page36.

Nevattānukkaṃseti no paraṃ vambheti yo hi tattha dakkho analaso sampajāno patissato ayaṃ vuccati bhikkhave bhikkhu porāṇe aggaññe ariyavaṃse ṭhito. {28.2} Puna caparaṃ bhikkhave bhikkhu santuṭṭho hoti itarītarena senāsanena itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī na ca senāsanahetu anesanaṃ appaṭirūpaṃ āpajjati aladdhā ca senāsanaṃ na paritassati laddhā ca senāsanaṃ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati tāya ca pana itarītarasenāsanasantuṭṭhiyā nevattānukkaṃseti no paraṃ vambheti yo hi tattha dakkho analaso sampajāno patissato ayaṃ vuccati bhikkhave bhikkhu porāṇe aggaññe ariyavaṃse ṭhito. {28.3} Puna caparaṃ bhikkhave bhikkhu bhāvanārāmo hoti bhāvanārato pahānārāmo hoti pahānarato tāya ca pana bhāvanārāmatāya bhāvanāratiyā pahānārāmatāya pahānaratiyā nevattānukkaṃseti no paraṃ vambheti yo hi tattha dakkho analaso sampajāno patissato ayaṃ vuccati bhikkhave bhikkhu porāṇe aggaññe ariyavaṃse ṭhito . Ime kho bhikkhave cattāro ariyavaṃsā aggaññā rattaññā vaṃsaññā porāṇā asaṃkiṇṇā asaṃkiṇṇapubbā na saṃkīyanti na saṃkīyissanti appaṭikuṭṭhā samaṇehi brāhmaṇehi viññūhi. {28.4} Imehi ca pana bhikkhave catūhi ariyavaṃsehi samannāgato bhikkhu puratthimāya cepi disāya viharati sveva aratiṃ sahati na taṃ arati sahati pacchimāya cepi disāya viharati ... uttarāya cepi disāya

--------------------------------------------------------------------------------------------- page37.

Viharati ... dakkhiṇāya cepi disāya viharati sveva aratiṃ sahati na taṃ arati sahati taṃ kissa hetu aratiratisaho hi bhikkhave dhīroti. Nāratī sahatī dhīraṃ nāratī dhīrasaṃhati 1- dhīro ca aratiṃ sahati dhīro hi aratiṃsaho 2-. Sabbakammavihāyīnaṃ 3- panuṇṇaṃ ko nivāraye nekkhaṃ jambonadasseva ko taṃ ninditumarahati devāpi naṃ pasaṃsanti brahmunāpi pasaṃsitoti. [29] Cattārīmāni bhikkhave dhammapadāni aggaññāni rattaññāni vaṃsaññāni porāṇāni asaṃkiṇṇāni asaṃkiṇṇapubbāni na saṃkīyanti na saṃkīyissanti appaṭikuṭṭhāni samaṇehi brāhmaṇehi viññūhi katamāni cattāri anabhijjhā bhikkhave dhammapadaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṃkiṇṇaṃ asaṃkiṇṇapubbaṃ na saṃkīyati na saṃkīyissati appaṭikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi abyāpādo bhikkhave dhammapadaṃ ... sammāsati bhikkhave dhammapadaṃ ... sammāsamādhi bhikkhave dhammapadaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṃkiṇṇaṃ asaṃkiṇṇapubbaṃ na saṃkīyati na saṃkīyissati appaṭikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi imāni kho bhikkhave cattāri dhammapadāni aggaññāni rattaññāni vaṃsaññāni porāṇāni asaṃkiṇṇāni asaṃkiṇṇapubbāni na saṃkīyanti na saṃkīyissanti appaṭikuṭṭhāni @Footnote: 1 Ma. Yu. dhīraṃ sahati . 2 Ma. aratissaho . 3 Yu. sammākammaviyākataṃ.

--------------------------------------------------------------------------------------------- page38.

Samaṇehi brāhmaṇehi viññūhīti. Anabhijjhālu vihareyya abyāpannena cetasā sato ekaggacittassa ajjhattaṃ susamāhitoti. [30] Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena sambahulā abhiññātā abhiññātā paribbājakā sippiniyā 1- tīre paribbājakārāme paṭivasanti seyyathīdaṃ annabhāro vadharo 2- sakuludāyī ca paribbājako aññe ca abhiññātā abhiññātā paribbājakā . athakho bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena sippiniyā tīraṃ paribbājakārāmo tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi nisajja kho bhagavā te paribbajake etadavoca cattārīmāni paribbājakā dhammapadāni aggaññāni rattaññāni vaṃsaññāni porāṇāni asaṃkiṇṇāni asaṃkiṇṇapubbāni na saṃkīyanti na saṃkīyissanti appaṭikuṭṭhāni samaṇehi brāhmaṇehi viññūhi katamāni cattāri anabhijjhā paribbājakā dhammapadaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṃkiṇṇaṃ asaṃkiṇṇapubbaṃ na saṃkīyati na saṃkīyissati appaṭikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi . Abyāpādo paribbājakā dhammapadaṃ ... . sammāsati paribbājakā dhammapadaṃ ... . sammāsamādhi paribbājakā dhammapadaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṃkiṇṇaṃ asaṃkiṇṇapubbaṃ na saṃkīyati na saṃkīyissati appaṭikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi . imāni @Footnote: 1 Po. sappinikāya nadiyā. Ma. sippinikātīre . 2 Ma. Yu. varadharo.

--------------------------------------------------------------------------------------------- page39.

Kho paribbājakā cattāri dhammapadāni aggaññāni rattaññāni vaṃsaññāni porāṇāni asaṃkiṇṇāni asaṃkiṇṇapubbāni na saṃkīyanti na saṃkīyissanti appaṭikuṭṭhāni samaṇehi brāhmaṇehi viññūhi. {30.1} Yo kho paribbājakā evaṃ vadeyya ahametaṃ anabhijjhaṃ dhammapadaṃ paccakkhāya abhijjhāluṃ kāmesu tibbasārāgaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessāmīti tamahaṃ tattha evaṃ vadeyyaṃ etu vadatu byāharatu passāmissānubhāvanti so vata paribbājakā anabhijjhaṃ dhammapadaṃ paccakkhāya abhijjhāluṃ kāmesu tibbasārāgaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessatīti netaṃ ṭhānaṃ vijjati. {30.2} Yo kho paribbājakā evaṃ vadeyya ahametaṃ abyāpādaṃ dhammapadaṃ paccakkhāya byāpannacittaṃ paduṭṭhamanasaṅkappaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessāmīti tamahaṃ tattha evaṃ vadeyyaṃ etu vadatu byāharatu passāmissānubhāvanti so vata paribbājakā abyāpādaṃ dhammapadaṃ paccakkhāya byāpannacittaṃ paduṭṭhamanasaṅkappaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessatīti netaṃ ṭhānaṃ vijjati. {30.3} Yo kho paribbājakā evaṃ vadeyya ahametaṃ sammāsatiṃ dhammapadaṃ paccakkhāya muṭṭhassatiṃ asampajānaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessāmīti tamahaṃ tattha evaṃ vadeyyaṃ etu vadatu byāharatu passāmissānubhāvanti so vata paribbājakā sammāsatiṃ dhammapadaṃ paccakkhāya muṭṭhassatiṃ asampajānaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessatīti netaṃ ṭhānaṃ vijjati. {30.4} Yo kho paribbājakā evaṃ vadeyya

--------------------------------------------------------------------------------------------- page40.

Ahametaṃ sammāsamādhiṃ dhammapadaṃ paccakkhāya asamāhitaṃ vibbhantacittaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessāmīti tamahaṃ tattha evaṃ vadeyyaṃ etu vadatu byāharatu passāmissānubhāvanti so vata paribbājakā sammāsamādhiṃ dhammapadaṃ paccakkhāya asamāhitaṃ vibbhantacittaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessatīti netaṃ ṭhānaṃ vijjati. {30.5} Yo kho paribbājakā imāni cattāri dhammapadāni garahitabbaṃ paṭikkositabbaṃ maññeyya tassa diṭṭheva dhamme cattāro sahadhammikā vādānupātā gārayhā ṭhānā āgacchanti katame cattāro anabhijjhaṃ ce bhavaṃ dhammapadaṃ garahati paṭikkosati ye ca hi abhijjhālū kāmesu tibbasārāgā samaṇā vā brāhmaṇā vā te bhoto pujjā te bhoto pāsaṃsā . abyāpādaṃ ce bhavaṃ dhammapadaṃ garahati paṭikkosati ye ca hi byāpannacittā paduṭṭhamanasaṅkappā samaṇā vā brāhmaṇā vā te bhoto pujjā te bhoto pāsaṃsā. Sammāsatiṃ ce bhavaṃ dhammapadaṃ garahati paṭikkosati ye ca hi muṭṭhassatī asampajānā samaṇā vā brāhmaṇā vā te bhoto pujjā te bhoto pāsaṃsā . sammāsamādhiṃ ce bhavaṃ dhammapadaṃ garahati paṭikkosati ye ca hi asamāhitā vibbhantacittā samaṇā vā brāhmaṇā vā te bhoto pujjā te bhoto pāsaṃsā. {30.6} Yo kho paribbājakā imāni cattāri dhammapadāni garahitabbaṃ paṭikkositabbaṃ maññeyya tassa diṭṭheva dhamme ime cattāro sahadhammikā vādānupātā gārayhā ṭhānā

--------------------------------------------------------------------------------------------- page41.

Āgacchanti . yepi te paribbājakā ahesuṃ ukkalā vassabhaññā ahetukavādā akiriyavādā natthikavādā tepi imāni cattāri dhammapadāni na garahitabbaṃ na paṭikkositabbaṃ amaññiṃsu taṃ kissa hetu nindābyārosanaupārambhabhayāti. Abyāpanno sadā sato ajjhattaṃ susamāhito abhijjhāvinaye sikkhaṃ appamattoti vuccatīti. Uruvelavaggo tatiyo. Tassuddānaṃ dve uruvelā loko kāḷako brahmacariyapañcamaṃ kuhaṃ santuṭṭhi vaṃso ca 1- dhammapadaṃ paribbājakena cāti. ----------- Cakkavaggo catuttho [31] Cattārīmāni bhikkhave cakkāni yehi samannāgatānaṃ devamanussānaṃ catucakkaṃ pavattati yehi samannāgatā devamanussā nacirasseva mahantattaṃ vepullattaṃ pāpuṇanti bhogesu katamāni cattāri paṭirūpadesavāso sappurisūpassayo 2- attasammāpaṇidhi pubbe ca katapuññatā imāni kho bhikkhave cattāri cakkāni yehi samannāgatānaṃ devamanussānaṃ catucakkaṃ pavattati yehi samannāgatā devamanussā nacirasseva mahantattaṃ vepullattaṃ pāpuṇanti bhogesūti. @Footnote: 1 Yu. caddo natthi . 2 Ma. sapupurisāvassayo.

--------------------------------------------------------------------------------------------- page42.

Paṭirūpe vase dese ariyamittakaro siyā sammāpaṇidhisampanno pubbe puññakato naro. Dhaññaṃ dhanaṃ yaso kitti sukhañcetaṃdhivattatīti. [32] Cattārīmāni bhikkhave saṅgahavatthūni katamāni cattāri dānaṃ peyyavajjaṃ atthacariyā samānattatā imāni kho bhikkhave cattāri saṅgahavatthūnīti. Dānañca peyyavajjañca atthacariyā ca yā idha samānattatā ca dhammesu tattha tattha yathārahaṃ ete kho saṅgahā loke rathassāṇīva yāyato. Ete ca saṅgahā nāssu na mātā puttakāraṇā labhetha mānaṃ pūjaṃ vā pitā vā puttakāraṇā. Yasmā ca saṅgahā 1- ete samavekkhanti paṇḍitā tasmā mahattaṃ papponti pāsaṃsā ca bhavanti teti. [33] Sīho bhikkhave migarājā sāyaṇhasamayaṃ āsayā nikkhamati āsayā nikkhamitvā vijambhati vijambhitvā samantā catuddisā anuviloketi samantā catuddisā anuviloketvā tikkhattuṃ sīhanādaṃ nadati tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkamati ye kho pana te bhikkhave tiracchānagatā pāṇā sīhassa migarañño nadato saddaṃ suṇanti te yebhuyyena bhayaṃ saṃvegaṃ santāsaṃ āpajjati bilaṃ bilāsayā pavisanti udakaṃ udakāsayā pavisanti vanaṃ vanāsayā pavisanti ākāsaṃ pakkhino @Footnote: 1 Ma. saṅgahe.

--------------------------------------------------------------------------------------------- page43.

Bhajanti yepi te bhikkhave rañño nāgā gāmanigamarājadhānīsu daḷhehi varattehi bandhanehi baddhā tepi tāni bandhanāni sañchinditvā sampadāletvā bhītā muttakarīsaṃ cajamānā yena vā tena vā palāyanti evaṃmahiddhiko kho bhikkhave sīho migarājā tiracchānagatānaṃ pāṇānaṃ evaṃmahesakkho evaṃmahānubhāvo. {33.1} Evameva kho bhikkhave yadā tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā so dhammaṃ deseti iti sakkāyo iti sakkāyassa samudayo iti sakkāyassa nirodho iti sakkāyassa nirodhagāminī paṭipadāti yepi te bhikkhave devā dīghāyukā vaṇṇavanto sukhabahulā uccesu vimānesu ciraṭṭhitikā tepi tathāgatassa dhammadesanaṃ sutvā yebhuyyena bhayaṃ saṃvegaṃ santāsaṃ āpajjanti aniccā vata kira bho mayaṃ samānā niccamhāti amaññimhā 1- adhuvā vata kira bho mayaṃ samānā dhuvāti amaññimhā 1- asassatā vata kira bho mayaṃ samānā sassatamhāti amaññimhā 1- mayaṃ kira bho aniccā adhuvā asassatā sakkāyapariyāpannāti evaṃmahiddhiko kho bhikkhave tathāgato sadevakassa lokassa evaṃmahesakkho evaṃmahānubhāvoti. Yathā buddho abhiññāya dhammacakkaṃ pavattayi sadevakassa lokassa satthā appaṭipuggalo @Footnote: 1 Ma. Yu. amaññimha.

--------------------------------------------------------------------------------------------- page44.

Sakkāyañca nirodhañca sakkāyassa ca sambhavaṃ ariyaṭṭhaṅgikaṃ 1- maggaṃ dukkhūpasamagāminaṃ yepi dīghāyukā devā vaṇṇavanto yasassino bhītā santāsamāpāduṃ 2- sīhassevitare migā avītivattā sakkāyaṃ aniccā kira bho mayaṃ sutvā arahato vākyaṃ vippamuttassa tādinoti. [34] Cattārome bhikkhave aggappasādā katame cattāro yāvatā bhikkhave sattā apadā vā dvipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññināsaññino vā tathāgato tesaṃ aggamakkhāyati arahaṃ sammāsambuddho ye bhikkhave buddhe pasannā agge te pasannā agge kho pana pasannānaṃ aggo vipāko hoti . yāvatā bhikkhave dhammā saṅkhatā ariyo aṭṭhaṅgiko maggo tesaṃ aggamakkhāyati ye bhikkhave ariye aṭṭhaṅgike magge pasannā agge te pasannā agge kho pana pasannānaṃ aggo vipāko hoti. {34.1} Yāvatā bhikkhave dhammā saṅkhatā vā asaṅkhatā vā virāgo tesaṃ aggamakkhāyati yadidaṃ madanimmadano pipāsavinayo ālayasamugghāto vaṭṭūpacchedo taṇhakkhayo virāgo nirodho nibbānaṃ ye bhikkhave virāge 3- dhamme pasannā agge te pasannā agge kho pana pasannānaṃ aggo vipāko hoti . @Footnote: 1 Ma. Yu. ariyañcaṭṭhaṅgikaṃ . 2 Po. santāsamāpajjuṃ . 3 Ma. Yu. virāgeti natthi.

--------------------------------------------------------------------------------------------- page45.

Yāvatā bhikkhave saṅghā vā gaṇā vā tathāgatasāvakasaṅgho tesaṃ aggamakkhāyati yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa ye bhikkhave saṅghe pasannā agge te pasannā agge kho pana pasannānaṃ aggo vipāko hoti. Ime kho bhikkhave cattāro aggappasādāti. Aggato ve pasannānaṃ aggaṃ dhammaṃ vijānataṃ agge buddhe pasannānaṃ dakkhiṇeyye anuttare agge dhamme pasannānaṃ virāgūpasame sukhe agge saṅghe pasannānaṃ puññakkhette anuttare aggasmiṃ dānaṃ dadataṃ aggaṃ puññaṃ pavaḍḍhati aggaṃ āyu ca vaṇṇo ca yaso kitti sukhaṃ balaṃ. Aggassa dātā medhāvī aggadhammasamāhito devabhūto manusso vā aggappatto pamodatīti. [35] Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Athakho vassakāro brāhmaṇo magadhamahāmatto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi ekamantaṃ nisinno kho vassakāro brāhmaṇo magadhamahāmatto bhagavantaṃ etadavoca catūhi kho mayaṃ bho gotama dhammehi samannāgataṃ mahāpaññaṃ mahāpurisaṃ

--------------------------------------------------------------------------------------------- page46.

Paññāpema katamehi catūhi idha bho gotama bahussuto hoti tassa tasseva sutajātassa tassa tasseva kho pana bhāsitassa atthaṃ jānāti ayaṃ imassa bhāsitassa attho ayaṃ imassa bhāsitassa atthoti satimā kho pana hoti cirakataṃpi cirabhāsitaṃpi saritā anussaritā yāni kho pana tāni gahaṭṭhakāni kiṃkaraṇīyāni tattha dakkho hoti analaso tatrupāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ imehi kho mayaṃ bho gotama catūhi dhammehi samannāgataṃ mahāpaññaṃ mahāpurisaṃ paññāpema sace me bho gotama anumoditabbaṃ anumodatu me bhavaṃ gotamo sace pana me bho gotama paṭikkositabbaṃ paṭikkosatu me bhavaṃ gotamoti. {35.1} Neva kho tyāhaṃ brāhmaṇa anumodāmi nappaṭikkosāmi catūhi kho ahaṃ brāhmaṇa dhammehi samannāgataṃ mahāpaññaṃ mahāpurisaṃ paññāpemi katamehi catūhi idha brāhmaṇa bahujanahitāya paṭipanno hoti bahujanasukhāya bahussa janatā ariye ñāye patiṭṭhāpitā yadidaṃ kalyāṇadhammatā kusaladhammatā so yaṃ vitakkaṃ ākaṅkhati vitakketuṃ taṃ vitakkaṃ vitakketi yaṃ vitakkaṃ nākaṅkhati vitakketuṃ na taṃ vitakkaṃ vitakketi yaṃ saṅkappaṃ ākaṅkhati saṅkappetuṃ taṃ saṅkappaṃ saṅkappeti yaṃ saṅkappaṃ nākaṅkhati saṅkappetuṃ na taṃ saṅkappaṃ saṅkappeti iti cetovasippatto hoti vitakkapathesu catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva

--------------------------------------------------------------------------------------------- page47.

Dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati neva kho tyāhaṃ brāhmaṇa anumodāmi nappaṭikkosāmi 1- imehi kho ahaṃ brāhmaṇa catūhi dhammehi samannāgataṃ mahāpaññaṃ mahāpurisaṃ paññāpemīti. {35.2} Acchariyaṃ bho gotama abbhutaṃ bho gotama yāva subhāsitañcidaṃ bhotā gotamena imehi 2- ca pana catūhi dhammehi samannāgataṃ bhavantaṃ gotamaṃ dhāremi bhavañhi gotamo bahujanahitāya paṭipanno bahujanasukhāya bahussa 3- janatā ariye ñāye patiṭṭhāpitā yadidaṃ kalyāṇadhammatā kusaladhammatā bhavañhi gotamo yaṃ vitakkaṃ ākaṅkhati vitakketuṃ taṃ vitakkaṃ vitakketi yaṃ vitakkaṃ nākaṅkhati vitakketuṃ na taṃ vitakkaṃ vitakketi yaṃ saṅkappaṃ ākaṅkhati saṅkappetuṃ taṃ saṅkappaṃ saṅkappeti yaṃ saṅkappaṃ nākaṅkhati saṅkappetuṃ na taṃ saṅkappaṃ saṅkappeti bhavañhi gotamo cetovasippatto vitakkapathesu bhavañhi gotamo catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī akicchalābhī akasiralābhī bhavañhi gotamo āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti. {35.3} Addhā kho te brāhmaṇa āsajja upanīyavācā bhāsitā apica tyāhaṃ byākarissāmi ahañhi brāhmaṇa bahujanahitāya paṭipanno bahujanasukhāya bahussa 4- janatā ariye ñāye patiṭṭhāpitā yadidaṃ kalyāṇadhammatā kusaladhammatā ahañhi brāhmaṇa yaṃ vitakkaṃ ākaṅkhāmi vitakketuṃ taṃ vitakkaṃ vitakkemi yaṃ vitakkaṃ nākaṅkhāmi vitakketuṃ na taṃ vitakkaṃ @Footnote: 1 Po. Ma. na pana paṭikkosāmi . 2 Ma. Yu. imehi ca mayaṃ catūhi ... dhārema. @3 Ma. Yu. bahu te . 4 Ma. Yu. bahu me.

--------------------------------------------------------------------------------------------- page48.

Vitakkemi yaṃ saṅkappaṃ ākaṅkhāmi saṅkappetuṃ taṃ saṅkappaṃ saṅkappemi yaṃ saṅkappaṃ nākaṅkhāmi saṅkappetuṃ na taṃ saṅkappaṃ saṅkappemi ahañhi brāhmaṇa cetovasippatto vitakkapathesu ahañhi brāhmaṇa catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī akicchalābhī akasiralābhī ahañhi brāhmaṇa āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharāmīti. Yo vedī sabbasattānaṃ maccupāsā pamocanaṃ hitaṃ devamanussānaṃ ñeyyadhammaṃ 1- pakāsayi yañca 2- disvā ca sutvā ca pasīdati 3- bahujjano maggāmaggassa kusalo katakicco anāsavo buddho antimasārīro mahāpurisoti 4- vuccatīti. [36] Ekaṃ samayaṃ bhagavā antarā ca ukkaṭṭhaṃ antarā ca setabyaṃ addhānamaggapaṭipanno hoti . doṇopi [5]- brāhmaṇo antarā ca ukkaṭṭhaṃ antarā ca setabyaṃ addhānamaggapaṭipanno hoti addasā kho doṇo brāhmaṇo bhagavato pādesu cakkāni sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāni disvānassa etadahosi acchariyaṃ vata bho abbhutaṃ vata bho navatimāni manussabhūtassa pādāni bhavissantīti . athakho bhagavā maggā okkamma aññatarasmiṃ rukkhamūle @Footnote: 1 Ma. Yu. ñāyaṃ dhammaṃ . 2 Ma. Yu. yaṃ ve . 3 Ma. pasīdanti bahū janā. @4 Po. Ma. Yu. mahāpaññoti . 5 Po. Ma. Yu. etthantare sudanati atthi.

--------------------------------------------------------------------------------------------- page49.

Nisīdi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. Athakho doṇo brāhmaṇo bhagavato pādāni anugacchanto addasa bhagavantaṃ aññatarasmiṃ rukkhamūle nisinnaṃ pāsādikaṃ pasādanīyaṃ santindriyaṃ santamānasaṃ uttamadamathasamathamanuppattaṃ dantaṃ guttaṃ santindriyaṃ 1- nāgaṃ disvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ etadavoca devo no bhavaṃ bhavissatīti. {36.1} Na kho ahaṃ brāhmaṇa devo bhavissāmīti . Gandhabbo no bhavaṃ bhavissatīti . na kho ahaṃ brāhmaṇa gandhabbo bhavissāmīti. Yakkho no bhavaṃ bhavissatīti . na kho ahaṃ brāhmaṇa yakkho bhavissāmīti. Manusso no bhavaṃ bhavissatīti . Na kho ahaṃ brāhmaṇa manusso bhavissāmīti. Devo no bhavaṃ bhavissatīti iti puṭṭho samāno na kho ahaṃ brāhmaṇa devo bhavissāmīti vadesi gandhabbo no bhavaṃ bhavissatīti iti puṭṭho samāno na kho ahaṃ brāhmaṇa gandhabbo bhavissāmīti vadesi yakkho no bhavaṃ bhavissatīti iti puṭṭho samāno na kho ahaṃ brāhmaṇa yakkho bhavissāmīti vadesi manusso no bhavaṃ bhavissatīti iti puṭṭho samāno na kho ahaṃ brāhmaṇa manusso bhavissāmīti vadesi atha kocarahi bhavaṃ bhavissatīti. {36.2} Yesaṃ kho ahaṃ brāhmaṇa āsavānaṃ appahīnattā devo bhaveyyaṃ te me āsavā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃ gatā āyatiṃanuppādadhammā yesaṃ kho ahaṃ brāhmaṇa @Footnote: 1 Ma. saṃyatindriyaṃ.

--------------------------------------------------------------------------------------------- page50.

Āsavānaṃ appahīnattā gandhabbo bhaveyyaṃ ... Yakkho bhaveyyaṃ ... Manusso bhaveyyaṃ te me āsavā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃ gatā āyatiṃanuppādadhammā seyyathāpi brāhmaṇa uppalaṃ vā padumaṃ vā puṇḍarīkaṃ vā udake jātaṃ udake saṃvaḍḍhaṃ udakaṃ 1- accuggamma tiṭṭhati anupalittaṃ udakena evameva kho ahaṃ brāhmaṇa loke jāto loke saṃvaḍḍho lokaṃ abhibhuyya viharāmi anupalitto lokena buddhoti maṃ brāhmaṇa dhārehīti. Yena devupapatyassa gandhabbo vā vihaṅgamo yakkhattaṃ yena gaccheyyaṃ manussattañca abbhaje te mayhaṃ āsavā khīṇā viddhastā vinaḷīkatā. Puṇḍarīkaṃ yathā uggaṃ 2- toyena nupalippati nupalippāmi lokena tasmā buddhosmi brāhmaṇāti. [37] Catūhi bhikkhave dhammehi samannāgato bhikkhu abhabbo parihānāya nibbānasseva santike katamehi catūhi idha bhikkhave bhikkhu sīlasampanno hoti indriyesu guttadvāro hoti bhojane mattaññū hoti jāgariyaṃ anuyutto hoti. {37.1} Kathañca bhikkhave bhikkhu sīlasampanno hoti idha bhikkhave bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu evaṃ kho bhikkhave bhikkhu sīlasampanno hoti. {37.2} Kathañca bhikkhave bhikkhu indriyesu guttadvāro @Footnote: 1 Ma. udakā . 2 Ma. Yu. vaggu.

--------------------------------------------------------------------------------------------- page51.

Hoti idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati sotena saddaṃ sutvā ... ghānena gandhaṃ ghāyitvā ... Jivhāya rasaṃ sāyitvā ... kāyena phoṭṭhabbaṃ phusitvā ... Manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati manindriyaṃ manindriye saṃvaraṃ āpajjati evaṃ kho bhikkhave bhikkhu indriyesu guttadvāro hoti. {37.3} Kathañca bhikkhave bhikkhu bhojane mattaññū hoti idha bhikkhave bhikkhu paṭisaṅkhā yoniso āhāraṃ āhāreti neva davāya na madāya na maṇḍanāya na vibhūsanāya yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsuparatiyā brahmacariyānuggahāya iti purāṇañca vedanaṃ paṭihaṅkhāmi navañca vedanaṃ na uppādessāmi yātrā ca me bhavissati anavajjatā ca phāsu vihāro cāti evaṃ kho bhikkhave bhikkhu bhojane mattaññū hoti. {37.4} Kathañca bhikkhave bhikkhu jāgariyaṃ anuyutto hoti idha bhikkhave bhikkhu divasaṃ caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṃ parisodheti rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṃ parasodheti rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ

--------------------------------------------------------------------------------------------- page52.

Kappeti pādena 1- pādaṃ accādhāya 2- sato sampajāno uṭṭhānasaññaṃ manasikaritvā rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṃ parisodheti evaṃ kho bhikkhave bhikkhu jāgariyaṃ anuyutto hoti . imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu abhabbo parihānāya nibbānasseva santiketi. Sīle patiṭṭhito bhikkhu indriyesu ca saṃvuto bhojanamhi ca mattaññū jāgariyaṃ anuyuñjati evaṃ viharamātāpī 3- ahorattamatandito bhāvayaṃ kusalaṃ dhammaṃ yogakkhemassa pattiyā appamādarato bhikkhu pamāde bhayadassi vā abhabbo parihānāya nibbānasseva santiketi. [38] Panuṇṇapaccekasacco bhikkhave bhikkhu samavayasaṭṭhesano passaddhakāyasaṅkhāro paṭilīnoti vuccati . kathañca bhikkhave bhikkhu panuṇṇapaccekasacco hoti idha bhikkhave bhikkhuno yāni tāni puthusamaṇabrāhmaṇānaṃ puthupaccekasaccāni seyyathīdaṃ sassato lokoti vā asassato lokoti vā antavā lokoti vā anantavā lokoti vā taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vā hoti tathāgato parammaraṇāti vā na hoti tathāgato parammaraṇāti vā hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti @Footnote: 1 Ma. Yu. pāde pādaṃ. 2 Po. accodhāya. 3 Po. Ma. vihārī ātāpī. @Yu. vihāramānopi.

--------------------------------------------------------------------------------------------- page53.

Na na hoti tathāgato parammaraṇāti vā sabbāni tāni nuṇṇāni honti panuṇṇāni cattāni vantāni muttāni pahīnāni paṭinissaṭṭhāni evaṃ kho bhikkhave bhikkhu panuṇṇapaccekasacco hoti. {38.1} Kathañca bhikkhave bhikkhu samavayasaṭṭhesano hoti idha bhikkhave bhikkhuno kāmesanā pahīnā hoti bhavesanā pahīnā hoti brahmacariyesanā paṭippassaddhā hoti evaṃ kho bhikkhave bhikkhu samavayasaṭṭhesano hoti. {38.2} Kathañca bhikkhave bhikkhu passaddhakāyasaṅkhāro hoti idha bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati evaṃ kho bhikkhave bhikkhu passaddhakāyasaṅkhāro hoti. {38.3} Kathañca bhikkhave bhikkhu paṭilīno hoti idha bhikkhave bhikkhuno asmimāno pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃ gato āyatiṃanuppādadhammo evaṃ kho bhikkhave bhikkhu paṭilīno hoti. Evaṃ kho bhikkhave bhikkhu panuṇṇapaccekasacco samavayasaṭṭhesano passaddhakāyasaṅkhāro paṭilīnoti vuccati. Kāmesanā bhavesanā brahmacariyesanā saha iti saccaparāmāso diṭṭhiṭṭhānā samussayā sabbarāgavirattassa taṇhakkhayavimuttino esanā paṭinissaṭṭhā diṭṭhiṭṭhānā samūhatā sa ve santo sato bhikkhu passaddho aparājito mānābhisamayā buddho paṭilīnoti vuccatīti.

--------------------------------------------------------------------------------------------- page54.

[39] Athakho ujjayo brāhmaṇo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi ekamantaṃ nisinno kho ujjayo brāhmaṇo bhagavantaṃ etadavoca bhavaṃpi no gotamo yaññaṃ vaṇṇetīti . na kho ahaṃ brāhmaṇa sabbaṃ yaññaṃ vaṇṇemi na panāhaṃ brāhmaṇa sabbaṃ yaññaṃ na vaṇṇemi yathārūpe kho brāhmaṇa yaññe gāvo haññanti ajeḷakā haññanti kukkuṭasūkarā haññanti vividhā pāṇā saṅghātaṃ āpajjanti evarūpaṃ kho ahaṃ brāhmaṇa sārambhaṃ yaññaṃ na vaṇṇemi taṃ kissa hetu evarūpañhi brāhmaṇa sārambhaṃ yaññaṃ na upasaṅkamanti arahanto vā arahattamaggaṃ vā samāpannā yathārūpe ca kho brāhmaṇa yaññe neva gāvo haññanti na ajeḷakā haññanti na kukkuṭasūkarā haññanti na vividhā pāṇā saṅghātaṃ āpajjanti evarūpaṃ kho ahaṃ brāhmaṇa nirārambhaṃ yaññaṃ vaṇṇemi yadidaṃ niccadānaṃ anukulayaññaṃ taṃ kissa hetu evarūpañhi brāhmaṇa nirārambhaṃ yaññaṃ upasaṅkamanti arahanto vā arahattamaggaṃ vā samāpannāti. Assamedhaṃ purisamedhaṃ sammāpāsaṃ vājapeyyaṃ niraggaḷaṃ mahāyaññā mahārambhā na te honti mahapphalā. Ajeḷakā ca gāvo ca vividhā yattha haññare na taṃ sammaggatā yaññaṃ upayanti mahesino.

--------------------------------------------------------------------------------------------- page55.

Yañca yaññaṃ nirārambhaṃ 1- yajantyanukulaṃ sadā nājeḷakā ca gāvo ca vividhā yattha 2- haññare tañca sammaggatā yaññaṃ upayanti mahesino. Evaṃ 3- yajetha medhāvī eso yañño mahapphalo. Evaṃ 4- hi yajamānassa seyyo hoti na pāpiyo yañño ca vipulo hoti pasīdanti ca devatāti. [40] Athakho udāyi brāhmaṇo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi ekamantaṃ nisinno kho udāyi brāhmaṇo bhagavantaṃ etadavoca bhavaṃpi no gotamo yaññaṃ vaṇṇetīti . na kho ahaṃ brāhmaṇa sabbaṃ yaññaṃ vaṇṇemi na panāhaṃ brāhmaṇa sabbaṃ yaññaṃ na vaṇṇemi yathārūpe kho brāhmaṇa yaññe gāvo haññanti ajeḷakā haññanti kukkuṭasūkarā haññanti vividhā pāṇā saṅghātaṃ āpajjanti evarūpaṃ kho ahaṃ brāhmaṇa sārambhaṃ yaññaṃ na vaṇṇemi taṃ kissa hetu evarūpañhi brāhmaṇa sārambhaṃ yaññaṃ na upasaṅkamanti arahanto vā arahattamaggaṃ vā samāpannā yathārūpe ca kho brāhmaṇa yaññe neva gāvo haññanti na ajeḷakā haññanti na kukkuṭasūkarā haññanti na vividhā pāṇā saṅghātaṃ āpajjanti evarūpaṃ kho ahaṃ brāhmaṇa nirārambhaṃ yaññaṃ @Footnote: 1 Ma. Yu. ye ca yaññā nirārambhā. 2 Po. yattha na haññare. Ma. Yu. nettha @haññare. 3-4 Ma. Yu. etaṃ.

--------------------------------------------------------------------------------------------- page56.

Vaṇṇemi yadidaṃ niccadānaṃ anukulayaññaṃ taṃ kissa hetu evarūpañhi brāhmaṇa nirārambhaṃ yaññaṃ upasaṅkamanti arahanto vā arahattamaggaṃ vā samāpannāti. Abhisaṅkhataṃ nirārambhaṃ yaññaṃ kālena kappiyaṃ tādisaṃ upasaṃyanti saññatā brahmacārayo 1- vivaṭṭacchadā ca ye loke vītivattā kulaṃ gatiṃ yaññametaṃ pasaṃsanti buddhā puññassa 2- kovidā yaññe vā yadi vā saddhe huññaṃ 3- katvā yathārahaṃ pasannacitto yajati sukhette brahmacārisu suhutaṃ suyiṭṭhaṃ sampattaṃ 4- dakkhiṇeyyesu yaṃ kataṃ yañño ca vipulo hoti pasīdanti ca devatā. Evaṃ yajitvā medhāvī saddho muttena cetasā abyāpajjhaṃ sukhaṃ lokaṃ paṇḍito upapajjatīti. Cakkavaggo catuttho. Tassuddānaṃ cakko saṅgaho sīho pasādo vassakārena pañcamaṃ doṇo aparihāni paṭilīno ujjayo udāyena te dasāti. ----------------- @Footnote: 1 Yu. brahmacariyā. 2 Ma. yaññassa. 3 Ma. habyaṃ. Yu. bhabyaṃ. @4 Ma. Yu. suppattaṃ.

--------------------------------------------------------------------------------------------- page57.

Rohitassavaggo pañcamo [41] Catasso imā bhikkhave samādhibhāvanā katamā catasso atthi bhikkhave samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṃvattati atthi bhikkhave samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanapaṭilābhāya saṃvattati atthi bhikkhave samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṃvattati atthi bhikkhave samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattati. {41.1} Katamā ca bhikkhave samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṃvattati idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati ayaṃ 1- bhikkhave samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṃvattati. {41.2} Katamā ca bhikkhave samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanapaṭilābhāya saṃvattati idha bhikkhave bhikkhu ālokasaññaṃ manasikaroti divāsaññaṃ adhiṭṭhāti yathā divā tathā rattiṃ @Footnote: 1 Yu. ayaṃ vuccati. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page58.

Yathā rattiṃ tathā divā iti vivittena 1- cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti ayaṃ bhikkhave samādhibhāvanā bhāvitā bahulīkatā ñāṇadassana- paṭilābhāya saṃvattati. {41.3} Katamā ca bhikkhave samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṃvattati idha bhikkhave bhikkhuno viditā vedanā uppajjanti viditā tiṭṭhanti viditā abbhatthaṃ gacchanti viditā saññā ... viditā vitakkā uppajjanti viditā tiṭṭhanti viditā abbhatthaṃ gacchanti ayaṃ bhikkhave samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṃvattati. {41.4} Katamā ca bhikkhave samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattati idha bhikkhave bhikkhu pañcasu upādānakkhandhesu udayabbayānupassī viharati iti rūpaṃ iti rūpassa samudayo iti rūpassa atthaṅgamo iti vedanā iti vedanāya samudayo iti vedanāya atthaṅgamo iti saññā iti saññāya samudayo iti saññāya atthaṅgamo iti saṅkhārā iti saṅkhārānaṃ samudayo iti saṅkhārānaṃ atthaṅgamo iti viññāṇaṃ iti viññāṇassa samudayo iti viññāṇassa atthaṅgamoti ayaṃ bhikkhave samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattati . imā kho bhikkhave catasso samādhibhāvanā. Idañca pana metaṃ bhikkhave sandhāya bhāsitaṃ pārāyane puṇṇapañhe 2- saṅkhāya lokasmi paroparāni yassiñjitaṃ natthi kuhiñci loke santo vidhūmo anīgho nirāso @Footnote: 1 Ma. Yu. vivaṭena. 2 Ma. Yu. puṇṇakapañhe.

--------------------------------------------------------------------------------------------- page59.

Atāri so jātijaranti brūmīti. [42] Cattārīmāni bhikkhave pañhabyākaraṇāni katamāni cattāri atthi bhikkhave pañho ekaṃsabyākaraṇīyo atthi bhikkhave pañho vibhajjabyākaraṇīyo atthi bhikkhave pañho paṭipucchābyākaraṇīyo atthi bhikkhave pañho ṭhapanīyo imāni kho bhikkhave cattāri pañhabyākaraṇānīti. Ekaṃsavacanaṃ ekaṃ vibhajjavacanāparaṃ tatiyaṃ paṭipuccheyya catutthaṃ pana ṭhāpaye. Yo ca nesaṃ tattha tattha jānāti anudhammataṃ catupañhassa kusalo āhu bhikkhuṃ tathāvidhaṃ. Durāsado duppasaho gambhīro duppadhaṃsiyo atho atthe anatthe ca ubhayatthassa 1- kovido anatthaṃ parivajjeti atthaṃ gaṇhāti paṇḍito atthābhisamayā dhīro paṇḍitoti pavuccatīti. [43] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro kodhagaru na saddhammagaru makkhagaru na saddhammagaru lābhagaru na saddhammagaru sakkāragaru na saddhammagaru ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasmiṃ . cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro saddhammagaru na kodhagaru saddhammagaru na makkhagaru saddhammagaru na @Footnote: 1 Ma. Yu. ubhayassa hoti kovido.

--------------------------------------------------------------------------------------------- page60.

Lābhagaru saddhammagaru na sakkāragaru ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. Kodhamakkhagaru bhikkhu lābhasakkāragāravo na te dhamme virūhanti sammāsambuddhadesite. Ye ca saddhammagaruno vihaṃsu 1- viharanti ca te ve dhamme virūhanti sammāsambuddhadesiteti. [44] Cattārome bhikkhave asaddhammā katame cattāro kodhagarutā na saddhammagarutā makkhagarutā na saddhammagarutā lābhagarutā na saddhammagarutā sakkāragarutā na saddhammagarutā ime kho bhikkhave cattāro asaddhammā . cattārome bhikkhave saddhammā katame cattāro saddhammagarutā na kodhagarutā saddhammagarutā na makkhagarutā saddhammagarutā na lābhagarutā saddhammagarutā na sakkāragarutā ime kho bhikkhave cattāro saddhammāti. Kodhamakkhagaru bhikkhu lābhasakkāragāravo dukkhette vuttabījaṃva saddhamme na virūhati. Ye ca saddhammagaruno vihaṃsu viharanti ca te ve dhamme virūhanti snehamanvāyamivosadhāti. [45] Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . athakho rohitasso devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena @Footnote: 1 Po. vihariṃsu viharanti ca.

--------------------------------------------------------------------------------------------- page61.

Bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi ekamantaṃ ṭhito kho rohitasso devaputto bhagavantaṃ etadavoca yattha nu kho bhante na jāyati na jiyyati na miyyati na cavati na upapajjati sakkā nu kho [1]- bhante gamanena lokassa antaṃ 2- ñātuṃ vā daṭṭhuṃ vā pāpuṇituṃ vāti . yattha kho āvuso na jāyati na jiyyati na miyyati na cavati na upapajjati nāhantaṃ gamanena lokassa antaṃ ñātayyaṃ daṭṭhayyaṃ pattayyanti vadāmīti. {45.1} Acchariyaṃ bhante abbhutaṃ bhante yāva subhāsitañcidaṃ bhante bhagavatā yattha kho āvuso na jāyati na jiyyati na miyyati na cavati na upapajjati nāhantaṃ gamanena lokassa antaṃ ñātayyaṃ daṭṭhayyaṃ pattayyanti vadāmīti bhūtapubbāhaṃ bhante rohitasso nāma isi ahosiṃ bhojaputto iddhimā vehāsaṅgamo tassa mayhaṃ bhante evarūpo javo ahosi seyyathāpi nāma daḷhadhammo dhanuggaho susikkhito katahattho katupāsano lahukena asanena appakasirena tiriyaṃ tālacchāyaṃ 3- atipāteyya evarūpo padavītihāro ahosi seyyathāpi nāma puratthimā samuddā pacchimo samuddo tassa mayhaṃ bhante evarūpena javena samannāgatassa evarūpena ca padavītihārena evarūpaṃ icchāgataṃ uppajji ahaṃ gamanena lokassa antaṃ pāpuṇissāmīti so kho ahaṃ bhante aññatreva asitapītakhāyitasāyitā aññatra uccārapassāvakammā aññatra niddākilamathapaṭivinodanā vassasatāyuko vassasatajīvī vassasataṃ gantvā appatvāva @Footnote: 1 Ma. so. Yu. no. 2 Ma. anto. ito paraṃ īdisameva. 3 Yu. tālacchātiṃ.

--------------------------------------------------------------------------------------------- page62.

Lokassa antaṃ antarāyeva kālakato acchariyaṃ bhante abbhutaṃ bhante yāva subhāsitañcidaṃ bhante bhagavatā yattha kho āvuso na jāyati na jiyyati na miyyati na cavati na upapajjati nāhantaṃ gamanena lokassa antaṃ ñātayyaṃ daṭṭhayyaṃ pattayyanti vadāmīti. {45.2} Yattha kho āvuso na jāyati na jiyyati na miyyati na cavati na upapajjati nāhantaṃ gamanena lokassa antaṃ ñātayyaṃ daṭṭhayyaṃ pattayyanti vadāmi na cāhaṃ āvuso appatvāva lokassa antaṃ dukkhassa antakiriyaṃ vadāmi apicāhaṃ āvuso imasmiṃyeva byāmamatte kaḷevare sasaññamhi 1- samanake lokañca paññāpemi lokasamudayañca lokanirodhañca lokanirodhagāminiñca paṭipadanti. Gamanena na pattabbo lokassanto kudācanaṃ na ca appatvā lokantaṃ dukkhā atthi pamocanaṃ. Tasmā have lokavidū sumedho lokantagū vusitabrahmacariyo lokassa antaṃ samitāvi ñatvā nāsiṃsati lokamimaṃ parañcāti. [46] Athakho bhagavā tassā rattiyā accayena bhikkhū āmantesi imaṃ bhikkhave rattiṃ rohitasso devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi ekamantaṃ ṭhito @Footnote: 1 Po. Ma. sasaññimhi. Yu. saññimhi.

--------------------------------------------------------------------------------------------- page63.

Kho bhikkhave rohitasso devaputto maṃ etadavoca yattha nu kho bhante na jāyati na jiyyati na miyyati na cavati na upapajjati sakkā nu kho bhante gamanena lokassa antaṃ ñātuṃ vā daṭṭhuṃ vā pāpuṇituṃ vāti . evaṃ vutte ahaṃ bhikkhave rohitassaṃ devaputtaṃ etadavocaṃ yattha kho āvuso na jāyati na jiyyati na miyyati na cavati na upapajjati nāhantaṃ gamanena lokassa antaṃ ñātayyaṃ daṭṭhayyaṃ pattayyanti vadāmīti. {46.1} Evaṃ vutte bhikkhave rohitasso devaputto maṃ etadavoca acchariyaṃ bhante abbhutaṃ bhante yāva subhāsitañcidaṃ bhante bhagavatā yattha kho āvuso na jāyati na jiyyati na miyyati na cavati na upapajjati nāhantaṃ gamanena lokassa antaṃ ñātayyaṃ daṭṭhayyaṃ pattayyanti vadāmīti 1- bhūtapubbāhaṃ bhante rohitasso nāma isi ahosiṃ bhojaputto iddhimā vehāsaṅgamo tassa mayhaṃ bhante evarūpo javo ahosi seyyathāpi nāma daḷhadhammo dhanuggaho susikkhito katahattho katupāsano lahukena asanena appakasirena tiriyaṃ tālacchāyaṃ atipāteyya evarūpo padavītihāro ahosi seyyathāpi nāma puratthimā samuddā pacchimo samuddo tassa mayhaṃ bhante evarūpena javena samannāgatassa evarūpena ca padavītihārena evarūpaṃ icchāgataṃ uppajji ahaṃ gamanena lokassa antaṃ pāpuṇissāmīti so kho ahaṃ bhante aññatreva asitapītakhāyitasāyitā aññatra uccārapassāvakammā @Footnote: 1 Ma. Yu. itisaddo natthi.

--------------------------------------------------------------------------------------------- page64.

Kammā aññatra niddākilamathapaṭivinodanā vassasatāyuko vassasatajīvī vassasataṃ gantvā appatvāva lokassa antaṃ antarāyeva kālakato acchariyaṃ bhante abbhutaṃ bhante yāva subhāsitañcidaṃ bhante bhagavatā yattha kho āvuso na jāyati na jiyyati na miyyati na cavati na upapajjati nāhantaṃ gamanena lokassa antaṃ ñātayyaṃ daṭṭhayyaṃ pattayyanti vadāmīti. {46.2} Evaṃ vutte ahaṃ bhikkhave rohitassaṃ devaputtaṃ etadavocaṃ yattha kho āvuso na jāyati na jiyyati na miyyati na cavati na upapajjati nāhantaṃ gamanena lokassa antaṃ ñātayyaṃ daṭṭhayyaṃ pattayyanti vadāmi na cāhaṃ āvuso appatvāva lokassa antaṃ dukkhassa antakiriyaṃ vadāmi apicāhaṃ āvuso imasmiṃyeva byāmamatte kaḷevare sasaññamhi 1- samanake lokañca paññāpemi lokasamudayañca lokanirodhañca lokanirodhagāminiñca paṭipadanti. Gamanena na pattabbo lokassanto kudācanaṃ na ca appatvā lokantaṃ dukkhā atthi pamocanaṃ. Tasmā have lokavidū sumedho lokantagū vusitabrahmacariyo lokassa antaṃ samitāvi ñatvā nāsiṃsati lokamimaṃ parañcāti. [47] Cattārīmāni bhikkhave suvidūravidūrāni katamāni cattāri @Footnote: 1 Ma. Yu. saññimhi.

--------------------------------------------------------------------------------------------- page65.

Nabhañca bhikkhave paṭhavī ca idaṃ paṭhamaṃ suvidūravidūre 1- orimañca bhikkhave tīraṃ samuddassa pārimañca tīraṃ idaṃ dutiyaṃ suvidūravidūre 1- yato ca bhikkhave verocano abbhudeti yattha ca atthaṅgameti 2- idaṃ tatiyaṃ suvidūravidūre 1- satañca bhikkhave dhammo asatañca dhammo idaṃ catutthaṃ suvidūravidūre 1- imāni kho bhikkhave cattāri suvidūravidūrānīti. Nabhañca dūre paṭhavī ca dūre pāraṃ samuddassa tadāhu dūre yato ca verocano abbhudeti pabhaṅkaro yattha ca atthameti tato have dūrataraṃ vadanti satañca dhammaṃ asatañca dhammaṃ. Abyāyiko hoti sataṃ samāgamo yāvampi tiṭṭheyya tatheva hoti. Khippañhi veti asataṃ samāgamo tasmā sataṃ dhammā 3- asabbhi ārakāti. [48] Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā visākho pañcāliputto upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandasseti samādapeti @Footnote: 1 Po. Yu. suvidūravidūraṃ. 2 Ma. Yu. atthameti. 3 Po. Ma. Yu. dhammo.

--------------------------------------------------------------------------------------------- page66.

Samuttejeti sampahaṃseti poriyā vācāya vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā pariyāpannāya anissitāya . athakho bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi nisajja kho bhagavā bhikkhū āmantesi ko nu kho bhikkhave upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti poriyā vācāya vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā pariyāpannāya anissitāyāti . āyasmā bhante visākho pañcāliputto upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti poriyā vācāya vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā pariyāpannāya anissitāyāti . athakho bhagavā āyasmantaṃ visākhaṃ pañcāliputtaṃ etadavoca sādhu sādhu visākha sādhu kho tvaṃ visākha bhikkhū dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi poriyā vācāya vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā pariyāpannāya anissitāyāti. Nābhāsamānaṃ jānanti missaṃ bālehi paṇḍitaṃ bhāsamānañca jānanti desentaṃ amataṃpadaṃ. Bhāsaye jotaye dhammaṃ paggaṇhe isinaṃ dhajaṃ subhāsitadhajā isayo dhammo hi isinaṃ dhajoti. [49] Cattārome bhikkhave saññāvipallāsā cittavipallāsā

--------------------------------------------------------------------------------------------- page67.

Diṭṭhivipallāsā katame cattāro anicce bhikkhave niccanti saññāvipallāso cittavipallāso diṭṭhivipallāso dukkhe bhikkhave sukhanti saññāvipallāso cittavipallāso diṭṭhivipallāso anattani bhikkhave attāti saññāvipallāso cittavipallāso diṭṭhivipallāso asubhe bhikkhave subhanti saññāvipallāso cittavipallāso diṭṭhivipallāso ime kho bhikkhave cattāro saññāvipallāsā cittavipallāsā diṭṭhivipallāsā. {49.1} Cattārome bhikkhave nasaññāvipallāsā nacittavipallāsā nadiṭṭhivipallāsā katame cattāro anicce bhikkhave aniccanti nasaññāvipallāso nacittavipallāso nadiṭṭhivipallāso dukkhe bhikkhave dukkhanti nasaññāvipallāso nacittavipallāso nadiṭṭhivipallāso anattani bhikkhave anattāti asaññavipallāso nacittavipallāso nadiṭṭhivipallāso asubhe bhikkhave asubhanti nasaññāvipallāso nacittavipallāso nadiṭṭhivipallāso ime kho bhikkhave cattāro nasaññāvipallāsā nacittavipallāsā nadiṭṭhivipallāsāti. Anicce niccasaññino dukkhe ca sukhasaññino anattani ca attāti asubhe subhasaññino micchādiṭṭhihatā 1- sattā khittacittā visaññino te yogayuttā mārassa ayogakkhemino janā sattā gacchanti saṃsāraṃ jātimaraṇagāmino. Yadā ca buddhā lokasmiṃ uppajjanti pabhaṅkarā. @Footnote: 1 Yu. micchādiṭṭhigatā.

--------------------------------------------------------------------------------------------- page68.

Temaṃ dhammaṃ pakāsenti dukkhūpasamagāminaṃ tesaṃ sutvāna sappaññā sacittaṃ paccalatthu te aniccaṃ aniccato dakkhuṃ dukkhamaddakkhu dukkhato anattani anattāti asubhaṃ asubhataddasuṃ sammādiṭṭhisamādānā sabbaṃ dukkhaṃ upaccagunti. [50] Cattārome bhikkhave candimasuriyānaṃ upakkilesā yehi upakkilesehi upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti katame cattāro abbhā bhikkhave candimasuriyānaṃ upakkilesā yena upakkilesena upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti mahiyā bhikkhave candimasuriyānaṃ upakkilesā yena upakkilesena upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti dhūmarajo bhikkhave candimasuriyānaṃ upakkileso yena upakkilesena upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti rāhu bhikkhave asurindo candimasuriyānaṃ upakkileso yena upakkilesena upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti ime kho bhikkhave cattāro candimasuriyānaṃ upakkilesā yehi upakkilesehi upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti. {50.1} Evameva kho bhikkhave cattāro 1- samaṇabrāhmaṇānaṃ upakkilesā yehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti katame cattāro santi @Footnote: 1 Ma. cattārome.

--------------------------------------------------------------------------------------------- page69.

Bhikkhave eke samaṇabrāhmaṇā suraṃ pivanti merayaṃ surāmerayapānā appaṭiviratā ayaṃ bhikkhave paṭhamo samaṇabrāhmaṇānaṃ upakkileso yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti. {50.2} Santi bhikkhave eke samaṇabrāhmaṇā methunaṃ dhammaṃ paṭisevanti methunasmā dhammā appaṭiviratā ayaṃ bhikkhave dutiyo samaṇabrāhmaṇānaṃ upakkileso yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti. {50.3} Santi bhikkhave eke samaṇabrāhmaṇā jātarūparajataṃ sādiyanti jātarūparajatapaṭiggahaṇā appaṭiviratā ayaṃ bhikkhave tatiyo samaṇabrāhmaṇānaṃ upakkileso yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti. {50.4} Santi bhikkhave eke samaṇabrāhmaṇā micchājīvena jīvitaṃ kappenti 1- micchājīvā appaṭiviratā ayaṃ bhikkhave catuttho samaṇabrāhmaṇānaṃ upakkileso yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti. {50.5} Ime kho bhikkhave cattāro samaṇabrāhmaṇānaṃ upakkilesā yehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocantīti. Rāgadosupaṭikkiṭṭhā 2- eke samaṇabrāhmaṇā avijjānivutā posā piyarūpābhinandino suraṃ pivanti merayaṃ paṭisevanti methunaṃ @Footnote: 1 Ma. Yu. micchājīvena jīvanti. 2 Ma. rāgadosaparikkiṭṭhā. @Yu. rāgadosapaṭikkiṭṭhā.

--------------------------------------------------------------------------------------------- page70.

Rajataṃ jātarūpañca sādiyanti aviddasū. Micchājīvena jīvanti eke samaṇabrāhmaṇā ete upakkilesā vuttā buddhenādiccabandhunā yehi upakkilesehi eke samaṇabrāhmaṇā na tapanti na bhāsanti asuddhā sarajā matā 1-. Andhakārena onaddhā taṇhādāsā sanettikā vaḍḍhenti kaṭasiṃ ghoraṃ ādiyanti punabbhavanti. Rohitassavaggo pañcamo. Tassuddānaṃ samādhipañhā dve kodhā rohitassāpare duve suvidūravisākhā vipallāso upakkilesena te dasāti. Paṭhamo paṇṇāsako niṭṭhito. ------------- @Footnote: 1 Ma. magā.

--------------------------------------------------------------------------------------------- page71.

Dutiyapaṇṇāsako puññābhisandavaggo paṭhamo [51] Cattārome bhikkhave puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti katame cattāro yassa bhikkhave bhikkhu cīvaraṃ paribhuñjamāno appamāṇaṃ cetosamādhiṃ upasampajja viharati appamāṇo tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati yassa bhikkhave bhikkhu piṇḍapātaṃ paribhuñjamāno ... Yassa bhikkhave bhikkhu senāsanaṃ paribhuñjamāno ... yassa bhikkhave bhikkhu gilānapaccayabhesajjaparikkhāraṃ paribhuñjamāno appamāṇaṃ cetosamādhiṃ upasampajja viharati appamāṇo tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati ime kho bhikkhave cattāro puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. {51.1} Imehi ca pana bhikkhave catūhi puññābhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraṃ puññassa pamāṇaṃ gahetuṃ 1- ettako puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko @Footnote: 1 Po. gaṇetuṃ.

--------------------------------------------------------------------------------------------- page72.

Saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattatīti athakho asaṅkheyyo appameyyo mahāpuññakkhandhotveva saṅkhaṃ 1- gacchati seyyathāpi bhikkhave mahāsamudde na sukaraṃ udakassa pamāṇaṃ gahetuṃ 2- ettakāni udakāḷhakānīti vā ettakāni udakāḷhakasatānīti vā ettakāni udakāḷhakasahassānīti vā ettakāni udakāḷhaka- satasahassānīti vā athakho asaṅkheyyo appameyyo mahāudakak- khandhotveva saṅkhaṃ gacchati {51.2} evameva kho bhikkhave imehi catūhi puññābhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraṃ puññassa pamāṇaṃ gahetuṃ ettako puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattatīti athakho asaṅkheyyo appameyyo mahāpuññakkhandhotveva saṅkhaṃ gacchatīti. Mahodadhiṃ aparimitaṃ mahāsaraṃ bahubheravaṃ ratanagaṇānamālayaṃ 3- najjo yathā macchagaṇasaṅghasevitā 4- puthū savantī upayanti sāgaraṃ. Evaṃ naraṃ annadapānavatthadaṃ seyyānisajjattharaṇassa dāyakaṃ puññassa dhārā upayanti paṇḍitaṃ najjo yathā vārivahāva sāgaranti. @Footnote: 1 Po. Ma. saṅkhyaṃ . 2 Po. gaṇetuṃ . 3 Ma. ratanavarānamālayaṃ. @4 Ma. Yu. naragaṇasaṅghasevitā.

--------------------------------------------------------------------------------------------- page73.

[52] Cattārome bhikkhave puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti katame cattāro idha bhikkhave ariyasāvako buddhe aveccappasādena samannāgato hoti itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti ayaṃ bhikkhave paṭhamo puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati. {52.1} Puna caparaṃ bhikkhave ariyasāvako dhamme aveccappasādena samannāgato hoti svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti ayaṃ bhikkhave dutiyo puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati. {52.2} Puna caparaṃ bhikkhave ariyasāvako saṅghe aveccappasādena samannāgato hoti supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti ayaṃ bhikkhave tatiyo puññābhisando kusalābhisando sukhassāhāro sovaggiko

--------------------------------------------------------------------------------------------- page74.

Sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati. {52.3} Puna caparaṃ bhikkhave ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññūpasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi ayaṃ bhikkhave catuttho puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati. {52.4} Ime kho bhikkhave cattāro puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattantīti. Yassa saddhā tathāgate acalā supatiṭṭhitā sīlañca yassa kalyāṇaṃ ariyakantaṃ pasaṃsitaṃ saṅghe pasādo yassatthi ujubhūtañca dassanaṃ adaḷiddoti taṃ āhu amoghaṃ tassa jīvitaṃ. Tasmā saddhañca sīlañca pasādaṃ dhammadassanaṃ anuyuñjetha medhāvī saraṃ buddhānasāsananti. [53] Ekaṃ samayaṃ bhagavā antarā ca madhuraṃ antarā ca verañjaṃ addhānamaggapaṭipanno hoti . sambahulāpi gahapatī ca gahapatāniyo ca antarā ca madhuraṃ antarā ca verañjaṃ addhānamaggapaṭipannā honti . Athakho bhagavā maggā okkamma aññatarasmiṃ rukkhamūle [1]- nisīdi . @Footnote: 1 Yu. paññatte āsane.

--------------------------------------------------------------------------------------------- page75.

Addasaṃsu kho te 1- gahapatī ca gahapatāniyo ca bhagavantaṃ aññatarasmiṃ rukkhamūle nisinanaṃ disvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinne kho te gahapatī ca gahapatāniyo ca bhagavā etadavoca cattārome gahapatayo saṃvāsā katame cattāro chavo chavāya saddhiṃ saṃvasati chavo deviyā saddhiṃ saṃvasati devo chavāya saddhiṃ saṃvasati devo deviyā saddhiṃ saṃvasati. {53.1} Kathañca gahapatayo chavo chavāya saddhiṃ saṃvasati idha gahapatayo sāmiko hoti pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī surāmerayamajjapamādaṭṭhāyī dussīlo pāpadhammo maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati akkosakaparibhāsako samaṇabrāhmaṇānaṃ bhariyāpissa hoti pāṇātipātinī adinnādāyinī kāmesu micchācārinī musāvādinī surāmerayamajjapamādaṭṭhāyinī dussīlā pāpadhammā maccheramalapariyuṭṭhitenacetasā agāraṃ ajjhāvasati akkosikaparibhāsikā samaṇabrāhmaṇānaṃ evaṃ kho gahapatayo chavo chavāya saddhiṃ saṃvasati. {53.2} Kathañca gahapatayo chavo deviyā saddhiṃ saṃvasati idha gahapatayo sāmiko hoti pāṇātipātī .pe. surāmerayamajjapamādaṭṭhāyī dussīlo pāpadhammo maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati akkosakaparibhāsako samaṇabrāhmaṇānaṃ bhariyā ca khvassa hoti pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā sīlavatī kalyāṇadhammā @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page76.

Vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosikaparibhāsikā samaṇabrāhmaṇānaṃ evaṃ kho gahapatayo chavo deviyā saddhiṃ saṃvasati. {53.3} Kathañca gahapatayo devo chavāya saddhiṃ saṃvasati idha gahapatayo sāmiko hoti pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato surāmerayamajjapamādaṭṭhānā paṭivirato sīlavā kalyāṇadhammo vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosakaparibhāsako samaṇabrāhmaṇānaṃ bhariyā ca khvassa hoti pāṇātipātinī .pe. surāmerayamajjapamādaṭṭhāyinī dussīlā pāpadhammā maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati akkosikaparibhāsikā samaṇabrāhmaṇānaṃ evaṃ kho gahapatayo devo chavāya saddhiṃ saṃvasati. {53.4} Kathañca gahapatayo devo deviyā saddhiṃ saṃvasati idha gahapatayo sāmiko hoti pāṇātipātā paṭivirato .pe. surāmeraya- majjapamādaṭṭhānā paṭivirato sīlavā kalyāṇadhammo vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosakaparibhāsako samaṇabrāhmaṇānaṃ bhariyāpissa hoti pāṇātipātā paṭiviratā .pe. surāmerayamajja- pamādaṭṭhānā paṭiviratā sīlavatī kalyāṇadhammā vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosikaparibhāsikā samaṇabrāhmaṇānaṃ evaṃ kho gahapatayo devo deviyā saddhiṃ saṃvasati. Ime kho gahapatayo cattāro saṃvāsāti. Ubho ca honti dussīlā kadariyā paribhāsakā

--------------------------------------------------------------------------------------------- page77.

Te honti jānipatayo chavā saṃvāsamāgatā. Sāmiko hoti dussīlo kadariyo paribhāsako bhariyā sīlavatī hoti vadaññū vītamaccharā sāpi devī saṃvasati chavena patinā saha. Sāmiko sīlavā hoti vadaññū vītamaccharo bhariyā 1- hoti dussīlā kadariyā paribhāsikā sāpi chavā saṃvasati devena patinā saha. Ubho saddhā vadaññū ca saññatā dhammajīvino te honti jānipatayo aññamaññaṃ piyaṃ vadā atthā sampacurā honti phāsukaṃ upajāyati amittā dummanā honti ubhinnaṃ samasīlinaṃ idha dhammaṃ caritvāna samasīlabbatā ubho nandino devalokasmiṃ modanti kāmakāminoti. [54] Cattārome bhikkhave saṃvāsā katame cattāro chavo chavāya saddhiṃ saṃvasati chavo deviyā saddhiṃ saṃvasati devo chavāya saddhiṃ saṃvasati devo deviyā saddhiṃ saṃvasati. {54.1} Kathañca bhikkhave chavo chavāya saddhiṃ saṃvasati idha bhikkhave sāmiko hoti pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisuṇavāco pharusavāco samphappalāpī abhijjhālu byāpannacitto micchādiṭṭhiko dussīlo pāpadhammo maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati akkosakaparibhāsako @Footnote: 1 Po. Yu. bhariyāssa.

--------------------------------------------------------------------------------------------- page78.

Samaṇabrāhmaṇānaṃ bhariyāpissa hoti pāṇātipātinī adinnādāyinī kāmesu micchācārinī musāvādinī pisuṇavācā pharusavācā samphappalāpinī abhijjhālunī byāpannacittā micchādiṭṭhikā dussīlā pāpadhammā maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati akkosikaparibhāsikā samaṇabrāhmaṇānaṃ evaṃ kho bhikkhave chavo chavāya saddhiṃ saṃvasati. {54.2} Kathañca bhikkhave chavo deviyā saddhiṃ saṃvasati idha bhikkhave sāmiko hoti pāṇātipātī adinnādāyī .pe. maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati akkosakaparibhāsako samaṇabrāhmaṇānaṃ bhariyā ca khvassa hoti pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālunī abyāpannacittā sammādiṭṭhikā sīlavatī kalyāṇadhammā vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosikaparibhāsikā samaṇabrāhmaṇānaṃ evaṃ kho bhikkhave chavo deviyā saddhiṃ saṃvasati. {54.3} Kathañca bhikkhave devo chavāya saddhiṃ saṃvasati idha bhikkhave sāmiko hoti pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisuṇāya vācāya paṭivirato pharusāya vācāya paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādaṭṭhiko sīlavā kalyāṇadhammo vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosakaparibhāsako samaṇabrāhmaṇānaṃ

--------------------------------------------------------------------------------------------- page79.

Bhariyā ca khvassa hoti pāṇātipātinī .pe. maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati akkosikaparibhāsikā samaṇabrāhmaṇānaṃ evaṃ kho bhikkhave devo chavāya saddhiṃ saṃvasati. {54.4} Kathañca bhikkhave devo deviyā saddhiṃ saṃvasati idha bhikkhave sāmiko hoti pāṇātipātā paṭivirato .pe. vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosakaparibhāsako samaṇabrāhmaṇānaṃ bhariyāpissa hoti pāṇātipātā paṭiviratā .pe. anakkosikaparibhāsikā samaṇabrāhmaṇānaṃ evaṃ kho bhikkhave devo deviyā saddhiṃ saṃvasati. Ime kho bhikkhave cattāro saṃvāsāti. Ubho ca honti dussīlā kadariyā paribhāsakā te honti jānipatayo chavā saṃvāsamāgatā. Sāmiko hoti dussīlo kadariyo paribhāsako bhariyā sīlavatī hoti vadaññū vītamaccharā sāpi devī saṃvasati chavena patinā saha. Sāmiko sīlavā hoti vadaññū vītamaccharo bhariyā hoti dussīlā kadariyā paribhāsakā sāpi chavā saṃvasati devena patinā saha. Ubho saddhā vadaññū ca saññatā dhammajīvino te honti jānipatayo aññamaññaṃ piyaṃ vadā atthā sampacurā honti phāsukaṃ upajāyati

--------------------------------------------------------------------------------------------- page80.

Amittā dummanā honti ubhinnaṃ samasīlinaṃ idha dhammaṃ caritvāna samasīlabbatā ubho nandino devalokasmiṃ modanti kāmakāminoti. [55] Ekaṃ samayaṃ bhagavā bhaggesu viharati suṃsumāragire bhesakaḷāvane migadāye . athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena nakulapituno 1- gahapatissa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . athakho nakulapitā ca gahapati nakulamātā ca gahapatānī yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu ekamantaṃ nisinno kho nakulapitā gahapati bhagavantaṃ etadavoca yato me bhante nakulamātā gahapatānī daharasseva daharā ānītā nābhijānāmi nakulamātaraṃ gahapatāniṃ manasāpi aticaritā kuto pana kāyena iccheyyāma mayaṃ bhante diṭṭhe ceva dhamme aññamaññaṃ passituṃ abhisamparāyañca aññamaññaṃ passitunti . nakulamātāpi kho gahapatānī bhagavantaṃ etadavoca yatohaṃ bhante nakulapituno gahapatissa daharasseva daharā ānītā nābhijānāmi nakulapitaraṃ gahapatiṃ manasāpi aticaritā kuto pana kāyena iccheyyāma mayaṃ bhante diṭṭhe ceva dhamme aññamaññaṃ passituṃ abhisamparāyañca aññamaññaṃ passitunti. Ākaṅkheyyuṃ ce gahapatayo ubho jānipatayo diṭṭhe ceva dhamme aññamaññaṃ passituṃ abhisamparāyañca aññamaññaṃ passituṃ ubhova 2- @Footnote: 1 Po. naṃkulapituno. 2 Po. Yu. ubho ca.

--------------------------------------------------------------------------------------------- page81.

Assu samasaddhā samasīlā samacāgā samapaññā te diṭṭhe ceva dhamme aññamaññaṃ passanti abhisamparāyañca aññamaññaṃ passantīti. Ubho saddhā vadaññū ca saññatā dhammajīvino te honti jānipatayo aññamaññaṃ piyaṃ vadā atthā sampacurā honti phāsukaṃ upajāyati amittā dummanā honti ubhinnaṃ samasīlinaṃ idha dhammaṃ caritvāna samasīlabbatā ubho nandino devalokasmiṃ modanti kāmakāminoti. [56] Ākaṅkheyyuṃ ce bhikkhave ubho jānipatayo diṭṭhe ceva dhamme aññamaññaṃ passituṃ abhisamparāyañca aññamaññaṃ passituṃ ubhova assu samasaddhā samasīlā samacāgā samapaññā te diṭṭhe ceva dhamme aññamaññaṃ passanti abhisamparāyañca aññamaññaṃ passantīti. Ubho saddhā vadaññū ca saññatā dhammajīvino te honti jānipatayo aññamaññaṃ piyaṃ vadā atthā sampacurā honti phāsukaṃ upajāyati amittā dummanā honti ubhinnaṃ samasīlinaṃ idha dhammaṃ caritvāna samasīlabbatā ubho nandino devalokasmiṃ modanti kāmakāminoti.

--------------------------------------------------------------------------------------------- page82.

[57] Ekaṃ samayaṃ bhagavā koḷiyesu viharati pajjanelaṃ 1- nāma koliyānaṃ nigamo . athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena suppavāsāya koḷiyadhītāya nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . athakho suppavāsā koḷiyadhītā bhagavantaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi athakho suppavāsā koḷiyadhītā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho suppavāsaṃ koḷiyadhītaraṃ bhagavā etadavoca bhojanaṃ suppavāse dentī ariyasāvikā paṭiggāhakānaṃ cattāri ṭhānāni deti katamāni cattāri āyuṃ deti vaṇṇaṃ deti sukhaṃ deti balaṃ deti āyuṃ kho pana datvā āyussa bhāginī hoti dibbassa vā mānusassa vā vaṇṇaṃ datvā vaṇṇassa bhāginī hoti dibbassa vā mānusassa vā sukhaṃ datvā sukhassa bhāginī hoti dibbassa vā mānusassa vā balaṃ datvā balassa bhāginī hoti dibbassa vā mānusassa vā bhojanaṃ suppavāse dentī ariyasāvikā paṭiggāhakānaṃ imāni cattāri ṭhānāni detīti. Saṅkhataṃ 2- bhojanaṃ yāva 3- deti suciṃ paṇītaṃ rasasā upetaṃ sā dakkhiṇā ujjugatesu dinnā caraṇopapannesu mahaggatesu puññena puññaṃ saṃsandamānā @Footnote: 1 Ma. pajjanikaṃ. Yu. sajjanelaṃ. 2 Ma. Yu. susaṅkhataṃ. 3 Po. yāvadatthaṃ. @Ma. Yu. yā dadāti.

--------------------------------------------------------------------------------------------- page83.

Mahapphalā lokavidūna vaṇṇitā etādisaṃ yaññamanussarantā ye vedajātā vicaranti loke vineyya maccheramalaṃ samūlaṃ aninditā saggamupenti ṭhānanti. [58] Athakho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca bhojanaṃ gahapati dadamāno ariyasāvako paṭiggāhakānaṃ cattāri ṭhānāni deti katamāni cattāri āyuṃ deti vaṇṇaṃ deti sukhaṃ deti balaṃ deti āyuṃ kho pana datvā āyussa bhāgī hoti dibbassa vā mānusassa vā vaṇṇaṃ datvā ... sukhaṃ datvā ... balaṃ datvā balassa bhāgī hoti dibbassa vā mānusassa vā bhojanaṃ gahapati dadamāno ariyasāvako paṭiggāhakānaṃ imāni cattāri ṭhānāni detīti. Yo saññatānaṃ paradattabhojinaṃ kālena sakkacca dadāti bhojanaṃ cattāri ṭhānāni anuppavecchati āyuñca vaṇṇañca sukhaṃ balañca. [1]- Āyudāyī baladāyī sukhaṃ vaṇṇaṃ 2- dado naro dīghāyu yasavā hoti yattha yatthūpapajjatīti. @Footnote: 1 Po. Yu. so. Ma. āyudāyī vaṇṇadāyī. 2 Ma. sukhaṃ balaṃ dado naro. Yu. sukhavaṇṇadado.

--------------------------------------------------------------------------------------------- page84.

[59] Bhojanaṃ bhikkhave dadamāno dāyako paṭiggāhakānaṃ cattāri ṭhānāni deti katamāni cattāri āyuṃ deti vaṇṇaṃ deti sukhaṃ deti balaṃ deti āyuṃ kho pana datvā āyussa bhāgī hoti dibbassa vā mānusassa vā vaṇṇaṃ datvā ... sukhaṃ datvā ... Balaṃ datvā balassa bhāgī hoti dibbassa vā mānusassa vā bhojanaṃ bhikkhave dadamāno dāyako paṭiggāhakānaṃ imāni cattāri ṭhānāni detīti. Yo saññatānaṃ paradattabhojinaṃ kālena sakkacca dadāti bhojanaṃ cattāri ṭhānāni anuppavecchati āyuñca vaṇṇañca sukhaṃ balañca. Āyudāyī baladāyī sukhaṃ vaṇṇaṃ dado naro dīghāyu yasavā hoti yattha yatthūpapajjatīti. [60] Athakho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca catūhi kho gahapati dhammehi samannāgato ariyasāvako gihisāmīcipaṭipadaṃ paṭipanno hoti yasapaṭilābhiniṃ 1- saggasaṃvattanikaṃ katamehi catūhi idha gahapati ariyasāvako bhikkhusaṅghaṃ paccupaṭṭhito hoti cīvarena bhikkhusaṅghaṃ paccupaṭṭhito hoti piṇḍapātena bhikkhusaṅghaṃ paccupaṭṭhito hoti senāsanena @Footnote: 1 Ma. Yu. yasopaṭilābhiniṃ.. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page85.

Bhikkhusaṅghaṃ paccupaṭṭhito hoti gilānapaccayabhesajjaparikkhārena . Imehi kho gahapati catūhi dhammehi samannāgato ariyasāvako gihisāmīcipaṭipadaṃ paṭipanno hoti yasapaṭilābhiniṃ saggasaṃvattanikanti. Gihisāmīcipaṭipadaṃ paṭipajjanti paṇḍitā sammaggate sīlavante cīvarena upaṭṭhitā piṇḍapātasayanena gilānapaccayena ca tesaṃ divā ca ratto ca sadā puññaṃ pavaḍḍhati saggañca kamatiṭṭhānaṃ kammaṃ katvāna bhaddakanti. Puññābhisandavaggo paṭhamo. Tassuddānaṃ dve puññābhisandā dvesaṃvāsā dve ca honti samajīvino suppavāsā sudatto ca bhojanaṃ gihisāmīcīti. ----------------- Pattakammavaggo dutiyo [61] Athakho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca cattārome gahapati dhammā iṭṭhā kantā manāpā dullabhā lokasmiṃ katame cattāro bhogā me uppajjantu sahadhammenāti ayaṃ paṭhamo dhammo

--------------------------------------------------------------------------------------------- page86.

Iṭṭho kanto manāpo dullabho lokasmiṃ bhoge laddhā sahadhammena yaso maṃ 1- abbhuggacchatu saha ñātīhi saha upajjhāyehīti ayaṃ dutiyo dhammo iṭṭho kanto manāpo dullabho lokasmiṃ bhoge laddhā sahadhammena yasaṃ laddhā saha ñātīhi saha upajjhāyehi ciraṃ jīvāmi dīghamāyuṃ pālemīti ayaṃ tatiyo dhammo iṭṭho kanto manāpo dullabho lokasmiṃ bhoge laddhā sahadhammena yasaṃ laddhā saha ñātīhi saha upajjhāyehi ciraṃ jīvitvā dīghamāyuṃ pāletvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjāmīti ayaṃ catuttho dhammo iṭṭho kanto manāpo dullabho lokasmiṃ ime kho gahapati cattāro dhammā iṭṭhā kantā manāpā dullabhā lokasmiṃ. {61.1} Imesaṃ kho gahapati catunnaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ dullabhānaṃ lokasmiṃ cattāro dhammā paṭilābhāya saṃvattanti katame cattāro saddhāsampadā sīlasampadā cāgasampadā paññāsampadā. {61.2} Katamā ca gahapati saddhāsampadā idha gahapati ariyasāvako saddho hoti saddahati tathāgatassa bodhiṃ itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti ayaṃ vuccati gahapati saddhāsampadā. {61.3} Katamā ca gahapati sīlasampadā idha gahapati ariyasāvako pāṇātipātā paṭivirato hoti .pe. surāmerayamajjapamādaṭṭhānā paṭivirato hoti ayaṃ vuccati gahapati sīlasampadā. {61.4} Katamā ca gahapati cāgasampadā idha gahapati ariyasāvako vigatamalamaccherena @Footnote: 1 Po. Ma. me āgacchatu.

--------------------------------------------------------------------------------------------- page87.

Cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato ayaṃ vuccati gahapati cāgasampadā. {61.5} Katamā ca gahapati paññāsampadā abhijjhāvisamalobhābhibhūtena gahapati cetasā viharanto akiccaṃ karoti kiccaṃ aparādheti akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā ca dhaṃsati byāpādābhibhūtena gahapati cetasā viharanto akiccaṃ karoti kiccaṃ aparādheti akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā ca dhaṃsati thīnamiddhābhibhūtena gahapati cetasā viharanto akiccaṃ karoti kiccaṃ aparādheti akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā ca dhaṃsati {61.6} uddhaccakukkuccābhibhūtena gahapati cetasā viharanto akiccaṃ karoti kiccaṃ aparādheti akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā ca dhaṃsati vicikicchābhibhūtena gahapati cetasā viharanto akiccaṃ karoti kiccaṃ aparādheti akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā ca dhaṃsati sa kho so gahapati ariyasāvako abhijjhāvisamalobho cittassa upakkilesoti iti viditvā abhijjhāvisamalobhaṃ cittassa upakkilesaṃ pajahati byāpādo cittassa upakkilesoti iti viditvā byāpādaṃ cittassa upakkilesaṃ pajahati thīnamiddhaṃ cittassa upakkilesoti iti viditvā thīnamiddhaṃ cittassa upakkilesaṃ pajahati uddhaccakukkuccaṃ cittassa upakkilesoti iti viditvā uddhaccakukkuccaṃ cittassa upakkilesaṃ pajahati vicikicchā cittassa upakkilesoti iti viditvā vicikicchaṃ cittassa upakkilesaṃ pajahati yato ca kho gahapati ariyasāvakassa

--------------------------------------------------------------------------------------------- page88.

Abhijjhāvisamalobho cittassa upakkilesoti iti viditvā abhijjhāvisamalobho cittassa upakkileso pahīno hoti byāpādo cittassa upakkileso ... thīnamiddhaṃ cittassa upakkileso ... Uddhaccakukkuccaṃ cittassa upakkileso ... vicikicchā cittassa upakkilesoti iti viditvā vicikicchā cittassa upakkileso pahīno hoti ayaṃ vuccati gahapati ariyasāvako mahāpañño puthupañño āpāthadaso paññāsampanno ayaṃ vuccati gahapati paññāsampadā . imesaṃ kho gahapati catunnaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ dullabhānaṃ lokasmiṃ ime cattāro dhammā paṭilābhāya saṃvattanti. {61.7} Sa kho so gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi cattāri pattakammāni kattā hoti katamāni cattāri idha gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi attānaṃ sukheti piṇeti sammā sukhaṃ pariharati mātāpitaro sukheti piṇeti sammā sukhaṃ pariharati puttadāradāsakammakaraporise sukheti pīṇeti sammā sukhaṃ pariharati mittāmacce sukheti pīṇeti sammā sukhaṃ pariharati idamassa paṭhamaṃ ṭhānaṃ gataṃ hoti pattagataṃ āyatanaso paribhuttaṃ. {61.8} Puna caparaṃ gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi yā tā honti āpadā aggito vā udakato vā rājato vā corato appiyato vā dāyādato vā tathārūpāsu āpadāsu bhogehi pariyodhāya vattati

--------------------------------------------------------------------------------------------- page89.

Sotthiṃ attānaṃ karoti idamassa dutiyaṃ ṭhānaṃ gataṃ hoti pattagataṃ āyatanaso paribhuttaṃ. {61.9} Puna caparaṃ gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi pañca balī kattā hoti ñātibaliṃ atithibaliṃ pubbapetabaliṃ rājabaliṃ devatābaliṃ idamassa tatiyaṃ ṭhānaṃ gataṃ hoti pattagataṃ āyatanaso paribhuttaṃ. {61.10} Puna caparaṃ gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi ye te samaṇabrāhmaṇā madappamādā paṭiviratā khantisoracce niviṭṭhā ekamattānaṃ damenti ekamattānaṃ samenti ekamattānaṃ parinibbāpenti tathārūpesu samaṇabrāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpeti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ idamassa catutthaṃ ṭhānaṃ gataṃ hoti pattagataṃ āyatanaso paribhuttaṃ. {61.11} Sa kho so gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi imāni cattāri pattakammāni kattā hoti . yassakassaci gahapati aññatra imehi catūhi pattakammehi bhogā parikkhayaṃ gacchanti ime vuccanti gahapati bhogā aṭṭhānagatā appattagatā anāyatanaso paribhuttā yassakassaci gahapati imehi catūhi pattakammehi bhogā parikkhayaṃ gacchanti ime vuccanti gahapati bhogā ṭhānagatā pattagatā āyatanaso paribhuttāti. Bhuttā bhogā bhaṭā bhaccā vitiṇṇā āpadāsu me uddhaggā dakkhiṇā dinnā atho pañca balī katā

--------------------------------------------------------------------------------------------- page90.

Upaṭṭhitā sīlavanto saññatā brahmacārayo yadatthaṃ bhogamiccheyya paṇḍito gharamāvasaṃ so me attho anuppatto kataṃ ananutāpiyaṃ etaṃ anussaraṃ macco ariyadhamme ṭhito naro idheva naṃ pasaṃsanti pecca sagge pamodatīti. [62] Athakho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca cattārīmāni gahapati sukhāni adhigamanīyāni gihinā kāmabhoginā kālena kālaṃ samayena samayaṃ upādāya katamāni cattāri atthisukhaṃ bhogasukhaṃ anaṇasukhaṃ 1- anavajjasukhaṃ {62.1} katamañca gahapati atthisukhaṃ idha gahapati kulaputtassa bhogā honti uṭṭhānaviriyādhigatā bāhābalaparicitā sedāvakkhittā dhammikā dhammaladdhā so bhogā me atthi uṭṭhānaviriyādhigatā bāhābalaparicitā sedāvakkhittā dhammikā dhammaladdhāti adhigacchati sukhaṃ adhigacchati somanassaṃ idaṃ vuccati gahapati atthisukhaṃ. {62.2} Katamañca gahapati bhogasukhaṃ idha gahapati kulaputto uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi bhoge 2- ca 3- bhuñjati puññāni ca karoti so uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi bhoge ca bhuñjāmi puññāni ca karomīti adhigacchati sukhaṃ adhigacchati somanassaṃ idaṃ vuccati gahapati @Footnote: 1 Ma. āṇaññasukhaṃ. 2-3 Ma. ime pāṭhā natthi.

--------------------------------------------------------------------------------------------- page91.

Bhogasukhaṃ. {62.3} Katamañca gahapati anaṇasukhaṃ idha gahapati kulaputto na kassaci kiñci dhāreti appaṃ vā bahuṃ vā so na kassaci kiñci dhāremi appaṃ vā bahuṃ vāti adhigacchati sukhaṃ adhigacchati somanassaṃ idaṃ vuccati gahapati anaṇasukhaṃ. {62.4} Katamañca gahapati anavajjasukhaṃ idha gahapati ariyasāvako anavajjena kāyakammena samannāgato hoti anavajjena vacīkammena samannāgato hoti anavajjena manokammena samannāgato hoti so anavajjenamhi kāyakammena samannāgato anavajjena vacīkammena samannāgato anavajjena manokammena samannāgatoti adhigacchati sukhaṃ adhigacchati somanassaṃ idaṃ vuccati gahapati anavajjasukhaṃ . imāni kho gahapati cattāri sukhāni adhigamanīyāni gihinā kāmabhoginā kālena kālaṃ samayena samayaṃ upādāyāti. Anaṇaṃ sukhaṃ ñatvāna atho atthisukhaṃ sare bhuñjaṃ bhogaṃ sukhaṃ macco atho paññā vipassati vipassamāno jānāti ubho bhāge sumedhaso anavajjasukhassetaṃ kalaṃ nāgghati soḷasinti. [63] Sabrahmakāni bhikkhave tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti sapubbācariyakāni bhikkhave tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti sapubbadevāni 1- bhikkhave tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti sāhuneyyakāni bhikkhave tāni kulāni yesaṃ puttānaṃ @Footnote: 1 Ma. sapubbadevatāni.

--------------------------------------------------------------------------------------------- page92.

Mātāpitaro ajjhāgāre pūjitā honti brahmāti bhikkhave mātāpitūnaṃ etaṃ adhivacanaṃ pubbācariyāti bhikkhave mātāpitūnaṃ etaṃ adhivacanaṃ pubbadevāti 1- bhikkhave mātāpitūnaṃ etaṃ adhivacanaṃ āhuneyyāti bhikkhave mātāpitūnaṃ etaṃ adhivacanaṃ taṃ kissa hetu bahukārā bhikkhave mātāpitaro puttānaṃ āpādakā posakā imassa lokassa dassetāroti. Brahmāti mātāpitaro pubbācariyāti vuccare āhuneyyā ca puttānaṃ pajāya anukampakā. Tasmā hi ne namasseyya sakkareyyātha 2- paṇḍito annena atho pānena vatthena sayanena ca ucchādanena nhāpanena pādānaṃ dhovanena ca tāya naṃ pāricariyāya mātāpitūsu paṇḍitā idheva naṃ pasaṃsanti pecca sagge pamodatīti. [64] Catūhi bhikkhave dhammehi samannāgato puggalo yathābhataṃ nikkhitto evaṃ niraye katamehi catūhi pāṇātipātī hoti adinnādāyī hoti kāmesu micchācārī hoti musāvādī hoti imehi kho bhikkhave catūhi dhammehi samannāgato puggalo yathābhataṃ nikkhitto evaṃ nirayeti. Pāṇātipāto adinnādānaṃ musāvādo ca vuccati paradāragamanañcāpi nappasaṃsanti paṇḍitāti. [65] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ @Footnote: 1 Po. Ma. pubbadevatāti. 2 Ma. sakkareyya ca.

--------------------------------------------------------------------------------------------- page93.

Katame cattāro rūpappamāṇo rūpappasanno ghosappamāṇo ghosappasanno lūkhappamāṇo lūkhappasanno dhammappamāṇo dhammappasanno ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. Ye 1- ca rūpena pāmiṃsu ye ca ghosena anvagū chandarāgavasūpetā na 2- te jānanti tañjanaṃ ajjhattañca na jānāti bahiddhā ca na passati samantāvaraṇo bālo sa ve ghosena vuyhati. Ajjhattañca na jānāti bahiddhā ca vipassati bahiddhā phaladassāvī sopi ghosena vuyhati. Ajjhattañca pajānāti bahiddhā ca vipassati (evaṃ) vinīvaraṇadassāvī na so ghosena vuyhatīti. [66] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro sarāgo sadoso samoho samāno ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. Sārattā rajanīyesu piyarūpābhinandino mohena adhamasattā 3- baddhā vaḍḍhenti bandhanaṃ. Rāgajaṃ dosajañcāpi mohajaṃ vāpi aviddasū 4- karonti akusalaṃ kammaṃ savighātaṃ dukkhuddayaṃ 5- avijjānivutā posā andhabhūtā acakkhukā yathā dhammā tathā santā na tassevanti maññareti. @Footnote: 1 Ma. ye ca rūpe pamāṇiṃsu. 2 Ma. nābhijānanti te janā. 3 Po. Ma. āvutā @sattā. 4 Ma. cāpaviddasū. 5 Ma. dukkhudrayaṃ.

--------------------------------------------------------------------------------------------- page94.

[67] Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena sāvatthiyaṃ aññataro bhikkhu ahinā daṭṭho kālakato hoti . athakho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ idha bhante sāvatthiyaṃ aññataro bhikkhu ahinā daṭṭho kālakatoti. {67.1} Naha 1- nūna so bhikkhave bhikkhu cattāri ahirājakulāni mettena cittena phari sace hi so bhikkhave bhikkhu cattāri ahirājakulāni mettena cittena phareyya na hi so bhikkhave bhikkhu ahinā daṭṭho kālaṃ kareyya katamāni cattāri [2]- virūpakkhaṃ ahirājakulaṃ erāpathaṃ ahirājakulaṃ chabyāputtaṃ ahirājakulaṃ kaṇhāgotamakaṃ ahirājakulaṃ naha nūna so bhikkhave bhikkhu imāni cattāri ahirājakulāni mettena cittena phari sace hi so bhikkhave bhikkhu imāni cattāri ahirājakulāni mettena cittena phareyya na hi so bhikkhave bhikkhu ahinā daṭṭho kālaṃ kareyya anujānāmi bhikkhave imāni cattāri ahirājakulāni mettena cittena pharituṃ attaguttiyā attarakkhāya attaparittāyāti. Virūpakkhehi me mettaṃ mettaṃ erāpathehi me chabyāputtehi me mettaṃ mettaṃ kaṇhāgotamakehi ca apādakehi me mettaṃ mettaṃ dipādakehi me catuppadehi me mettaṃ mettaṃ bahuppadehi me. @Footnote: 1 Ma. nahi nūna. 2 Po. Yu. ahirājakulāni.

--------------------------------------------------------------------------------------------- page95.

Mā maṃ apādako hiṃsi mā maṃ hiṃsi dipādako mā maṃ catuppado hiṃsi mā maṃ hiṃsi bahuppado. Sabbe sattā sabbe pāṇā sabbe bhūtā ca kevalā sabbe bhadrāni passantu mā kiñci 1- pāpamāgamā. Appamāṇo buddho appamāṇo dhammo appamāṇo saṅgho pamāṇavantāni siriṃsapāni 2- ahi vicchikā satapadī uṇṇānābhī sarabū mūsikā katā me rakkhā katā me parittā paṭikkamantu bhūtāni sohaṃ namo bhagavato namo sattannaṃ sammāsambuddhānanti. [68] Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate acirapakkante devadatte . tatra kho bhagavā devadattaṃ ārabbha bhikkhū āmantesi attavadhāya bhikkhave devadattassa lābhasakkārasiloko udapādi parābhavāya bhikkhave devadattassa lābhasakkārasiloko udapādi seyyathāpi bhikkhave kadalī attavadhāya phalaṃ deti parābhavāya phalaṃ deti evameva kho bhikkhave attavadhāya devadattassa lābhasakkārasiloko udapādi parābhavāya devadattassa lābhasakkārasiloko udapādi seyyathāpi bhikkhave veḷu attavadhāya phalaṃ deti parābhavāya phalaṃ deti evameva kho bhikkhave attavadhāya devadattassa lābhasakkārasiloko udapādi parābhavāya devadattassa lābhasakkārasiloko udapādi seyyathāpi bhikkhave naḷo attavadhāya phalaṃ deti parābhavāya phalaṃ deti evameva kho bhikkhave attavadhāya devadattassa lābhasakkārasiloko udapādi parābhavāya @Footnote: 1 Ma. Yu. kañci. 2 Ma. sariṃsapāni.

--------------------------------------------------------------------------------------------- page96.

Devadattassa lābhasakkārasiloko udapādi seyyathāpi bhikkhave assatarī attavadhāya gabbhaṃ gaṇhāti parābhavāya gabbhaṃ gaṇhāti evameva kho bhikkhave attavadhāya devadattassa lābhasakkārasiloko udapādi parābhavāya devadattassa lābhasakkārasiloko udapādīti. Phalaṃ ve kadaliṃ hanti phalaṃ veḷuṃ phalaṃ naḷaṃ sakkāro kāpurisaṃ hanti gabbho assatariṃ yathāti. [69] Cattārīmāni bhikkhave padhānāni katamāni cattāri saṃvarappadhānaṃ pahānappadhānaṃ bhāvanāppadhānaṃ anurakkhanāppadhānaṃ . katamañca bhikkhave saṃvarappadhānaṃ idha bhikkhave bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati idaṃ vuccati bhikkhave saṃvarappadhānaṃ. {69.1} Katamañca bhikkhave pahānappadhānaṃ idha bhikkhave bhikkhu uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati idaṃ vuccati bhikkhave pahānappadhānaṃ. {69.2} Katamañca bhikkhave bhāvanāppadhānaṃ idha bhikkhave bhikkhu anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati idaṃ vuccati bhikkhave bhāvanāppadhānaṃ. {69.3} Katamañca bhikkhave anurakkhanāppadhānaṃ idha bhikkhave bhikkhu uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya paripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati

--------------------------------------------------------------------------------------------- page97.

Idaṃ vuccati bhikkhave anurakkhanāppadhānaṃ . imāni kho bhikkhave cattāri padhānānīti. Saṃvaro ca pahānañca bhāvanā anurakkhanā ete padhānā cattāro desitādiccabandhunā yehi bhikkhu idhātāpī khayaṃ dukkhassa pāpuṇeti. [70] Yasmiṃ bhikkhave samaye rājāno adhammikā honti rājayuttāpi tasmiṃ samaye adhammikā honti rājayuttesu bhikkhave adhammikesu brāhmaṇagahapatikāpi tasmiṃ samaye adhammikā honti brāhmaṇagahapatikesu adhammikesu negamajānapadāpi tasmiṃ samaye adhammikā honti negamajānapadesu adhammikesu visamaṃ candimasuriyā parivattanti visamaṃ candimasuriyesu parivattantesu visamaṃ nakkhattāni tārakarūpāni parivattanti visamaṃ nakkhattesu tārakarūpesu parivattantesu visamaṃ rantindivā parivattanti visamaṃ rattindivesu parivattantesu visamaṃ māsaḍḍhamāsā parivattanti visamaṃ māsaḍḍhamāsesu parivattantesu visamaṃ utusaṃvaccharā parivattanti visamaṃ utusaṃvaccharesu parivattantesu visamaṃ vātā vāyanti visamaṃ vātesu vāyantesu visamā apañjasā parivattanti visamesu apañjasesu parivattantesu devatā parikupitā bhavanti devatāsu parikupitāsu devo na sammā dhāraṃ anuppavecchati deve na sammā dhāraṃ anuppavecchante visamapākīni 1- sassāni bhavanti visamapākīni bhikkhave sassāni manussā @Footnote: 1 Ma. visamapākāni.

--------------------------------------------------------------------------------------------- page98.

Paribhuñjantā appāyukā ca honti dubbaṇṇā ca dubbalā ca bahvābādhā ca. {70.1} Yasmiṃ bhikkhave samaye rājāno dhammikā honti rājayuttāpi tasmiṃ samaye dhammikā honti rājayuttesu dhammikesu brāhmaṇagahapatikāpi tasmiṃ samaye dhammikā honti brāhmaṇa- gahapatikesu dhammikesu negamajānapadāpi tasmiṃ samaye dhammikā honti negamajānapadesu dhammikesu samaṃ candimasuriyā parivattanti samaṃ candimasuriyesu parivattantesu samaṃ nakkhattāni tārakarūpāni parivattanti samaṃ nakkhattesu tārakarūpesu parivattantesu samaṃ rattindivā parivattanti samaṃ rattindivesu parivattantesu samaṃ māsaḍḍhamāsā parivattanti samaṃ māsaḍḍhamāsesu parivattantesu samaṃ utusaṃvaccharā parivattanti samaṃ utusaṃvaccharesu parivattantesu samaṃ vātā vāyanti samaṃ vātesu vāyantesu samā 1- pañjasā parivattanti samesu pañjasesu parivattantesu devatā aparikupitā bhavanti devatāsu aparikupitāsu devo sammā dhāraṃ anuppavecchati deve sammā dhāraṃ anuppavecchante samapākīni sassāni bhavanti samapākīni bhikkhave sassāni manussā paribhuñjantā dīghāyukā ca honti vaṇṇavanto ca balavanto ca appābādhā cāti. Gunnañce taramānānaṃ jimhaṃ gacchati puṅgavo sabbā tā jimhaṃ gacchanti nette jimhaṃ gate sati evameva manussesu yo hoti seṭṭhasammato so ce adhammaṃ carati pageva itarā pajā @Footnote: 1 Po. Yu. samaṃ.

--------------------------------------------------------------------------------------------- page99.

Sabbaṃ raṭṭhaṃ dukkhaṃ seti rājā ce hotyadhammiko. Gunnañce taramānānaṃ ujuṃ gacchati puṅgavo sabbā tā ujuṃ gacchanti nette ujuṃ gate sati evameva manussesu yo hoti seṭṭhasammato so ce 1- dhammaṃ carati pageva itarā pajā sabbaṃ raṭṭhaṃ sukhaṃ seti rājā ce hoti dhammikoti. Pattakammavaggo dutiyo. Tassuddānaṃ pattakammaṃ annanātho sabrahmanirayā rūpena pañcamaṃ sarāgaahinā devadatto padhānaṃ dhammikena cāti. --------------- Apaṇṇakavaggo tatiyo [71] Catūhi bhikkhave dhammehi samannāgato bhikkhu apaṇṇakapaṭipadaṃ paṭipanno hoti yoni cassa āraddhā hoti āsavānaṃ khayāya katamehi catūhi idha bhikkhave bhikkhu sīlavā hoti bahussuto hoti āraddhaviriyo hoti paññavā hoti imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu apaṇṇakapaṭipadaṃ paṭipanno hoti yoni cassa āraddhā hoti āsavānaṃ khayāyāti. [72] Catūhi bhikkhave dhammehi samannāgato bhikkhu apaṇṇakapaṭipadaṃ paṭipanno hoti yoni cassa āraddhā hoti āsavānaṃ khayāya @Footnote: 1 Ma. sace. Yu. ceva.

--------------------------------------------------------------------------------------------- page100.

Katamehi catūhi nekkhammavitakkena abyāpādavitakkena avihiṃsāvitakkena sammādiṭṭhiyā imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu apaṇṇakapaṭipadaṃ paṭipanno hoti yoni cassa āraddhā hoti āsavānaṃ khayāyāti. [73] Catūhi bhikkhave dhammehi samannāgato asappurisoti veditabbo katamehi catūhi idha bhikkhave asappuriso yo hoti parassa avaṇṇo taṃ apuṭṭhopi pātukaroti ko pana vādo puṭṭhassa puṭṭho kho pana pañhābhinīto ahāpetvā alambetvā paripūraṃ vitthārena parassa avaṇṇaṃ bhāsitā hoti veditabbametaṃ bhikkhave asappuriso ayaṃ bhavanti. {73.1} Puna caparaṃ bhikkhave asappuriso yo hoti parassa vaṇṇo taṃ puṭṭhopi na pātukaroti ko pana vādo apuṭṭhassa puṭṭho kho pana pañhābhinīto hāpetvā lambetvā aparipūraṃ avitthārena parassa vaṇṇaṃ bhāsitā hoti veditabbametaṃ bhikkhave asappuriso ayaṃ bhavanti. {73.2} Puna caparaṃ bhikkhave asappuriso yo hoti attano avaṇṇo taṃ puṭṭhopi na pātukaroti ko pana vādo apuṭṭhassa puṭṭho kho pana pañhābhinīto hāpetvā lambetvā aparipūraṃ avitthārena attano avaṇṇaṃ bhāsitā hoti veditabbametaṃ bhikkhave asappuriso ayaṃ bhavanti. {73.3} Puna caparaṃ bhikkhave asappuriso yo hoti attano vaṇṇo taṃ apuṭṭhopi pātukaroti ko pana vādo puṭṭhassa puṭṭho kho pana pañhābhinīto ahāpetvā alambetvā paripūraṃ vitthārena

--------------------------------------------------------------------------------------------- page101.

Attano vaṇṇaṃ bhāsitā hoti veditabbametaṃ bhikkhave asappuriso ayaṃ bhavanti . imehi kho bhikkhave catūhi dhammehi samannāgato asappurisoti 1- veditabbo. {73.4} Catūhi bhikkhave dhammehi samannāgato sappurisoti 1- veditabbo katamehi catūhi idha bhikkhave sappuriso yo hoti parassa avaṇṇo taṃ puṭṭhopi na pātukaroti ko pana vādo apuṭṭhassa puṭṭho kho pana pañhābhinīto hāpetvā lambetvā aparipūraṃ avitthārena parassa avaṇṇaṃ bhāsitā hoti veditabbametaṃ bhikkhave sappuriso ayaṃ bhavanti. {73.5} Puna caparaṃ bhikkhave sappuriso yo hoti parassa vaṇṇo taṃ apuṭṭhopi pātukaroti ko pana vādo puṭṭhassa puṭṭho kho pana pañhābhinīto ahāpetvā alambetvā paripūraṃ vitthārena parassa vaṇṇaṃ bhāsitā hoti veditabbametaṃ bhikkhave sappuriso ayaṃ bhavanti. {73.6} Puna caparaṃ bhikkhave sappuriso yo hoti attano avaṇṇo taṃ apuṭṭhopi pātukaroti ko pana vādo puṭṭhassa puṭṭho kho pana pañhābhinīto ahāpetvā alambetvā paripūraṃ vitthārena attano avaṇṇaṃ bhāsitā hoti veditabbametaṃ bhikkhave sappuriso ayaṃ bhavanti. {73.7} Puna caparaṃ bhikkhave sappuriso yo hoti attano vaṇṇo taṃ puṭṭhopi na pātukaroti ko pana vādo apuṭṭhassa puṭṭho kho pana pañhābhinīto hāpetvā lambetvā aparipūraṃ avitthārena attano vaṇṇaṃ bhāsitā hoti @Footnote: 1 Ma. Yu. itisaddo natthi.

--------------------------------------------------------------------------------------------- page102.

Veditabbametaṃ bhikkhave sappuriso ayaṃ bhavanti . imehi kho bhikkhave catūhi dhammehi samannāgato sappurisoti 1- veditabbo. {73.8} Seyyathāpi bhikkhave vadhukā yaññadeva rattiṃ vā divasaṃ vā ānītā hoti tāvadevassā tibbaṃ hirottappaṃ paccupaṭṭhitaṃ hoti sassuyāpi sassurepi sāmikepi antamaso dāsakammakaraporisesu sā aparena samayena saṃvāsamanvāya [2]- sassuṃpi sassuraṃpi sāmikaṃpi evamāha apetha kiṃ pana tumhe jānāthāti evameva kho bhikkhave idhekacco bhikkhu yaññadeva rattiṃ vā divasaṃ vā agārasmā anagāriyaṃ pabbajito hoti tāvadevassa tibbaṃ hirottappaṃ paccupaṭṭhitaṃ hoti bhikkhūsu bhikkhunīsu upāsakesu upāsikāsu antamaso ārāmikasamaṇuddesesu so aparena samayena saṃvāsamanvāya [2]- ācariyaṃpi upajjhāyaṃpi evamāha apetha kiṃ pana tumhe jānāthāti tasmā tiha bhikkhave evaṃ sikkhitabbaṃ adhunāgatavadhukasamena 3- cetasā viharissāmāti evañhi vo bhikkhave sikkhitabbanti. [74] Cattārīmāni bhikkhave aggāni 4- katamāni cattāri sīlaggaṃ 5- samādhaggaṃ paññaggaṃ 6- vimuttaggaṃ imāni kho bhikkhave cattāri aggānīti. [75] Cattārīmāni bhikkhave aggāni katamāni cattāri rūpaggaṃ vedanaggaṃ saññaggaṃ bhavaggaṃ imāni kho bhikkhave cattāri aggānīti. [76] Ekaṃ samayaṃ bhagavā kusinārāyaṃ viharati upavattane mallānaṃ sālavane antare yamakasālānaṃ parinibbānasamaye . tatra kho bhagavā @Footnote: 1 Ma. Yu. itisaddo natthi. 2 Ma. Yu. vissāsamanvāya. @3 Ma. Yu. adhunāgatavadhukāsamena. 4-5 Yu. aṅgāni ... sīlaṅgaṃ ... aṅgānīti. @6 Ma. paññāggaṃ.

--------------------------------------------------------------------------------------------- page103.

Bhikkhū āmantesi bhikkhavoti . bhadanteti te bhikkhū bhagavato paccassosuṃ . bhagavā etadavoca siyā kho pana bhikkhave ekabhikkhussapi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā pucchatha bhikkhave mā pacchāvippaṭisārino ahuvattha sammukhībhūto no satthā ahosi nāsakkhimhā bhagavantaṃ sammukhā paṭipucchitunti evaṃ vutte te bhikkhū tuṇhī ahesuṃ . dutiyampi kho bhagavā bhikkhū āmantesi ... tatiyampi kho bhagavā bhikkhū āmantesi siyā kho pana bhikkhave ekabhikkhussapi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā pucchatha bhikkhave mā pacchāvippaṭisārino ahuvattha sammukhībhūto no satthā ahosi nāsakkhimhā bhagavantaṃ sammukhā paṭipucchitunti tatiyampi kho te bhikkhū tuṇhī ahesuṃ. {76.1} Athakho bhagavā bhikkhū āmantesi siyā kho pana bhikkhave satthu gāravenapi na puccheyyātha sahāyakopi bhikkhave sahāyakassa ārocetūti evaṃ vutte te bhikkhū tuṇhī ahesuṃ . athakho āyasmā ānando bhagavantaṃ etadavoca acchariyaṃ bhante abbhutaṃ bhante evaṃ pasanno ahaṃ bhante imasmiṃ bhikkhusaṅghe natthi imasmiṃ bhikkhusaṅghe ekabhikkhussapi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vāti . pasādā kho tvaṃ ānanda vadesi ñāṇamevettha ānanda tathāgatassa natthi imasmiṃ bhikkhusaṅghe ekabhikkhussapi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā

--------------------------------------------------------------------------------------------- page104.

Magge vā paṭipadāya vāti imesaṃ hi ānanda pañcannaṃ bhikkhusatānaṃ yo pacchimako bhikkhu so sotāpanno avinipātadhammo niyato sambodhiparāyanoti. [77] Cattārīmāni bhikkhave acinteyyāni na cintetabbāni yāni cintento ummādassa vighātassa bhāgī assa katamāni cattāri buddhānaṃ bhikkhave buddhavisayo acinteyyo na cintetabbo yaṃ cintento ummādassa vighātassa bhāgī assa jhāyissa bhikkhave jhānavisayo acinteyyo na cintetabbo yaṃ cintento ummādassa vighātassa bhāgī assa kammavipāko bhikkhave acinteyyo na cintetabbo yaṃ cintento ummādassa vighātassa bhāgī assa lokacintā bhikkhave acinteyyā na cintetabbā yaṃ cintento ummādassa vighātassa bhāgī assa imāni kho bhikkhave cattāri acinteyyāni na cintetabbāni yāni cintento ummādassa vighātassa bhāgī assāti. [78] Catasso imā bhikkhave dakkhiṇāvisuddhiyo katamā catasso atthi bhikkhave dakkhiṇā dāyakato visujjhati no paṭiggāhakato atthi bhikkhave dakkhiṇā paṭiggāhakato visujjhati no dāyakato atthi bhikkhave dakkhiṇā neva dāyakato visujjhati no paṭiggāhakato atthi bhikkhave dakkhiṇā dāyakato ceva visujjhati paṭiggāhakato ca. {78.1} Kathañca bhikkhave dakkhiṇā dāyakato visujjhati no paṭiggahakato idha bhikkhave dāyako hoti sīlavā kalyāṇadhammo paṭiggāhako hoti dussīlo

--------------------------------------------------------------------------------------------- page105.

Pāpadhammo evaṃ kho bhikkhave dakkhiṇā dāyakato visujjhati no paṭiggāhakato. {78.2} Kathañca bhikkhave dakkhiṇā paṭiggāhakato visujjhati no dāyakato idha bhikkhave dāyako hoti dussīlo pāpadhammo paṭiggāhako hoti sīlavā kalyāṇadhammo evaṃ kho bhikkhave dakkhiṇā paṭiggāhakato visujjhati no dāyakato. {78.3} Kathañca bhikkhave dakkhiṇā neva dāyakato visujjhati no paṭiggāhakato idha bhikkhave dāyako hoti dussīlo pāpadhammo paṭiggāhakopi hoti dussīlo pāpadhammo evaṃ kho bhikkhave dakkhiṇā neva dāyakato visujjhati no paṭiggāhakato . kathañca bhikkhave dakkhiṇā dāyakato ceva visujjhati paṭiggāhakato ca idha bhikkhave dāyako hoti sīlavā kalyāṇadhammo paṭiggāhakopi hoti sīlavā kalyāṇadhammo evaṃ kho bhikkhave dakkhiṇā dāyakato ceva visujjhati paṭiggāhakato ca. Imā kho bhikkhave catasso dakkhiṇāvisuddhiyoti. [79] Athakho āyasmā sārīputto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā sārīputto bhagavantaṃ etadavoca ko nu kho bhante hetu ko paccayo yena midhekaccassa tādisāva vaṇijjā payuttā chedagāminī hoti ko pana bhante hetu ko paccayo yena midhekaccassa tādisāva vaṇijjā payuttā na yathādhippāyā hoti ko nu kho bhante hetu ko paccayo yena midhekaccassa tādisāva vaṇijjā payuttā yathādhippāyā hoti ko pana bhante hetu ko paccayo

--------------------------------------------------------------------------------------------- page106.

Yena midhekaccassa tādisāva vaṇijjā payuttā parādhippāyā hotīti. {79.1} Idha sārīputta ekacco samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā pavāreti vada 1- bhante paccayenāti so yena pavāreti taṃ na deti so ce tato cuto itthattaṃ āgacchati so yaññadeva vaṇijjaṃ payojeti sāssa hoti chedagāminī. {79.2} Idha pana sārīputta ekacco samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā pavāreti vada bhante paccayenāti so yena pavāreti taṃ na yathādhippāyaṃ deti so ce tato cuto itthattaṃ āgacchati so yaññadeva vaṇijjaṃ payojeti sāssa hoti na yathādhippāyā. {79.3} Idha pana sārīputta ekacco samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā pavāreti vada bhante paccayenāti so yena pavāreti taṃ yathādhippāyaṃ deti so ce tato cuto itthattaṃ āgacchati so yaññadeva vaṇijjaṃ payojeti sāssa hoti yathādhippāyā. {79.4} Idha pana sārīputta ekacco samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā pavāreti vada bhante paccayenāti so yena pavāreti taṃ parādhippāyaṃ deti so ce tato cuto itthattaṃ āgacchati so yaññadeva vaṇijjaṃ payojeti sāssa hoti parādhippāyā. {79.5} Ayaṃ kho sārīputta hetu ayaṃ paccayo yena midhekaccassa tādisāva vaṇijjā payuttā chedagāminī hoti ayaṃ pana sārīputta hetu ayaṃ paccayo yena midhekaccassa tādisāva vaṇijjā payuttā na yathādhippāyā hoti ayaṃ kho sārīputta hetu ayaṃ paccayo yena midhekaccassa tādisāva @Footnote: 1 Ma. vadatu. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page107.

Vaṇijjā payuttā yathādhippāyā hoti ayaṃ pana sārīputta hetu ayaṃ paccayo yena midhekaccassa tādisāva vaṇijjā payuttā parādhippāyā hotīti. [80] Ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Athakho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca ko nu kho bhante hetu ko paccayo yena mātugāmo neva sabhāyaṃ nisīdati na kammantaṃ payojeti na kammojaṃ gacchatīti . kodhano ānanda mātugāmo issukī ānanda mātugāmo maccharī ānanda mātugāmo duppañño ānanda mātugāmo ayaṃ kho ānanda hetu ayaṃ paccayo yena mātugāmo neva sabhāyaṃ nisīdati na kammantaṃ payojeti na kammojaṃ gacchatīti. Apaṇṇakavaggo tatiyo. Tassuddānaṃ padhānadiṭṭhisappurisavadhukā dve ca honti aggāni kusinārāya acintitaṃ dakkhiṇāya vaṇijjā kammojena vaggoti. ------------------- Macalavaggo catuttho [81] Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye katamehi catūhi pāṇātipātī hoti adinnādāyī

--------------------------------------------------------------------------------------------- page108.

Hoti kāmesu micchācārī hoti musāvādī hoti imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge katamehi catūhi pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti. [82] Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye katamehi catūhi musāvādī hoti pisuṇavāco hoti pharusavāco hoti samphappalāpī hoti imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye . catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge katamehi catūhi musāvādā paṭivirato hoti pisuṇāya vācāya paṭivirato hoti pharusāya vācāya paṭivirato hoti samphappalāpā paṭivirato hoti imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti. [83] Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye katamehi catūhi ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati ananuvicca apariyogāhetvā appasādanīye ṭhāne

--------------------------------------------------------------------------------------------- page109.

Pasādaṃ upadaṃseti ananuvicca apariyogāhetvā pasādanīye ṭhāne appasādaṃ upadaṃseti imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye . catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge katamehi catūhi anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati anuvicca pariyogāhetvā appasādanīye ṭhāne appasādaṃ upadaṃseti anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaṃ upadaṃseti imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti. [84] Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye katamehi catūhi kodhagaru hoti na saddhammagaru makkhagaru hoti na saddhammagaru lābhagaru hoti na saddhammagaru sakkāragaru hoti na saddhammagaru imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye . catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge katamehi catūhi saddhammagaru hoti na kodhagaru saddhammagaru hoti na makkhagaru saddhammagaru hoti na lābhagaru saddhammagaru hoti na sakkāragaru imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti. [85] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro tamo tamaparāyano tamo jotiparāyano joti

--------------------------------------------------------------------------------------------- page110.

Tamaparāyano joti jotiparāyano. {85.1} Kathañca bhikkhave puggalo tamo hoti tamaparāyano idha bhikkhave ekacco puggalo nīcakule paccājāto hoti caṇḍālakule vā veṇakule vā nesādakule vā rathakārakule vā pukkusakule vā daḷidde appannapānabhojane kasiravuttike yattha kasirena ghāsacchādo labbhati so ca hoti dubbaṇṇo duddasiko okoṭimako bahvābādho kāṇo vā kuṇī vā khañjo vā pakkhahato vā nalābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa so kāyena duccaritaṃ carati vācāya duccaritaṃ carati manasā duccaritaṃ carati so kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati evaṃ kho bhikkhave puggalo tamo hoti tamaparāyano. {85.2} Kathañca bhikkhave puggalo tamo hoti jotiparāyano idha bhikkhave ekacco puggalo nīcakule paccājāto hoti caṇḍālakule vā veṇakule vā nesādakule vā rathakārakule vā pukkusakule vā daḷidde appannapānabhojane kasiravuttike yattha kasirena ghāsacchādo labbhati so ca hoti dubbaṇṇo duddasiko okoṭimako bahvābādho kāṇo vā kuṇī vā khañjo vā pakkhahato vā nalābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa so kāyena sucaritaṃ carati vācāya sucaritaṃ carati manasā sucaritaṃ carati so kāyena sucaritaṃ caritvā

--------------------------------------------------------------------------------------------- page111.

Vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati evaṃ kho bhikkhave puggalo tamo hoti jotiparāyano. {85.3} Kathañca bhikkhave puggalo joti hoti tamaparāyano idha bhikkhave ekacco puggalo ucce kule paccājāto hoti khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhanadhaññe so ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa so kāyena duccaritaṃ carati vācāya duccaritaṃ carati manasā duccaritaṃ carati so kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati evaṃ kho bhikkhave puggalo joti hoti tamaparāyano. {85.4} Kathañca bhikkhave puggalo joti hoti jotiparāyano idha bhikkhave ekacco puggalo ucce kule paccājāto hoti khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhanadhaññe so ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa so kāyena sucaritaṃ

--------------------------------------------------------------------------------------------- page112.

Carati vācāya sucaritaṃ carati manasā sucaritaṃ carati so kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati evaṃ kho bhikkhave puggalo joti hoti jotiparāyano . ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. [86] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro oṇatoṇato oṇatuṇṇato uṇṇatoṇato uṇṇatuṇṇato . kathañca bhikkhave puggalo oṇatoṇato hoti idha bhikkhave ekacco puggalo nīcakule paccājāto hoti caṇḍālakule vā .pe. so kāyena duccaritaṃ carati vācāya duccaritaṃ carati manasā duccaritaṃ carati so kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati evaṃ kho bhikkhave puggalo oṇatoṇato hoti. Kathañca bhikkhave puggalo oṇatuṇṇato hoti idha bhikkhave ekacco puggalo nīcakule paccājāto hoti caṇḍālakule vā .pe. So kāyena sucaritaṃ carati vācāya sucaritaṃ carati manasā sucaritaṃ carati so kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati evaṃ kho bhikkhave puggalo oṇatuṇṇato hoti . kathañca bhikkhave puggalo uṇṇatoṇato hoti idha bhikkhave ekacco puggalo

--------------------------------------------------------------------------------------------- page113.

Ucce kule paccājāto hoti khattiyamahāsālakule vā .pe. so kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati evaṃ kho bhikkhave puggalo uṇṇatoṇato hoti . Kathañca bhikkhave puggalo uṇṇatuṇṇato hoti idha bhikkhave ekacco puggalo ucce kule paccājāto hoti khattiyamahāsālakule vā .pe. so kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati evaṃ kho bhikkhave puggalo uṇṇatuṇṇato hoti . ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. [87] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro samaṇamacalo samaṇapuṇḍarīko samaṇapadumo samaṇesu samaṇasukhumālo. {87.1} Kathañca bhikkhave puggalo samaṇamacalo hoti idha bhikkhave bhikkhu sekho hoti paṭipado 1- anuttaraṃ yogakkhemaṃ patthayamāno viharati seyyathāpi bhikkhave rañño khattiyassa muddhābhisittassa 2- jeṭṭho putto abhiseko anabhisitto macalappatto evameva kho bhikkhave bhikkhu sekho hoti paṭipado 3- anuttaraṃ yogakkhemaṃ patthayamāno viharati evaṃ kho bhikkhave puggalo samaṇamacalo hoti. {87.2} Kathañca bhikkhave puggalo samaṇapuṇḍarīko hoti idha bhikkhave bhikkhu āsavānaṃ khayā @Footnote: 1-3 Ma. pāṭipado. 2 Ma. muddhāvasittassa.

--------------------------------------------------------------------------------------------- page114.

Anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati no ca kho aṭṭha vimokkhe kāyena phusitvā viharati evaṃ kho bhikkhave puggalo samaṇapuṇḍarīko hoti. {87.3} Kathañca bhikkhave puggalo samaṇapadumo hoti idha bhikkhave bhikkhu āsavanaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati aṭṭha ca vimokkhe kāyena phusitvā viharati evaṃ kho bhikkhave puggalo samaṇapadumo hoti. {87.4} Kathañca bhikkhave puggalo samaṇesu samaṇasukhumālo hoti idha bhikkhave bhikkhu yācitova bahulaṃ cīvaraṃ paribhuñjati appaṃ ayācito yācitova bahulaṃ piṇḍapātaṃ paribhuñjati appaṃ ayācito yācitova bahulaṃ senāsanaṃ paribhuñjati appaṃ ayācito yācitova bahulaṃ gilānapaccayabhesajjaparikkhāraṃ paribhuñjati appaṃ ayācito yehi kho pana sabrahmacārīhi saddhiṃ viharati tyassa manāpeneva bahulaṃ kāyakammena samudācaranti appaṃ amanāpena manāpeneva bahulaṃ vacīkammena samudācaranti appaṃ amanāpena manāpeneva bahulaṃ manokammena samudācaranti appaṃ amanāpena manāpaṃyeva [1]- upahāraṃ upaharanti appaṃ amanāpaṃ yāni kho pana tāni vedayitāni pittasamuṭṭhānāni vā semhasamuṭṭhānāni vā vātasamuṭṭhānāni vā sannipātikāni vā utupariṇāmajāni vā visamaparihārajāni vā opakkamikāni vā kammavipākajāni vā tānassa 2- na bahudeva uppajjanti appābādho hoti catunnaṃ jhānānaṃ ābhicetasikānaṃ @Footnote: 1 Ma. bahulaṃ. 2 Ma. tāni panassa.

--------------------------------------------------------------------------------------------- page115.

Diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati evaṃ kho bhikkhave puggalo samaṇesu samaṇasukhumālo hoti. {87.5} Yañhi taṃ bhikkhave sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti mameva taṃ bhikkhave sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti ahañhi bhikkhave yācitova bahulaṃ cīvaraṃ paribhuñjāmi appaṃ ayācito yācitova bahulaṃ piṇḍapātaṃ paribhuñjāmi appaṃ ayācito yācitova bahulaṃ senāsanaṃ paribhuñjāmi appaṃ ayācito yācitova bahulaṃ gilānapaccayabhesajjaparikkhāraṃ paribhuñjāmi appaṃ ayācito yehi kho pana bhikkhūhi saddhiṃ viharāmi te me manāpeneva bahulaṃ kāyakammena samudācaranti appaṃ amanāpena manāpeneva bahulaṃ vacīkammena samudācaranti appaṃ amanāpena manāpeneva bahulaṃ manokammena samudācaranti appaṃ amanāpena manāpaṃyeva upahāraṃ upaharanti appaṃ amanāpaṃ yāni kho pana tāni vedayitāni pittasamuṭṭhānāni vā semhasamuṭṭhānāni vā vātasamuṭṭhānāni vā sannipātikāni vā utupariṇāmajāni vā visamaparihārajāni vā opakkamikāni vā kammavipākajāni vā tāni me na bahudeva uppajjanti appābādhohamasmi catunnaṃ kho panasmi jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī akicchalābhī akasiralābhī āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā

--------------------------------------------------------------------------------------------- page116.

Sacchikatvā upasampajja viharāmi yañhi taṃ bhikkhave sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti mameva taṃ bhikkhave sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti . ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. [88] Cattārome *- bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro samaṇamacalo samaṇapuṇḍarīko samaṇapadumo samaṇesu samaṇasukhumālo. {88.1} Kathañca bhikkhave puggalo samaṇamacalo hoti idha bhikkhave bhikkhu tiṇṇaṃ saññojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyano evaṃ kho bhikkhave puggalo samaṇamacalo hoti. {88.2} Kathañca bhikkhave puggalo samaṇapuṇḍarīko hoti idha bhikkhave bhikkhu tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti evaṃ kho bhikkhave puggalo samaṇapuṇḍarīko hoti. {88.3} Kathañca bhikkhave puggalo samaṇapadumo hoti idha bhikkhave bhikkhu pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā evaṃ kho bhikkhave puggalo samaṇapadumo hoti. {88.4} Kathañca bhikkhave puggalo samaṇesu samaṇasukhumālo hoti idha bhikkhave bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati evaṃ kho bhikkhave puggalo samaṇesu samaṇasukhumālo hoti . @Footnote:* mīkār—kṛ´์ khagœ cattarome peḌna cattārome

--------------------------------------------------------------------------------------------- page117.

Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. [89] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro samaṇamacalo samaṇapuṇḍarīko samaṇapadumo samaṇesu samaṇasukhumālo. {89.1} Kathañca bhikkhave puggalo samaṇamacalo hoti idha bhikkhave bhikkhu sammādiṭṭhiko hoti sammāsaṅkappo hoti sammāvāco hoti sammākammanto hoti sammāājīvo hoti sammāvāyāmo hoti sammāsati hoti sammāsamādhi hoti evaṃ kho bhikkhave puggalo samaṇamacalo hoti. {89.2} Kathañca bhikkhave puggalo samaṇapuṇḍarīko hoti idha bhikkhave bhikkhu sammādiṭṭhiko hoti sammāsaṅkappo hoti sammāvāco hoti sammākammanto hoti sammāājīvo hoti sammāvāyāmo hoti sammāsati hoti sammāsamādhi hoti sammāñāṇī hoti sammāvimutti hoti no ca kho aṭṭha vimokkhe kāyena phusitvā 1- viharati evaṃ kho bhikkhave puggalo samaṇapuṇḍarīko hoti. {89.3} Kathañca bhikkhave puggalo samaṇapadumo hoti idha bhikkhave bhikkhu sammādiṭṭhiko hoti .pe. sammāñāṇī hoti sammāvimutti hoti aṭṭha ca vimokkhe kāyena phusitvā 2- viharati evaṃ kho bhikkhave puggalo samaṇapadumo hoti. {89.4} Kathañca bhikkhave puggalo samaṇesu samaṇasukhumālo hoti idha bhikkhave bhikkhu yācitova bahulaṃ cīvaraṃ paribhuñjati appaṃ ayācito .pe. yañhi taṃ bhikkhave sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti mameva taṃ @Footnote: 1-2 Yu. phassitvā.

--------------------------------------------------------------------------------------------- page118.

Bhikkhave sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti . Ahañhi bhikkhave yācitova bahulaṃ cīvaraṃ paribhuñjāmi appaṃ ayācito .pe. ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. [90] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro samaṇamacalo samaṇapuṇḍarīko samaṇapadumo samaṇesu samaṇasukhumālo. {90.1} Kathañca bhikkhave puggalo samaṇamacalo hoti idha bhikkhave bhikkhu sekho hoti appattamānaso anuttaraṃ yogakkhemaṃ patthayamāno viharati evaṃ kho bhikkhave puggalo samaṇamacalo hoti. {90.2} Kathañca bhikkhave puggalo samaṇapuṇḍarīko hoti idha bhikkhave bhikkhu pañcasu upādānakkhandhesu udayabbayānupassī viharati iti rūpaṃ iti rūpassa samudayo iti rūpassa atthaṅgamo iti vedanā ... Iti saññā ... iti saṅkhārā ... iti viññāṇaṃ iti viññāṇassa samudayo iti viññāṇassa atthaṅgamoti no ca kho aṭṭha vimokkhe kāyena phusitvā viharati evaṃ kho bhikkhave puggalo samaṇapuṇḍarīko hoti. {90.3} Kathañca bhikkhave puggalo samaṇapadumo hoti idha bhikkhave bhikkhu pañcasu upādānakkhandhesu udayabbayānupassī viharati iti rūpaṃ iti rūpassa samudayo iti rūpassa atthaṅgamo iti vedanā ... Iti saññā ... iti saṅkhārā ... iti viññāṇaṃ iti viññāṇassa samudayo iti viññāṇassa atthaṅgamoti aṭṭha ca vimokkhe kāyena phusitvā

--------------------------------------------------------------------------------------------- page119.

Viharati evaṃ kho bhikkhave puggalo samaṇapadumo hoti. {90.4} Kathañca bhikkhave puggalo samaṇesu samaṇasukhumālo hoti idha bhikkhave bhikkhu yācitova bahulaṃ cīvaraṃ paribhuñjati appaṃ ayācito .pe. yañhi taṃ bhikkhave sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti mameva taṃ bhikkhave sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti . ahañhi bhikkhave yācitova bahulaṃ cīvaraṃ paribhuñjāmi appaṃ ayācito .pe. ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. Macalavaggo catuttho. Tassuddānaṃ pāṇātipāto ca musā vaṇṇakodhatamoṇatā putto saññojanañceva diṭṭhi khandhena te dasāti. ------------ Asuravaggo pañcamo [91] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro asuro asuraparivāro asuro devaparivāro devo asuraparivāro devo devaparivāro. {91.1} Kathañca bhikkhave puggalo asuro hoti asuraparivāro idha bhikkhave ekacco puggalo dussīlo hoti pāpadhammo parisāpissa hoti dussīlā pāpadhammā evaṃ kho bhikkhave puggalo asuro hoti asuraparivāro. {91.2} Kathañca bhikkhave puggalo asuro

--------------------------------------------------------------------------------------------- page120.

Hoti devaparivāro idha bhikkhave ekacco puggalo dussīlo hoti pāpadhammo parisā ca khvassa hoti sīlavatī kalyāṇadhammā evaṃ kho bhikkhave puggalo asuro hoti devaparivāro. {91.3} Kathañca bhikkhave puggalo devo hoti asuraparivāro idha bhikkhave ekacco puggalo sīlavā hoti kalyāṇadhammo parisā ca khvassa hoti dussīlā pāpadhammā evaṃ kho bhikkhave [1]- devo hoti asuraparivāro. {91.4} Kathañca bhikkhave puggalo devo hoti devaparivāro idha bhikkhave ekacco puggalo sīlavā hoti kalyāṇadhammo parisāpissa hoti sīlavatī kalyāṇadhammā evaṃ kho bhikkhave puggalo devo hoti devaparivāro . ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. [92] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro idha bhikkhave ekacco puggalo lābhī hoti ajjhattaṃ cetosamathassa na lābhī adhipaññādhammavipassanāya idha pana bhikkhave ekacco puggalo lābhī hoti adhipaññādhammavipassanāya na lābhī ajjhattaṃ cetosamathassa idha pana bhikkhave ekacco puggalo neva 2- lābhī hoti ajjhattaṃ cetosamathassa na 3- lābhī adhipaññādhamma- vipassanāya idha pana bhikkhave ekacco puggalo lābhī ceva hoti ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāya ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. @Footnote: 1 Ma. Yu. puggalo. 2-3 Po. Ma. Yu. na ceva ... na ca. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page121.

[93] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro idha bhikkhave ekacco puggalo lābhī hoti ajjhattaṃ cetosamathassa na lābhī adhipaññādhammavipassanāya idha pana bhikkhave ekacco puggalo lābhī hoti adhipaññādhammavipassanāya na lābhī ajjhattaṃ cetosamathassa idha pana bhikkhave ekacco puggalo neva lābhī hoti ajjhattaṃ cetosamathassa na lābhī adhipaññādhammavipassanāya idha pana bhikkhave ekacco puggalo lābhī ceva hoti ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāya. {93.1} Tatra bhikkhave yvāyaṃ puggalo lābhī hoti ajjhattaṃ cetosamathassa na lābhī adhipaññādhammavipassanāya tena bhikkhave puggalena ajjhattaṃ cetosamathe patiṭṭhāya adhipaññādhammavipassanāya yogo karaṇīyo so aparena samayena lābhī ceva hoti ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāya. {93.2} Tatra bhikkhave yvāyaṃ puggalo lābhī adhipaññādhamma- vipassanāya na lābhī ajjhattaṃ cetosamathassa tena bhikkhave puggalena adhipaññādhammavipassanāya patiṭṭhāya ajjhattaṃ cetosamathe yogo karaṇīyo so aparena samayena lābhī ceva hoti adhipaññādhammavipassanāya lābhī ca ajjhattaṃ cetosamathassa. {93.3} Tatra bhikkhave yvāyaṃ puggalo neva lābhī ajjhattaṃ cetosamathassa na lābhī adhipaññādhammavipassanāya tena bhikkhave puggalena tesaṃyeva kusalānaṃ dhammānaṃ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivāṇī ca

--------------------------------------------------------------------------------------------- page122.

Sati ca sampajaññañca karaṇīyaṃ seyyathāpi bhikkhave ādittacelo vā ādittasīso vā tassa 1- tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāṇiñca satiñca sampajaññañca kareyya evameva kho bhikkhave tena puggalena tesaṃyeva kusalānaṃ dhammānaṃ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivāṇī ca sati ca sampajaññañca karaṇīyaṃ so aparena samayena lābhī ceva hoti ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāya. {93.4} Tatra bhikkhave yvāyaṃ puggalo lābhī ceva ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāya tena bhikkhave puggalena tesuyeva kusalesu dhammesu patiṭṭhāya uttariṃ 2- āsavānaṃ khayāya yogo karaṇīyo . ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. [94] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro idha bhikkhave ekacco puggalo lābhī hoti ajjhattaṃ cetosamathassa na lābhī adhipaññādhammavipassanāya idha pana bhikkhave ekacco puggalo lābhī hoti adhipaññādhammavipassanāya na lābhī ajjhattaṃ cetosamathassa idha pana bhikkhave ekacco puggalo neva lābhī hoti ajjhattaṃ cetosamathassa na lābhī adhipaññādhammavipassanāya idha pana bhikkhave ekacco puggalo lābhī ceva hoti ajjhattaṃ cetosamathassa lābhī adhipaññādhammavipassanāya . tatra bhikkhave yvāyaṃ puggalo @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi. 2 Po. Ma. uttari.

--------------------------------------------------------------------------------------------- page123.

Lābhī ajjhattaṃ cetosamathassa na lābhī adhipaññādhammavipassanāya tena bhikkhave puggalena yvāyaṃ puggalo lābhī adhipaññādhammavipassanāya so upasaṅkamitvā evamassa vacanīyo kathannu kho āvuso saṅkhārā daṭṭhabbā kathaṃ saṅkhārā sammasitabbā kathaṃ saṅkhārā vipassitabbāti tassa so yathādiṭṭhaṃ yathāviditaṃ byākaroti 1- evaṃ kho āvuso saṅkhārā daṭṭhabbā evaṃ saṅkhārā sammasitabbā evaṃ saṅkhārā vipassitabbāti so aparena samayena lābhī ceva hoti ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāya. {94.1} Tatra bhikkhave yvāyaṃ puggalo lābhī adhipaññādhamma- vipassanāya na lābhī ajjhattaṃ cetosamathassa tena bhikkhave puggalena yvāyaṃ puggalo lābhī ajjhattaṃ cetosamathassa so upasaṅkamitvā evamassa vacanīyo kathannu kho āvuso cittaṃ saṇṭhapetabbaṃ kathaṃ cittaṃ sanniyādetabbaṃ 2- kathaṃ cittaṃ ekodikattabbaṃ kathaṃ cittaṃ samādahātabbanti tassa so yathādiṭṭhaṃ yathāviditaṃ byākaroti evaṃ kho āvuso cittaṃ saṇṭhapetabbaṃ evaṃ cittaṃ sanniyādetabbaṃ 3- evaṃ cittaṃ ekodikattabbaṃ evaṃ cittaṃ samādahātabbanti so aparena samayena lābhī ceva hoti adhipaññādhammavipassanāya lābhī ca ajjhattaṃ cetosamathassa. {94.2} Tatra bhikkhave yvāyaṃ puggalo neva lābhī ajjhattaṃ cetosamathassa na lābhī adhipaññādhammavipassanāya tena bhikkhave puggalena yvāyaṃ puggalo lābhī ceva ajjhattaṃ cetosamathassa @Footnote: 1 Po. pātukaroti. 2-3 Ma. Yu. sannisādetabbaṃ.

--------------------------------------------------------------------------------------------- page124.

Lābhī ca adhipaññādhammavipassanāya so upasaṅkamitvā evamassa vacanīyo kathannu kho āvuso cittaṃ saṇṭhapetabbaṃ kathaṃ cittaṃ sanniyādetabbaṃ 1- kathaṃ cittaṃ ekodikattabbaṃ kathaṃ cittaṃ samādahātabbaṃ kathaṃ 2- saṅkhārā daṭṭhabbā kathaṃ saṅkhārā sammasitabbā kathaṃ saṅkhārā vipassitabbāti tassa so yathādiṭṭhaṃ yathāviditaṃ byākaroti evaṃ kho āvuso cittaṃ saṇṭhapetabbaṃ evaṃ cittaṃ sanniyādetabbaṃ evaṃ cittaṃ ekodikattabbaṃ evaṃ cittaṃ samādahātabbaṃ evaṃ 3- saṅkhārā daṭṭhabbā evaṃ saṅkhārā sammasitabbā evaṃ saṅkhārā vipassitabbāti so aparena samayena lābhī ceva hoti ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāya. {94.3} Tatra bhikkhave yvāyaṃ puggalo lābhī ceva ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāya tena bhikkhave puggalena tesuyeva kusalesu dhammesu patiṭṭhāya uttariṃ āsavānaṃ khayāya yogo karaṇīyo . ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. [95] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro neva attahitāya paṭipanno no parahitāya parahitāya paṭipanno no attahitāya attahitāya paṭipanno no parahitāya attahitāya ca 4- paṭipanno parahitāya ca. {95.1} Seyyathāpi bhikkhave chavālātaṃ ubhato padittaṃ majjhe gūthagataṃ neva gāme kaṭṭhatthaṃ pharati na araññe @Footnote: 1 Ma. Yu. sannisādetabbaṃ. 2 Ma. Yu. kathaṃ saṅkhārā ... vipassitabbātīti ime @pāṭhā natthi. 3 Ma. Yu. evaṃ saṅkhārā ... vipassitabbāti ime pāṭhā natthi. @4 Ma. ceva.

--------------------------------------------------------------------------------------------- page125.

Kaṭṭhatthaṃ pharati tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi yvāyaṃ puggalo neva attahitāya paṭipanno no parahitāya tatra bhikkhave yvāyaṃ puggalo parahitāya paṭipanno no attahitāya ayaṃ imesaṃ dvinnaṃ puggalānaṃ abhikkantataro ca paṇītataro ca tatra bhikkhave yvāyaṃ puggalo attahitāya paṭipanno no parahitāya ayaṃ imesaṃ tiṇṇaṃ puggalānaṃ abhikkantataro ca paṇītataro ca tatra bhikkhave yvāyaṃ puggalo attahitāya ca paṭipanno parahitāya ca ayaṃ imesaṃ catunnaṃ puggalānaṃ aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro ca. {95.2} Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi dadhimhā navanītaṃ navanītamhā sappi sappimhā sappimaṇḍo sappimaṇḍo tattha aggamakkhāyati evameva kho bhikkhave yvāyaṃ [1]- attahitāya ca paṭipanno parahitāya ca ayaṃ imesaṃ catunnaṃ puggalānaṃ aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro ca . Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. [96] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro attahitāya paṭipanno no parahitāya parahitāya paṭipanno no attahitāya neva attahitāya paṭipanno no parahitāya attahitāya ca paṭipanno parahitāya ca. {96.1} Kathañca bhikkhave puggalo attahitāya paṭipanno hoti no parahitāya idha bhikkhave ekacco @Footnote: 1 Ma. Yu. puggalo.

--------------------------------------------------------------------------------------------- page126.

Puggalo attanā rāgavinayāya paṭipanno hoti no paraṃ rāgavinayāya samādapeti attanā dosavinayāya paṭipanno hoti no paraṃ dosavinayāya samādapeti attanā mohavinayāya paṭipanno hoti no paraṃ mohavinayāya samādapeti evaṃ kho bhikkhave puggalo attahitāya paṭipanno hoti no parahitāya. {96.2} Kathañca bhikkhave puggalo parahitāya paṭipanno hoti no attahitāya idha bhikkhave ekacco puggalo attanā na rāgavinayāya paṭipanno hoti paraṃ rāgavinayāya samādapeti attanā na dosavinayāya paṭipanno hoti paraṃ dosavinayāya samādapeti attanā na mohavinayāya paṭipanno hoti paraṃ mohavinayāya samādapeti evaṃ kho bhikkhave puggalo parahitāya paṭipanno hoti no attahitāya. {96.3} Kathañca bhikkhave puggalo neva attahitāya paṭipanno hoti no parahitāya idha bhikkhave ekacco puggalo attanā na rāgavinayāya paṭipanno hoti no paraṃ rāgavinayāya samādapeti attanā na dosavinayāya paṭipanno hoti no paraṃ dosavinayāya samādapeti attanā na mohavinayāya paṭipanno hoti no paraṃ mohavinayāya samādapeti evaṃ kho bhikkhave puggalo neva attahitāya paṭipanno hoti no parahitāya. {96.4} Kathañca bhikkhave puggalo attahitāya ca paṭipanno hoti parahitāya ca idha bhikkhave ekacco puggalo attanā ca rāgavinayāya paṭipanno hoti parañca rāgavinayāya samādapeti attanā ca dosavinayāya paṭipanno hoti parañca dosavinayāya samādapeti attanā

--------------------------------------------------------------------------------------------- page127.

Ca mohavinayāya paṭipanno hoti parañca mohavinayāya samādapeti evaṃ kho bhikkhave puggalo attahitāya ca paṭipanno hoti parahitāya ca . Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. [97] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro attahitāya paṭipanno [1]- no parahitāya parahitāya paṭipanno no attahitāya neva attahitāya paṭipanno [1]- no parahitāya attahitāya ca paṭipanno [1]- parahitāya ca. {97.1} Kathañca bhikkhave puggalo attahitāya paṭipanno hoti no parahitāya idha bhikkhave ekacco puggalo khippanisantī ca hoti kusalesu dhammesu sutānañca dhammānaṃ dhārakajātiko hoti dhatānañca dhammānaṃ atthūpaparikkhī hoti atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti no ca kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā no 2- ca sandassako hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ evaṃ kho bhikkhave puggalo attahitāya paṭipanno hoti no parahitāya. {97.2} Kathañca bhikkhave puggalo parahitāya paṭipanno hoti no attahitāya idha bhikkhave ekacco puggalo na heva kho khippanisantī hoti kusalesu dhammesu no ca sutānaṃ dhammānaṃ dhārakajātiko hoti no ca dhatānaṃ dhammānaṃ atthūpaparikkhī hoti no ca atthamaññāya dhammamaññāya dhammānudhammapaṭipanno @Footnote: 1 Po. Ma. Yu. hoti. 2 Yu. neva.

--------------------------------------------------------------------------------------------- page128.

Hoti kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ evaṃ kho bhikkhave puggalo parahitāya paṭipanno hoti no attahitāya. {97.3} Kathañca bhikkhave puggalo neva attahitāya paṭipanno hoti no parahitāya idha bhikkhave ekacco puggalo naheva kho khippanisantī hoti kusalesu dhammesu no ca sutānaṃ dhammānaṃ dhārakajātiko hoti no ca dhatānaṃ dhammānaṃ atthūpaparikkhī hoti no ca atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti no ca kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā no ca sandassako hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ evaṃ kho bhikkhave puggalo neva attahitāya paṭipanno hoti no parahitāya. {97.4} Kathañca bhikkhave puggalo attahitāya ca paṭipanno hoti parahitāya ca idha bhikkhave ekacco puggalo khippanisantī ca hoti kusalesu dhammesu sutānañca dhammānaṃ dhārakajātiko hoti dhatānañca dhammānaṃ atthūpaparikkhī hoti atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti kalyāṇavāco [1]- hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ evaṃ kho bhikkhave puggalo attahitāya ca paṭipanno @Footnote: 1 Ma. Yu. ca.

--------------------------------------------------------------------------------------------- page129.

Hoti parahitāya ca . ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. [98] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro attahitāya paṭipanno no parahitāya parahitāya paṭipanno no attahitāya neva attahitāya paṭipanno no parahitāya attahitāya ca paṭipanno parahitāya ca ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. [99] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro attahitāya paṭipanno no parahitāya parahitāya paṭipanno no attahitāya neva attahitāya paṭipanno no parahitāya attahitāya ca paṭipanno parahitāya ca. {99.1} Kathañca bhikkhave puggalo attahitāya paṭipanno hoti no parahitāya idha bhikkhave ekacco puggalo attanā pāṇātipātā paṭivirato hoti no paraṃ pāṇātipātā veramaṇiyā samādapeti attanā adinnādānā paṭivirato hoti no paraṃ adinnādānā veramaṇiyā samādapeti attanā kāmesu micchācārā paṭivirato hoti no paraṃ kāmesu micchācārā veramaṇiyā samādapeti attanā musāvādā paṭivirato hoti no paraṃ musāvādā veramaṇiyā samādapeti attanā surāmerayamajjapamādaṭṭhānā paṭivirato hoti no paraṃ surāmerayamajjapamādaṭṭhānā veramaṇiyā samādapeti evaṃ kho

--------------------------------------------------------------------------------------------- page130.

Bhikkhave puggalo attahitāya paṭipanno hoti no parahitāya. {99.2} Kathañca bhikkhave puggalo parahitāya paṭipanno hoti no attahitāya idha bhikkhave ekacco puggalo attanā pāṇātipātā appaṭivirato hoti paraṃ pāṇātipātā veramaṇiyā samādapeti .pe. Attanā surāmerayamajjapamādaṭṭhānā appaṭivirato hoti paraṃ surāmerayamajjapamādaṭṭhānā veramaṇiyā samādapeti evaṃ kho bhikkhave puggalo parahitāya paṭipanno hoti no attahitāya. {99.3} Kathañca bhikkhave puggalo neva attahitāya paṭipanno hoti no parahitāya idha bhikkhave ekacco puggalo attanā pāṇātipātā appaṭivirato hoti no paraṃ pāṇātipātā veramaṇiyā samādapeti .pe. attanā surāmerayamajjapamādaṭṭhānā appaṭivirato hoti no paraṃ surāmerayamajjapamādaṭṭhānā veramaṇiyā samādapeti evaṃ kho bhikkhave puggalo neva attahitāya paṭipanno hoti no parahitāya. {99.4} Kathañca bhikkhave puggalo attahitāya ca paṭipanno hoti parahitāya ca idha bhikkhave ekacco puggalo attanā ca pāṇātipātā paṭivirato hoti parañca pāṇātipātā veramaṇiyā samādapeti attanā ca adinnādānā paṭivirato hoti parañca adinnādānā veramaṇiyā samādapeti attanā ca kāmesu micchācārā paṭivirato hoti parañca kāmesu micchācārā veramaṇiyā samādapeti attanā ca musāvādā paṭivirato hoti parañca musāvādā veramaṇiyā samādapeti attanā ca surāmerayamajjapamādaṭṭhānā paṭivirato hoti parañca

--------------------------------------------------------------------------------------------- page131.

Surāmerayamajjapamādaṭṭhānā veramaṇiyā samādapeti evaṃ kho bhikkhave puggalo attahitāya ca paṭipanno hoti parahitāya ca. Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. [100] Athakho potaliyo paribbājako yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho potaliyaṃ paribbājakaṃ bhagavā etadavoca {100.1} cattārome potaliya puggalā santo saṃvijjamānā lokasmiṃ katame cattāro idha potaliya ekacco puggalo avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena no ca kho vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena idha pana potaliya ekacco puggalo vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena no ca kho avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena idha pana potaliya ekacco puggalo neva avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena nopi 1- vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena idha pana potaliya ekacco puggalo avaṇṇārahassa ca avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena vaṇṇārahassa ca vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena . ime kho potaliya cattāro puggalā santo saṃvijjamānā lokasmiṃ imesaṃ kho potaliya catunnaṃ puggalānaṃ katamo te puggalo khamati abhikkantataro ca paṇītataro cāti . cattārome bho gotama @Footnote: 1 Ma. no ca. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page132.

Puggalā santo saṃvijjamānā lokasmiṃ katame cattāro idha bho gotama ekacco puggalo avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena no ca kho vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena idha pana bho gotama ekacco puggalo vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena no ca kho avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena idha pana bho gotama ekacco puggalo neva avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena nopi vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena idha pana bho gotama ekacco puggalo avaṇṇārahassa ca avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena vaṇṇārahassa ca vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena. {100.2} Ime kho bho gotama cattāro puggalā santo saṃvijjamānā lokasmiṃ imesaṃ kho bho gotama catunnaṃ puggalānaṃ yvāyaṃ puggalo neva avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena nopi vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena ayaṃ me puggalo khamati imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro ca taṃ kissa hetu abhikkantā hesā bho gotama yadidaṃ upekkhāti. {100.3} Cattārome potaliya puggalā santo saṃvijjamānā lokasmiṃ katame cattāro .pe. ime kho potaliya cattāro puggalā santo saṃvijjamānā lokasmiṃ imesaṃ kho potaliya catunnaṃ puggalānaṃ yvāyaṃ puggalo avaṇṇārahassa ca avaṇṇaṃ bhāsitā

--------------------------------------------------------------------------------------------- page133.

Hoti bhūtaṃ tacchaṃ kālena vaṇṇārahassa ca vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena ayaṃ imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro ca taṃ kissa hetu abhikkantā hesā potaliya yadidaṃ tatra 1- tatra kālaññutāti. {100.4} Cattārome bho gotama puggalā santo saṃvijjamānā lokasmiṃ katame cattāro idha bho gotama ekacco puggalo avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena no ca kho vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena idha pana bho gotama ekacco puggalo vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena no ca kho avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena idha pana bho gotama ekacco puggalo neva avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena nopi vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena idha pana bho gotama ekacco puggalo avaṇṇārahassa ca avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena vaṇṇārahassa ca vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena ime kho bho gotama cattāro puggalā santo saṃvijjamānā lokasmiṃ imesaṃ kho bho gotama catunnaṃ puggalānaṃ yvāyaṃ puggalo avaṇṇārahassa ca avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena vaṇṇārahassa ca vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena ayaṃ me puggalo khamati imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro ca taṃ kissa hetu abhikkantā hesā bho gotama yadidaṃ tatra @Footnote: 1 Ma. Yu. tattha tattha.

--------------------------------------------------------------------------------------------- page134.

Tatra kālaññutā abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telappajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. Asuravaggo pañcamo. Tassuddānaṃ asuro tayo samādhī chalāvātena pañcamaṃ rāgānaṃ santi attahitāya sikkhā potaliyena cāti. Dutiyo paṇṇāsako niṭṭhito. ----------------

--------------------------------------------------------------------------------------------- page135.

Tatiyapaṇṇāsako valāhakavaggo paṭhamo [101] Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ . bhagavā etadavoca cattārome bhikkhave valāhakā katame cattāro gajjitā no vassitā vassitā no gajjitā neva gajjitā no vassitā gajjitā ca vassitā ca ime kho bhikkhave cattāro valāhakā . evameva kho bhikkhave cattārome valāhakūpamā puggalā santo saṃvijjamānā lokasmiṃ katame cattāro gajjitā no vassitā vassitā no gajjitā neva gajjitā no vassitā gajjitā ca vassitā ca. {101.1} Kathañca bhikkhave puggalo gajjitā hoti no vassitā idha bhikkhave ekacco puggalo bhāsitā hoti no kattā evaṃ kho bhikkhave puggalo gajjitā hoti no vassitā seyyathāpi so bhikkhave valāhako gajjitā no vassitā tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. {101.2} Kathañca bhikkhave puggalo vassitā hoti no gajjitā idha bhikkhave ekacco puggalo kattā hoti no bhāsitā evaṃ kho bhikkhave puggalo vassitā hoti no gajjitā seyyathāpi so bhikkhave valāhako vassitā no gajjitā tathūpamāhaṃ

--------------------------------------------------------------------------------------------- page136.

Bhikkhave imaṃ puggalaṃ vadāmi. {101.3} Kathañca bhikkhave puggalo neva gajjitā hoti no vassitā idha bhikkhave ekacco puggalo neva bhāsitā hoti no kattā evaṃ kho bhikkhave puggalo neva gajjitā hoti no vassitā seyyathāpi so bhikkhave valāhako neva gajjitā no vassitā tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. {101.4} Kathañca bhikkhave puggalo gajjitā ca hoti vassitā ca idha bhikkhave ekacco puggalo bhāsitā ca hoti kattā ca evaṃ kho bhikkhave puggalo gajjitā ca hoti vassitā ca seyyathāpi so bhikkhave valāhako gajjitā ca [1]- vassitā ca tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi . ime kho bhikkhave cattāro valāhakūpamā puggalā santo saṃvijjamānā lokasminti. [102] Cattārome bhikkhave valāhakā katame cattāro gajjitā no vassitā vassitā no gajjitā neva gajjitā no vassitā gajjitā ca vassitā ca ime kho bhikkhave cattāro valāhakā. Evameva kho bhikkhave cattārome valāhakūpamā puggalā santo saṃvijjamānā lokasmiṃ katame cattāro gajjitā no vassitā vassitā no gajjitā neva gajjitā no vassitā gajjitā ca vassitā ca. {102.1} Kathañca bhikkhave puggalo gajjitā hoti no vassitā idha bhikkhave ekacco puggalo dhammaṃ pariyāpuṇāti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ so idaṃ dukkhanti yathābhūtaṃ nappajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ nappajānāti ayaṃ @Footnote: 1 Yu. hoti.

--------------------------------------------------------------------------------------------- page137.

Dukkhanirodhoti yathābhūtaṃ nappajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ nappajānāti evaṃ kho bhikkhave puggalo gajjitā hoti no vassitā seyyathāpi so bhikkhave valāhako gajjitā no vassitā tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. {102.2} Kathañca bhikkhave puggalo vassitā hoti no gajjitā idha bhikkhave ekacco puggalo neva dhammaṃ pariyāpuṇāti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ so idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti evaṃ kho bhikkhave puggalo vassitā hoti no gajjitā seyyathāpi so bhikkhave valāhako vassitā no gajjitā tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. {102.3} Kathañca bhikkhave puggalo neva gajjitā hoti no vassitā idha bhikkhave ekacco puggalo dhammaṃ na pariyāpuṇāti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ so idaṃ dukkhanti yathābhūtaṃ nappajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ nappajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ nappajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ nappajānāti evaṃ kho bhikkhave puggalo neva gajjitā hoti no vassitā seyyathāpi so bhikkhave valāhako neva gajjitā no vassitā tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. {102.4} Kathañca bhikkhave puggalo gajjitā ca hoti vassitā

--------------------------------------------------------------------------------------------- page138.

Ca idha bhikkhave ekacco puggalo dhammaṃ pariyāpuṇāti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ so idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti evaṃ kho bhikkhave puggalo gajjitā ca hoti vassitā ca seyyathāpi so bhikkhave valāhako gajjitā ca [1]- vassitā ca tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi . ime kho bhikkhave cattāro valāhakūpamā puggalā santo saṃvijjamānā lokasminti. [103] Cattārome bhikkhave kumbhā katame cattāro tuccho pihito pūro vivaṭo tuccho vivaṭo pūro pihito ime kho bhikkhave cattāro kumbhā . evameva kho bhikkhave cattārome kumbhūpamā puggalā santo saṃvijjamānā lokasmiṃ katame cattāro tuccho pihito pūro vivaṭo tuccho vivaṭo pūro pihito. {103.1} Kathañca bhikkhave puggalo tuccho hoti pihito idha bhikkhave ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ so idaṃ dukkhanti yathābhūtaṃ nappajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ nappajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ nappajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ nappajānāti evaṃ kho bhikkhave puggalo tuccho hoti pihito seyyathāpi so bhikkhave kumbho tuccho pihito tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi . kathañca @Footnote: 1 Yu. hoti.

--------------------------------------------------------------------------------------------- page139.

Bhikkhave puggalo pūro hoti vivaṭo idha bhikkhave ekaccassa puggalassa na pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ so idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti evaṃ kho bhikkhave puggalo pūro hoti vivaṭo seyyathāpi so bhikkhave kumbho pūro vivaṭo tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. {103.3} Kathañca bhikkhave puggalo tuccho hoti vivaṭo idha bhikkhave ekaccassa puggalassa na pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ so idaṃ dukkhanti yathābhūtaṃ nappajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ nappajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ nappajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ nappajānāti evaṃ kho bhikkhave puggalo tuccho hoti vivaṭo seyyathāpi so bhikkhave kumbho tuccho vivaṭo tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. {103.4} Kathañca bhikkhave puggalo pūro hoti pihito idha bhikkhave ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ so idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti evaṃ kho bhikkhave puggalo pūro hoti pihito

--------------------------------------------------------------------------------------------- page140.

Seyyathāpi so bhikkhave kumbho pūro pihito tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi . ime kho bhikkhave cattāro kumbhūpamā puggalā santo saṃvijjamānā lokasminti. [104] Cattārome bhikkhave udakarahadā katame cattāro uttāno gambhīrobhāso gambhīro uttānobhāso uttāno uttānobhāso gambhīro gambhīrobhāso ime kho bhikkhave cattāro udakarahadā . Evameva kho bhikkhave cattārome udakarahadūpamā puggalā santo saṃvijjamānā lokasmiṃ katame cattāro uttāno gambhīrokāso gambhīro uttānobhāso uttāno uttānobhāso gambhīro gambhīrobhāso. {104.1} Kathañca bhikkhave puggalo uttāno hoti gambhīrobhāso idha bhikkhave ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipatta- cīvaradhāraṇaṃ so idaṃ dukkhanti yathābhūtaṃ nappajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ nappajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ nappajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ nappajānāti evaṃ kho bhikkhave puggalo uttāno hoti gambhīrobhāso seyyathāpi so bhikkhave udakarahado uttāno gambhīrobhāso tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. {104.2} Kathañca bhikkhave puggalo gambhīro hoti uttānobhāso idha bhikkhave ekaccassa puggalassa na pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ so idaṃ dukkhanti

--------------------------------------------------------------------------------------------- page141.

Yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti evaṃ kho bhikkhave puggalo gambhīro hoti uttānobhāso seyyathāpi so bhikkhave udakarahado gambhīro uttānobhāso tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. {104.3} Kathañca bhikkhave puggalo uttāno hoti uttānobhāso idha bhikkhave ekaccassa puggalassa na pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ so idaṃ dukkhanti yathābhūtaṃ nappajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ nappajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ nappajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ nappajānāti evaṃ kho bhikkhave puggalo uttāno hoti uttānobhāso seyyathāpi so bhikkhave udakarahado uttāno uttānobhāso tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. {104.4} Kathañca bhikkhave puggalo gambhīro hoti gambhīrobhāso idha bhikkhave ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭi- pattacīvaradhāraṇaṃ so idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti evaṃ kho bhikkhave puggalo gambhīro hoti gambhīrobhāso seyyathāpi so bhikkhave udakarahado gambhīro gambhīrobhāso tathūpamāhaṃ bhikkhave imaṃ

--------------------------------------------------------------------------------------------- page142.

Puggalaṃ vadāmi . ime kho bhikkhave cattāro udakarahadūpamā puggalā santo saṃvijjamānā lokasminti. [105] Cattārīmāni bhikkhave ambāni katamāni cattāri āmaṃ pakkavaṇṇī 1- pakkaṃ āmavaṇṇī āmaṃ āmavaṇṇī pakkaṃ pakkavaṇṇī imāni kho bhikkhave cattāri ambāni. Evameva kho bhikkhave cattārome ambūpamā puggalā santo saṃvijjamānā lokasmiṃ katame cattāro āmo pakkavaṇṇī pakko āmavaṇṇī āmo āmavaṇṇī pakko pakkavaṇṇī. {105.1} Kathañca bhikkhave puggalo āmo hoti pakkavaṇṇī idha bhikkhave ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ . so idaṃ dukkhanti yathābhūtaṃ nappajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ nappajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ nappajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ nappajānāti evaṃ kho bhikkhave puggalo āmo hoti pakkavaṇṇī seyyathāpi taṃ bhikkhave ambaṃ āmaṃ pakkavaṇṇī tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. {105.2} Kathañca bhikkhave puggalo pakko hoti āmavaṇṇī idha bhikkhave ekaccassa puggalassa na pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ so idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti @Footnote: 1 Po. Ma. Yu. pakkavaṇṇi.

--------------------------------------------------------------------------------------------- page143.

Yathābhūtaṃ pajānāti evaṃ kho bhikkhave puggalo pakko hoti āmavaṇṇī seyyathāpi taṃ bhikkhave ambaṃ pakkaṃ āmavaṇṇī tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. {105.3} Kathañca bhikkhave puggalo āmo hoti āmavaṇṇī idha bhikkhave ekaccassa puggalassa na pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ so idaṃ dukkhanti yathābhūtaṃ nappajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ nappajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ nappajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ nappajānāti evaṃ kho bhikkhave puggalo āmo hoti āmavaṇṇī seyyathāpi taṃ bhikkhave ambaṃ āmaṃ āmavaṇṇī tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. {105.4} Kathañca bhikkhave puggalo pakko hoti pakkavaṇṇī idha bhikkhave ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ so idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti evaṃ kho bhikkhave puggalo pakko hoti pakkavaṇṇī seyyathāpi taṃ bhikkhave ambaṃ pakkaṃ pakkavaṇṇī tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi . ime kho bhikkhave cattāro ambūpamā puggalā santo

--------------------------------------------------------------------------------------------- page144.

Saṃvijjamānā lokasminti 1-. [107] *- catasso imā bhikkhave mūsikā katamā catasso gādhaṃ kattā no vasitā vasitā no gādhaṃ kattā neva gādhaṃ kattā no vasitā gādhaṃ kattā ca vasitā ca imā kho bhikkhave catasso mūsikā . evameva kho bhikkhave cattārome mūsikūpamā puggalā santo saṃvijjamānā lokasmiṃ katame cattāro gādhaṃ kattā no vasitā vasitā no gādhaṃ kattā neva gādhaṃ kattā no vasitā gādhaṃ kattā ca vasitā ca. {107.1} Kathañca bhikkhave puggalo gādhaṃ kattā hoti no vasitā idha bhikkhave ekacco puggalo dhammaṃ pariyāpuṇāti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ so idaṃ dukkhanti yathābhūtaṃ nappajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ nappajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ nappajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ nappajānāti evaṃ kho bhikkhave puggalo gādhaṃ kattā hoti no vasitā seyyathāpi @Footnote: 1 ito paraṃ chaṭṭhasuttaṃ naṭṭhaṃ khāyati. tathā hi vuttaṃ tabbaṇṇanāyaṃ pañcame āmaṃ @pakkavaṇṇīti āmakaṃ hutvā olokentānaṃ pakkasadisaṃ khāyati. evaṃ sabbapadāni @daṭṭhabbāni. chaṭṭhaṃ uttānameva. sattame gādhaṃ vuccati visayo yo ca gādhaṃ khanati @na ca tattha vasati so gādhaṃ kattā no vasitāti vuccatīti. dissamānapotthakesu @pana taṃ naṭṭhameva hoti. @* neṄ‡aṅacākalekhakhṛ´a [106] ”nachaḗṢḗasayāmarṢṭhakhāā´ahāy์ pa

--------------------------------------------------------------------------------------------- page145.

Sā bhikkhave mūsikā gādhaṃ kattā no vasitā tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. {107.2} Kathañca bhikkhave puggalo vasitā hoti no gādhaṃ kattā idha bhikkhave ekacco puggalo dhammaṃ na pariyāpuṇāti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ so idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti evaṃ kho bhikkhave puggalo vasitā hoti no gādhaṃ kattā seyyathāpi sā bhikkhave mūsikā vasitā no gādhaṃ kattā tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. {107.3} Kathañca bhikkhave puggalo neva gādhaṃ kattā hoti no vasitā idha bhikkhave ekacco puggalo dhammaṃ na pariyāpuṇāti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ so idaṃ dukkhanti yathābhūtaṃ nappajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ nappajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ nappajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ nappajānāti evaṃ kho bhikkhave puggalo neva gādhaṃ kattā hoti no vasitā seyyathāpi sā bhikkhave mūsikā neva gādhaṃ kattā [1]- no vasitā tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. {107.4} Kathañca bhikkhave puggalo gādhaṃ kattā ca hoti vasitā ca idha bhikkhave ekacco @Footnote: 1 Ma. hoti.

--------------------------------------------------------------------------------------------- page146.

Puggalo dhammaṃ pariyāpuṇāti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ so idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti evaṃ kho bhikkhave puggalo gādhaṃ kattā ca hoti vasitā ca seyyathāpi sā bhikkhave mūsikā gādhaṃ kattā ca [1]- vasitā ca tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi . ime kho bhikkhave cattāro mūsikūpamā puggalā santo saṃvijjamānā lokasminti. [108] Cattārome bhikkhave balivaddā 2- katame cattāro sagavacaṇḍo no paragavacaṇḍo paragavacaṇḍo no sagavacaṇḍo sagavacaṇḍo ca paragavacaṇḍo ca neva sagavacaṇḍo no paragavacaṇḍo ime kho bhikkhave cattāro balivaddā. Evameva 3- kho bhikkhave cattārome balivaddūpamā puggalā santo saṃvijjamānā lokasmiṃ katame cattāro sagavacaṇḍo no paragavacaṇḍo paragavacaṇḍo no sagavacaṇḍo sagavacaṇḍo ca paragavacaṇḍo ca neva sagavacaṇḍo no paragavacaṇḍo . Kathañca bhikkhave puggalo sagavacaṇḍo hoti no paragavacaṇḍo idha bhikkhave ekacco puggalo sakaparisaṃ ubbejetā 4- hoti no paraparisaṃ evaṃ kho bhikkhave puggalo sagavacaṇḍo hoti no paragavacaṇḍo seyyathāpi so bhikkhave balivaddo sagavacaṇḍo no paragavacaṇḍo tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi . kathañca @Footnote: 1 Ma. hoti. 2 Po. balibaddhā. Ma. balībaddhā. 3 Yu. evaṃ kho. @4 Po. ubbejitā.

--------------------------------------------------------------------------------------------- page147.

Bhikkhave puggalo paragavacaṇḍo hoti no sagavacaṇḍo idha bhikkhave ekacco puggalo paraparisaṃ ubbejetā hoti no sakaparisaṃ evaṃ kho bhikkhave puggalo paragavacaṇḍo hoti no sagavacaṇḍo seyyathāpi so bhikkhave balivaddo paragavacaṇḍo no sagavacaṇḍo tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi . kathañca bhikkhave puggalo sagavacaṇḍo ca hoti paragavacaṇḍo ca idha bhikkhave ekacco puggalo sakaparisañca ubbejetā hoti paraparisañca evaṃ kho bhikkhave puggalo sagavacaṇḍo ca hoti paragavacaṇḍo ca seyyathāpi so bhikkhave balivaddo sagavacaṇḍo ca paragavacaṇḍo ca tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi . kathañca bhikkhave puggalo neva sagavacaṇḍo hoti no paragavacaṇḍo idha bhikkhave ekacco puggalo neva sakaparisaṃ ubbejetā hoti no paraparisaṃ evaṃ kho bhikkhave puggalo neva sagavacaṇḍo hoti no paragavacaṇḍo seyyathāpi so bhikkhave balivaddo neva sagavacaṇḍo no paragavacaṇḍo tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi . ime kho bhikkhave cattāro balivaddūpamā puggalā santo saṃvijjamānā lokasminti. [109] Cattārome bhikkhave rukkhā katame cattāro pheggu phegguparivāro pheggu sāraparivāro sāro phegguparivāro sāro sāraparivāro ime kho bhikkhave cattāro rukkhā . evameva kho bhikkhave cattārome rukkhūpamā puggalā santo saṃvijjamānā lokasmiṃ

--------------------------------------------------------------------------------------------- page148.

Katame cattāro pheggu phegguparivāro pheggu sāraparivāro sāro phegguparivāro sāro sāraparivāro. {109.1} Kathañca bhikkhave puggalo pheggu hoti phegguparivāro idha bhikkhave ekacco puggalo dussīlo hoti pāpadhammo parisāpissa [1]- dussīlā pāpadhammā evaṃ kho bhikkhave puggalo pheggu hoti phegguparivāro seyyathāpi so bhikkhave rukkho pheggu phegguparivāro tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. {109.2} Kathañca bhikkhave puggalo pheggu hoti sāraparivāro idha bhikkhave ekacco puggalo dussīlo hoti pāpadhammo parisā ca khvassa hoti sīlavatī kalyāṇadhammā evaṃ kho bhikkhave puggalo pheggu hoti sāraparivāro seyyathāpi so bhikkhave rukkho pheggu sāraparivāro tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. {109.3} Kathañca bhikkhave puggalo sāro hoti phegguparivāro idha bhikkhave ekacco puggalo sīlavā hoti kalyāṇadhammo parisā ca khvassa hoti dussīlā pāpadhammā evaṃ kho bhikkhave puggalo sāro hoti phegguparivāro seyyathāpi so bhikkhave rukkho sāro phegguparivāro tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. {109.4} Kathañca bhikkhave puggalo sāro hoti sāraparivāro idha bhikkhave ekacco puggalo sīlavā hoti kalyāṇadhammo parisāpissa hoti sīlavatī kalyāṇadhammā evaṃ kho bhikkhave puggalo sāro hoti sāraparivāro seyyathāpi so bhikkhave rukkho sāro sāraparivāro tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi . ime kho bhikkhave cattāro rukkhūpamā puggalā @Footnote: 1 Ma. Yu. hoti.

--------------------------------------------------------------------------------------------- page149.

Santo saṃvijjamānā lokasminti. [110] Cattārome bhikkhave āsīvisā [1]- katame cattāro āgataviso na ghoraviso ghoraviso na āgataviso āgataviso ca ghoraviso ca neva āgataviso na ghoraviso ime kho bhikkhave cattāro āsīvisā . evameva kho bhikkhave cattārome āsīvisūpamā puggalā santo saṃvijjamānā lokasmiṃ katame cattāro āgataviso na ghoraviso ghoraviso na āgataviso āgataviso ca ghoraviso ca neva āgataviso na ghoraviso. {110.1} Kathañca bhikkhave puggalo āgataviso hoti na ghoraviso idha bhikkhave ekacco puggalo abhiṇhaṃ kujjhati so ca khvassa kodho na dīgharattaṃ anuseti evaṃ kho bhikkhave puggalo āgataviso hoti na ghoraviso seyyathāpi so bhikkhave āsīviso āgataviso na ghoraviso tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. {110.2} Kathañca bhikkhave puggalo ghoraviso hoti na āgataviso idha bhikkhave ekacco puggalo na heva kho abhiṇhaṃ kujjhati so ca khvassa kodho dīgharattaṃ anuseti evaṃ kho bhikkhave puggalo ghoraviso hoti na āgataviso seyyathāpi so bhikkhave āsīviso ghoraviso na āgataviso tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. {110.3} Kathañca bhikkhave puggalo āgataviso ca hoti ghoraviso ca idha bhikkhave ekacco puggalo abhiṇhaṃ kujjhati so ca khvassa kodho dīgharattaṃ anuseti evaṃ kho bhikkhave puggalo āgataviso ca hoti @Footnote: 1 Po. ghoravisā.

--------------------------------------------------------------------------------------------- page150.

Ghoraviso ca seyyathāpi so bhikkhave āsīviso āgataviso ca ghoraviso ca tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. {110.4} Kathañca bhikkhave puggalo neva āgataviso hoti na ghoraviso idha bhikkhave ekacco puggalo na heva kho abhiṇhaṃ kujjhati so ca khvassa kodho na dīgharattaṃ anuseti evaṃ kho bhikkhave puggalo neva āgataviso hoti na ghoraviso seyyathāpi so bhikkhave āsīviso neva āgataviso na ghoraviso tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi . ime kho bhikkhave cattāro āsīvisūpamā puggalā santo saṃvijjamānā lokasminti. Valāhakavaggo paṭhamo. Tassuddānaṃ dve valāhakakumbhā udakarahadā dve honti ambāni mūsikābalibaddā rukkhāāsīvisena te dasāti. ----------------- Kesīvaggo dutiyo [111] Athakho kesī assadammasārathi yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho kesiṃ assadammasārathiṃ bhagavā etadavoca tvañca khvāsi kesi saññāto 1- assadammasārathi kathañca pana tvaṃ kesi assadammaṃ vinesīti . ahaṃ kho bhante assadammaṃ saṇhenapi vinemi pharusenapi @Footnote: 1 Ma. paññāto.

--------------------------------------------------------------------------------------------- page151.

Vinemi saṇhapharusenapi vinemīti . sace te kesi assadammo saṇhena vinayaṃ na upeti pharusena vinayaṃ na upeti saṇhapharusena vinayaṃ na upeti kinti taṃ karosīti . sace me bhante assadammo saṇhena vinayaṃ na upeti pharusena vinayaṃ na upeti saṇhapharusena vinayaṃ na upeti hanāmi naṃ bhante taṃ kissa hetu mā me ācariyakulassa avaṇṇo ahosīti bhagavā pana bhante anuttaro purisadammasārathi kathaṃ pana bhante bhagavā purisadammaṃ vinetīti. {111.1} Ahaṃ kho kesi purisadammaṃ saṇhenapi vinemi pharusenapi vinemi saṇhapharusenapi vinemi tatridaṃ kesi saṇhasmiṃ iti kāyasucaritaṃ iti kāyasucaritassa vipāko iti vacīsucaritaṃ iti vacīsucaritassa vipāko iti manosucaritaṃ iti manosucaritassa vipāko iti devā iti manussā 1- tatridaṃ kesi pharusasmiṃ iti kāyaduccaritaṃ iti kāyaduccaritassa vipāko iti vacīduccaritaṃ iti vacīduccaritassa vipāko iti manoduccaritaṃ iti manoduccaritassa vipāko iti nirayo iti tiracchānayoni iti pittivisayo tatridaṃ kesi saṇhapharusasmiṃ iti kāyasucaritaṃ iti kāyasucaritassa vipāko iti kāyaduccaritaṃ iti kāyaduccaritassa vipāko iti vacīsucaritaṃ iti vacīsucaritassa vipāko iti vacīduccaritaṃ iti vacīduccaritassa vipāko iti manosucaritaṃ iti manosucaritassa vipāko iti manoduccaritaṃ iti manoduccaritassa vipāko iti devā iti manussā iti nirayo iti tiracchānayoni iti pittivisayoti. @Footnote: 1 Ma. manussāti.

--------------------------------------------------------------------------------------------- page152.

{111.2} Sace te bhante purisadammo saṇhena vinayaṃ na upeti pharusena vinayaṃ na upeti saṇhapharusena vinayaṃ na upeti kinti taṃ bhagavā karotīti . sace me kesi purisadammo saṇhena vinayaṃ na upeti pharusena vinayaṃ na upeti saṇhapharusena vinayaṃ na upeti hanāmi naṃ kesīti. Na kho no bhante bhagavato pāṇātipāto kappati atha ca pana bhagavā evamāha hanāmi naṃ kesīti . saccaṃ kesi na tathāgatassa pāṇātipāto kappati apica yo purisadammo saṇhena vinayaṃ na upeti pharusena vinayaṃ na upeti saṇhapharusena vinayaṃ na upeti na taṃ tathāgato vattabbaṃ anusāsitabbaṃ maññati napi viññū sabrahmacārī vattabbaṃ anusāsitabbaṃ maññanti suvadhoheso 1- kesi ariyassa vinaye yaṃ na tathāgato vattabbaṃ anusāsitabbaṃ maññati napi viññū sabrahmacārī vattabbaṃ anusāsitabbaṃ maññantīti. {111.3} So hi nūna bhante suvadho 2- hoti yaṃ na tathāgato vattabbaṃ anusāsitabbaṃ maññati napi viññū sabrahmacārī vattabbaṃ anusāsitabbaṃ maññanti 3- abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telappajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhante bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. @Footnote: 1 Ma. Yu. vadhoheso. 2 Ma. suhato. Yu. sugatahato. 3 Ma. maññantīti.

--------------------------------------------------------------------------------------------- page153.

[112] Catūhi bhikkhave aṅgehi samannāgato rañño bhadro assājāniyo rājāraho hoti rājabhoggo rañño aṅgantveva saṅkhaṃ gacchati katamehi catūhi ājjavena 1- javena khantiyā soraccena imehi kho bhikkhave catūhi aṅgehi samannāgato rañño bhadro assājāniyo rājāraho hoti rājabhoggo rañño aṅgantveva saṅkhaṃ gacchati . Evameva kho bhikkhave catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa katamehi catūhi ājjavena javena khantiyā soraccena imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti .pe. Anuttaraṃ puññakkhettaṃ lokassāti. [113] Cattārome bhikkhave bhadrā assājāniyā santo saṃvijjamānā lokasmiṃ katame cattāro idha bhikkhave ekacco bhadro assājāniyo patodacchāyaṃ disvā saṃvijati 2- saṃvegaṃ āpajjati kinnu 3- kho maṃ ajja assadammasārathi kāraṇaṃ kāressati kimassāhaṃ paṭikaromīti evarūpopi bhikkhave idhekacco bhadro assājāniyo hoti ayaṃ bhikkhave paṭhamo bhadro assājāniyo santo saṃvijjamāno lokasmiṃ. {113.1} Puna caparaṃ bhikkhave idhekacco bhadro assājāniyo na heva kho patodacchāyaṃ disvā saṃvijati saṃvegaṃ āpajjati apica kho lomavedhaviddho saṃvijati saṃvegaṃ āpajjati kinnu kho maṃ ajja assadammasārathi kāraṇaṃ kāressati kimassāhaṃ paṭikaromīti evarūpopi bhikkhave idhekacco @Footnote: 1 Ma. Yu. ajjavena. 2 Po. Ma. Yu. saṃvijjati. ito paraṃ īdisameva. 3 Yu. kathaṃnu.

--------------------------------------------------------------------------------------------- page154.

Bhadro assājāniyo hoti ayaṃ bhikkhave dutiyo bhadro assājāniyo santo saṃvijjamāno lokasmiṃ. {113.2} Puna caparaṃ bhikkhave idhekacco bhadro assājāniyo na heva kho patodacchāyaṃ disvā saṃvijati saṃvegaṃ āpajjati napi lomavedhaviddho saṃvijati saṃvegaṃ āpajjati apica kho cammavedhaviddho saṃvijati saṃvegaṃ āpajjati kinnu kho maṃ ajja assadammasārathi kāraṇaṃ kāressati kimassāhaṃ paṭikaromīti evarūpopi bhikkhave idhekacco bhadro assājāniyo hoti ayaṃ bhikkhave tatiyo bhadro assājāniyo santo saṃvijjamāno lokasmiṃ. {113.3} Puna caparaṃ bhikkhave idhekacco bhadro assājāniyo na heva kho patodacchāyaṃ disvā saṃvijati saṃvegaṃ āpajjati napi lomavedhaviddho saṃvijati saṃvegaṃ āpajjati napi cammavedhaviddho saṃvijati saṃvegaṃ āpajjati apica kho aṭṭhivedhaviddho saṃvijati saṃvegaṃ āpajjati kinnu kho maṃ ajja assadammasārathi kāraṇaṃ kāressati kimassāhaṃ paṭikaromīti evarūpopi bhikkhave idhekacco bhadro assājāniyo hoti ayaṃ bhikkhave catuttho bhadro assājāniyo santo saṃvijjamāno lokasmiṃ . ime kho bhikkhave cattāro bhadrā assājāniyā santo saṃvijjamānā lokasmiṃ. {113.4} Evameva kho bhikkhave cattārome bhadrā purisājāniyā santo saṃvijjamānā lokasmiṃ katame cattāro idha bhikkhave ekacco bhadro purisājāniyo suṇāti amukasmiṃ nāma gāme vā nigame vā itthī vā puriso vā dukkhito vā kālakato vāti so tena saṃvijati saṃvegaṃ āpajjati saṃviggo yoniso padahati pahitatto

--------------------------------------------------------------------------------------------- page155.

Kāyena ceva paramasaccaṃ sacchikaroti paññāya ca ativijjha passati seyyathāpi so bhikkhave bhadro assājāniyo patodacchāyaṃ disvā saṃvijati saṃvegaṃ āpajjati tathūpamāhaṃ bhikkhave imaṃ bhadraṃ purisājāniyaṃ vadāmi evarūpopi bhikkhave idhekacco bhadro purisājāniyo hoti ayaṃ bhikkhave paṭhamo bhadro purisājāniyo santo saṃvijjamāno lokasmiṃ. {113.5} Puna caparaṃ bhikkhave idhekacco bhadro purisājāniyo na heva kho suṇāti amukasmiṃ nāma gāme vā nigame vā itthī vā puriso vā dukkhito vā kālakato vāti apica kho sāmaṃ passati itthiṃ vā purisaṃ vā dukkhitaṃ vā kālakataṃ vā so tena saṃvijati saṃvegaṃ āpajjati saṃviggo yoniso padahati pahitatto kāyena ceva paramasaccaṃ sacchikaroti paññāya ca ativijjha passati seyyathāpi so bhikkhave bhadro assājāniyo lomavedhaviddho saṃvijati saṃvegaṃ āpajjati tathūpamāhaṃ bhikkhave imaṃ bhadraṃ purisājāniyaṃ vadāmi evarūpopi bhikkhave idhekacco bhadro purisājāniyo hoti ayaṃ bhikkhave dutiyo bhadro purisājāniyo santo saṃvijjamāno lokasmiṃ. {113.6} Puna caparaṃ bhikkhave idhekacco bhadro purisājāniyo na heva kho suṇāti amukasmiṃ nāma gāme vā nigame vā itthī vā puriso vā dukkhito vā kālakato vāti napi sāmaṃ passati itthiṃ vā purisaṃ vā dukkhitaṃ vā kālakataṃ vā apica khvassa ñāti vā sālohito vā dukkhito vā hoti kālakato vā so tena saṃvijati saṃvegaṃ āpajjati saṃviggo yoniso padahati pahitatto

--------------------------------------------------------------------------------------------- page156.

Kāyena ceva paramasaccaṃ sacchikaroti paññāya ca ativijjha passati seyyathāpi so bhikkhave bhadro assājāniyo cammavedhaviddho saṃvijati saṃvegaṃ āpajjati tathūpamāhaṃ bhikkhave imaṃ bhadraṃ purisājāniyaṃ vadāmi evarūpopi bhikkhave idhekacco bhadro purisājāniyo hoti ayaṃ bhikkhave tatiyo bhadro purisājāniyo santo saṃvijjamāno lokasmiṃ. {113.7} Puna caparaṃ bhikkhave idhekacco bhadro purisājāniyo na heva kho suṇāti amukasmiṃ nāma gāme vā nigame vā itthī vā puriso vā dukkhito vā kālakato vāti napi sāmaṃ passati itthiṃ vā purisaṃ vā dukkhitaṃ vā kālakataṃ vā napissa ñāti vā sālohito vā dukkhito vā hoti kālakato vā apica kho sāmaññeva phuṭṭho hoti sārīrikāhi vedanāhi dukkhāhi tibbāhi kharāhi kaṭukkāhi asātāhi amanāpāhi pāṇaharāhi so tena saṃvijati saṃvegaṃ āpajjati saṃviggo yoniso padahati pahitatto kāyena ceva paramasaccaṃ sacchikaroti paññāya ca ativijjha passati seyyathāpi so bhikkhave bhadro assājāniyo aṭṭhivedhaviddho saṃvijati saṃvegaṃ āpajjati tathūpamāhaṃ bhikkhave imaṃ bhadraṃ purisājāniyaṃ vadāmi evarūpopi bhikkhave idhekacco bhadro purisājāniyo hoti ayaṃ bhikkhave catuttho bhadro purisājāniyo santo saṃvijjamāno lokasmiṃ . ime kho bhikkhave cattāro bhadrā purisājāniyā santo saṃvijjamānā lokasminti. [114] Catūhi bhikkhave aṅgehi samannāgato rañño nāgo

--------------------------------------------------------------------------------------------- page157.

Rājāraho hoti rājabhoggo rañño aṅgantveva saṅkhaṃ gacchati katamehi catūhi idha bhikkhave rañño nāgo sotā ca hoti hantā ca khantā ca gantā ca. {114.1} Kathañca bhikkhave rañño nāgo sotā hoti idha bhikkhave rañño nāgo yamenaṃ hatthidammasārathi kāraṇaṃ kāreti yadi vā katapubbaṃ yadi vā akatapubbaṃ taṃ aṭṭhikatvā manasikatvā sabbaṃ cetaso samannāharitvā ohitasoto suṇāti evaṃ kho bhikkhave rañño nāgo sotā hoti. {114.2} Kathañca bhikkhave rañño nāgo hantā hoti idha bhikkhave rañño nāgo saṅgāmagato hatthimpi hanati hatthārūhampi 1- hanati assampi hanati assārūhampi 2- hanati rathampi hanati rathikampi hanati pattikampi hanati evaṃ kho bhikkhave rañño nāgo hantā hoti. {114.3} Kathañca bhikkhave rañño nāgo khantā hoti idha bhikkhave rañño nāgo saṅgāmagato khamo hoti sattippahārānaṃ asippahārānaṃ usuppahārānaṃ [3]- bheripaṇavasaṅkhatiṇavaninnādasaddānaṃ evaṃ kho bhikkhave rañño nāgo khantā hoti. {114.4} Kathañca bhikkhave rañño nāgo gantā hoti idha bhikkhave rañño nāgo yamenaṃ hatthidammasārathi disaṃ peseti yadi vā gatapubbaṃ yadi vā agatapubbaṃ taṃ khippaññeva gantā hoti evaṃ kho bhikkhave rañño nāgo gantā hoti . imehi kho bhikkhave catūhi aṅgehi samannāgato rañño nāgo rājāraho hoti rājabhoggo rañño aṅgantveva saṅkhaṃ gacchati. {114.5} Evameva kho bhikkhave catūhi dhammehi samannāgato bhikkhu āhuneyyo @Footnote: 1-2 Po. hatthārohaṃpi assārohaṃpi. 3 Po. Ma. Yu. pharasuppahārānaṃ.

--------------------------------------------------------------------------------------------- page158.

Hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa katamehi catūhi idha bhikkhave bhikkhu sotā ca hoti hantā ca khantā ca gantā ca. {114.6} Kathañca bhikkhave bhikkhu sotā hoti idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne aṭṭhikatvā manasikatvā sabbaṃ cetaso samannāharitvā ohitasoto dhammaṃ suṇāti evaṃ kho bhikkhave bhikkhu sotā hoti. {114.7} Kathañca bhikkhave bhikkhu hantā hoti idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti uppannaṃ byāpādavitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti uppannaṃ vihiṃsāvitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti evaṃ kho bhikkhave bhikkhu hantā hoti. {114.8} Kathañca bhikkhave bhikkhu khantā hoti idha bhikkhave bhikkhu khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti evaṃ kho bhikkhave bhikkhu khantā hoti. {114.9} Kathañca bhikkhave bhikkhu gantā hoti idha bhikkhave bhikkhu yā [1]- disā agatapubbā iminā dīghena addhunā yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ taṃ khippaññeva @Footnote: 1 Ma. yāyaṃ. Yu. yā sā.

--------------------------------------------------------------------------------------------- page159.

Gantā hoti evaṃ kho bhikkhave bhikkhu gantā hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. [115] Cattārīmāni bhikkhave ṭhānāni katamāni cattāri atthi bhikkhave ṭhānaṃ amanāpaṃ kātuṃ tañca kayiramānaṃ anatthāya saṃvattati atthi bhikkhave ṭhānaṃ amanāpaṃ kātuṃ tañca kayiramānaṃ atthāya saṃvattati atthi bhikkhave ṭhānaṃ manāpaṃ kātuṃ tañca kayiramānaṃ anatthāya saṃvattati atthi bhikkhave ṭhānaṃ manāpaṃ kātuṃ tañca kayiramānaṃ atthāya saṃvattati. {115.1} Tatra bhikkhave yadidaṃ 1- ṭhānaṃ amanāpaṃ kātuṃ tañca kayiramānaṃ anatthāya saṃvattati idaṃ bhikkhave ṭhānaṃ ubhayeneva na kattabbaṃ maññati yampidaṃ ṭhānaṃ amanāpaṃ kātuṃ imināpi [2]- na kattabbaṃ maññati yampidaṃ ṭhānaṃ kayiramānaṃ anatthāya saṃvattati imināpi [3]- na kattabbaṃ maññati idaṃ bhikkhave ṭhānaṃ ubhayeneva na kattabbaṃ maññati. {115.2} Tatra bhikkhave yadidaṃ ṭhānaṃ amanāpaṃ kātuṃ tañca kayiramānaṃ atthāya saṃvattati imasmiṃ bhikkhave ṭhāne bālo ca paṇḍito ca veditabbo purisatthāme purisaviriye purisaparakkame na bhikkhave bālo iti paṭisañcikkhati kiñcāpi kho idaṃ ṭhānaṃ amanāpaṃ kātuṃ athacarahīdaṃ ṭhānaṃ kayiramānaṃ atthāya saṃvattatīti so taṃ ṭhānaṃ na karoti tassa taṃ ṭhānaṃ akayiramānaṃ anatthāya saṃvattati paṇḍito ca kho bhikkhave iti paṭisañcikkhati kiñcāpi kho idaṃ ṭhānaṃ amanāpaṃ kātuṃ @Footnote: 1 Po. Ma. yamidaṃ. 2-3 Ma. naṃ.

--------------------------------------------------------------------------------------------- page160.

Athacarahīdaṃ ṭhānaṃ kayiramānaṃ atthāya saṃvattatīti so taṃ ṭhānaṃ karoti tassa taṃ ṭhānaṃ kayiramānaṃ atthāya saṃvattati. {115.3} Tatra bhikkhave yadidaṃ ṭhānaṃ manāpaṃ kātuṃ tañca kayiramānaṃ anatthāya saṃvattati imasmiṃpi bhikkhave ṭhāne bālo ca paṇḍito ca veditabbo purisatthāme purisaviriye purisaparakkame na bhikkhave bālo iti paṭisañcikkhati kiñcāpi kho idaṃ ṭhānaṃ manāpaṃ kātuṃ athacarahīdaṃ ṭhānaṃ kayiramānaṃ anatthāya saṃvattatīti so taṃ ṭhānaṃ karoti tassa taṃ ṭhānaṃ kayiramānaṃ anatthāya saṃvattati paṇḍito ca kho bhikkhave iti paṭisañcikkhati kiñcāpi kho idaṃ ṭhānaṃ manāpaṃ kātuṃ athacarahīdaṃ ṭhānaṃ kayiramānaṃ anatthāya saṃvattatīti so taṃ ṭhānaṃ na karoti tassa taṃ ṭhānaṃ akayiramānaṃ atthāya saṃvattati. {115.4} Tatra bhikkhave yadidaṃ ṭhānaṃ manāpaṃ kātuṃ tañca kayiramānaṃ atthāya saṃvattati idaṃ bhikkhave ṭhānaṃ ubhayeneva kattabbaṃ maññati yampidaṃ ṭhānaṃ manāpaṃ kātuṃ imināpi kattabbaṃ maññati yampidaṃ ṭhānaṃ kayiramānaṃ atthāya saṃvattati imināpi kattabbaṃ maññati idaṃ bhikkhave ṭhānaṃ ubhayeneva kattabbaṃ maññati. Imāni kho bhikkhave cattāri ṭhānānīti. [116] Catūhi bhikkhave ṭhānehi appamādo karaṇīyo katamehi catūhi kāyaduccaritaṃ bhikkhave pajahatha kāyasucaritaṃ bhāvetha tattha ca mā pamādattha vacīduccaritaṃ bhikkhave pajahatha vacīsucaritaṃ bhāvetha tattha ca mā pamādattha manoduccaritaṃ bhikkhave pajahatha manosucaritaṃ bhāvetha tattha ca mā pamādattha micchādiṭṭhiṃ bhikkhave pajahatha sammādiṭṭhiṃ

--------------------------------------------------------------------------------------------- page161.

Bhāvetha tattha ca mā pamādattha yato kho bhikkhave bhikkhuno kāyaduccaritaṃ pahīnaṃ hoti kāyasucaritaṃ bhāvitaṃ vacīduccaritaṃ pahīnaṃ hoti vacīsucaritaṃ bhāvitaṃ manoduccaritaṃ pahīnaṃ hoti manosucaritaṃ bhāvitaṃ micchādiṭṭhi pahīnā hoti sammādiṭṭhi bhāvitā so na bhāyati samparāyikassa maraṇassāti. [117] Catūsu bhikkhave ṭhānesu attarūpena appamādo saticetasoārakkho karaṇīyo katamesu catūsu mā me rajanīyesu dhammesu cittaṃ rajjīti attarūpena appamādo saticetasoārakkho karaṇīyo mā me dosanīyesu dhammesu cittaṃ dussīti attarūpena appamādo saticetasoārakkho karaṇīyo mā me mohanīyesu dhammesu cittaṃ muyhīti attarūpena appamādo saticetasoārakkho karaṇīyo mā me madanīyesu dhammesu cittaṃ majjīti attarūpena appamādo saticetasoārakkho karaṇīyo yato kho bhikkhave bhikkhuno rajanīyesu dhammesu cittaṃ na rajjati vītarāgattā dosanīyesu dhammesu cittaṃ na dussati vītadosattā mohanīyesu dhammesu cittaṃ na muyhati vītamohattā madanīyesu dhammesu cittaṃ na majjati vītamadattā so nacchambhati na kampati na vedhati na santāsaṃ āpajjati na ca pana samaṇavacanahetupi gacchatīti. [118] Cattārīmāni bhikkhave saddhassa kulaputtassa dassanīyāni saṃvejanīyāni ṭhānāni katamāni cattāri idha tathāgato jātoti bhikkhave saddhassa kulaputtassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ idha tathāgato

--------------------------------------------------------------------------------------------- page162.

Anuttaraṃ sammāsambodhiṃ abhisambuddhoti bhikkhave saddhassa kulaputtassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ idha tathāgato anuttaraṃ dhammacakkaṃ pavattesīti bhikkhave saddhassa kulaputtassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ idha tathāgato anupādisesāya nibbānadhātuyā parinibbutoti bhikkhave saddhassa kulaputtassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ . imāni kho bhikkhave cattāri saddhassa kulaputtassa dassanīyāni saṃvejanīyāni ṭhānānīti. [119] Cattārīmāni bhikkhave bhayāni katamāni cattāri jātibhayaṃ jarābhayaṃ byādhibhayaṃ maraṇabhayaṃ imāni kho bhikkhave cattāri bhayānīti. [120] Cattārīmāni bhikkhave bhayāni katamāni cattāri aggibhayaṃ udakabhayaṃ rājabhayaṃ corabhayaṃ imāni kho bhikkhave cattāri bhayānīti. Kesīvaggo dutiyo. Tassuddānaṃ kesī javo patodo ca nāgaṭhānena pañcamaṃ apamādo ca ārakkho vejanīyañca dve bhayāti. ----------- Bhayavaggo tatiyo [121] Cattārīmāni bhikkhave bhayāni katamāni cattāri attānuvāda- bhayaṃ parānuvādabhayaṃ daṇḍabhayaṃ duggatibhayaṃ . katamañca bhikkhave attānuvādabhayaṃ idha bhikkhave ekacco iti paṭisañcikkhati ahañceva

--------------------------------------------------------------------------------------------- page163.

Kho pana kāyena duccaritaṃ careyyaṃ vācāya duccaritaṃ careyyaṃ manasā duccaritaṃ careyyaṃ kiñca 1- maṃ attā sīlato na upavadeyyāti so attānuvādabhayassa bhīto kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāveti vacīduccaritaṃ pahāya vacīsucaritaṃ bhāveti manoduccaritaṃ pahāya manosucaritaṃ bhāveti suddhaṃ attānaṃ pariharati idaṃ vuccati bhikkhave attānuvādabhayaṃ. {121.1} Katamañca bhikkhave parānuvādabhayaṃ idha bhikkhave ekacco iti paṭisañcikkhati ahañceva kho pana kāyena duccaritaṃ careyyaṃ vācāya duccaritaṃ careyyaṃ manasā duccaritaṃ careyyaṃ kiñca maṃ pare sīlato na upavadeyyunti so parānuvādabhayassa bhīto kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāveti vacīduccaritaṃ pahāya vacīsucaritaṃ bhāveti manoduccaritaṃ pahāya manosucaritaṃ bhāveti suddhaṃ attānaṃ pariharati idaṃ vuccati bhikkhave parānuvādabhayaṃ. {121.2} Katamañca bhikkhave daṇḍabhayaṃ idha bhikkhave ekacco passati coraṃ āgucāriṃ rājāno gahetvā vividhā kammakāraṇā karonte kasāhipi tāḷente vettehipi tāḷente aḍḍhadaṇḍakehipi tāḷente hatthampi chindante pādampi chindante hatthapādampi chindante kaṇṇampi chindante nāsampi chindante kaṇṇanāsampi chindante bilaṅgathālikampi karonte saṅkhamuṇḍikampi karonte rāhumukhampi karonte jotimālikampi karonte hatthappajjotikampi karonte erakavaṭṭikampi karonte cirakavāsikampi karonte eṇeyyakampi karonte balisamaṃsikampi karonte kahāpaṇakampi karonte @Footnote: 1 Po. kinti maṃ. Ma. kiñca taṃ yaṃ maṃ. Yu. kiñca taṃ kammaṃ.

--------------------------------------------------------------------------------------------- page164.

Khārāpaṭicchakampi 1- karonte palighaparivattakampi karonte palālapiṭhakampi karonte tattenapi telena osiñcante sunakhehipi khādāpente jīvantampi sūle uttāsente asināpi sīsaṃ chindante tassa evaṃ hoti yathārūpānaṃ kho pāpakānaṃ kammānaṃ hetu coraṃ āgucāriṃ rājāno gahetvā vividhā kammakāraṇā karonti kasāhipi tāḷenti .pe. asināpi sīsaṃ chindanti ahañceva kho pana evarūpaṃ pāpakammaṃ kareyyaṃ mampi rājāno gahetvā evarūpā vividhā kammakāraṇā kareyyuṃ kasāhipi tāḷeyyuṃ .pe. asināpi sīsaṃ chindeyyunti so daṇḍabhayassa bhīto na paresaṃ pābhaṭaṃ palumpanto 2- carati idaṃ vuccati bhikkhave daṇḍabhayaṃ. {121.3} Katamañca bhikkhave duggatibhayaṃ idha bhikkhave ekacco iti paṭisañcikkhati kāyaduccaritassa kho pāpako vipāko abhisamparāyaṃ vacīduccaritassa pāpako vipāko abhisamparāyaṃ manoduccaritassa pāpako vipāko abhisamparāyaṃ ahañceva kho pana kāyena duccaritaṃ careyyaṃ vācāya duccaritaṃ careyyaṃ manasā duccaritaṃ careyyaṃ kiñca taṃ yenāhaṃ kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyyanti so duggatibhayassa bhīto kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāveti vacīduccaritaṃ pahāya vacīsucaritaṃ bhāveti manoduccaritaṃ pahāya manosucaritaṃ bhāveti suddhaṃ attānaṃ pariharati idaṃ vuccati bhikkhave duggatibhayaṃ . Imāni kho bhikkhave cattāri bhayānīti. [122] Cattārīmāni bhikkhave bhayāni udakorohantassa 3- pāṭikaṅkhitabbāni @Footnote: 1 Ma. Yu. khārāpaṭacchikampi. 2 Po. vilumpanto. 3 udakorohantepi.

--------------------------------------------------------------------------------------------- page165.

Katamāni cattāri ūmibhayaṃ kumbhīlabhayaṃ āvaṭṭabhayaṃ susukābhayaṃ imāni kho bhikkhave cattāri bhayāni udakorohantassa pāṭikaṅkhitabbāni . Evameva kho bhikkhave cattārīmāni bhayāni idhekaccassa 1- kulaputtassa imasmiṃ dhammavinaye saddhā agārasmā anagāriyaṃ pabbajito pāṭikaṅkhitabbāni katamāni cattāri ūmibhayaṃ kumbhīlabhayaṃ āvaṭṭabhayaṃ susukābhayaṃ. {122.1} Katamañca bhikkhave ūmibhayaṃ idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi dukkhotiṇṇo dukkhapareto appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti tamenaṃ tathāpabbajitaṃ samānaṃ sabrahmacārī ovadanti anusāsanti evante abhikkamitabbaṃ evante paṭikkamitabbaṃ evante āloketabbaṃ evante viloketabbaṃ evante sammiñjitabbaṃ evante pasāretabbaṃ evante saṅghāṭipattacīvaraṃ dhāretabbanti tassa evaṃ hoti mayaṃ kho pubbe agāriyabhūtā samānā aññe ovadāmapi anusāsāmapi ime pana amhākaṃ puttamattā maññe nattamattā maññe ovaditabbaṃ anusāsitabbaṃ maññantīti so kupito anattamano sikkhaṃ paccakkhāya hīnāyāvattati ayaṃ vuccati bhikkhave bhikkhu ūmibhayassa bhīto sikkhaṃ paccakkhāya hīnāyāvatto ūmibhayanti kho bhikkhave kodhūpāyāsassetaṃ adhivacanaṃ idaṃ vuccati bhikkhave ūmibhayaṃ. {122.2} Katamañca bhikkhave kumbhīlabhayaṃ idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti @Footnote: 1 idhekacce puggale ... pabbajitetipi.

--------------------------------------------------------------------------------------------- page166.

Otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi dukkhotiṇṇo dukkhapareto appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti tamenaṃ tathāpabbajitaṃ samānaṃ sabrahmacārī ovadanti anusāsanti idante khāditabbaṃ idante na khāditabbaṃ idante bhuñjitabbaṃ idante na bhuñjitabbaṃ idante sāyitabbaṃ idante na sāyitabbaṃ idante pātabbaṃ idante na pātabbaṃ kappiyante khāditabbaṃ akappiyante na khāditabbaṃ kappiyante bhuñjitabbaṃ akappiyante na bhuñjitabbaṃ kappiyante sāyitabbaṃ akappiyante na sāyitabbaṃ kappiyante pātabbaṃ akappiyante na pātabbaṃ kāle te khāditabbaṃ vikāle te na khāditabbaṃ kāle te bhuñjitabbaṃ vikāle te na bhuñjitabbaṃ kāle te sāyitabbaṃ vikāle te na sāyitabbaṃ kāle te pātabbaṃ vikāle te na pātabbanti {122.3} tassa evaṃ hoti mayaṃ kho pubbe agāriyabhūtā samānā yaṃ icchāma taṃ khādāma yaṃ na icchāma na taṃ khādāma yaṃ icchāma taṃ bhuñjāma yaṃ na icchāma na taṃ bhuñjāma yaṃ icchāma taṃ sāyāma yaṃ na icchāma na taṃ sāyāma yaṃ icchāma taṃ pivāma 1- yaṃ na icchāma na taṃ pivāma 2- kappiyaṃpi khādāma akappiyaṃpi khādāma kappiyaṃpi bhuñjāma akappiyaṃpi bhuñjāma kappiyaṃpi sāyāma akappiyaṃpi sāyāma kappiyaṃpi pivāma akappiyaṃpi pivāma kālepi khādāma vikālepi khādāma kālepi bhuñjāma vikālepi bhuñjāma kālepi @Footnote: 1-2 Yu. pipāma. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page167.

Sāyāma vikālepi sāyāma kālepi pivāma vikālepi pivāma yaṃpi no saddhā gahapatikā divā vikāle paṇītaṃ khādanīyaṃ vā bhojanīyaṃ vā denti tatrāpīme mukhāvaraṇaṃ maññe karontīti so kupito 1- anattamano 1- sikkhaṃ paccakkhāya hīnāyāvattati ayaṃ vuccati bhikkhave bhikkhu kumbhīlabhayassa bhīto sikkhaṃ paccakkhāya hīnāyāvatto kumbhīlabhayanti kho bhikkhave odarikattassetaṃ adhivacanaṃ idaṃ vuccati bhikkhave kumbhīlabhayaṃ. {122.4} Katamañca bhikkhave āvaṭṭabhayaṃ idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi dukkhotiṇṇo dukkhapareto appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti so evaṃ pabbajito samāno pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pāvisi 2- arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṃvutehi indriyehi so tattha passati gahapatiṃ vā gahapatiputtaṃ vā pañcahi kāmaguṇehi samappitaṃ samaṅgibhūtaṃ paricārayamānaṃ tassa evaṃ hoti mayaṃ kho pubbe agāriyabhūtā samānā pañcahi kāmaguṇehi samappitā samaṅgibhūtā paricārayimhā saṃvijjante kho pana me kule bhogā sakkā bhoge ca bhuñjituṃ puññāni ca kātuṃ yannūnāhaṃ sikkhaṃ paccakkhāya hīnāyāvattitvā bhoge ca bhuñjeyyaṃ puññāni ca @Footnote: 1 Yu. ime pāṭhā natthi. 2 Ma. Yu. pavisati.

--------------------------------------------------------------------------------------------- page168.

Kareyyanti so sikkhaṃ paccakkhāya hīnāyāvattati ayaṃ vuccati bhikkhave bhikkhu āvaṭṭabhayassa bhīto sikkhaṃ paccakkhāya hīnāyāvatto āvaṭṭabhayanti kho bhikkhave pañcannaṃ kāmaguṇānaṃ adhivacanaṃ idaṃ vuccati bhikkhave āvaṭṭabhayaṃ. {122.5} Katamañca bhikkhave susukābhayaṃ idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi dukkhotiṇṇo dukkhapareto appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti so evaṃ pabbajito samāno pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pāvisi 1- arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṃvutehi indriyehi so tattha passati mātugāmaṃ dunnivatthaṃ vā duppārutaṃ vā tassa mātugāmaṃ disvā dunnivatthaṃ vā duppārutaṃ vā rāgo cittaṃ anuddhaṃseti so rāgānuddhaṃsena cittena sikkhaṃ paccakkhāya hīnāyāvattati ayaṃ vuccati bhikkhave bhikkhu susukābhayassa bhīto sikkhaṃ paccakkhāya hīnāyāvatto susukābhayanti kho bhikkhave mātugāmassetaṃ adhivacanaṃ idaṃ vuccati bhikkhave susukābhayaṃ . imāni kho bhikkhave cattāri bhayāni idhekaccassa kulaputtassa imasmiṃ dhammavinaye saddhā agārasmā anagāriyaṃ pabbajito pāṭikaṅkhitabbānīti. [123] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ @Footnote: 1 Ma. Yu. pavisati.

--------------------------------------------------------------------------------------------- page169.

Katame cattāro idha bhikkhave ekacco puggalo vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati so tadassādeti taṃ nikāmeti tena ca vittiṃ āpajjati tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno brahmakāyikānaṃ devānaṃ sahabyataṃ upapajjati brahmakāyikānaṃ bhikkhave devānaṃ kappo āyuppamāṇaṃ tattha puthujjano yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā nirayaṃpi gacchati tiracchānayoniṃpi gacchati pittivisayaṃpi gacchati bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā tasmiṃyeva bhave parinibbāyati ayaṃ kho bhikkhave viseso ayaṃ adhippāyaso idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanena yadidaṃ gatiyā 1- upapattiyā sati. {123.1} Puna caparaṃ bhikkhave idhekacco puggalo vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati so tadassādeti taṃ nikāmeti tena ca vittiṃ āpajjati tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno ābhassarānaṃ devānaṃ sahabyataṃ upapajjati ābhassarānaṃ bhikkhave devānaṃ dve kappā āyuppamāṇaṃ tattha puthujjano yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā nirayaṃpi gacchati tiracchānayoniṃpi gacchati pittivisayaṃpi gacchati bhagavato @Footnote: 1 Po. cutiyā upapattiyāti. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page170.

Pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā tasmiṃyeva bhave parinibbāyati ayaṃ kho bhikkhave viseso ayaṃ adhippāyaso idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanena yadidaṃ gatiyā upapattiyā sati. {123.2} Puna caparaṃ bhikkhave idhekacco puggalo pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati so tadassādeti taṃ nikāmeti tena ca vittiṃ āpajjati tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno subhakiṇhānaṃ devānaṃ sahabyataṃ upapajjati subhakiṇhānaṃ bhikkhave devānaṃ cattāro kappā āyuppamāṇaṃ tattha puthujjano yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā nirayaṃpi gacchati tiracchānayoniṃpi gacchati pittivisayaṃpi gacchati bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā tasmiṃyeva bhave parinibbāyati ayaṃ kho bhikkhave viseso ayaṃ adhippāyaso idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanena yadidaṃ gatiyā upapattiyā sati. {123.3} Puna caparaṃ bhikkhave idhekacco puggalo sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati so tadassādeti taṃ nikāmeti tena ca

--------------------------------------------------------------------------------------------- page171.

Vittiṃ āpajjati tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno vehapphalānaṃ devānaṃ sahabyataṃ upapajjati vehapphalānaṃ bhikkhave devānaṃ pañca kappasatāni āyuppamāṇaṃ tattha puthujjano yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā nirayaṃpi gacchati tiracchānayoniṃpi gacchati pittivisayaṃpi gacchati bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā tasmiṃyeva bhave parinibbāyati ayaṃ kho bhikkhave viseso ayaṃ adhippāyaso idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanena yadidaṃ gatiyā upapattiyā sati . Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. [124] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro idha bhikkhave ekacco puggalo vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati so yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati so kāyassa bhedā parammaraṇā suddhāvāsānaṃ devānaṃ sahabyataṃ upapajjati ayaṃ kho bhikkhave upapatti asādhāraṇā puthujjanehi. {124.1} Puna caparaṃ bhikkhave idhekacco puggalo vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ .pe. tatiyaṃ jhānaṃ .pe. catutthaṃ

--------------------------------------------------------------------------------------------- page172.

Jhānaṃ upasampajja viharati so yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati so kāyassa bhedā parammaraṇā suddhāvāsānaṃ devānaṃ sahabyataṃ upapajjati ayaṃ kho bhikkhave upapatti asādhāraṇā puthujjanehi . ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. [125] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro idha bhikkhave ekacco puggalo mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati so tadassādeti taṃ nikāmeti tena ca vittiṃ āpajjati tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno brahmakāyikānaṃ devānaṃ sahabyataṃ upapajjati brahmakāyikānaṃ bhikkhave devānaṃ kappo āyuppamāṇaṃ tattha puthujjano yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā nirayaṃpi gacchati tiracchānayoniṃpi gacchati pittivisayaṃpi gacchati bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā tasmiṃyeva bhave parinibbāyati ayaṃ

--------------------------------------------------------------------------------------------- page173.

Kho bhikkhave viseso ayaṃ adhippāyaso idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanena yadidaṃ gatiyā upapattiyā sati. {125.1} Puna caparaṃ bhikkhave idhekacco puggalo karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati so tadassādeti taṃ nikāmeti tena ca vittiṃ āpajjati tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno ābhassarānaṃ devānaṃ sahabyataṃ upapajjati ābhassarānaṃ bhikkhave devānaṃ dve kappā āyuppamāṇaṃ tattha puthujjano yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā nirayaṃpi gacchati tiracchānayoniṃpi gacchati pittivisayaṃpi gacchati bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā tasmiṃyeva bhave parinibbāyati ayaṃ kho bhikkhave viseso ayaṃ adhippāyaso idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanena yadidaṃ gatiyā upapattiyā sati. {125.2} Puna caparaṃ bhikkhave idhekacco puggalo muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati so

--------------------------------------------------------------------------------------------- page174.

Tadassādeti taṃ nikāmeti tena ca vittiṃ āpajjati tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno subhakiṇhānaṃ devānaṃ sahabyataṃ upapajjati subhakiṇhānaṃ bhikkhave devānaṃ cattāro kappā āyuppamāṇaṃ tattha puthujjano yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā nirayaṃpi gacchati tiracchānayoniṃpi gacchati pittivisayaṃpi gacchati bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā tasmiṃyeva bhave parinibbāyati ayaṃ kho bhikkhave viseso ayaṃ adhippāyaso idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanena yadidaṃ gatiyā upapattiyā sati. {125.3} Puna caparaṃ bhikkhave idhekacco puggalo upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati so tadassādeti taṃ nikāmeti tena ca vittiṃ āpajjati tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno vehapphalānaṃ devānaṃ sahabyataṃ upapajjati vehapphalānaṃ bhikkhave devānaṃ pañca kappasatāni āyuppamāṇaṃ tattha puthujjano yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā nirayaṃpi gacchati tiracchānayoniṃpi gacchati pittivisayaṃpi gacchati bhagavato pana sāvako tattha yāvatāyukaṃ

--------------------------------------------------------------------------------------------- page175.

Ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā tasmiṃyeva bhave parinibbāyati ayaṃ kho bhikkhave viseso ayaṃ adhippāyaso idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanena yadidaṃ gatiyā upapattiyā sati . ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. [126] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro idha bhikkhave ekacco puggalo mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati so yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati so kāyassa bhedā parammaraṇā suddhāvāsānaṃ devānaṃ sahabyataṃ upapajjati ayaṃ kho bhikkhave upapatti asādhāraṇā puthujjanehi. {126.1} Puna caparaṃ bhikkhave idhekacco *- puggalo karuṇāsahagatena cetasā ... . Muditāsahagatena cetasā .... Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā @Footnote:* mīkār—kṛ´์ khagœ dhidhekacco peḌna idhekacco

--------------------------------------------------------------------------------------------- page176.

Viharati so yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati so kāyassa bhedā parammaraṇā suddhāvāsānaṃ devānaṃ sahabyataṃ upapajjati ayaṃ kho bhikkhave upapatti asādhāraṇā puthujjanehi . Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. [127] Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā cattāro acchariyā abbhutadhammā pātubhavanti katame cattāro yadā bhikkhave bodhisatto tusitā kāyā cavitvā sato sampajāno mātu kucchiṃ 1- okkamati atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ yāpi tā lokantarikā aghā asaṃvutā andhakārā andhakāratimisā yatthapimesaṃ candimasuriyānaṃ evaṃmahiddhikānaṃ evaṃmahānubhāvānaṃ ābhā nānubhonti tatthapi appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ yepi tattha sattā upapannā tepi tenobhāsena aññamaññaṃ sañjānanti 2- aññepi kira bho santi sattā idhūpapannāti tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā ayaṃ paṭhamo acchariyo abbhutadhammo pātubhavati. {127.1} Puna caparaṃ bhikkhave yadā bodhisatto sato sampajāno mātu kucchismā nikkhamati .pe. tathāgatassa bhikkhave arahato sammāsambuddhassa @Footnote: 1 Yu. kucchiyaṃ. 2 Po. sañjāniṃsu.

--------------------------------------------------------------------------------------------- page177.

Pātubhāvā ayaṃ dutiyo acchariyo abbhutadhammo pātubhavati . puna caparaṃ bhikkhave yadā tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati .pe. tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā ayaṃ tatiyo acchariyo abbhutadhammo pātubhavati. {127.2} Puna caparaṃ bhikkhave yadā tathāgato anuttaraṃ dhammacakkaṃ pavatteti atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ yāpi tā lokantarikā aghā asaṃvutā andhakārā andhakāratimisā yatthimesaṃ candimasuriyānaṃ evaṃmahiddhikānaṃ evaṃmahānubhāvānaṃ ābhā nānubhonti tatthapi appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ yepi tattha sattā upapannā tepi tenobhāsena aññamaññaṃ sañjānanti aññepi kira bho santi sattā idhūpapannāti tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā ayaṃ catuttho acchariyo abbhutadhammo pātubhavati . tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā ime cattāro acchariyā abbhutadhammā pātubhavantīti. [128] Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā cattāro acchariyā abbhutadhammā pātubhavanti katame cattāro ālayārāmā bhikkhave pajā ālayaratā ālayasammuditā sā tathāgatena anālaye dhamme desiyamāne sussuti 1- sotaṃ odahati aññācittaṃ upaṭṭhapeti @Footnote: 1 Po. Ma. sussūsati. Yu. sussūyati. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page178.

Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā ayaṃ paṭhamo acchariyo abbhutadhammo pātubhavati. {128.1} Mānārāmā bhikkhave pajā mānaratā mānasammuditā sā tathāgatena mānavinaye dhamme desiyamāne sussuti sotaṃ odahati aññācittaṃ upaṭṭhapeti tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā ayaṃ dutiyo acchariyo abbhutadhammo pātubhavati. {128.2} Anupasamārāmā bhikkhave pajā anupasamaratā anupasamasammuditā sā tathāgatena opasamike dhamme desiyamāne sussuti sotaṃ odahati aññācittaṃ upaṭṭhapeti tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā ayaṃ tatiyo acchariyo abbhutadhammo pātubhavati. {128.3} Avijjāgatā bhikkhave pajā andhabhūtā pariyonaddhā sā tathāgatena avijjāvinaye dhamme desiyamāne sussuti sotaṃ odahati aññācittaṃ upaṭṭhapeti tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā ayaṃ catuttho acchariyo abbhutadhammo pātubhavati . Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā ime cattāro acchariyā abbhutadhammā pātubhavantīti. [129] Cattārome bhikkhave acchariyā abbhutadhammā ānande katame cattāro sace bhikkhave bhikkhuparisā ānandaṃ dassanāya upasaṅkamati dassanenapi sā attamanā hoti tattha ce ānando dhammaṃ bhāsati bhāsitenapi sā attamanā hoti atittāva bhikkhave bhikkhuparisā hoti atha ānando tuṇhī bhavati . sace bhikkhunīparisā

--------------------------------------------------------------------------------------------- page179.

Ānandaṃ dassanāya upasaṅkamati dassanenapi sā attamanā hoti tattha ce ānando dhammaṃ bhāsati bhāsitenapi sā attamanā hoti atittāva bhikkhave bhikkhunīparisā hoti atha ānando tuṇhī bhavati. {129.1} Sace bhikkhave upāsakaparisā ānandaṃ dassanāya upasaṅkamati dassanenapi sā attamanā hoti tattha ce ānando dhammaṃ bhāsati bhāsitenapi sā attamanā hoti atittāva bhikkhave upāsakaparisā hoti atha ānando tuṇhī bhavati. {129.2} Sace bhikkhave upāsikāparisā ānandaṃ dassanāya upasaṅkamati dassanenapi sā attamanā hoti tattha ce ānando dhammaṃ bhāsati bhāsitenapi sā attamanā hoti atittāva bhikkhave upāsikāparisā hoti atha ānando tuṇhī bhavati . ime kho bhikkhave cattāro acchariyā abbhutadhammā ānandeti. [130] Cattārome bhikkhave acchariyā abbhutadhammā raññe cakkavattimhi katame cattāro sace bhikkhave khattiyaparisā rājānaṃ cakkavattiṃ dassanāya upasaṅkamati dassanenapi sā attamanā hoti tattha ce rājā cakkavattī bhāsati bhāsitenapi sā attamanā hoti atittāva bhikkhave khattiyaparisā hoti atha rājā cakkavattī tuṇhī bhavati . Sace bhikkhave brāhmaṇaparisā rājānaṃ cakkavattiṃ dassanāya upasaṅkamati dassanenapi sā attamanā hoti tattha ce rājā cakkavattī bhāsati bhāsitenapi sā attamanā hoti atittāva bhikkhave brāhmaṇaparisā hoti atha rājā cakkavattī tuṇhī bhavati . sace bhikkhave gahapatiparisā rājānaṃ cakkavattiṃ dassanāya upasaṅkamati dassanenapi sā

--------------------------------------------------------------------------------------------- page180.

Attamanā hoti tattha ce rājā cakkavattī bhāsati bhāsitenapi sā attamanā hoti atittāva bhikkhave gahapatiparisā hoti atha rājā cakkavattī tuṇhī bhavati . sace bhikkhave samaṇaparisā rājānaṃ cakkavattiṃ dassanāya upasaṅkamati dassanenapi sā attamanā hoti tattha ce rājā cakkavattī bhāsati bhāsitenapi sā attamanā hoti atittāva bhikkhave samaṇaparisā hoti atha rājā cakkavattī tuṇhī bhavati . ime kho bhikkhave cattāro acchariyā abbhutadhammā raññe cakkavattimhi. {130.1} Evameva kho bhikkhave cattāro acchariyā abbhutadhammā ānande katame cattāro sace bhikkhave bhikkhuparisā ānandaṃ dassanāya upasaṅkamati dassanenapi sā attamanā hoti tattha ce ānando dhammaṃ bhāsati bhāsitenapi sā attamanā hoti atittāva bhikkhave bhikkhuparisā hoti atha ānando tuṇhī bhavati . sace bhikkhave bhikkhunīparisā .... Sace bhikkhave upāsakaparisā ... . sace bhikkhave upāsikāparisā ānandaṃ dassanāya upasaṅkamati dassanenapi sā attamanā hoti tattha ce ānando dhammaṃ bhāsati bhāsitenapi sā attamanā hoti atittāva bhikkhave upāsikāparisā hoti atha ānando tuṇhī bhavati . ime kho bhikkhave cattāro acchariyā abbhutadhammā ānandeti. Bhayavaggo tatiyo [1]- @Footnote: (1) Po. tassuddānaṃ @ attānuvādaūmi ca, dve ca nānā dve ca honti @ metatā dve ca acchariyā abbhūtā aparā duveti 2-. @2 Yu. abbhūtadhammā parā dveti.

--------------------------------------------------------------------------------------------- page181.

Puggalavaggo catuttho [131] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro idha bhikkhave ekaccassa puggalassa orambhāgiyāni saññojanāni appahīnāni honti uppattipaṭilābhikāni 1- saññojanāni appahīnāni honti bhavapaṭilābhikāni saññojanāni appahīnāni honti. {131.1} Idha pana bhikkhave ekaccassa puggalassa orambhāgiyāni saññojanāni pahīnāni honti uppattipaṭilābhikāni saññojanāni appahīnāni honti bhavapaṭilābhikāni saññojanāni appahīnāni honti. {131.2} Idha pana bhikkhave ekaccassa puggalassa orambhāgiyāni saññojanāni pahīnāni honti uppattipaṭilābhikāni saññojanāni pahīnāni honti bhavapaṭilābhikāni saññojanāni appahīnāni honti. {131.3} Idha pana bhikkhave ekaccassa puggalassa orambhāgiyāni saññojanāni pahīnāni honti uppattipaṭilābhikāni saññojanāni pahīnāni honti bhavapaṭilābhikāni saññojanāni pahīnāni honti. {131.4} Katamassa bhikkhave puggalassa orambhāgiyāni saññojanāni appahīnāni uppattipaṭilābhikāni saññojanāni appahīnāni bhavapaṭilābhikāni saññojanāni appahīnāni sakadāgāmissa imassa kho bhikkhave puggalassa orambhāgiyāni saññojanāni appahīnāni uppattipaṭilābhikāni saññojanāni appahīnāni bhavapaṭilābhikāni saññojanāni appahīnāni. {131.5} Katamassa bhikkhave puggalassa orambhāgiyāni saññojanāni pahīnāni uppattipaṭilābhikāni saññojanāni appahīnāni bhavapaṭilābhikāni @Footnote: 1 Po. Ma. upapattipaṭilābhiyāni. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page182.

Saññojanāni appahīnāni uddhaṃsotassa akaniṭṭhagāmino imassa kho bhikkhave puggalassa orambhāgiyāni saññojanāni pahīnāni uppattipaṭilābhikāni saññojanāni appahīnāni bhavapaṭilābhikāni saññojanāni appahīnāni. {131.6} Katamassa bhikkhave puggalassa orambhāgiyāni saññojanāni pahīnāni uppattipaṭilābhikāni saññojanāni pahīnāni bhavapaṭilābhikāni saññojanāni appahīnāni antarāparinibbāyissa imassa kho bhikkhave puggalassa orambhāgiyāni saññojanāni pahīnāni uppattipaṭilābhikāni saññojanāni pahīnāni bhavapaṭilābhikāni saññojanāni appahīnāni. {131.7} Katamassa bhikkhave puggalassa orambhāgiyāni saññojanāni pahīnāni uppattipaṭilābhikāni saññojanāni pahīnāni bhavapaṭilābhikāni saññojanāni pahīnāni arahato khīṇāsavassa 1- imassa kho bhikkhave puggalassa orambhāgiyāni saññojanāni pahīnāni uppattipaṭilābhikāni saññojanāni pahīnāni bhavapaṭilābhikāni saññojanāni pahīnāni . Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. [132] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro yuttapaṭibhāṇo na muttapaṭibhāṇo muttapaṭibhāṇo na yuttapaṭibhāṇo yuttapaṭibhāṇo ca muttapaṭibhāṇo ca neva yuttapaṭibhāṇo na muttapaṭibhāṇo ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page183.

[133] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro ugghaṭitaññū vipacitaññū neyyo padaparamo ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. [134] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro uṭṭhānaphalūpajīvī na kammaphalūpajīvī kammaphalūpajīvī na uṭṭhānaphalūpajīvī uṭṭhānaphalūpajīvī ceva kammaphalūpajīvī ca neva uṭṭhānaphalūpajīvī na kammaphalūpajīvī ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. [135] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro sāvajjo vajjabahulo appavajjo anavajjo . Kathañca bhikkhave puggalo sāvajjo hoti idha bhikkhave ekacco puggalo sāvajjena kāyakammena samannāgato hoti sāvajjena vacīkammena samannāgato hoti sāvajjena manokammena samannāgato hoti evaṃ kho bhikkhave puggalo sāvajjo hoti. {135.1} Kathañca bhikkhave puggalo vajjabahulo hoti idha bhikkhave ekacco puggalo sāvajjena bahulaṃ kāyakammena samannāgato hoti appaṃ anavajjena sāvajjena bahulaṃ vacīkammena samannāgato hoti appaṃ anavajjena sāvajjena bahulaṃ manokammena samannāgato hoti appaṃ anavajjena evaṃ kho bhikkhave puggalo vajjabahulo hoti. {135.2} Kathañca bhikkhave puggalo appavajjo hoti idha bhikkhave ekacco puggalo anavajjena bahulaṃ kāyakammena

--------------------------------------------------------------------------------------------- page184.

Samannāgato hoti appaṃ sāvajjena anavajjena bahulaṃ vacīkammena samannāgato hoti appaṃ sāvajjena anavajjena bahulaṃ manokammena samannāgato hoti appaṃ sāvajjena evaṃ kho bhikkhave puggalo appavajjo hoti. {135.3} Kathañca bhikkhave puggalo anavajjo hoti idha bhikkhave ekacco puggalo anavajjena kāyakammena samannāgato hoti anavajjena vacīkammena samannāgato hoti anavajjena manokammena samannāgato hoti evaṃ kho bhikkhave puggalo anavajjo hoti . Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. [136] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro idha bhikkhave ekacco puggalo sīlesu na paripūrakārī hoti samādhismiṃ na paripūrakārī paññāya na paripūrakārī idha pana bhikkhave ekacco puggalo sīlesu paripūrakārī hoti samādhismiṃ na paripūrakārī paññāya na paripūrakārī idha pana bhikkhave ekacco puggalo sīlesu paripūrakārī hoti samādhismiṃ paripūrakārī paññāya na paripūrakārī idha pana bhikkhave ekacco puggalo sīlesu paripūrakārī hoti samādhismiṃ paripūrakārī paññāya paripūrakārī . ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. [137] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro idha pana bhikkhave ekacco puggalo na sīlagaru hoti na sīlādhipateyyo na samādhigaru hoti na samādhādhipateyyo

--------------------------------------------------------------------------------------------- page185.

Na paññāgaru hoti na paññādhipateyyo idha pana bhikkhave ekacco puggalo sīlagaru hoti sīlādhipateyyo na samādhigaru hoti na samādhādhipateyyo na paññāgaru hoti na paññādhipateyyo idha pana bhikkhave ekacco puggalo sīlagaru hoti sīlādhipateyyo samādhigaru hoti samādhādhipateyyo na paññāgaru hoti na paññādhipateyyo idha pana bhikkhave ekacco puggalo sīlagaru hoti sīlādhipateyyo samādhigaru hoti samādhādhipateyyo paññāgaru hoti paññādhipateyyo ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. [138] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro nikkaṭṭhakāyo anikkaṭṭhacitto anikkaṭṭhakāyo nikkaṭṭhacitto anikkaṭṭhakāyo ca anikkaṭṭhacitto ca nikkaṭṭhakāyo ca nikkaṭṭhacitto ca. {138.1} Kathañca bhikkhave puggalo nikkaṭṭhakāyo hoti anikkaṭṭhacitto idha bhikkhave ekacco puggalo araññavanapatthāni pantāni senāsanāni paṭisevati so tattha kāmavitakkaṃpi vitakketi byāpādavitakkaṃpi vitakketi vihiṃsāvitakkaṃpi vitakketi evaṃ kho bhikkhave puggalo nikkaṭṭhakāyo hoti anikkaṭṭhacitto. {138.2} Kathañca bhikkhave puggalo anikkaṭṭhakāyo hoti nikkaṭṭhacitto idha bhikkhave ekacco puggalo naheva kho araññavanapatthāni pantāni senāsanāni paṭisevati so tattha nekkhammavitakkaṃpi vitakketi abyāpādavitakkaṃpi vitakketi avihiṃsāvitakkaṃpi vitakketi evaṃ kho bhikkhave puggalo anikkaṭṭhakāyo

--------------------------------------------------------------------------------------------- page186.

Hoti nikkaṭṭhacitto. {138.3} Kathañca bhikkhave puggalo anikkaṭṭhakāyo ca hoti anikkaṭṭhacitto ca idha bhikkhave ekacco puggalo naheva kho araññavanapatthāni pantāni senāsanāni paṭisevati so tattha kāmavitakkaṃpi vitakketi byāpādavitakkaṃpi vitakketi vihiṃsāvitakkaṃpi vitakketi evaṃ kho bhikkhave puggalo anikkaṭṭhakāyo ca hoti anikkaṭṭhacitto ca. {138.4} Kathañca bhikkhave puggalo nikkaṭṭhakāyo ca hoti nikkaṭṭhacitto ca idha bhikkhave ekacco puggalo araññavanapatthāni pantāni senāsanāni paṭisevati so tattha nekkhammavitakkaṃpi vitakketi abyāpādavitakkaṃpi vitakketi avihiṃsāvitakkaṃpi vitakketi evaṃ kho bhikkhave puggalo nikkaṭṭhakāyo ca hoti nikkaṭṭhacitto ca . Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. [139] Cattārome bhikkhave dhammakathikā katame cattāro idha bhikkhave ekacco dhammakathiko appañca bhāsati asahitañca parisā ca 1- na kusalā hoti sahitāsahitassa evarūpo bhikkhave dhammakathiko evarūpāya parisāya dhammakathikotveva saṅkhaṃ gacchati. {139.1} Idha pana bhikkhave ekacco dhammakathiko appañca bhāsati sahitañca parisā ca kusalā hoti sahitāsahitassa evarūpo bhikkhave dhammakathiko evarūpāya parisāya dhammakathikotveva saṅkhaṃ gacchati. {139.2} Idha pana bhikkhave ekacco dhammakathiko bahuñca bhāsati asahitañca parisā ca na kusalā hoti sahitāsahitassa evarūpo bhikkhave dhammakathiko evarūpāya parisāya dhammakathikotveva saṅkhaṃ gacchati. {139.3} Idha pana bhikkhave ekacco dhammakathiko @Footnote: 1 Ma. cassa. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page187.

Bahuñca bhāsati sahitañca parisā ca kusalā hoti sahitāsahitassa evarūpo bhikkhave dhammakathiko evarūpāya parisāya dhammakathikotveva saṅkhaṃ gacchati. Ime kho bhikkhave cattāro dhammakathikāti. [140] Cattārome bhikkhave vādī katame cattāro atthi bhikkhave vādī atthato pariyādānaṃ gacchati no byañjanato atthi bhikkhave vādī byañjanato pariyādānaṃ gacchati no atthato atthi bhikkhave vādī atthato ca byañjanato ca pariyādānaṃ gacchati atthi bhikkhave vādī neva atthato no byañjanato pariyādānaṃ gacchati ime kho bhikkhave cattāro vādī aṭṭhānametaṃ bhikkhave anavakāso yaṃ catūhi paṭisambhidāhi samannāgato bhikkhu atthato vā 1- byañjanato vā 2- pariyādānaṃ gaccheyyāti. Puggalavaggo catuttho. [3]- ---------- Ābhāvaggo pañcamo [141] Catasso imā bhikkhave ābhā katamā catasso candābhā suriyābhā aggābhā paññābhā imā kho bhikkhave catasso ābhā etadaggaṃ bhikkhave imāsaṃ catassannaṃ ābhānaṃ yadidaṃ paññābhāti. [142] Catasso imā bhikkhave pabhā katamā catasso @Footnote: 1-2 Po. Yu. ca. @3 Ma. saṃyojanaṃ paṭibhāṇo ugghatitaññu uṭṭhānaṃ @ sāvajjo dve ca sīlāni nikkaṭṭhadhammavādī cāti.

--------------------------------------------------------------------------------------------- page188.

Candappabhā suriyappabhā aggippabhā paññāppabhā imā kho bhikkhave catasso pabhā etadaggaṃ bhikkhave imāsaṃ catassannaṃ pabhānaṃ yadidaṃ paññāppabhāti. [143] Cattārome bhikkhave ālokā katame cattāro candāloko suriyāloko aggāloko paññāloko ime kho bhikkhave cattāro ālokā etadaggaṃ bhikkhave imesaṃ catunnaṃ ālokānaṃ yadidaṃ paññālokoti. [144] Cattārome bhikkhave obhāsā katame cattāro candobhāso suriyobhāso aggobhāso paññobhāso ime kho bhikkhave cattāro obhāsā etadaggaṃ bhikkhave imesaṃ catunnaṃ obhāsānaṃ yadidaṃ paññobhāsoti. [145] Cattārome bhikkhave pajjotā katame cattāro candappajjoto suriyappajjoto aggippajjoto paññāppajjoto ime kho bhikkhave cattāro pajjotā etadaggaṃ bhikkhave imesaṃ catunnaṃ pajjotānaṃ yadidaṃ paññāppajjototi. [146] Cattārome bhikkhave kālā katame cattāro kālena dhammassavanaṃ kālena dhammasākacchā kālena samatho 1- kālena vipassanā ime kho bhikkhave cattāro kālāti. [147] Cattārome bhikkhave kālā sammābhāviyamānā sammā- anuparivattiyamānā anupubbena āsavānaṃ khayaṃ pāpenti katame cattāro kālena dhammassavanaṃ kālena dhammasākacchā kālena samatho kālena @Footnote: 1 Ma. kālena sammasanā. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page189.

Vipassanā ime kho bhikkhave cattāro kālā sammābhāviyamānā sammāanuparivattiyamānā anupubbena āsavānaṃ khayaṃ pāpenti seyyathāpi bhikkhave uparipabbate thullaphusitake deve vassante [1]- udakaṃ yathāninnaṃ pavattamānaṃ pabbatakandarapadarasākhā paripūreti pabbatakandarapadarasākhā paripūrā kusobbhe paripūrenti kusobbhā paripūrā mahāsobbhe paripūrenti mahāsobbhā paripūrā kunnadiyo paripūrenti kunnadiyo paripūrā mahānadiyo paripūrenti mahānadiyo paripūrā samuddasāgaraṃ 2- paripūrenti evameva kho bhikkhave ime cattāro kālā sammābhāviyamānā sammāanuparivattiyamānā anupubbena āsavānaṃ khayaṃ pāpentīti. [148] Cattārīmāni bhikkhave vacīduccaritāni katamāni cattāri musāvādo pisuṇā vācā pharusā vācā samphappalāpo imāni kho bhikkhave cattāri vacīduccaritānīti. [149] Cattārīmāni bhikkhave vacīsucaritāni katamāni cattāri saccavācā apisuṇavācā saṇhavācā mantābhāsā 3- imāni kho bhikkhave cattāri vacīsucaritānīti. [150] Cattārome bhikkhave sārā katame cattāro sīlasāro samādhisāro paññāsāro vimuttisāro ime kho bhikkhave cattāro sārāti. Ābhāvaggo pañcamo. Tatiyo paṇṇāsako niṭṭhito. [4]- @Footnote: 1 Po. Ma. Yu. taṃ. 2 Ma. samuddaṃ. 3 ma mantabhāsā. 4 Ma. Yu. @ tassuddānaṃ @ ābhā pabhā ca ālokā obhāsā ceva pajjotā @ dve kālā caritā dve ca honti sārena te dasāti.

--------------------------------------------------------------------------------------------- page190.

Catutthapaṇṇāsako indriyavaggo paṭhamo [151] Cattārīmāni bhikkhave indriyāni katamāni cattāri saddhindriyaṃ viriyindriyaṃ samādhindriyaṃ paññindriyaṃ 1- imāni kho bhikkhave cattāri indriyānīti. [152] Cattārīmāni bhikkhave balāni katamāni cattāri saddhābalaṃ viriyabalaṃ samādhibalaṃ paññābalaṃ 2- imāni kho bhikkhave cattāri balānīti. [153] Cattārīmāni bhikkhave balāni katamāni cattāri paññābalaṃ viriyabalaṃ anavajjabalaṃ saṅgāhakabalaṃ 3- imāni kho bhikkhave cattāri balānīti. [154] Cattārīmāni bhikkhave balāni katamāni cattāri satibalaṃ samādhibalaṃ anavajjabalaṃ saṅgāhakabalaṃ imāni kho bhikkhave cattāri balānīti. [155] Cattārīmāni bhikkhave balāni katamāni cattāri paṭisaṅkhānabalaṃ bhāvanābalaṃ anavajjabalaṃ saṅgāhakabalaṃ imāni kho bhikkhave cattāri balānīti. [156] Cattārīmāni bhikkhave kappassa asaṅkheyyāni katamāni cattāri yadā bhikkhave kappo saṃvaṭṭo 4- tiṭṭhati 5- taṃ na sukaraṃ @Footnote: 1 Ma. Yu. satindriyaṃ. 2 Ma. Yu. satibalaṃ. 3 Ma. saṅgahabalaṃ. Yu. saṅgāhabalaṃ. @Yu. saṃvaṭṭati. 5 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page191.

Saṅkhātuṃ ettakāni vassānīti vā ettakāni vassasatānīti vā ettakāni vassasahassānīti vā ettakāni vassasatasahassānīti vā yadā bhikkhave kappo saṃvaṭṭaṭṭhāyī 1- tiṭṭhati taṃ na sukaraṃ saṅkhātuṃ ettakāni vassānīti vā ettakāni vassasatānīti vā ettakāni vassasahassānīti vā ettakāni vassasatasahassānīti vā yadā bhikkhave kappo vivaṭṭo 2- tiṭṭhati taṃ na sukaraṃ saṅkhātuṃ ettakāni vassānīti vā ettakāni vassasatānīti vā ettakāni vassasahassānīti vā ettakāni vassasatasahassānīti vā yadā bhikkhave kappo vivaṭṭaṭṭhāyī 3- tiṭṭhati taṃ na sukaraṃ saṅkhātuṃ ettakāni vassānīti vā ettakāni vassasatānīti vā ettakāni vassasahassānīti vā ettakāni vassasatasahassānīti vā imāni kho bhikkhave cattāri kappassa asaṅkheyyānīti. [157] Dveme bhikkhave rogā katame dve kāyiko ca rogo cetasiko ca rogo dissanti bhikkhave sattā kāyikena rogena ekaṃpi vassaṃ arogaṃ 4- paṭijānamānā dvepi vassāni arogaṃ paṭijānamānā tīṇipi vassāni arogaṃ paṭijānamānā cattāripi vassāni arogaṃ paṭijānamānā pañcapi vassāni arogaṃ paṭijānamānā dasapi vassāni arogaṃ paṭijānamānā vīsaṃpi vassāni arogaṃ paṭijānamānā tiṃsaṃpi vassāni arogaṃ paṭijānamānā cattāḷīsaṃpi vassāni arogaṃ paṭijānamānā paññāsaṃpi vassāni arogaṃ paṭijānamānā vassasataṃpi bhiyyopi arogaṃ @Footnote: 1 Ma. Yu. saṃvaṭṭo. 2 Ma. Yu. vivaṭṭati. 3 Ma. Yu. vivaṭṭo. 4 Ma. Yu. @ ārogyaṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page192.

Paṭijānamānā . te bhikkhave sattā dullabhā 1- lokasmiṃ ye cetasikena rogena muhuttampi arogaṃ paṭijānanti aññatra khīṇāsavehi. {157.1} Cattārome bhikkhave pabbajitassa rogā katame cattāro idha bhikkhave bhikkhu mahiccho hoti vighātavā asantuṭṭho itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena so mahiccho samāno vighātavā asantuṭṭho itarītaracīvarapiṇḍapāta- senāsanagilānapaccayabhesajjaparikkhārena pāpikaṃ icchaṃ paṇidahati anavaññapaṭilābhāya 2- lābhasakkārasilokapaṭilābhāya so uṭṭhahati ghaṭati vāyamati anavaññapaṭilābhāya lābhasakkārasilokapaṭilābhāya so saṅkhāya kulāni upasaṅkamati saṅkhāya nisīdati saṅkhāya dhammaṃ bhāsati saṅkhāya uccārapassāvaṃ sandhāreti ime kho bhikkhave cattāro pabbajitassa rogā. {157.2} Tasmātiha bhikkhave evaṃ sikkhitabbaṃ na mahicchā bhavissāma vighātacittā 3- asantuṭṭhā itarītaracīvarapiṇḍapātasenāsanagilānapaccaya- bhesajjaparikkhārena na pāpikaṃ icchaṃ paṇidahissāma anavaññapaṭilābhāya lābhasakkārasilokapaṭilābhāya na uṭṭhahissāma na ghaṭayissāma na vāyamissāma anavaññapaṭilābhāya lābhasakkārasilokapaṭilābhāya khamā bhavissāma sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapa- siriṃsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātikā bhavissāmāti evaṃ hi vo @Footnote: 1 Po. Ma. sdullabhā. 2 Po. anavajjaññapaṭilābhāya. ito paraṃ īdisameva. @3 Ma. Yu. vighātavanto.

--------------------------------------------------------------------------------------------- page193.

Bhikkhave sikkhitabbanti. [158] Tatra kho āyasmā sārīputto bhikkhū āmantesi āvuso bhikkhavoti . āvusoti kho te bhikkhū āyasmato sārīputtassa paccassosuṃ . āyasmā sārīputto etadavoca yo hi koci āvuso bhikkhu vā bhikkhunī vā cattāro dhamme attani samanupassati niṭṭhamettha gantabbaṃ parihāyāmi kusalehi dhammehi parihānametaṃ vuttaṃ bhagavatā katame cattāro rāgavepullataṃ 1- dosavepullataṃ mohavepullataṃ gambhīresu kho panassa ṭhānāṭhānesu paññācakkhuṃ nakkamati yo hi koci āvuso bhikkhu vā bhikkhunī vā ime cattāro dhamme attani samanupassati niṭṭhamettha gantabbaṃ parihāyāmi kusalehi dhammehi parihānametaṃ vuttaṃ bhagavatā yo hi koci āvuso bhikkhu vā bhikkhunī vā cattāro dhamme attani samanupassati niṭṭhamettha gantabbaṃ na parihāyāmi kusalehi dhammehi aparihānametaṃ vuttaṃ bhagavatā katame cattāro rāgatanuttaṃ dosatanuttaṃ mohatanuttaṃ gambhīresu kho panassa ṭhānāṭhānesu paññācakkhuṃ kamati yo hi koci āvuso bhikkhu vā bhikkhunī vā ime cattāro dhamme attani samanupassati niṭṭhamettha gantabbaṃ na parihāyāmi kusalehi dhammehi aparihānametaṃ vuttaṃ bhagavatāti. [159] Ekaṃ samayaṃ āyasmā ānando kosambiyaṃ viharati @Footnote: 1 Ma. rāgavepullattaṃ ... mohavepullattaṃ.

--------------------------------------------------------------------------------------------- page194.

Ghositārāme . athakho aññatarā bhikkhunī aññataraṃ purisaṃ āmantesi ehi tvaṃ ambho purisa yena ayyo ānando tenupasaṅkama upasaṅkamitvā mama vacanena ayyassa ānandassa pāde sirasā vanda itthannāmā bhante bhikkhunī ābādhikinī dukkhitā bāḷhagilānā sā 1- ayyassa 2- ānandassa pāde sirasā vandatīti evañca vadehi sādhu kira bhante ayyo ānando yena bhikkhunūpassayo yena sā bhikkhunī tenupasaṅkamatu anukampaṃ upādāyāti . evaṃ ayyeti kho so puriso tassā bhikkhuniyā paṭissuṇitvā yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho so puriso āyasmantaṃ ānandaṃ etadavoca itthannāmā bhante bhikkhunī ābādhikinī dukkhitā bāḷhagilānā sā ayyassa ānandassa pāde sirasā vandati evañca vadeti sādhu kira bhante ayyo 3- ānando yena bhikkhunūpassayo yena sā bhikkhunī tenupasaṅkamatu anukampaṃ upādāyāti. Adhivāsesi kho āyasmā ānando tuṇhībhāvena. {159.1} Athakho āyasmā ānando pubbaṇhasamayaṃ 4- nivāsetvā pattacīvaramādāya yena bhikkhunūpassayo tenupasaṅkami . addasā kho sā bhikkhunī āyasmantaṃ ānandaṃ dūratova āgacchantaṃ disvā sasīsaṃ pārupitvā mañcake nipajji . athakho āyasmā ānando yena sā bhikkhunī tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . @Footnote: 1 Yu. ayaṃ pāṭho natthi . 2 Ma. āyasmato. ito paraṃ īdisameva. @3 Po. Ma. āyasmā . 4 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page195.

Nisajja kho āyasmā ānando taṃ bhikkhuniṃ etadavoca āhārasambhūto ayaṃ bhagini kāyo āhāraṃ nissāya āhāro pahātabbo taṇhāsambhūto ayaṃ bhagini kāyo taṇhaṃ nissāya taṇhā pahātabbā mānasambhūto ayaṃ bhagini kāyo mānaṃ nissāya māno pahātabbo methunasambhūto ayaṃ bhagini kāyo methuno pahātabbo 1- methuno 2- setughāto vutto bhagavatā. {159.2} Āhārasambhūto ayaṃ bhagini kāyo āhāraṃ nissāya āhāro pahātabboti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ idha bhagini bhikkhu paṭisaṅkhā yoniso āhāraṃ āhāreti neva davāya na madāya na maṇḍanāya na vibhūsanāya yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya iti purāṇañca vedanaṃ paṭihaṅkhāmi navañca vedanaṃ na uppādessāmi yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti so aparena samayena āhāraṃ nissāya āhāraṃ pajahati āhārasambhūto ayaṃ bhagini kāyo āhāraṃ nissāya āhāro pahātabboti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. {159.3} Taṇhāsambhūto ayaṃ bhagini kāyo taṇhaṃ nissāya taṇhā pahātabbāti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ idha bhagini bhikkhu suṇāti itthannāmo kira bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti tassa evaṃ hoti kadāssu 3- nāma @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi. 2 Ma. methune ca. Yu. methuno ca. @3 Ma. Yu. kudāssu nāma.

--------------------------------------------------------------------------------------------- page196.

Ahaṃpi āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissāmīti so aparena samayena taṇhaṃ nissāya taṇhaṃ pajahati taṇhāsambhūto ayaṃ bhagini kāyo taṇhaṃ nissāya taṇhā pahātabbāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. {159.4} Mānasambhūto ayaṃ bhagini kāyo mānaṃ nissāya māno pahātabboti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ idha bhagini bhikkhu suṇāti itthannāmo kira bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti tassa evaṃ hoti so hi nāma āyasmā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati kimaṅgaṃ panāhanti so aparena samayena mānaṃ nissāya mānaṃ pajahati mānasambhūto ayaṃ bhagini kāyo mānaṃ nissāya māno pahātabboti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. {159.5} Methunasambhūto ayaṃ bhagini kāyo methuno pahātabbo methuno setughāto vutto bhagavatāti . athakho sā bhikkhunī mañcakā vuṭṭhahitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā āyasmato ānandassa pādesu sirasā nipatitvā āyasmantaṃ ānandaṃ etadavoca accayo maṃ bhante accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yāhaṃ evamakāsiṃ tassā me bhante ayyo ānando accayaṃ accayato paṭiggaṇhātu

--------------------------------------------------------------------------------------------- page197.

Āyatiṃ saṃvarāyāti . taggha taṃ 1- bhagini accayo accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yā tvaṃ evamakāsi yato ca kho tvaṃ bhagini accayaṃ accayato disvā yathādhammaṃ paṭikarosi tante mayaṃ paṭiggaṇhāma vuḍḍhihesā bhagini ariyassa vinaye yā 2- accayaṃ accayato disvā yathādhammaṃ paṭikaroti āyatiṃ saṃvaraṃ āpajjatīti. [160] Sugato vā bhikkhave loke tiṭṭhamāno sugatavinayo vā tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ katamo ca bhikkhave sugato idha bhikkhave tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā ayaṃ bhikkhave sugato. {160.1} Katamo ca bhikkhave sugatavinayo so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti ayaṃ bhikkhave sugatavinayo . evaṃ 3- sugato vā bhikkhave loke tiṭṭhamāno sugatavinayo vā tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ 4-. Cattārome bhikkhave dhammā saddhammassa sammosāya antaradhānāya saṃvattanti katame cattāro idha bhikkhave bhikkhū duggahitaṃ suttantaṃ pariyāpuṇanti dunnikkhittehi padabyañjanehi dunnikkhittassa bhikkhave @Footnote: 1 Yu. tvaṃ. 2 Po. Ma. Yu. yo. 3 Yu. evaṃsaddo natthi. 4 Po. Ma. @ devamanussānanti.

--------------------------------------------------------------------------------------------- page198.

Padabyañjanassa atthopi dunnayo hoti ayaṃ bhikkhave paṭhamo dhammo saddhammassa sammosāya antaradhānāya saṃvattati. {160.2} Puna caparaṃ bhikkhave bhikkhū dubbacā honti dovacassakaraṇehi dhammehi samannāgatā akkhamā appadakkhiṇaggāhino anusāsaniṃ ayaṃ bhikkhave dutiyo dhammo saddhammassa sammosāya antaradhānāya saṃvattati. {160.3} Puna caparaṃ bhikkhave ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā te na sakkaccaṃ suttantaṃ paraṃ vācenti tesaṃ accayena chinnamūlako suttanto hoti appaṭissaraṇo ayaṃ bhikkhave tatiyo dhammo saddhammassa sammosāya antaradhānāya saṃvattati. {160.4} Puna caparaṃ bhikkhave therā bhikkhū bāhullikā honti sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā na viriyaṃ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya tesaṃ pacchimā janatā diṭṭhānugatiṃ āpajjati sāpi hoti bāhullikā sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya ayaṃ bhikkhave catuttho dhammo saddhammassa sammosāya antaradhānāya saṃvattati . ime kho bhikkhave cattāro dhammā saddhammassa sammosāya antaradhānāya saṃvattanti 1-. {160.5} Cattārome bhikkhave dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattanti katame cattāro idha bhikkhave bhikkhū suggahitaṃ suttantaṃ pariyāpuṇanti sunikkhittehi padabyañjanehi sunikkhittassa bhikkhave padabyañjanassa atthopi @Footnote: 1 Po. Ma. Yu. saṃvattantīti.

--------------------------------------------------------------------------------------------- page199.

Sunayo hoti ayaṃ bhikkhave paṭhamo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati. {160.6} Puna caparaṃ bhikkhave bhikkhū suvacā honti sovacassakaraṇehi dhammehi samannāgatā khamā padakkhiṇaggāhino anusāsaniṃ ayaṃ bhikkhave dutiyo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati. {160.7} Puna caparaṃ bhikkhave ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā te sakkaccaṃ suttantaṃ paraṃ vācenti tesaṃ accayena acchinnamūlako suttanto hoti sappaṭissaraṇo ayaṃ bhikkhave tatiyo dhammo saddhammassaṭhitiyā asammosāya anantaradhānāya saṃvattati. {160.8} Puna caparaṃ bhikkhave therā bhikkhū na bāhullikā honti na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā viriyaṃ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya tesaṃ pacchimā janatā diṭṭhānugatiṃ āpajjati sāpi hoti na bāhullikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya ayaṃ bhikkhave catuttho dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati . ime kho bhikkhave cattāro dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattantīti. Indriyavaggo paṭhamo [1]- ------------ @Footnote: 1 Ma. indriyāni saddhā paññā satisaṅkhānapañcamaṃ @ kappo rogo parihāni bhikkhunī sugatena cāti.

--------------------------------------------------------------------------------------------- page200.

Paṭipadāvaggo dutiyo [161] Catasso imā bhikkhave paṭipadā katamā catasso dukkhā paṭipadā dandhābhiññā dukkhā paṭipadā khippābhiññā sukhā paṭipadā dandhābhiññā sukhā paṭipadā khippābhiññā imā kho bhikkhave catasso paṭipadāti. [162] Catasso imā bhikkhave paṭipadā katamā catasso dukkhā paṭipadā dandhābhiññā dukkhā paṭipadā khippābhiññā sukhā paṭipadā dandhābhiññā sukhā paṭipadā khippābhiññā. {162.1} Katamā ca bhikkhave dukkhā paṭipadā dandhābhiññā idha bhikkhave ekacco puggalo pakatiyāpi tibbarāgajātiko hoti abhikkhaṇaṃ rāgajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti pakatiyāpi tibbadosajātiko hoti abhikkhaṇaṃ dosajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti pakatiyāpi tibbamohajātiko hoti abhikkhaṇaṃ mohajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti tassimāni pañcindriyāni mudūni pātubhavanti saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ so imesaṃ pañcannaṃ indriyānaṃ muduttā dandhaṃ anantariyaṃ 1- pāpuṇāti āsavānaṃ khayāya ayaṃ vuccati bhikkhave dukkhā paṭipadā dandhābhiññā. {162.2} Katamā ca bhikkhave dukkhā paṭipadā khippābhiññā idha bhikkhave ekacco puggalo pakatiyāpi tibbarāgajātiko hoti abhikkhaṇaṃ rāgajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti pakatiyāpi tibbadosajātiko hoti abhikkhaṇaṃ dosajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti pakatiyāpi tibbamohajātiko @Footnote: 1 Ma. Yu. ānantariyaṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page201.

Hoti abhikkhaṇaṃ mohajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti tassimāni pañcindriyāni adhimattāni pātubhavanti saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ so imesaṃ pañcannaṃ indriyānaṃ adhimattattā khippaṃ anantariyaṃ pāpuṇāti āsavānaṃ khayāya ayaṃ vuccati bhikkhave dukkhā paṭipadā khippābhiññā. {162.3} Katamā ca bhikkhave sukhā paṭipadā dandhābhiññā idha bhikkhave ekacco puggalo pakatiyāpi na tibbarāgajātiko hoti na abhikkhaṇaṃ rāgajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti pakatiyāpi na tibbadosajātiko hoti na abhikkhaṇaṃ dosajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti pakatiyāpi na tibbamohajātiko hoti na abhikkhaṇaṃ mohajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti tassimāni pañcindriyāni mudūni pātubhavanti saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ so imesaṃ pañcannaṃ indriyānaṃ muduttā dandhaṃ anantariyaṃ pāpuṇāti āsavānaṃ khayāya ayaṃ vuccati bhikkhave sukhā paṭipadā dandhābhiññā. {162.4} Katamā ca bhikkhave sukhā paṭipadā khippābhiññā idha bhikkhave ekacco puggalo pakatiyāpi na tibbarāgajātiko hoti na abhikkhaṇaṃ rāgajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti pakatiyāpi na tibbadosajātiko hoti na abhikkhaṇaṃ dosajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti pakatiyāpi na tibbamohajātiko hoti na abhikkhaṇaṃ mohajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti tassimāni pañcindriyāni adhimattāni pātubhavanti saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ

--------------------------------------------------------------------------------------------- page202.

Paññindriyaṃ so imesaṃ pañcannaṃ indriyānaṃ adhimattattā khippaṃ anantariyaṃ pāpuṇāti āsavānaṃ khayāya ayaṃ vuccati bhikkhave sukhā paṭipadā khippābhiññā. Imā kho bhikkhave catasso paṭipadāti. [163] Catasso imā bhikkhave paṭipadā katamā catasso dukkhā paṭipadā dandhābhiññā dukkhā paṭipadā khippābhiññā sukhā paṭipadā dandhābhiññā sukhā paṭipadā khippābhiññā. {163.1} Katamā ca bhikkhave dukkhā paṭipadā dandhābhiññā idha bhikkhave bhikkhu asubhānupassī kāye viharati āhāre paṭikkūlasaññī sabbaloke anabhiratasaññī 1- sabbasaṅkhāresu aniccānupassī maraṇasaññā kho panassa ajjhattaṃ supaṭṭhitā hoti so imāni pañca sekkhabalāni upanissāya viharati saddhābalaṃ hirībalaṃ ottappabalaṃ viriyabalaṃ paññābalaṃ tassimāni pañcindriyāni mudūni pātubhavanti saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ so imesaṃ pañcannaṃ indriyānaṃ muduttā dandhaṃ anantariyaṃ pāpuṇāti āsavānaṃ khayāya ayaṃ vuccati bhikkhave dukkhā paṭipadā dandhābhiññā. {163.2} Katamā ca bhikkhave dukkhā paṭipadā khippābhiññā idha bhikkhave bhikkhu asubhānupassī kāye viharati āhāre paṭikkūlasaññī sabbaloke anabhiratasaññī sabbasaṅkhāresu aniccānupassī maraṇasaññā kho panassa ajjhattaṃ supaṭṭhitā hoti so imāni pañca sekkhabalāni upanissāya viharati saddhābalaṃ hirībalaṃ ottappabalaṃ viriyabalaṃ paññābalaṃ tassimāni pañcindriyāni adhimattāni pātubhavanti saddhindriyaṃ viriyindriyaṃ @Footnote: 1 Ma. anabhiratisaññī.

--------------------------------------------------------------------------------------------- page203.

Satindriyaṃ samādhindriyaṃ paññindriyaṃ so imesaṃ pañcannaṃ indriyānaṃ adhimattattā khippaṃ anantariyaṃ pāpuṇāti āsavānaṃ khayāya ayaṃ vuccati bhikkhave dukkhā paṭipadā khippābhiññā. {163.3} Katamā ca bhikkhave sukhā paṭipadā dandhābhiññā idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati so imāni pañca sekkhabalāni upanissāya viharati saddhābalaṃ hirībalaṃ ottappabalaṃ viriyabalaṃ paññābalaṃ tassimāni pañcindriyāni mudūni pātubhavanti saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ so imesaṃ pañcannaṃ indriyānaṃ muduttā dandhaṃ anantariyaṃ pāpuṇāti āsavānaṃ khayāya ayaṃ vuccati bhikkhave sukhā paṭipadā dandhābhiññā. {163.4} Katamā ca bhikkhave sukhā paṭipadā khippābhiññā idha bhikkhave bhikkhu vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ upasampajja

--------------------------------------------------------------------------------------------- page204.

Viharati pītiyā ca virāgā .pe. tatiyaṃ jhānaṃ upasampajja viharati sukhassa ca pahānā dukkhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati so imāni pañca sekkhabalāni upanissāya viharati saddhābalaṃ hirībalaṃ ottappabalaṃ viriyabalaṃ paññābalaṃ tassimāni pañcindriyāni adhimattāni pātubhavanti saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ so imesaṃ pañcannaṃ indriyānaṃ adhimattattā khippaṃ anantariyaṃ pāpuṇāti āsavānaṃ khayāya ayaṃ vuccati bhikkhave sukhā paṭipadā khippābhiññā . imā kho bhikkhave catasso paṭipadāti. [164] Catasso imā bhikkhave paṭipadā katamā catasso akkhamā paṭipadā khamā paṭipadā damā paṭipadā samā paṭipadā . Katamā ca bhikkhave akkhamā paṭipadā idha bhikkhave ekacco puggalo akkosantaṃ paccakkosati rosantaṃ paṭirosati bhaṇḍantaṃ paṭibhaṇḍati ayaṃ vuccati bhikkhave akkhamā paṭipadā. {164.1} Katamā ca bhikkhave khamā paṭipadā idha bhikkhave ekacco puggalo akkosantaṃ na paccakkosati rosantaṃ na paṭirosati bhaṇḍantaṃ na paṭibhaṇḍati ayaṃ vuccati bhikkhave khamā paṭipadā. {164.2} Katamā ca bhikkhave damā paṭipadā idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa

--------------------------------------------------------------------------------------------- page205.

Saṃvarāya paṭipajjati rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati sotena saddaṃ sutvā ... ghānena gandhaṃ ghāyitvā ... Jivhāya rasaṃ sāyitvā ... kāyena phoṭṭhabbaṃ phusitvā ... manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati manindriyaṃ manindriye saṃvaraṃ āpajjati ayaṃ vuccati bhikkhave damā paṭipadā. {164.3} Katamā ca bhikkhave samā paṭipadā idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti sameti byantīkaroti anabhāvaṃ gameti uppannaṃ byāpādavitakkaṃ ... uppannaṃ vihiṃsāvitakkaṃ ... Uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti sameti byantīkaroti anabhāvaṃ gameti ayaṃ vuccati bhikkhave samā paṭipadā. Imā kho bhikkhave catasso paṭipadāti. [165] Catasso imā bhikkhave paṭipadā katamā catasso akkhamā paṭipadā khamā paṭipadā damā paṭipadā samā paṭipadā. {165.1} Katamā ca bhikkhave akkhamā paṭipadā idha bhikkhave ekacco puggalo akkhamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapa- siriṃsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsakajātiko hoti ayaṃ vuccati bhikkhave akkhamā

--------------------------------------------------------------------------------------------- page206.

Paṭipadā. {165.2} Katamā ca bhikkhave khamā paṭipadā idha bhikkhave ekacco puggalo khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavā- tātapasiriṃsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti ayaṃ vuccati bhikkhave khamā paṭipadā. {165.3} Katamā ca bhikkhave damā paṭipadā idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati sotena saddaṃ sutvā ... Ghānena gandhaṃ ghāyitvā ... Jivhāya rasaṃ sāyitvā ... Kāyena phoṭṭhabbaṃ phusitvā ... manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati manindriyaṃ manindriye saṃvaraṃ āpajjati ayaṃ vuccati bhikkhave damā paṭipadā. {165.4} Katamā ca bhikkhave samā paṭipadā idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti sameti byantīkaroti anabhāvaṃ gameti uppannaṃ byāpādavitakkaṃ ... Uppannaṃ vihiṃsāvitakkaṃ uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti sameti byantīkaroti anabhāvaṃ gameti

--------------------------------------------------------------------------------------------- page207.

Ayaṃ vuccati bhikkhave samā paṭipadā . imā kho bhikkhave catasso paṭipadāti. [166] Catasso imā bhikkhave paṭipadā katamā tasso dukkhā paṭipadā dandhābhiññā dukkhā paṭipadā khippābhiññā sukhā paṭipadā dandhābhiññā sukhā paṭipadā khippābhiññā . tatra bhikkhave yāyaṃ paṭipadā dukkhā dandhābhiññā ayaṃ bhikkhave paṭipadā ubhayeneva hīnā akkhāyati yampāyaṃ paṭipadā dukkhā imināpāyaṃ hīnā akkhāyati yampāyaṃ paṭipadā dandhā imināpāyaṃ hīnā akkhāyati ayaṃ bhikkhave paṭipadā ubhayeneva hīnā akkhāyati . tatra bhikkhave yāyaṃ paṭipadā dukkhā khippābhiññā ayaṃ bhikkhave paṭipadā dukkhattā hīnā akkhāyati . tatra bhikkhave yāyaṃ paṭipadā sukhā dandhābhiññā ayaṃ bhikkhave paṭipadā dandhattā hīnā akkhāyati . tatra bhikkhave yāyaṃ paṭipadā sukhā khippābhiññā ayaṃ bhikkhave paṭipadā ubhayeneva paṇītā akkhāyati yampāyaṃ paṭipadā sukhā imināpāyaṃ paṇītā akkhāyati yampāyaṃ paṭipadā khippā imināpāyaṃ paṇītā akkhāyati ayaṃ bhikkhave paṭipadā ubhayeneva paṇītā akkhāyati . Imā kho bhikkhave catasso paṭipadāti. [167] Athakho āyasmā sārīputto yenāyasmā mahāmoggallāno tenupasaṅkami upasaṅkamitvā āyasmatā mahāmoggallānena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ

--------------------------------------------------------------------------------------------- page208.

Nisīdi ekamantaṃ nisinno kho āyasmā sārīputto āyasmantaṃ mahāmoggallānaṃ etadavoca catasso imā āvuso moggallāna paṭipadā katamā catasso dukkhā paṭipadā dandhābhiññā dukkhā paṭipadā khippābhiññā sukhā paṭipadā dandhābhiññā sukhā paṭipadā khippābhiññā imā kho āvuso catasso paṭipadā imāsaṃ āvuso catassannaṃ paṭipadānaṃ katamaṃ te paṭipadaṃ āgamma anupādāya āsavehi cittaṃ vimuttanti . catasso imā āvuso sārīputta paṭipadā katamā catasso dukkhā paṭipadā dandhābhiññā dukkhā paṭipadā khippābhiññā sukhā paṭipadā dandhābhiññā sukhā paṭipadā khippābhiññā imā kho āvuso catasso paṭipadā imāsaṃ āvuso catassannaṃ paṭipadānaṃ yāyaṃ paṭipadā dukkhā khippābhiññā imaṃ me paṭipadaṃ āgamma anupādāya āsavehi cittaṃ vimuttanti. [168] Athakho āyasmā mahāmoggallāno yenāyasmā sārīputto tenupasaṅkami upasaṅkamitvā āyasmatā sārīputtena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā mahāmoggallāno āyasmantaṃ sārīputtaṃ etadavoca catasso imā āvuso sārīputta paṭipadā katamā catasso dukkhā paṭipadā dandhābhiññā dukkhā paṭipadā khippābhiññā sukhā paṭipadā dandhābhiññā sukhā paṭipadā khippābhiññā imā kho āvuso catasso paṭipadā imāsaṃ āvuso catassannaṃ

--------------------------------------------------------------------------------------------- page209.

Paṭipadānaṃ katamaṃ te paṭipadaṃ āgamma anupādāya āsavehi cittaṃ vimuttanti . catasso imā āvuso moggallāna paṭipadā katamā catasso dukkhā paṭipadā dandhābhiññā dukkhā paṭipadā khippābhiññā sukhā paṭipadā dandhābhiññā sukhā paṭipadā khippābhiññā imā kho āvuso catasso paṭipadā imāsaṃ āvuso catassannaṃ paṭipadānaṃ yāyaṃ paṭipadā sukhā khippābhiññā imaṃ me paṭipadaṃ āgamma anupādāya āsavehi cittaṃ vimuttanti. [169] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro idha bhikkhave ekacco puggalo diṭṭheva dhamme sasaṅkhāraparinibbāyī hoti idha pana bhikkhave ekacco puggalo kāyassa bhedā sasaṅkhāraparinibbāyī hoti idha pana bhikkhave ekacco puggalo diṭṭheva dhamme asaṅkhāraparinibbāyī hoti idha pana bhikkhave ekacco puggalo kāyassa bhedā asaṅkhāraparinibbāyī hoti. {169.1} Kathañca bhikkhave puggalo diṭṭheva dhamme sasaṅkhāraparinibbāyī hoti idha bhikkhave bhikkhu asubhānupassī kāye viharati āhāre paṭikkūlasaññī sabbaloke anabhiratasaññī sabbasaṅkhāresu aniccānupassī maraṇasaññā kho panassa ajjhattaṃ supaṭṭhitā hoti so imāni pañca sekkhabalāni upanissāya viharati saddhābalaṃ hirībalaṃ ottappabalaṃ viriyabalaṃ

--------------------------------------------------------------------------------------------- page210.

Paññābalaṃ tassimāni pañcindriyāni adhimattāni pātubhavanti saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ so imesaṃ pañcannaṃ indriyānaṃ adhimattattā diṭṭheva dhamme sasaṅkhāraparinibbāyī hoti evaṃ kho bhikkhave puggalo diṭṭheva dhamme sasaṅkhāraparinibbāyī hoti. {169.2} Kathañca bhikkhave puggalo kāyassa bhedā sasaṅkhāraparinibbāyī hoti idha bhikkhave bhikkhu asubhānupassī kāye viharati āhāre paṭikkūlasaññī sabbaloke anabhiratasaññī sabbasaṅkhāresu aniccānupassī maraṇasaññā kho panassa ajjhattaṃ supaṭṭhitā hoti so imāni pañca sekkhabalāni upanissāya viharati saddhābalaṃ hirībalaṃ ottappabalaṃ viriyabalaṃ paññābalaṃ tassimāni pañcindriyāni mudūni pātubhavanti saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ so imesaṃ pañcannaṃ indriyānaṃ muduttā kāyassa bhedā sasaṅkhāraparinibbāyī hoti evaṃ kho bhikkhave puggalo kāyassa bhedā sasaṅkhāraparinibbāyī hoti. {169.3} Kathañca bhikkhave puggalo diṭṭheva dhamme asaṅkhāraparinibbāyī hoti idha bhikkhave bhikkhu vivicceva kāmehi .pe. Paṭhamaṃ jhānaṃ upasampajja viharati vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ upasampajja viharati pītiyā ca virāgā .pe. tatiyaṃ jhānaṃ upasampajja viharati sukhassa ca pahānā dukkhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati so imāni pañca sekkhabalāni upanissāya viharati saddhābalaṃ hirībalaṃ

--------------------------------------------------------------------------------------------- page211.

Ottappabalaṃ viriyabalaṃ paññābalaṃ tassimāni pañcindriyāni adhimattāni pātubhavanti saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ so imesaṃ pañcannaṃ indriyānaṃ adhimattattā diṭṭheva dhamme asaṅkhāraparinibbāyī hoti evaṃ kho bhikkhave puggalo diṭṭheva dhamme asaṅkhāraparinibbāyī hoti. {169.4} Kathañca bhikkhave puggalo kāyassa bhedā asaṅkhāraparinibbāyī hoti idha bhikkhave bhikkhu vivicceva kāmehi .pe. Paṭhamaṃ jhānaṃ upasampajja viharati vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ upasampajja viharati pītiyā ca virāgā .pe. tatiyaṃ jhānaṃ upasampajja viharati sukhassa ca pahānā dukkhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati so imāni pañca sekkhabalāni upanissāya viharati saddhābalaṃ hirībalaṃ ottappabalaṃ viriyabalaṃ paññābalaṃ tassimāni pañcindriyāni mudūni pātubhavanti saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ so imesaṃ pañcannaṃ indriyānaṃ muduttā kāyassa bhedā asaṅkhāraparinibbāyī hoti evaṃ kho bhikkhave puggalo kāyassa bhedā asaṅkhāraparinibbāyī hoti . ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. [170] Ekaṃ samayaṃ āyasmā ānando kosambiyaṃ viharati ghositārāme . tatra kho āyasmā ānando bhikkhū āmantesi āvuso bhikkhavoti . āvusoti kho te bhikkhū āyasmato ānandassa paccassosuṃ.

--------------------------------------------------------------------------------------------- page212.

Āyasmā ānando etadavoca yo hi koci āvuso bhikkhu vā bhikkhunī vā mama santike arahattappattiṃ byākaroti sabbaso catūhi maggehi etesaṃ vā aññatarena katamehi catūhi idhāvuso bhikkhu samathapubbaṅgamaṃ vipassanaṃ bhāveti tassa samathapubbaṅgamaṃ vipassanaṃ bhāvayato maggo sañjāyati so taṃ maggaṃ āsevati bhāveti bahulīkaroti tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti anusayā byantīhonti. {170.1} Puna caparaṃ āvuso bhikkhu vipassanāpubbaṅgamaṃ samathaṃ bhāveti tassa vipassanāpubbaṅgamaṃ samathaṃ bhāvayato maggo sañjāyati so taṃ maggaṃ āsevati bhāveti bahulīkaroti tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti anusayā byantīhonti. {170.2} Puna caparaṃ āvuso bhikkhu samathavipassanaṃ yuganaddhaṃ bhāveti tassa samathavipassanaṃ yuganaddhaṃ bhāvayato maggo sañjāyati so taṃ maggaṃ āsevati bhāveti bahulīkaroti tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti anusayā byantīhonti. {170.3} Puna caparaṃ āvuso bhikkhuno dhammuddhaccaviggahitaṃ mānasaṃ hoti so āvuso samayo yantaṃ cittaṃ ajjhattaṃyeva santiṭṭhati sannisīdati ekodi hoti samādhiyati tassa maggo sañjāyati so taṃ maggaṃ āsevati bhāveti bahulīkaroti tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti anusayā byantīhonti . Yo hi koci āvuso bhikkhu vā bhikkhunī vā mama santike arahattappattiṃ

--------------------------------------------------------------------------------------------- page213.

Byākaroti sabbaso imehi catūhi maggehi etesaṃ vā aññatarenāti. Paṭipadāvaggo dutiyo. [1]- ----------- Sañcetaniyavaggo tatiyo [171] Kāye vā bhikkhave sati kāyasañcetanāhetu uppajjati ajjhattaṃ sukhadukkhaṃ vācāya vā bhikkhave sati vacīsañcetanāhetu uppajjati ajjhattaṃ sukhadukkhaṃ mane vā bhikkhave sati manosañcetanāhetu uppajjati ajjhattaṃ sukhadukkhaṃ avijjāpaccayā vā sāmaṃ vā taṃ bhikkhave kāyasaṅkhāraṃ abhisaṅkharoti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ pare vāssa taṃ bhikkhave kāyasaṅkhāraṃ abhisaṅkharonti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ sampajāno vā taṃ bhikkhave kāyasaṅkhāraṃ abhisaṅkharoti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ asampajāno vā taṃ bhikkhave kāyasaṅkhāraṃ abhisaṅkharoti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ sāmaṃ vā taṃ bhikkhave vacīsaṅkhāraṃ abhisaṅkharoti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ pare vāssa taṃ bhikkhave vacīsaṅkhāraṃ abhisaṅkharonti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ sampajāno vā taṃ bhikkhave vacīsaṅkhāraṃ abhisaṅkharoti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ asampajāno vā taṃ @Footnote: 1 Ma. tassuddānaṃ @ saṅkhittaṃ vittārāsubhaṃ dve khamā ubhayena ca @ moggallāno sārīputto sasaṅkhāraṃ yuganaddhena cāti.

--------------------------------------------------------------------------------------------- page214.

Bhikkhave vacīsaṅkhāraṃ abhisaṅkharoti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ sāmaṃ vā taṃ bhikkhave manosaṅkhāraṃ abhisaṅkharoti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ pare vāssa bhikkhave manosaṅkhāraṃ abhisaṅkharonti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ sampajāno vā taṃ bhikkhave manosaṅkhāraṃ abhisaṅkharoti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ asampajāno vā taṃ bhikkhave manosaṅkhāraṃ abhisaṅkharoti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ imesu bhikkhave dhammesu avijjā anupatitā. {171.1} Avijjāyatveva asesavirāganirodhā so kāyo na hoti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ sā vācā na hoti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ so mano na hoti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ khettantaṃ na hoti ... Vatthuntaṃ na hoti ... āyatanantaṃ na hoti ... adhikaraṇantaṃ na hoti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhanti. {171.2} Cattārome bhikkhave attabhāvapaṭilābhā katame cattāro atthi bhikkhave attabhāvapaṭilābho yasmiṃ attabhāvapaṭilābhe attasañcetanā kamati no parasañcetanā atthi bhikkhave attabhāvapaṭilābho yasmiṃ attabhāvapaṭilābhe parasañcetanā kamati no attasañcetanā atthi bhikkhave attabhāvapaṭilābho yasmiṃ attabhāvapaṭilābhe attasañcetanā ca kamati parasañcetanā ca atthi bhikkhave attabhāvapaṭilābho yasmiṃ attabhāvapaṭilābhe neva attasañcetanā kamati no parasañcetanā ime kho bhikkhave cattāro attabhāvapaṭilābhāti. Evaṃ vutte āyasmā

--------------------------------------------------------------------------------------------- page215.

Sārīputto bhagavantaṃ etadavoca imassa khvāhaṃ bhante bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmi tatra bhante yvāyaṃ attabhāvapaṭilābho yasmiṃ attabhāvapaṭilābhe attasañcetanā kamati no parasañcetanā attasañcetanāhetu tesaṃ sattānaṃ tamhā kāyā cuti hoti tatra bhante yvāyaṃ attabhāvapaṭilābho yasmiṃ attabhāvapaṭilābhe parasañcetanā kamati no attasañcetanā parasañcetanāhetu tesaṃ sattānaṃ tamhā kāyā cuti hoti tatra bhante yvāyaṃ attabhāvapaṭilābho yasmiṃ attabhāvapaṭilābhe attasañcetanā ca kamati parasañcetanā ca attasañcetanācaparasañcetanācahetu tesaṃ sattānaṃ tamhā kāyā cuti hoti tatra bhante yvāyaṃ attabhāvapaṭilābho yasmiṃ attabhāvapaṭilābhe neva attasañcetanā kamati no parasañcetanā katame tena devā daṭṭhabbāti . nevasaññānāsaññāyatanūpagā sārīputta devā tena daṭṭhabbāti. {171.3} Ko nu kho bhante hetu ko paccayo yena midhekacce sattā tamhā kāyā cutā āgāmino honti āgantāro itthattaṃ ko pana bhante hetu ko paccayo yena midhekacce sattā tamhā kāyā cutā anāgāmino honti anāgantāro itthattanti . Idha sārīputta ekaccassa puggalassa orambhāgiyāni saññojanāni appahīnāni honti so diṭṭheva dhamme nevasaññānāsaññāyatanaṃ upasampajja viharati so tadassādeti taṃ nikāmeti tena ca vittiṃ āpajjati tattha ṭhito

--------------------------------------------------------------------------------------------- page216.

Tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno nevasaññā- nāsaññāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjati so tato cuto āgāmī hoti āgantā itthattaṃ idha pana sārīputta ekaccassa puggalassa orambhāgiyāni saññojanāni pahīnāni honti so diṭṭheva dhamme nevasaññānāsaññāyatanaṃ upasampajja viharati so tadassādeti taṃ nikāmeti tena ca vittiṃ āpajjati tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno nevasaññā- nāsaññāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjati so tato cuto anāgāmī hoti anāgantā itthattaṃ ayaṃ kho sārīputta hetu ayaṃ paccayo yena midhekacce sattā tamhā kāyā cutā āgāmino honti āgantāro itthattaṃ ayaṃ pana sārīputta hetu ayaṃ paccayo yena midhekacce sattā tamhā kāyā cutā anāgāmino honti anāgantāro itthattanti. [172] Tatra kho āyasmā sārīputto bhikkhū āmantesi āvuso bhikkhavoti . āvusoti kho te bhikkhū āyasmato sārīputtassa paccassosuṃ . āyasmā sārīputto etadavoca aḍḍhamāsūpasampannena me āvuso atthapaṭisambhidā sacchikatā odhiso byañjanaso tamahaṃ anekapariyāyena ācikkhāmi desemi (1)- paññāpemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi yassa kho panassa kaṅkhā vā vimati vā @Footnote: 1 Yu. pakāsemi.

--------------------------------------------------------------------------------------------- page217.

So maṃ pañhena ahaṃ veyyākaraṇena sammukhībhūto no satthā yo no dhammānaṃ sukusalo aḍḍhamāsūpasampannena me āvuso dhammapaṭisambhidā sacchikatā odhiso byañjanaso tamahaṃ anekapariyāyena ācikkhāmi desemi (1)- paññāpemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi yassa kho panassa kaṅkhā vā vimati vā so maṃ pañhena ahaṃ veyyākaraṇena sammukhībhūto no satthā yo no dhammānaṃ sukusalo aḍḍhamāsūpasampannena me āvuso niruttipaṭisambhidā sacchikatā odhiso byañjanaso tamahaṃ anekapariyāyena ācikkhāmi desemi (1)- paññāpemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi yassa kho panassa kaṅkhā vā vimati vā so maṃ pañhena ahaṃ veyyākaraṇena sammukhībhūto no satthā yo no dhammānaṃ sukusalo aḍḍhāmāsūpasampannena me āvuso paṭibhāṇapaṭisambhidā sacchikatā odhiso byañjanaso tamahaṃ anekapariyāyena ācikkhāmi desemi (1)- paññāpemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi yassa kho panassa kaṅkhā vā vimati vā so maṃ pañhena ahaṃ veyyākaraṇena sammukhībhūto no satthā yo no dhammānaṃ sukusaloti. [173] Athakho āyasmā mahākoṭṭhito yenāyasmā sārīputto tenupasaṅkami upasaṅkamitvā āyasmatā sārīputtena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi ekamantaṃ @Footnote: 1 Ma. Yu. pakāsemi.

--------------------------------------------------------------------------------------------- page218.

Nisinno kho āyasmā mahākoṭṭhito āyasmantaṃ sārīputtaṃ etadavoca channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā atthaññaṃ kiñcīti . Mā hevaṃ āvuso . channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā natthaññaṃ kiñcīti . mā hevaṃ āvuso . channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā atthi ca natthi caññaṃ kiñcīti . Mā hevaṃ āvuso. Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā nevatthi no natthaññaṃ 1- kiñcīti. Mā hevaṃ āvuso. {173.1} Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā atthaññaṃ kiñcīti iti puṭṭho samāno mā hevaṃ āvusoti vadesi channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā natthaññaṃ kiñcīti iti puṭṭho samāno mā hevaṃ āvusoti vadesi channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā atthi ca natthi caññaṃ kiñcīti iti puṭṭho samāno mā hevaṃ āvusoti vadesi channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā nevatthi no natthaññaṃ kiñcīti iti puṭṭho samāno mā hevaṃ āvusoti vadesi . Yathākathaṃ panāvuso imassa bhāsitassa attho daṭṭhabboti. {173.2} Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā atthaññaṃ kiñcīti iti vadaṃ apapañcaṃ 2- papañceti channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā natthaññaṃ kiñcīti iti vadaṃ apapañcaṃ 3- papañceti channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā atthi ca natthi caññaṃ kiñcīti iti vadaṃ apapañcaṃ papañceti channaṃ āvuso phassāyatanānaṃ @Footnote: 1 Yu. atthaññaṃ. 2-3 Ma. Yu. appapañcaṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page219.

Asesavirāganirodhā nevatthi no natthaññaṃ kiñcīti iti vadaṃ apapañcaṃ papañceti yāvatā āvuso channaṃ phassāyatanānaṃ gati tāvatā papañcassa gati yāvatā papañcassa gati tāvatā channaṃ phassāyatanānaṃ gati channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā papañcanirodho papañcavūpasamoti. [174] Athakho āyasmā ānando yenāyasmā mahākoṭṭhito tenupasaṅkami upasaṅkamitvā āyasmatā mahākoṭṭhitena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā ānando āyasmantaṃ mahākoṭṭhitaṃ etadavoca channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā atthaññaṃ kiñcīti . Mā hevaṃ āvuso . channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā natthaññaṃ kiñcīti . mā hevaṃ āvuso . channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā atthi ca natthi caññaṃ kiñcīti . Mā hevaṃ āvuso. Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā nevatthi no natthaññaṃ kiñcīti. Mā hevaṃ āvuso. {174.1} Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā atthaññaṃ kiñcīti iti puṭṭho samāno mā hevaṃ āvusoti vadesi channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā natthaññaṃ kiñcīti iti puṭṭho samāno mā hevaṃ āvusoti vadesi channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā atthi ca natthi caññaṃ kiñcīti iti puṭṭho samāno mā hevaṃ āvusoti

--------------------------------------------------------------------------------------------- page220.

Vadesi channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā nevatthi no natthaññaṃ kiñcīti iti puṭṭho samāno mā hevaṃ āvusoti vadesi . Yathākathaṃ panāvuso imassa bhāsitassa attho daṭṭhabboti. {174.2} Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā atthaññaṃ kiñcīti iti vadaṃ apapañcaṃ papañceti channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā natthaññaṃ kiñcīti iti vadaṃ apapañcaṃ papañceti channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā atthi ca natthi caññaṃ kiñcīti iti vadaṃ apapañcaṃ papañceti channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā nevatthi no natthaññaṃ kiñcīti iti vadaṃ apapañcaṃ papañceti yāvatā āvuso channaṃ phassāyatanānaṃ gati tāvatā papañcassa gati yāvatā papañcassa gati tāvatā channaṃ phassāyatanānaṃ gati channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā papañcanirodho papañcavūpasamoti. [175] Athakho āyasmā upavāno yenāyasmā sārīputto tenupasaṅkami upasaṅkamitvā āyasmatā sārīputtena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā upavāno āyasmantaṃ sārīputtaṃ etadavoca kinnu kho āvuso (1)- vijjāyantakaro hotīti . no hīdaṃ āvuso. Kiṃ panāvuso (2)- caraṇenantakaro hotīti . no hīdaṃ āvuso . Kinnu @Footnote: 1-2 Ma. Yu. sārīputta.

--------------------------------------------------------------------------------------------- page221.

Kho āvuso (1)- vijjācaraṇenantakaro hotīti . no hīdaṃ āvuso. Kiṃ panāvuso (1)- aññatra vijjācaraṇenantakaro hotīti . no hīdaṃ āvuso . kinnu kho āvuso (1)- vijjāyantakaro hotīti iti puṭṭho samāno no hīdaṃ āvusoti vadesi kiṃ panāvuso (1)- caraṇenantakaro hotīti iti puṭṭho samāno no hīdaṃ āvusoti vadesi kinnu kho āvuso (1)- vijjācaraṇenantakaro hotīti iti puṭṭho samāno no hīdaṃ āvusoti vadesi kiṃ panāvuso (1)- aññatra vijjācaraṇenantakaro hotīti iti puṭṭho samāno no hīdaṃ āvusoti vadesi . yathākathaṃ panāvuso antakaro hotīti. {175.1} Vijjāya ce āvuso antakaro abhavissa saupādānova 2- samāno antakaro abhavissa caraṇena ce āvuso antakaro abhavissa saupādānova samāno antakaro abhavissa vijjācaraṇena ce āvuso antakaro abhavissa saupādānova samāno antakaro abhavissa aññatra vijjācaraṇena ce āvuso antakaro abhavissa puthujjano antakaro abhavissa puthujjano hi āvuso aññatra vijjācaraṇena caraṇavipanno kho āvuso yathābhūtaṃ na jānāti na passati caraṇasampanno yathābhūtaṃ jānāti passati yathābhūtaṃ jānaṃ passaṃ antakaro hotīti. [176] Saddho bhikkhave bhikkhu evaṃ sammā āyācamāno āyāceyya tādiso homi yādisā sārīputtamoggallānāti esā @Footnote: 1 Ma. Yu. sārīputta. 2 Yu. savupādāno.

--------------------------------------------------------------------------------------------- page222.

Bhikkhave tulā etaṃ pamāṇaṃ mama sāvakānaṃ bhikkhūnaṃ yadidaṃ sārīputta- moggallānā 1- . saddhā bhikkhave bhikkhunī evaṃ sammā āyācamānā āyāceyya tādisā homi yādisā khemā ca bhikkhunī uppalavaṇṇā cāti esā bhikkhave tulā etaṃ pamāṇaṃ mama sāvikānaṃ bhikkhunīnaṃ yadidaṃ khemā ca bhikkhunī uppalavaṇṇā ca 2-. Saddho bhikkhave upāsako evaṃ sammā āyācamāno āyāceyya tādiso homi yādiso citto ca gahapati hatthako ca āḷavakoti esā bhikkhave tulā etaṃ pamāṇaṃ mama sāvakānaṃ upāsakānaṃ yadidaṃ citto ca gahapati hatthako ca āḷavako 3- . saddhā bhikkhave upāsikā evaṃ sammā āyācamānā āyāceyya tādisā homi yādisā khujjuttarā ca upāsikā veḷukaṇṭakiyā ca nandamātāti esā bhikkhave tulā etaṃ pamāṇaṃ mama sāvikānaṃ upāsikānaṃ yadidaṃ khujjuttarā ca upāsikā veḷukaṇṭakiyā ca nandamātāti. [177] Athakho āyasmā rāhulo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho āyasmantaṃ rāhulaṃ bhagavā etadavoca yā ca rāhula ajjhattikā paṭhavīdhātu yā ca bāhirā paṭhavīdhātu paṭhavīdhātudevesā 4- taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ evametaṃ yathābhūtaṃ sammappaññāya disvā paṭhavīdhātuyā nibbindati paṭhavīdhātuyā cittaṃ virājeti . yā ca @Footnote: 1 Yu. sārīputtamoggallānāti. 2 Yu. ... cāti. 3 Ma. Yu. āḷavakoti. @4 Ma. Yu. paṭhavīdhāturevesā.

--------------------------------------------------------------------------------------------- page223.

Rāhula ajjhattikā āpodhātu yā ca bāhirā āpodhātu āpodhātu- devesā 1- taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ evametaṃ yathābhūtaṃ sammappaññāya disvā āpodhātuyā nibbindati āpodhātuyā cittaṃ virājeti. {177.1} Yā ca rāhula ajjhattikā tejodhātu yā ca bāhirā tejodhātu tejodhātudevesā taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ evametaṃ yathābhūtaṃ sammappaññāya disvā tejodhātuyā nibbindati tejodhātuyā cittaṃ virājeti . yā ca rāhula ajjhattikā vāyodhātu yā ca bāhirā vāyodhātu vāyodhātudevesā taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ evametaṃ yathābhūtaṃ sammappaññāya disvā vāyodhātuyā nibbindati vāyodhātuyā cittaṃ virājeti . yato kho rāhula bhikkhu imāsu catūsu dhātūsu nevattānaṃ nāttaniyaṃ samanupassati ayaṃ vuccati rāhula bhikkhu acchejji taṇhaṃ vivaṭṭayi saññojanaṃ sammāmānābhisamayā antamakāsi dukkhassāti. [178] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro idha bhikkhave bhikkhu aññataraṃ santaṃ cetovimuttiṃ upasampajja viharati so sakkāyanirodhaṃ manasikaroti tassa sakkāyanirodhaṃ manasikaroto sakkāyanirodhe cittaṃ na pakkhandati na pasīdati na santiṭṭhati na adhimuccati tassa kho etaṃ 2- bhikkhave bhikkhuno na @Footnote: 1 Ma. Yu. āpodhāturevesā. ito paraṃ īdisameva. 2 Ma. evaṃ. ito paraṃ @īdisameva.

--------------------------------------------------------------------------------------------- page224.

Sakkāyanirodho pāṭikaṅkho seyyathāpi bhikkhave puriso lapagatena 1- hatthena sākhaṃ gaṇheyya tassa so hattho sajjeyyapi gaṇheyyapi bajjheyyapi evameva kho bhikkhave bhikkhu aññataraṃ santaṃ cetovimuttiṃ upasampajja viharati so sakkāyanirodhaṃ manasikaroti tassa sakkāyanirodhaṃ manasikaroto sakkāyanirodhe cittaṃ na pakkhandati na pasīdati na santiṭṭhati nādhimuccati tassa kho etaṃ bhikkhave bhikkhuno na sakkāyanirodho pāṭikaṅkho. {178.1} Idha pana bhikkhave bhikkhu aññataraṃ santaṃ cetovimuttiṃ upasampajja viharati so sakkāyanirodhaṃ manasikaroti tassa sakkāyanirodhaṃ manasikaroto sakkāyanirodhe cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati tassa kho etaṃ bhikkhave bhikkhuno sakkāyanirodho pāṭikaṅkho seyyathāpi bhikkhave puriso suddhena hatthena sākhaṃ gaṇheyya tassa so hattho neva sajjeyya na gaṇheyya na bajjheyya evameva kho bhikkhave bhikkhu aññataraṃ santaṃ cetovimuttiṃ upasampajja viharati so sakkāyanirodhaṃ manasikaroti tassa sakkāyanirodhaṃ manasikaroto sakkāyanirodhe cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati tassa kho etaṃ bhikkhave bhikkhuno sakkāyanirodho pāṭikaṅkho. {178.2} Idha pana bhikkhave bhikkhu aññataraṃ santaṃ cetovimuttiṃ upasampajja viharati so avijjāppabhedaṃ manasikaroti tassa avijjāppabhedaṃ manasikaroto avijjāppabhede cittaṃ na pakkhandati na pasīdati na santiṭṭhati nādhimuccati tassa kho etaṃ bhikkhave bhikkhuno na avijjāppabhedo pāṭikaṅkho seyyathāpi bhikkhave @Footnote: 1 Ma. lepagatena. Yu. lasagatena.

--------------------------------------------------------------------------------------------- page225.

Jambālī anekavassagaṇikā tassā puriso yāni ceva āyamukhāni tāni pidaheyya yāni ca apāyamukhāni tāni vivareyya devo ca na sammā dhāraṃ anuppaveccheyya evaṃ hi tassā bhikkhave jambāliyā na ālippabhedo pāṭikaṅkho evameva kho bhikkhave bhikkhu aññataraṃ santaṃ cetovimuttiṃ upasampajja viharati so avijjāppabhedaṃ manasikaroti tassa avijjāppabhedaṃ manasikaroto avijjāppabhede cittaṃ na pakkhandati na pasīdati na santiṭṭhati nādhimuccati tassa kho etaṃ bhikkhave bhikkhuno na avijjāppabhedo pāṭikaṅkho. {178.3} Idha pana bhikkhave bhikkhu aññataraṃ santaṃ cetovimuttiṃ upasampajja viharati so avijjāppabhedaṃ manasikaroti tassa avijjāppabhedaṃ manasikaroto avijjāppabhede cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati tassa kho etaṃ bhikkhave bhikkhuno avijjāppabhedo pāṭikaṅkho seyyathāpi bhikkhave jambālī anekavassagaṇikā tassā puriso yāni ceva āyamukhāni tāni vivareyya yāni ca apāyamukhāni tāni pidaheyya devo ca sammā dhāraṃ anuppaveccheyya evaṃ hi tassā bhikkhave jambāliyā ālippabhedo pāṭikaṅkho evameva kho bhikkhave bhikkhu aññataraṃ santaṃ cetovimuttiṃ upasampajja viharati so avijjāppabhedaṃ manasikaroti tassa avijjāppabhedaṃ manasikaroto avijjāppabhede cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati tassa kho etaṃ bhikkhave bhikkhuno avijjāppabhedo

--------------------------------------------------------------------------------------------- page226.

Pāṭikaṅkho . ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. [179] Athakho āyasmā ānando yenāyasmā sārīputto tenupasaṅkami upasaṅkamitvā āyasmatā sārīputtena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā ānando āyasmantaṃ sārīputtaṃ etadavoca ko nu kho āvuso sārīputta hetu ko paccayo yena midhekacce sattā diṭṭheva dhamme na parinibbāyantīti. {179.1} Idhāvuso ānanda sattā imā hānabhāgiyā saññāti yathābhūtaṃ nappajānanti imā ṭhitibhāgiyā saññāti yathābhūtaṃ nappajānanti imā visesabhāgiyā saññāti yathābhūtaṃ nappajānanti imā nibbedhabhāgiyā saññāti yathābhūtaṃ nappajānanti ayaṃ kho āvuso ānanda hetu ayaṃ paccayo yena midhekacce sattā diṭṭheva dhamme na parinibbāyantīti. {179.2} Ko panāvuso sārīputta hetu ko paccayo yena midhekacce sattā diṭṭheva dhamme parinibbāyantīti . idhāvuso ānanda sattā imā hānabhāgiyā saññāti yathābhūtaṃ pajānanti imā ṭhitibhāgiyā saññāti yathābhūtaṃ pajānanti imā visesabhāgiyā saññāti yathābhūtaṃ pajānanti imā nibbedhabhāgiyā saññāti yathābhūtaṃ pajānanti ayaṃ kho āvuso ānanda hetu ayaṃ paccayo yena midhekacce sattā diṭṭheva dhamme parinibbāyantīti.

--------------------------------------------------------------------------------------------- page227.

[180] Ekaṃ samayaṃ bhagavā bhoganagare viharati ānandacetiye. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti . bhadanteti te bhikkhū bhagavato paccassosuṃ . bhagavā etadavoca . cattārome bhikkhave mahāpadese desessāmi taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti . Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca {180.1} katame ca bhikkhave cattāro mahāpadesā idha bhikkhave bhikkhu evaṃ vadeyya sammukhā metaṃ āvuso bhagavato sutaṃ sammukhā paṭiggahitaṃ ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsananti tassa bhikkhave bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni vinaye sandassetabbāni tāni ce sutte otāriyamānāni vinaye sandassiyamānāni na ceva sutte otaranti na vinaye sandissanti niṭṭhamettha gantabbaṃ addhā idaṃ na ceva tassa bhagavato vacanaṃ arahato sammāsambuddhassa imassa ca bhikkhuno duggahitanti iti hīdaṃ bhikkhave chaḍḍeyyātha {180.2} idha pana bhikkhave bhikkhu evaṃ vadeyya sammukhā metaṃ āvuso bhagavato sutaṃ sammukhā paṭiggahitaṃ ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsananti tassa bhikkhave bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni vinaye sandassetabbāni tāni ce sutte otāriyamānāni

--------------------------------------------------------------------------------------------- page228.

Vinaye sandassiyamānāni sutte ceva otaranti vinaye ca sandissanti niṭṭhamettha gantabbaṃ addhā idaṃ tassa bhagavato vacanaṃ arahato sammāsambuddhassa imassa ca bhikkhuno suggahitanti idaṃ bhikkhave paṭhamaṃ mahāpadesaṃ dhāreyyātha. {180.3} Idha pana bhikkhave bhikkhu evaṃ vadeyya amukasmiṃ nāma āvāse saṅgho viharati sathero sapāmokkho tassa me saṅghassa sammukhā sutaṃ sammukhā paṭiggahitaṃ ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsananti tassa bhikkhave bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni vinaye sandassetabbāni tāni ce sutte otāriyamānāni vinaye sandassiyamānāni na ceva sutte otaranti na vinaye sandissanti niṭṭhamettha gantabbaṃ addhā idaṃ na ceva tassa bhagavato vacanaṃ arahato sammāsambuddhassa tassa ca saṅghassa duggahitanti iti hīdaṃ bhikkhave chaḍḍeyyātha idha pana bhikkhave bhikkhu evaṃ vadeyya amukasmiṃ nāma āvāse saṅgho viharati sathero sapāmokkho tassa me saṅghassa sammukhā sutaṃ sammukhā paṭiggahitaṃ ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsananti tassa bhikkhave bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni vinaye sandassetabbāni tāni ce sutte otāriyamānāni vinaye sandassiyamānāni sutte ceva otaranti vinaye

--------------------------------------------------------------------------------------------- page229.

Ca sandissanti niṭṭhamettha gantabbaṃ addhā idaṃ tassa bhagavato vacanaṃ arahato sammāsambuddhassa tassa ca saṃghassa suggahitanti idaṃ bhikkhave dutiyaṃ mahāpadesaṃ dhāreyyātha. {180.4} Idha pana bhikkhave bhikkhu evaṃ vadeyya amukasmiṃ nāma āvāse sambahulā therā bhikkhū viharanti bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā tesaṃ me therānaṃ sammukhā sutaṃ sammukhā paṭiggahitaṃ ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsananti tassa bhikkhave bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni vinaye sandassetabbāni tāni ce sutte otāriyamānāni vinaye sandassiyamānāni na ceva sutte otaranti na vinaye sandissanti niṭṭhamettha gantabbaṃ addhā idaṃ na ceva tassa bhagavato vacanaṃ arahato sammāsambuddhassa tesañca therānaṃ duggahitanti iti hīdaṃ bhikkhave chaḍḍeyyātha {180.5} idha pana bhikkhave bhikkhu evaṃ vadeyya amukasmiṃ nāma āvāse sambahulā therā bhikkhū viharanti bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā tesaṃ me therānaṃ sammukhā sutaṃ sammukhā paṭiggahitaṃ ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsananti tassa bhikkhave bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni vinaye sandassetabbāni tāni ce sutte otāriyamānāni

--------------------------------------------------------------------------------------------- page230.

Vinaye sandassiyamānāni sutte ceva otaranti vinaye ca sandissanti niṭṭhamettha gantabbaṃ addhā idaṃ tassa bhagavato vacanaṃ arahato sammāsambuddhassa tesañca therānaṃ suggahitanti idaṃ bhikkhave tatiyaṃ mahāpadesaṃ dhāreyyātha. {180.6} Idha pana bhikkhave bhikkhu evaṃ vadeyya amukasmiṃ nāma āvāse eko thero bhikkhu viharati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo tassa me therassa sammukhā sutaṃ sammukhā paṭiggahitaṃ ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsananti tassa bhikkhave bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni vinaye sandassetabbāni tāni ce sutte otāriyamānāni vinaye sandassiyamānāni na ceva sutte otaranti na vinaye sandissanti niṭṭhamettha gantabbaṃ addhā idaṃ na ceva tassa bhagavato vacanaṃ arahato sammāsambuddhassa tassa ca therassa duggahitanti iti hīdaṃ bhikkhave chaḍḍeyyātha {180.7} idha pana bhikkhave bhikkhu evaṃ vadeyya amukasmiṃ nāma āvāse eko thero bhikkhu viharati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo tassa me therassa sammukhā sutaṃ sammukhā paṭiggahitaṃ ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsananti tassa bhikkhave bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni vinaye sandassetabbāni tāni ce sutte otāriyamānāni vinaye sandassiyamānāni sutte ceva otaranti

--------------------------------------------------------------------------------------------- page231.

Vinaye ca sandissanti niṭṭhamettha gantabbaṃ addhā idaṃ tassa bhagavato vacanaṃ arahato sammāsambuddhassa tassa ca therassa suggahitanti idaṃ bhikkhave catutthaṃ mahāpadesaṃ dhāreyyātha . ime kho bhikkhave cattāro mahāpadesāti. Sañcetaniyavaggo tatiyo. [1]- Yodhājīvavaggo catuttho [181] Catūhi bhikkhave aṅgehi samannāgato yodhājīvo rājāraho hoti rājabhoggo rañño aṅgantveva saṅkhaṃ gacchati katamehi catūhi idha bhikkhave yodhājīvo ṭhānakusalo ca hoti dūrepātī ca akkhaṇavedhī ca mahato ca kāyassa padāletā imehi kho bhikkhave catūhi aṅgehi samannāgato yodhājīvo rājāraho hoti rājabhoggo rañño aṅgantveva saṅkhaṃ gacchati . evameva kho bhikkhave catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa katamehi catūhi idha bhikkhave bhikkhu ṭhānakusalo ca hoti dūrepātī ca akkhaṇavedhī ca mahato ca kāyassa padāletā. {181.1} Kathañca bhikkhave bhikkhu ṭhānakusalo hoti idha bhikkhave bhikkhu sīlavā hoti .pe. samādāya sikkhati sikkhāpadesu evaṃ kho bhikkhave bhikkhu ṭhānakusalo hoti . kathañca bhikkhave bhikkhu dūrepātī hoti idha @Footnote: 1 Ma. tassuddānaṃ @ cetanā vibhatti koṭṭhiko ānando upavāṇapañcamaṃ @ āyācanarāhulajambālī nibbānaṃ mahāpadesenāti.

--------------------------------------------------------------------------------------------- page232.

Bhikkhave bhikkhu yaṅkiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya passati yākāci vedanā ... yākāci saññā ... yekeci saṅkhārā ... yaṅkiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya passati evaṃ kho bhikkhave bhikkhu dūrepātī hoti. {181.2} Kathañca bhikkhave bhikkhu akkhaṇavedhī hoti idha bhikkhave bhikkhu idaṃ dukkhanti yathābhūtaṃ pajānāti .pe. ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti evaṃ kho bhikkhave bhikkhu akkhaṇavedhī hoti. {181.3} Kathañca bhikkhave bhikkhu mahato kāyassa padāletā hoti idha bhikkhave bhikkhu mahantaṃ avijjākkhandhaṃ padāleti evaṃ kho bhikkhave bhakkhu mahato kāyassa padāletā hoti . imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti .pe. anuttaraṃ puññakkhettaṃ lokassāti. [182] Catunnaṃ bhikkhave dhammānaṃ natthi koci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ katamesaṃ catunnaṃ jarādhammaṃ mā jirīti 1- natthi koci pāṭibhogo samaṇo @Footnote: 1 Ma. Yu. jīrīti.

--------------------------------------------------------------------------------------------- page233.

Vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ . byādhidhammaṃ mā byādhiyīti natthi koci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ . maraṇadhammaṃ mā miyyīti natthi koci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ . yāni kho pana tāni [1]- pāpakāni kammāni saṃkilesikāni ponobbhavikāni sadarāni dukkhavipākāni āyatiṃjātijarāmaraṇikāni tesaṃ vipāko mā nibbattīti natthi koci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ. Imesaṃ kho bhikkhave catunnaṃ dhammānaṃ natthi koci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasminti. [183] Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Athakho vassakāro brāhmaṇo magadhamahāmatto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi ekamantaṃ nisinno kho vassakāro brāhmaṇo magadhamahāmatto bhagavantaṃ etadavoca mayaṃ 2- hi bho gotama evaṃvādī evaṃdiṭṭhī yokoci diṭṭhaṃ bhāsati evaṃ me diṭṭhanti natthi tato doso yokoci sutaṃ bhāsati evaṃ me sutanti natthi tato doso yokoci mutaṃ bhāsati evaṃ me mutanti natthi @Footnote: 1 Ma. pubbe attanā katāni. 2 Ma. Yu. ahaṃ.

--------------------------------------------------------------------------------------------- page234.

Tato doso yokoci viññātaṃ bhāsati evaṃ me viññātanti natthi tato dosoti. {183.1} Nāhaṃ brāhmaṇa sabbaṃ diṭṭhaṃ bhāsitabbanti vadāmi na panāhaṃ brāhmaṇa sabbaṃ diṭṭhaṃ na bhāsitabbanti vadāmi nāhaṃ brāhmaṇa sabbaṃ sutaṃ bhāsitabbanti vadāmi na panāhaṃ brāhmaṇa sabbaṃ sutaṃ na bhāsitabbanti vadāmi nāhaṃ brāhmaṇa sabbaṃ mutaṃ bhāsitabbanti vadāmi na panāhaṃ brāhmaṇa sabbaṃ mutaṃ na bhāsitabbanti vadāmi nāhaṃ brāhmaṇa sabbaṃ viññātaṃ bhāsitabbanti vadāmi na panāhaṃ brāhmaṇa sabbaṃ viññātaṃ na bhāsitabbanti vadāmi yaṃ hi brāhmaṇa diṭṭhaṃ bhāsato 1- akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti evarūpaṃ diṭṭhaṃ na bhāsitabbanti vadāmi yañca khvassa brāhmaṇa diṭṭhaṃ bhāsato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti evarūpaṃ diṭṭhaṃ bhāsitabbanti vadāmi yaṃ hi brāhmaṇa sutaṃ bhāsato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti evarūpaṃ sutaṃ na bhāsitabbanti vadāmi {183.2} yañca khvassa brāhmaṇa sutaṃ bhāsato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti evarūpaṃ sutaṃ bhāsitabbanti vadāmi yaṃ hi brāhmaṇa mutaṃ bhāsato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti evarūpaṃ mutaṃ na bhāsitabbanti vadāmi yañca khvassa brāhmaṇa mutaṃ bhāsato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti evarūpaṃ mutaṃ bhāsitabbanti @Footnote: 1 Ma. abhāsato. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page235.

Vadāmi yaṃ hi brāhmaṇa viññātaṃ bhāsato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti evarūpaṃ viññātaṃ na bhāsitabbanti vadāmi yañca khvassa brāhmaṇa viññātaṃ bhāsato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti evarūpaṃ viññātaṃ bhāsitabbanti vadāmīti . athakho vassakāro brāhmaṇo magadhamahāmatto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmīti. [184] Athakho jānussoṇī brāhmaṇo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi ekamantaṃ nisinno kho khānussoṇī brāhmaṇo bhagavantaṃ etadavoca mayaṃ 1- hi bho gotama evaṃvādī evaṃdiṭṭhī natthi yo so maraṇadhammo samāno na bhāyati na santāsaṃ āpajjati maraṇassāti. {184.1} Atthi brāhmaṇa maraṇadhammo samāno bhāyati santāsaṃ āpajjati maraṇassa atthi pana brāhmaṇa maraṇadhammo samāno na bhāyati na santāsaṃ āpajjati maraṇassa katamo ca brāhmaṇa maraṇadhammo samāno bhāyati santāsaṃ āpajjati maraṇassa idha brāhmaṇa ekacco kāmesu avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho tamenaṃ aññataro gāḷho rogātaṅko phusati tassa aññatarena gāḷhena rogātaṅkena @Footnote: 1 Ma. Yu. ahaṃ.

--------------------------------------------------------------------------------------------- page236.

Phuṭṭhassa evaṃ hoti piyā vata maṃ kāmā jahissanti piye cāhaṃ kāme jahissāmīti so socati kilamati paridevati urattāḷī kandati 1- sammohaṃ āpajjati ayaṃ kho brāhmaṇa maraṇadhammo samāno bhāyati santāsaṃ āpajjati maraṇassa. {184.2} Puna caparaṃ brāhmaṇa idhekacco kāye avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho tamenaṃ aññataro gāḷho rogātaṅko phusati tassa aññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṃ hoti piyo vata maṃ kāyo jahissati piyañcāhaṃ kāyaṃ jahissāmīti so socati kilamati paridevati urattāḷī kandati sammohaṃ āpajjati ayaṃpi kho brāhmaṇa maraṇadhammo samāno bhāyati santāsaṃ āpajjati maraṇassa. {184.3} Puna caparaṃ brāhmaṇa idhekacco akatakalyāṇo hoti akatakusalo akatabhīruttāṇo katapāpo kataluddo katakibbiso tamenaṃ aññataro gāḷho rogātaṅko phusati tassa aññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṃ hoti akataṃ vata me kalyāṇaṃ akataṃ kusalaṃ akataṃ bhīruttāṇaṃ kataṃ pāpaṃ kataṃ luddaṃ kataṃ kibbisaṃ yāvatā bho akatakalyāṇānaṃ akatakusalānaṃ akatabhīruttāṇānaṃ katapāpānaṃ kataluddānaṃ katakibbisānaṃ gati taṃ gatiṃ pecca gacchāmīti so socati kilamati paridevati urattāḷī kandati sammohaṃ āpajjati ayaṃpi kho brāhmaṇa maraṇadhammo samāno bhāyati santāsaṃ āpajjati maraṇassa. {184.4} Puna caparaṃ brāhmaṇa idhekacco kaṅkhī hoti vicikicchī aniṭṭhaṃ gato saddhamme tamenaṃ aññataro gāḷho @Footnote: 1 uttāḷiṃ kandatītipi.

--------------------------------------------------------------------------------------------- page237.

Rogātaṅko phusati tassa aññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṃ hoti kaṅkhī vatamhi vicikicchī aniṭṭhaṃ gato saddhammeti so socati kilamati paridevati urattāḷī kandati sammohaṃ āpajjati ayaṃpi kho brāhmaṇa maraṇadhammo samāno bhāyati santāsaṃ āpajjati maraṇassa. Ime kho brāhmaṇa cattāro maraṇadhammā samānā bhāyanti santāsaṃ āpajjanti maraṇassa. {184.5} Katamo ca brāhmaṇa maraṇadhammo samāno na bhāyati na santāsaṃ āpajjati maraṇassa idha brāhmaṇa ekacco kāmesu vītarāgo hoti vigatacchando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho tamenaṃ aññataro gāḷho rogātaṅko phusati tassa aññatarena gāḷhena rogātaṅkena phuṭṭhassa na evaṃ hoti piyā vata maṃ kāmā khahissanti piye cāhaṃ kāme jahissāmīti so na socati na kilamati na paridevati na urattāḷī kandati na sammohaṃ āpajjati ayaṃ kho brāhmaṇa maraṇadhammo samāno na bhāyati na santāsaṃ āpajjati maraṇassa. {184.6} Puna caparaṃ brāhmaṇa idhekacco kāye vītarāgo hoti vigatacchando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho tamenaṃ aññataro gāḷho rogātaṅko phusati tassa aññatarena gāḷhena rogātaṅkena phuṭṭhassa na evaṃ hoti piyo vata maṃ kāyo jahissati piyañcāhaṃ kāyaṃ jahissāmīti so na socati na kilamati na paridevati na urattāḷī kandati na sammohaṃ āpajjati ayaṃpi kho brāhmaṇa maraṇadhammo samāno na bhāyati na santāsaṃ āpajjati maraṇassa.

--------------------------------------------------------------------------------------------- page238.

{184.7} Puna caparaṃ brāhmaṇa idhekacco akatapāpo hoti akataluddo akatakibbiso katakalyāṇo katakusalo katabhīruttāṇo tamenaṃ aññataro gāḷho rogātaṅko phusati tassa aññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṃ hoti akataṃ vata me pāpaṃ akataṃ luddaṃ akataṃ kibbisaṃ kataṃ kalyāṇaṃ kataṃ kusalaṃ kataṃ bhīruttāṇaṃ yāvatā bho akatapāpānaṃ akataluddānaṃ akatakibbisānaṃ katakalyāṇānaṃ katakusalānaṃ katabhīruttāṇānaṃ gati taṃ gatiṃ pecca gacchāmīti so na socati na kilamati na paridevati na urattāḷī kandati na sammohaṃ āpajjati ayaṃpi kho brāhmaṇa maraṇadhammo samāno na bhāyati na santāsaṃ āpajjati maraṇassa. {184.8} Puna caparaṃ brāhmaṇa idhekacco akaṅkhī hoti avicikicchī niṭṭhaṃ gato saddhamme tamenaṃ aññataro gāḷho rogātaṅko phusati tassa aññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṃ hoti akaṅkhī vatamhi avicikicchī niṭṭhaṃ gato saddhammeti so na socati na kilamati na paridevati na urattāḷī kandati na sammohaṃ āpajjati ayaṃpi kho brāhmaṇa maraṇadhammo samāno na bhāyati na santāsaṃ āpajjati maraṇassa . Ime kho brāhmaṇa cattāro maraṇadhammā samānā na bhāyanti na santāsaṃ āpajjanti maraṇassāti . abhikkantaṃ bho gotama .pe. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. [185] Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena sambahulā abhiññātā abhiññātā paribbājakā

--------------------------------------------------------------------------------------------- page239.

Sappiniyā tīre paribbājakārāme paṭivasanti seyyathīdaṃ annabhāro 1- vadharo 2- sakuludāyī ca paribbājako aññe ca abhiññātā abhiññātā paribbājakā . athakho bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena sappiniyā tīraṃ paribbājakārāmo tenupasaṅkami. {185.1} Tena kho pana samayena tesaṃ aññatitthiyānaṃ paribbājakānaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi itipi brāhmaṇasaccāni itipi brāhmaṇasaccānīti . athakho bhagavā yena te paribbājakā tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi nisajja kho bhagavā te paribbājake etadavoca kāyanuttha paribbājakā etarahi kathāya sannisinnā kā ca pana vo antarākathā vippakatāti. Idha bho gotama amhākaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi itipi brāhmaṇasaccāni itipi brāhmaṇasaccānīti. {185.2} Cattārīmāni paribbājakā brāhmaṇasaccāni mayā sayaṃ abhiññā sacchikatvā paveditāni katamāni cattāri idha paribbājakā brāhmaṇo evamāha sabbe pāṇā avajjhāti iti vadaṃ brāhmaṇo saccaṃ āha no musā so tena na samaṇoti maññati na brāhmaṇoti maññati na seyyohamasmīti maññati na sadisohamasmīti maññati na hīnohamasmīti maññati apica yadeva tattha saccaṃ tadabhiññāya pāṇānaṃyeva anudayāya 3- anukampāya paṭipanno hoti. {185.3} Puna caparaṃ paribbājakā brāhmaṇo evamāha @Footnote: 1 Yu. antabhāro. 2 Ma. Yu. varadharo. 3 Ma. Yu. anuddayāya.

--------------------------------------------------------------------------------------------- page240.

Sabbe kāmā aniccā dukkhā vipariṇāmadhammāti idaṃ vadaṃ brāhmaṇo saccaṃ āha no musā so tena na samaṇoti maññati na brāhmaṇoti maññati na seyyohamasmīti maññati na sadisohamasmīti maññati na hīnohamasmīti maññati apica yadeva tattha saccaṃ tadabhiññāya kāmānaṃyeva nibbidāya virāgāya nirodhāya paṭipanno hoti. {185.4} Puna caparaṃ paribbājakā brāhmaṇo evamāha sabbe bhavā aniccā dukkhā vipariṇāmadhammāti iti vadaṃ brāhmaṇo saccaṃ āha no musā so tena na samaṇoti maññati na brāhmaṇoti maññati na seyyohamasmīti maññati na sadisohamasmīti maññati na hīnohamasmīti maññati apica yadeva tattha saccaṃ tadabhiññāya bhavānaṃ yeva nibbidāya virāgāya nirodhāya paṭipanno hoti. {185.5} Puna caparaṃ paribbājakā brāhmaṇo evamāha nāhaṃ kvacini 1- kassaci kiñcanatasmiṃ na ca mama kvacini 1- katthaci kiñcinatthīti 2- iti vadaṃ brāhmaṇo saccaṃ āha no musā so tena na samaṇoti maññati na brāhmaṇoti maññati na seyyohamasmīti maññati na sadisohamasmīti maññati na hīnohamasmīti maññati apica yadeva tattha saccaṃ tadabhiññāya ākiñcaññaṃyeva paṭipadaṃ paṭipanno hoti . imāni kho paribbājakā cattāri brāhmaṇasaccāni mayā sayaṃ abhiññā sacchikatvā paveditānīti. @Footnote: 1 Ma. Yu. kvacani. 2 Ma. kiñcanatatthīti. Yu. kiñcanaṃ natthīti.

--------------------------------------------------------------------------------------------- page241.

[186] Athakho aññataro bhikkhu yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca kena nu kho bhante loko nīyati kena loko parikassati kassa ca uppannassa vasaṃ gacchatīti. {186.1} Sādhu sādhu bhikkhu bhaddako kho te bhikkhu ummaṅgo 1- bhaddakaṃ paṭibhāṇaṃ kalyāṇī paripucchā evaṃ hi tvaṃ bhikkhu pucchasi kena nu kho bhante loko nīyati kena loko parikassati kassa ca uppannassa vasaṃ gacchatīti . evaṃ bhante . cittena kho bhikkhu loko nīyati cittena parikassati cittassa uppannassa vasaṃ gacchatīti . sādhu bhanteti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ apucchi bahussuto dhammadharo bahussuto dhammadharoti bhante vuccati kittāvatā nu kho bhante bahussuto dhammadharo hotīti. {186.2} Sādhu sādhu bhikkhu bhaddako kho te bhikkhu ummaṅgo bhaddakaṃ paṭibhāṇaṃ kalyāṇī paripucchā evaṃ hi tvaṃ bhikkhu pucchasi bahussuto dhammadharo bahussuto dhammadharoti bhante vuccati kittāvatā nu kho bhante bahussuto dhammadharo hotīti . evaṃ bhante. Bahū kho bhikkhu mayā dhammā desitā suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ catuppadāya cepi bhikkhu gāthāya atthamaññāya @Footnote: 1 Ma. Yu. ummaggo. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page242.

Dhammamaññāya dhammānudhammapaṭipanno hoti bahussuto dhammadharoti alaṃ vacanāyāti . sādhu bhanteti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ apucchi sutavā nibbedhikapañño sutavā nibbedhikapaññoti bhante vuccati kittāvatā nu kho bhante sutavā nibbedhikapañño hotīti. {186.3} Sādhu sādhu bhikkhu bhaddako kho te bhikkhu ummaṅgo bhaddakaṃ paṭibhāṇaṃ kalyāṇī paripucchā evaṃ hi tvaṃ bhikkhu pucchasi sutavā nibbedhikapañño sutavā nibbedhikapaññoti bhante vuccati kittāvatā nu kho bhante sutavā nibbedhikapañño hotīti . evaṃ bhante . Idha bhikkhu bhikkhuno idaṃ dukkhanti sutaṃ hoti paññāya cassa atthaṃ ativijjha passati ayaṃ dukkhasamudayoti sutaṃ hoti paññāya cassa atthaṃ ativijjha passati ayaṃ dukkhanirodhoti sutaṃ hoti paññāya cassa atthaṃ ativijjha passati ayaṃ dukkhanirodhagāminī paṭipadāti sutaṃ hoti paññāya cassa atthaṃ ativijjha passati evaṃ kho bhikkhu sutavā nibbedhikapañño hotīti . sādhu bhanteti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ apucchi paṇḍito mahāpañño paṇḍito mahāpaññoti bhante vuccati kittāvatā nu kho bhante paṇḍito mahāpañño hotīti. {186.4} Sādhu sādhu bhikkhu bhaddako kho te bhikkhu ummaṅgo bhaddakaṃ paṭibhāṇaṃ kalyāṇī paripucchā evaṃ hi tvaṃ bhikkhu pucchasi paṇḍito mahāpañño paṇḍito

--------------------------------------------------------------------------------------------- page243.

Mahāpaññoti bhante vuccati kittāvatā nu kho bhante paṇḍito mahāpañño hotīti . evaṃ bhante . idha bhikkhu paṇḍito mahāpañño nevattabyābādhāya ceteti na parabyābādhāya ceteti na ubhayabyābādhāya ceteti attahitaṃ parahitaṃ ubhayahitaṃ sabbalokahitameva cintayamāno cinteti evaṃ kho bhikkhu paṇḍito mahāpañño hotīti. [187] Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Athakho vassakāro brāhmaṇo magadhamahāmatto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi ekamantaṃ nisinno kho vassakāro brāhmaṇo magadhamahāmatto bhagavantaṃ etadavoca jāneyya nu kho bho gotama asappuriso asappurisaṃ asappuriso ayaṃ bhavanti . Aṭṭhānaṃ kho etaṃ brāhmaṇa anavakāso yaṃ asappuriso asappurisaṃ jāneyya asappuriso ayaṃ bhavanti . jāneyya pana bho gotama asappuriso sappurisaṃ sappuriso ayaṃ bhavanti . etampi kho brāhmaṇa aṭṭhānaṃ anavakāso yaṃ asappuriso sappurisaṃ jāneyya sappuriso ayaṃ bhavanti . jāneyya nu kho bho gotama sappuriso sappurisaṃ sappuriso ayaṃ bhavanti . ṭhānaṃ kho etaṃ brāhmaṇa vijjati yaṃ sappuriso sappurisaṃ jāneyya sappuriso ayaṃ bhavanti . jāneyya pana bho gotama sappuriso asappurisaṃ asappuriso ayaṃ bhavanti .

--------------------------------------------------------------------------------------------- page244.

Etampi kho brāhmaṇa ṭhānaṃ vijjati yaṃ sappuriso asappurisaṃ jāneyya asappuriso ayaṃ bhavanti. {187.1} Acchariyaṃ bho gotama abbhutaṃ bho gotama yāva subhāsitañcidaṃ bhotā gotamena aṭṭhānaṃ kho etaṃ brāhmaṇa anavakāso yaṃ asappuriso asappurisaṃ jāneyya asappuriso ayaṃ bhavanti . etampi kho brāhmaṇa aṭṭhānaṃ anavakāso yaṃ asappuriso sappurisaṃ jāneyya sappuriso ayaṃ bhavanti ṭhānaṃ kho etaṃ brāhmaṇa vijjati yaṃ sappuriso sappurisaṃ jāneyya sappuriso ayaṃ bhavanti etampi kho brāhmaṇa ṭhānaṃ vijjati yaṃ sappuriso asappurisaṃ jāneyya asappuriso ayaṃ bhavanti. {187.2} Ekamidaṃ bho gotama samayaṃ todeyyassa brāhmaṇassa parisati parūpārambhaṃ vattenti bālo ayaṃ rājā eḷeyyo yo samaṇe rāmaputte abhippasanno samaṇe ca pana rāmaputte evarūpaṃ paramanipaccakāraṃ karoti yadidaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ 1- imepi rañño eḷeyyassa parihārakā bālā yamako moggaṃllo uggo nāvinākī 2- gandhabbo aggivesso ye samaṇe rāmaputte abhippasannā samaṇe ca pana rāmaputte evarūpaṃ paramanipaccakāraṃ karonti yadidaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammanti tyassudaṃ todeyyo brāhmaṇo iminā nayena neti taṃ kiṃ maññanti bhonto paṇḍito rājā eḷeyyo karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu @Footnote: 1 Ma. Yu. sāmīcikammanti. 2 Ma. Yu. nāvindakī.

--------------------------------------------------------------------------------------------- page245.

Vacanīyesu alamatthadasatarehi alamatthadasataroti evaṃ bho paṇḍito rājā eḷeyyo karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu alamatthadasatarehi alamatthadasataroti yasmā [1]- kho bho samaṇo rāmaputto raññā eḷeyyena paṇḍitena paṇḍitataro karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu alamatthadasatarena alamatthadasataro {187.3} tasmā rājā eḷeyyo samaṇe rāmaputte abhippasanno samaṇe ca pana rāmaputte evarūpaṃ paramanipaccakāraṃ karoti yadidaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ taṃ kiṃ maññanti bhonto paṇḍitā rañño eḷeyyassa parihārakā yamako moggallo uggo nāvinākī gandhabbo aggivesso karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu alamatthadasatarehi alamatthadasataroti evaṃ bho paṇḍitā rañño eḷeyyassa parihārakā yamako moggallo uggo nāvinākī gandhabbo aggivesso karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu alamatthadasataroti yasmā kho bho samaṇo rāmaputto rañño eḷeyyassa parihārakehi paṇḍitehi paṇḍitataro karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu alamatthadasatarehi alamatthadasataro tasmā rañño eḷeyyassa parihārakā samaṇe rāmaputte abhippasannā samaṇe ca pana rāmaputte evarūpaṃ paramanipaccakāraṃ karonti yadidaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammanti acchariyaṃ bho gotama abbhutaṃ bho gotama yāva subhāsitañcidaṃ bhotā @Footnote: 1 Ma. ca.

--------------------------------------------------------------------------------------------- page246.

Gotamena aṭṭhānaṃ kho etaṃ brāhmaṇa anavakāso yaṃ asappuriso asappurisaṃ jāneyya asappuriso ayaṃ bhavanti. {187.4} Etampi kho brāhmaṇa aṭṭhānaṃ anavakāso yaṃ sappuriso sappurisaṃ jāneyya sappuriso ayaṃ bhavanti ṭhānaṃ kho etaṃ brāhmaṇa vijjati yaṃ sappuriso sappurisaṃ jāneyya sappuriso ayaṃ bhavanti etaṃ kho brāhmaṇa ṭhānaṃ vijjati yaṃ sappuriso asappurisaṃ jāneyya asappuriso ayaṃ bhavanti . handacadāni mayaṃ bho gotama gacchāma bahukiccā mayaṃ bahukaraṇīyāti . yassadāni tvaṃ brāhmaṇa kālaṃ maññasīti . athakho vassakāro brāhmaṇo magadhamahāmatto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmīti. [188] Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Athakho upako maṇḍikāputto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho upako maṇḍikāputto bhagavantaṃ etadavoca ahaṃ hi bhante evaṃvādī evaṃdiṭṭhī yokoci parūpārambhaṃ vatteti parūpārambhaṃ vattento sabbo 1- so na uppādeti anuppādento gārayho hoti upavajjoti. {188.1} Parūpārambhaṃ ce upaka vatteti parūpārambhaṃ vattento na uppādeti anuppādento gārayho hoti upavajjo tvaṃ kho upaka parūpārambhaṃ vattesi parūpārambhaṃ vattento na uppādesi anuppādento gārayhosi upavajjoti . seyyathāpi @Footnote: 1 Yu. sabbaso.

--------------------------------------------------------------------------------------------- page247.

Bhante ummujjamānakaṃyeva mahatā pāsena bandheyya evameva kho ahaṃ bhante ummujjamānakoyeva bhagavatā mahatā vādapāsena baddhoti. {188.2} Idaṃ akusalanti kho upaka mayā paññattaṃ tattha aparimāṇā padā aparimāṇā byañjanā aparimāṇā tathāgatassa dhammadesanā itipīdaṃ akusalanti 1- taṃ kho panidaṃ akusalaṃ pahātabbanti kho upaka mayā paññattaṃ tattha aparimāṇā padā aparimāṇā byañjanā aparimāṇā tathāgatassa dhammadesanā itipīdaṃ akusalaṃ pahātabbanti idaṃ kusalanti kho upaka mayā paññattaṃ tattha aparimāṇā padā aparimāṇā byañjanā aparimāṇā tathāgatassa dhammadesanā itipīdaṃ kusalanti 2- taṃ kho panidaṃ kusalaṃ bhāvetabbanti kho upaka mayā paññattaṃ tattha aparimāṇā padā aparimāṇā byañjanā aparimāṇā tathāgatassa dhammadesanā itipīdaṃ kusalaṃ bhāvetabbanti. {188.3} Athakho upako maṇḍikāputto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena rājā māgadho ajātasattu vedehiputto tenupasaṅkami upasaṅkamitvā yāvatako ahosi bhagavatā saddhiṃ kathāsallāpo taṃ sabbaṃ rañño māgadhassa ajātasattussa vedehiputtassa ārocesi . evaṃ vutte rājā māgadho ajātasattu vedehiputto kupito anattamano upakaṃ maṇḍikāputtaṃ etadavoca yāvadhaṃsīvatāyaṃ loṇakārakadārako yāvamukharo yāvapagabbho @Footnote: 1-2 Yu. itisaddo natthi.

--------------------------------------------------------------------------------------------- page248.

Yatra hi nāma taṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ apasādetabbaṃ 1- maññissati apehi tvaṃ upaka vinassa mā taṃ 2- addasanti. [189] Cattārome bhikkhave sacchikaraṇīyā dhammā katame cattāro atthi bhikkhave dhammā kāyena sacchikaraṇīyā atthi bhikkhave dhammā satiyā sacchikaraṇīyā atthi bhikkhave dhammā cakkhunā sacchikaraṇīyā atthi bhikkhave dhammā paññāya sacchikaraṇīyā katame ca bhikkhave dhammā kāyena sacchikaraṇīyā aṭṭha mokkhā 3- bhikkhave kāyena sacchikaraṇīyā katame ca bhikkhave dhammā satiyā sacchikaraṇīyā pubbenivāso bhikkhave satiyā sacchikaraṇīyo katame ca bhikkhave dhammā cakkhunā sacchikaraṇīyā sattānaṃ cutupapāto bhikkhave cakkhunā sacchikaraṇīyo katame ca bhikkhave dhammā paññāya sacchikaraṇīyā āsavānaṃ khayo bhikkhave paññāya sacchikaraṇīyo ime kho bhikkhave cattāro sacchikaraṇīyā dhammāti. [190] Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde . tena kho pana samayena bhagavā tadahuposathe bhikkhusaṅgha- parivuto nisinno hoti . athakho bhagavā tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṅghaṃ anuviloketvā bhikkhū āmantesi appalāpāyaṃ bhikkhave parisā nippalāpāyaṃ bhikkhave parisā suddhā sāre patiṭṭhitā tathārūpo @Footnote: 1 Ma. Yu. āsādetabbaṃ. 2 Yu. tvaṃ. 3 Ma. Yu. vimokkhā.

--------------------------------------------------------------------------------------------- page249.

Ayaṃ bhikkhave bhikkhusaṅgho tathārūpāyaṃ bhikkhave parisā yathārūpā parisā dullabhā dassanāyapi lokasmiṃ tathārūpo ayaṃ bhikkhave bhikkhusaṅgho tathārūpāyaṃ bhikkhave parisā yathārūpā parisā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa tathārūpo ayaṃ bhikkhave bhikkhusaṅgho tathārūpāyaṃ bhikkhave parisā yathārūpāya parisāya appampi dinnaṃ bahuṃ hoti bahuṃ dinnaṃ bahutaraṃ tathārūpo ayaṃ bhikkhave bhikkhusaṅgho tathārūpāyaṃ bhikkhave parisā yathārūpaṃ parisaṃ alaṃ yojanagaṇanānipi dassanāya gantuṃ api puṭaṃsenāpi 1- tathārūpo ayaṃ bhikkhave bhikkhusaṅgho santi bhikkhave bhikkhū imasmiṃ bhikkhusaṅghe devappattā viharanti santi bhikkhave bhikkhū imasmiṃ bhikkhusaṅghe brahmappattā viharanti santi bhikkhave bhikkhū imasmiṃ bhikkhusaṅghe āneñjappattā viharanti santi bhikkhave bhikkhū imasmiṃ bhikkhusaṅghe ariyappattā viharanti. {190.1} Kathañca bhikkhave bhikkhu devappatto hoti idha bhikkhave bhikkhu vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati vitakkavicāranaṃ vūpasamā .pe. dutiyaṃ jhānaṃ upasampajja viharati pītiyā ca virāgā .pe. tatiyaṃ jhānaṃ upasampajja viharati sukhassa ca pahānā dukkhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati evaṃ kho bhikkhave bhikkhu devappatto hoti. {190.2} Kathañca bhikkhave bhikkhu brahmappatto hoti idha bhikkhave bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati @Footnote: 1 Ma. paṭosenāpi.

--------------------------------------------------------------------------------------------- page250.

Tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati karuṇāsahagatena cetasā ... Muditāsahagatena cetasā ... Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati evaṃ kho bhikkhave bhikkhu brahmappatto hoti. {190.3} Kathañca bhikkhave bhikkhu āneñjappatto hoti idha bhikkhave bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati evaṃ kho bhikkhave bhikkhu āneñjappatto hoti. {190.4} Kathañca bhikkhave bhikkhu ariyappatto hoti idha bhikkhave bhikkhu idaṃ dukkhanti yathābhūtaṃ pajānāti .pe. ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti evaṃ kho bhikkhave bhikkhu ariyappatto hotīti.

--------------------------------------------------------------------------------------------- page251.

Yodhājīvavaggo catuttho. [1]- ---------------- Mahāvaggo pañcamo [191] Sotānugatānaṃ bhikkhave dhammānaṃ vacasā paricitānaṃ manasānupekkhitānaṃ diṭṭhiyā suppaṭividdhānaṃ cattāro ānisaṃsā pāṭikaṅkhā katame cattāro idha bhikkhave bhikkhu dhammaṃ pariyāpuṇāti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ tassa te dhammā sotānugatā honti vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā so muṭṭhassati kālaṃ kurumāno aññataraṃ devanikāyaṃ upapajjati tassa tattha sukhino dhammapadāpilapanti dandho bhikkhave satuppādo atha so sato khippaṃyeva visesagāmī hoti sotānugatānaṃ bhikkhave dhammānaṃ vacasā paricitānaṃ manasānupekkhitānaṃ diṭṭhiyā suppaṭividdhānaṃ ayaṃ paṭhamo ānisaṃso pāṭikaṅkho. {191.1} Puna caparaṃ bhikkhave bhikkhu dhammaṃ pariyāpuṇāti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ tassa te dhammā sotānugatā honti vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā so muṭṭhassati kālaṃ kurumāno aññataraṃ devanikāyaṃ upapajjati tassa tattha naheva kho sukhino dhammapadāpilapanti @Footnote: 1 Ma. tassuddānaṃ @ yodhā pāṭibhogasutaṃ abhayaṃ samaṇsaccena pañcamaṃ @ ummaggavassakāro upako sacchikiriyā ca ūposathoti.

--------------------------------------------------------------------------------------------- page252.

Apica kho iddhimā cetovasippatto devaparisāya dhammaṃ deseti tassa evaṃ hoti ayaṃ vā so dhammavinayo yatthāhaṃ pubbe brahmacariyaṃ acarinti dandho bhikkhave satuppādo atha so sato khippaṃyeva visesagāmī hoti seyyathāpi bhikkhave puriso kusalo bherisaddassa so addhānamaggapaṭipanno bherisaddaṃ suṇeyya tassa naheva kho assa kaṅkhā vā vimati vā bherisaddo nu kho na nu kho bherisaddoti athakho bherisaddotveva niṭṭhaṃ gaccheyya evameva kho bhikkhave bhikkhu dhammaṃ pariyāpuṇāti .pe. khippaṃyeva visesagāmī hoti sotānugatānaṃ bhikkhave dhammānaṃ vacasā paricitānaṃ manasānupekkhitānaṃ diṭṭhiyā suppaṭividdhānaṃ ayaṃ dutiyo ānisaṃso pāṭikaṅkho. {191.2} Puna caparaṃ bhikkhave bhikkhu dhammaṃ pariyāpuṇāti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ tassa te dhammā sotānugatā honti vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā so muṭṭhassati kālaṃ kurumāno aññataraṃ devanikāyaṃ upapajjati tassa tattha naheva kho sukhino dhammapadāpilapanti napi bhikkhu iddhimā cetovasippatto devaparisāya dhammaṃ deseti apica kho devaputto devaparisāya dhammaṃ deseti tassa evaṃ hoti ayaṃ vā so dhammavinayo yatthāhaṃ pubbe brahmacariyaṃ acarinti dandho bhikkhave satuppādo atha so sato khippaṃyeva visesagāmī hoti seyyathāpi bhikkhave puriso kusalo saṅkhasaddassa so addhānamagga- paṭipanno saṅkhasaddaṃ suṇeyya tassa naheva kho assa kaṅkhā vā

--------------------------------------------------------------------------------------------- page253.

Vimati vā saṅkhasaddo nu kho na nu kho saṅkhasaddoti athakho saṅkhasaddotveva niṭṭhaṃ gaccheyya evameva kho bhikkhave bhikkhu dhammaṃ pariyāpuṇāti .pe. khippaṃyeva visesagāmī hoti sotānugatānaṃ bhikkhave dhammānaṃ vacasā paricitānaṃ manasānupekkhitānaṃ diṭṭhiyā suppaṭividdhānaṃ ayaṃ tatiyo ānisaṃso pāṭikaṅkho. {191.3} Puna caparaṃ bhikkhave bhikkhu dhammaṃ pariyāpuṇāti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ tassa te dhammā sotānugatā honti vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā so muṭṭhassati kālaṃ kurumāno aññataraṃ devanikāyaṃ upapajjati tassa tattha naheva kho sukhino dhammapadāpīlapanti napi bhikkhu iddhimā cetovasippatto devaparisāya dhammaṃ deseti napi devaputto devaparisāya dhammaṃ deseti apica kho opapātiko opapātikaṃ sāreti sarasi tvaṃ mārisa yattha mayaṃ pubbe brahmacariyaṃ acarimhāti so evamāha sarāmi mārisa sarāmi mārisāti dandho bhikkhave satuppādo atha so sato khippaṃyeva visesagāmī hoti seyyathāpi bhikkhave dve sahāyakā sahapaṃsukīḷakā 1- te kadāci karahaci katthaci 2- aññamaññaṃ samāgaccheyyuṃ tamenaṃ 3- sahāyako sahāyakaṃ evaṃ vadeyya idampi samma sarasīti so evaṃ vadeyya sarāmi samma sarāmi sammāti evameva kho bhikkhave bhikkhu dhammaṃ pariyāpuṇāti .pe. @Footnote: 1 Ma. sahaṃpasukīḷikā. yu ... kīḷitā. 2 Ma. Yu. ayaṃ pāṭho natthi. 3 Ma. añño pana.

--------------------------------------------------------------------------------------------- page254.

Khippaṃyeva visesagāmī hoti sotānugatānaṃ bhikkhave dhammānaṃ vacasā paricitānaṃ manasānupekkhitānaṃ diṭṭhiyā suppaṭividdhānaṃ ayaṃ catuttho ānisaṃso pāṭikaṅkho . sotānugatānaṃ bhikkhave dhammānaṃ vacasā paricitānaṃ manasānupekkhitānaṃ diṭṭhiyā suppaṭividdhānaṃ ime cattāro ānisaṃsā pāṭikaṅkhāti. [192] Cattārīmāni bhikkhave ṭhānāni catūhi ṭhānehi veditabbāni katamāni cattāri saṃvāsena bhikkhave sīlaṃ veditabbaṃ tañca kho dīghena addhunā na ittaraṃ manasikarotā no amanasikārā paññavatā no duppaññena saṃvohārena bhikkhave soceyyaṃ veditabbaṃ tañca kho dīghena addhunā na ittaraṃ manasikarotā no amanasikārā paññavatā no duppaññena āpadāsu bhikkhave thāmo veditabbo so ca kho dīghena addhunā na ittaraṃ manasikarotā no amanasikārā paññavatā no duppaññena sākacchāya bhikkhave paññā veditabbā sā ca kho dīghena addhunā na ittaraṃ manasikarotā no amanasikārā paññavatā no duppaññena. {192.1} Saṃvāsena bhikkhave sīlaṃ veditabbaṃ tañca kho dīghena addhunā na ittaraṃ manasikarotā no amanasikārā paññavatā no duppaññenāti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ idha bhikkhave puggalo puggalena saddhiṃ saṃvasamāno evaṃ jānāti dīgharattaṃ kho ayamāyasmā khaṇḍakārī chiddakārī sabalakārī kammāsakārī na satatakārī 1- na satatavuttī sīlesu dussīlo ayamāyasmā @Footnote: 1 Ma. Yu. na santatakārī na santatavutti. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page255.

Nāyamāyasmā sīlavāti idha pana bhikkhave puggalo puggalena saddhiṃ saṃvasamāno evaṃ jānāti dīgharattaṃ kho ayamāyasmā akhaṇḍakārī acchiddakārī asabalakārī akammāsakārī satatakārī satatavuttī sīlesu sīlavā ayamāyasmā nāyamāyasmā dussīloti saṃvāsena bhikkhave sīlaṃ veditabbaṃ tañca kho dīghena addhunā na ittaraṃ manasikarotā no amanasikārā paññavatā no duppaññenāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. {192.2} Saṃvohārena bhikkhave soceyyaṃ veditabbaṃ tañca kho dīghena addhunā na ittaraṃ manasikarotā no amanasikārā paññavatā no duppaññenāti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ idha bhikkhave puggalo puggalena saddhiṃ saṃvoharamāno evaṃ jānāti aññathā kho ayamāyasmā ekena eko voharati aññathā dvīhi aññathā tīhi aññathā sambahulehi vokkamati ayamāyasmā purimavohārā pacchimavohāraṃ aparisuddhavohāro ayamāyasmā nāyamāyasmā parisuddhavohāroti {192.3} idha pana bhikkhave puggalo puggalena saddhiṃ saṃvoharamāno evaṃ jānāti yathā 1- kho ayamāyasmā ekena eko voharati tathā dvīhi tathā tīhi tathā sambahulehi nāyamāyasmā vokkamati purimavohārā pacchimavohāraṃ parisuddhavohāro ayamāyasmā nāyamāyasmā aparisuddhavohāroti saṃvohārena bhikkhave soceyyaṃ veditabbaṃ tañca kho dīghena addhunā na ittaraṃ manasikarotā no amanasikārā paññavatā no duppaññenāti iti yantaṃ @Footnote: 1 Ma. Yu. yatheva.

--------------------------------------------------------------------------------------------- page256.

Vuttaṃ idametaṃ paṭicca vuttaṃ. {192.4} Āpadāsu bhikkhave thāmo veditabbo so ca kho dīghena addhunā na ittaraṃ manasikarotā no amanasikārā paññavatā no duppaññenāti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ idha bhikkhave ekacco ñātibyasanena vā phuṭṭho samāno bhogabyasanena vā phuṭṭho samāno rogabyasanena vā phuṭṭho samāno na iti paṭisañcikkhati tathābhūto kho ayaṃ lokasannivāso tathābhūto attabhāvapaṭilābho yathābhūte lokasannivāse yathābhūte attabhāvapaṭilābhe aṭṭha lokadhammā lokaṃ anuparivattanti loko ca aṭṭha lokadhamme anuparivattati lābho ca alābho ca yaso ca ayaso ca nindā ca pasaṃsā ca sukhañca dukkhañcāti so ñātibyasanena vā phuṭṭho samāno bhogabyasanena vā phuṭṭho samāno rogabyasanena vā phuṭṭho samāno socati kilamati paridevati urattāḷī kandati sammohaṃ āpajjati {192.5} idha pana bhikkhave ekacco ñātibyasanena vā phuṭṭho samāno bhogabyasanena vā phuṭṭho samāno rogabyasanena vā phuṭṭho samāno iti paṭisañcikkhati tathābhūto kho ayaṃ lokasannivāso tathābhūto attabhāvapaṭilābho yathābhūte lokasannivāse yathābhūte attabhāvapaṭilābhe aṭṭha lokadhammā lokaṃ anuparivattanti loko ca aṭṭha lokadhamme anuparivattati lābho ca alābho ca yaso ca ayaso ca nindā ca pasaṃsā ca sukhañca dukkhañcāti so ñātibyasanena vā phuṭṭho samāno bhogabyasanena

--------------------------------------------------------------------------------------------- page257.

Vā phuṭṭho samāno rogabyasanena vā phuṭṭho samāno na socati na kilamati na paridevati na urattāḷī kandati na sammohaṃ āpajjati āpadāsu bhikkhave thāmo veditabbo so ca kho dīghena addhunā na ittaraṃ manasikarotā no amanasikārā paññavatā no duppaññenāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. {192.6} Sākacchāya bhikkhave paññā veditabbā sā ca kho dīghena addhunā na ittaraṃ manasikarotā no amanasikārā paññavatā no duppaññenāti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ idha bhikkhave puggalo puggalena saddhiṃ sākacchāyamāno evaṃ jānāti yathā kho imassa āyasmato ummaṅgo yathā ca abhinīhāro yathā ca pañhasamudācāro duppañño ayamāyasmā nāyamāyasmā paññavā taṃ kissa hetu tathā hi ayamāyasmā na ceva gambhīraṃ atthapadaṃ udāharati santaṃ paṇītaṃ atakkāvacaraṃ nipuṇaṃ paṇḍitavedanīyaṃ yañca ayamāyasmā dhammaṃ bhāsati tassa ca na paṭibalo saṅkhittena vā vitthārena vā atthaṃ ācikkhituṃ desetuṃ paññāpetuṃ paṭṭhapetuṃ vivarituṃ vibhajituṃ uttānīkātuṃ duppañño ayamāyasmā nāyamāyasmā paññavāti {192.7} seyyathāpi bhikkhave cakkhumā puriso udakarahadassa tīre ṭhito passeyya parittaṃ macchaṃ ummujjamānaṃ tassa evamassa yathā kho imassa macchassa ummaṅgo yathā ca ūmighāto yathā ca vegāyitattaṃ paritto

--------------------------------------------------------------------------------------------- page258.

Ayaṃ maccho nāyaṃ maccho mahantoti evameva kho bhikkhave puggalo puggalena saddhiṃ sākacchāyamāno evaṃ jānāti yathā kho imassa āyasmato ummaṅgo .pe. duppañño ayamāyasmā nāyamāyasmā paññavāti {192.8} idha pana bhikkhave puggalo puggalena saddhiṃ sākacchāyamāno evaṃ jānāti yathā kho imassa āyasmato ummaṅgo yathā ca abhinīhāro yathā ca pañhasamudācāro paññavā ayamāyasmā nāyamāyasmā duppañño taṃ kissa hetu tathā hi ayamāyasmā gambhīrañceva atthapadaṃ udāharati santaṃ paṇītaṃ atakkāvacaraṃ nipuṇaṃ paṇḍitavedanīyaṃ yañca ayamāyasmā dhammaṃ bhāsati tassa ca paṭibalo saṅkhittena vā vitthārena vā atthaṃ ācikkhituṃ desetuṃ paññāpetuṃ paṭṭhapetuṃ vivarituṃ vibhajituṃ uttānīkātuṃ paññavā ayamāyasmā nāyamāyasmā duppaññoti {192.9} seyyathāpi bhikkhave cakkhumā puriso udakarahadassa tīre ṭhito passeyya mahantaṃ macchaṃ ummujjamānaṃ tassa evamassa yathā kho imassa macchassa ummaṅgo yathā ca ūmighāto yathā ca vegāyitattaṃ mahanto ayaṃ maccho nāya maccho parittoti evameva kho bhikkhave puggalo puggalena saddhiṃ sākacchāyamāno evaṃ jānāti yathā kho imassa āyasmato ummaṅgo .pe. paññavā ayamāyasmā nāyamāyasmā duppaññoti sākacchāya bhikkhave paññā veditabbā sā ca kho dīghena addhunā na ittaraṃ manasikarotā no amanasikārā paññavatā no duppaññenāti

--------------------------------------------------------------------------------------------- page259.

Iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ . imāni kho bhikkhave cattāri ṭhānāni imehi catūhi ṭhānehi veditabbānīti. [193] Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ . athakho bhaddiyo licchavi yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho bhaddiyo licchavi bhagavantaṃ etadavoca sutaṃ metaṃ bhante māyāvī samaṇo gotamo āvaṭṭanimāyaṃ jānāti yāya aññatitthiyānaṃ sāvake āvaṭṭetīti ye te bhante evamāhaṃsu māyāvī samaṇo gotamo āvaṭṭanimāyaṃ jānāti yāya aññatitthiyānaṃ sāvake āvaṭṭetīti kacci te bhante bhagavato vuttavādino na ca bhagavantaṃ abhūtena abbhācikkhanti dhammassa cānudhammaṃ byākaronti na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgacchati anabbhakkhātukāmā hi mayaṃ bhante bhagavantanti. {193.1} Etha tumhe bhaddiya mā anussavena mā paramparāya mā itikirāya mā piṭakasampadānena mā takkahetu mā nayahetu mā ākāraparivitakkena mā diṭṭhinijjhānakkhantiyā mā bhabbarūpatāya mā samaṇo no garūti yadā tumhe bhaddiya attanāva jāneyyātha ime dhammā akusalā ime dhammā sāvajjā ime dhammā viññugarahitā ime dhammā samattā samādinnā ahitāya dukkhāya saṃvattantīti atha tumhe bhaddiya pajaheyyātha taṃ kiṃ maññatha bhaddiya lobho purisassa ajjhattaṃ uppajjamāno uppajjati

--------------------------------------------------------------------------------------------- page260.

Hitāya vā ahitāya vāti . ahitāya bhante . luddho panāyaṃ bhaddiya purisapuggalo lobhena abhibhūto pariyādiṇṇacitto pāṇaṃpi hanati adinnaṃpi ādiyati paradāraṃpi gacchati musāpi bhaṇati paraṃpi tathattāya samādapeti yaṃsa hoti dīgharattaṃ ahitāya dukkhāyāti . Evaṃ bhante. {193.2} Taṃ kiṃ maññatha bhaddiya doso ... Moho ... Sārambho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vāti. Ahitāya bhante . sārambho panāyaṃ bhaddiya purisapuggalo sārambhena abhibhūto pariyādiṇṇacitto pāṇaṃpi hanati adinnaṃpi ādiyati paradāraṃpi gacchati musāpi bhaṇati paraṃpi tathattāya samādapeti yaṃsa hoti dīgharattaṃ ahitāya dukkhāyāti . evaṃ bhante . taṃ kiṃ maññatha bhaddiya ime dhammā kusalā vā akusalā vāti . akusalā bhante. Sāvajjā vā anavajjā vāti . sāvajjā bhante . viññugarahitā vā viññupasatthā vāti . viññugarahitā bhante . samattā samādinnā ahitāya dukkhāya saṃvattanti no vā kathaṃ vā ettha hotīti. {193.3} Samattā bhante samādinnā ahitāya dukkhāya saṃvattanti evaṃ no ettha hotīti . iti kho bhaddiya yaṃ taṃ avocumha etha tumhe bhaddiya mā anussavena mā paramparāya mā itikirāya mā piṭakasampadānena mā takkahetu mā nayahetu mā ākāraparivitakkena mā diṭṭhinijjhānakkhantiyā mā bhabbarūpatāya mā samaṇo no garūti yadā tumhe bhaddiya attanāva jāneyyātha ime dhammā akusalā ime

--------------------------------------------------------------------------------------------- page261.

Dhammā sāvajjā ime dhammā viññugarahitā ime dhammā samattā samādinnā ahitāya dukkhāya saṃvattantīti atha tumhe bhaddiya pajaheyyāthāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ etha tumhe bhaddiya mā anussavena mā paramparāya mā itikirāya mā piṭakasampadānena mā takkahetu mā nayahetu mā ākāraparivitakkena mā diṭṭhinijjhānakkhantiyā mā bhabbarūpatāya mā samaṇo no garūti yadā tumhe bhaddiya attanāva jāneyyātha ime dhammā kusalā ime dhammā anavajjā ime dhammā viññupasatthā ime dhammā samattā samādinnā hitāya sukhāya saṃvattantīti atha tumhe bhaddiya upasampajja vihareyyātha taṃ kiṃ maññatha bhaddiya alobho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vāti . Hitāya bhante. {193.4} Aluddho panāyaṃ bhaddiya purisapuggalo lobhena anabhibhūto apariyādiṇṇacitto neva pāṇaṃ hanati na adinnaṃ ādiyati na paradāraṃ gacchati na musā bhaṇati paraṃpi tathattāya [1]- samādapeti yaṃsa hoti dīgharattaṃ hitāya sukhāyāti . evaṃ bhante . taṃ kiṃ maññatha bhaddiya adoso ... amoho ... asārambho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vāti. Hitāya bhante. {193.5} Asārambho panāyaṃ bhaddiya purisapuggalo sārambhena anabhibhūto apariyādiṇṇacitto neva pāṇaṃ hanati na adinnaṃ ādiyati na paradāraṃ gacchati na musā @Footnote: 1 Ma. Yu. nasaddo atthi.

--------------------------------------------------------------------------------------------- page262.

Bhaṇati paraṃpi tathattāya [1]- samādapeti yaṃsa hoti dīgharattaṃ hitāya sukhāya saṃvattatīti . evaṃ bhante . taṃ kiṃ maññatha bhaddiya ime dhammā kusalā vā akusalā vāti . kusalā bhante . sāvajjā vā anavajjā vā . anavajjā bhante . viññugarahitā vā viññupasatthā vāti . viññupasatthā bhante . samattā samādinnā hitāya sukhāya saṃvattanti no vā kathaṃ vā ettha hotīti . Samattā bhante samādinnā hitāya sukhāya saṃvattanti evaṃ no ettha hotīti. {193.6} Iti kho bhaddiya yaṃ taṃ avocumha etha tumhe bhaddiya mā anussavena mā paramparāya mā itikirāya mā piṭakasampadānena mā takkahetu mā nayahetu mā ākāraparivitakkena mā diṭṭhinijjhānakkhantiyā mā bhabbarūpatāya mā samaṇo no garūti yadā tumhe bhaddiya attanāva jāneyyātha ime dhammā kusalā ime dhammā anavajjā ime dhammā viññupasatthā ime dhammā samattā samādinnā hitāya sukhāya saṃvattantīti atha tumhe bhaddiya upasampajja vihareyyāthāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ ye kho te bhaddiya loke santo sappurisā te sāvakaṃ evaṃ samādapenti ehi tvaṃ ambho purisa lobhaṃ vineyya vineyya 2- viharāhi lobhaṃ vineyya vineyya 3- viharanto na lobhajaṃ kammaṃ karissasi kāyena vācāya manasā dosaṃ vineyya vineyya viharāhi dosaṃ vineyya vineyya viharanto na dosajaṃ @Footnote: 1 Ma. Yu. nasaddo atthi. 2-3 Ma. Yu. ayaṃ pāṭho natthi. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page263.

Kammaṃ karissasi kāyena vācāya manasā mohaṃ vineyya vineyya viharāhi mohaṃ vineyya vineyya viharanto na mohajaṃ kammaṃ karissasi kāyena vācāya manasā sārambhaṃ vineyya vineyya viharāhi sārambhaṃ vineyya vineyya viharanto na sārambhajaṃ kammaṃ karissasi kāyena vācāya manasāti. {193.7} Evaṃ vutte bhaddiyo licchavi bhagavantaṃ etadavoca abhikkantaṃ bhante .pe. upāsakaṃ maṃ bhante bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti . apinu tāhaṃ bhaddiya evaṃ avacaṃ ehi me tvaṃ bhaddiya sāvako hohi ahaṃ te satthā bhavissāmīti . no hetaṃ bhante . evaṃvādiṃ kho maṃ bhaddiya evamakkhāyiṃ eke samaṇabrāhmaṇā asatā tucchā musā abhūtena abbhācikkhanti māyāvī samaṇo gotamo āvaṭṭanimāyaṃ jānāti yāya aññatitthiyānaṃ sāvake āvaṭṭetīti . Bhaddikā bhante āvaṭṭanimāyā kalyāṇī bhante āvaṭṭanimāyā piyā me bhante ñātisālohitā imāya āvaṭṭaniyā āvaṭṭeyyuṃ piyānaṃ me assa ñātisālohitānaṃ dīgharattaṃ hitāya sukhāya sabbe cepi bhante khattiyā imāya āvaṭṭaniyā āvaṭṭeyyuṃ sabbesampissa khattiyānaṃ dīgharattaṃ hitāya sukhāya sabbe cepi bhante brāhmaṇā ... vessā ... suddā imāya āvaṭṭaniyā āvaṭṭeyyuṃ sabbesampissa suddānaṃ dīgharattaṃ hitāya sukhāyāti. {193.8} Evametaṃ bhaddiya evametaṃ bhaddiya sabbe cepi bhaddiya khattiyā āvaṭṭeyyuṃ akusaladhammappahānāya kusaladhammupasampadāya sabbesampissa khattiyānaṃ dīgharattaṃ hitāya sukhāya

--------------------------------------------------------------------------------------------- page264.

Sabbe cepi bhaddiya brāhmaṇā ... vessā ... Suddā āvaṭṭeyyuṃ akusaladhammappahānāya kusaladhammupasampadāya sabbesampissa suddānaṃ dīgharattaṃ hitāya sukhāya sadevako cepi bhaddiya loko samārako sabrahmako sassamaṇabrāhmaṇi pajā sadevamanussā āvaṭṭeyyuṃ akusaladhammappahānāya kusaladhammupasampadāya sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaṃ hitāya sukhāya ime cepi bhaddiya mahāsālā imāya āvaṭṭaniyā āvaṭṭeyyuṃ akusaladhammappahānāya kusaladhammupasampadāya imesampissa mahāsālānaṃ dīgharattaṃ hitāya sukhāya sace ceteyyuṃ ko pana vādo manussabhūtassāti [194] Ekaṃ samayaṃ āyasmā ānando koḷiyesu viharati sāpugaṃ 1- nāma koḷiyānaṃ nigamo . athakho sambahulā sāpugiyā koḷiyaputtā yenāyasmā ānando tenupasaṅkamiṃsu upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinne kho [2]- sāpugiye koḷiyaputte āyasmā ānando etadavoca {194.1} cattārīmāni byagghapajjā pārisuddhipadhāniyaṅgāni tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhātāni sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya katamāni cattāri sīlapārisuddhipadhāniyaṅgaṃ @Footnote: 1 Ma. sāmagaṃ. 2 Ma. Yu. te.

--------------------------------------------------------------------------------------------- page265.

Cittapārisuddhipadhāniyaṅgaṃ diṭṭhipārisuddhipadhāniyaṅgaṃ vimuttipārisuddhipadhāniyaṅgaṃ. {194.2} Katamañca byagghapajjā sīlapārisuddhipadhāniyaṅgaṃ idha byagghapajjā bhikkhu sīlavā hoti .pe. samādāya sikkhati sikkhāpadesu ayaṃ vuccati byagghapajjā sīlapārisuddhi iti evarūpaṃ sīlapārisuddhiṃ aparipūraṃ vā paripūressāmi paripūraṃ vā tattha tattha paññāya anuggahessāmīti yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivāṇī ca sati ca sampajaññañca idaṃ vuccati byagghapajjā sīlapārisuddhipadhāniyaṅgaṃ. {194.3} Katamañca byagghapajjā cittapārisuddhipadhāniyaṅgaṃ idha byagghapajjā bhikkhu vivicceva kāmehi .pe. catutthaṃ jhānaṃ upasampajja viharati ayaṃ vuccati byagghapajjā cittapārisuddhi iti evarūpaṃ cittapārisuddhiṃ aparipūraṃ vā paripūressāmi paripūraṃ vā tattha tattha paññāya anuggahessāmīti yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivāṇī ca sati ca sampajaññañca idaṃ vuccati byagghapajjā cittapārisuddhipadhāniyaṅgaṃ. {194.4} Katamañca byagghapajjā diṭṭhipārisuddhipadhāniyaṅgaṃ idha byagghapajjā bhikkhu idaṃ dukkhanti yathābhūtaṃ pajānāti .pe. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti ayaṃ vuccati byagghapajjā diṭṭhipārisuddhi iti evarūpaṃ diṭṭhipārisuddhiṃ aparipūraṃ vā paripūressāmi paripūraṃ vā tattha tattha paññāya anuggahessāmīti yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivāṇī ca sati ca sampajaññañca idaṃ vuccati byagghapajjā diṭṭhipārisuddhipadhāniyaṅgaṃ.

--------------------------------------------------------------------------------------------- page266.

{194.5} Katamañca byagghapajjā vimuttipārisuddhipadhāniyaṅgaṃ sa kho so byagghapajjā ariyasāvako iminā ca sīlapārisuddhipadhāniyaṅgena samannāgato iminā ca cittapārisuddhipadhāniyaṅgena samannāgato iminā ca diṭṭhipārisuddhipadhāniyaṅgena samannāgato rajanīyesu dhammesu cittaṃ virājeti vimocanīyesu dhammesu cittaṃ vimoceti so rajanīyesu dhammesu cittaṃ virājetvā vimocanīyesu dhammesu cittaṃ vimocetvā sammāvimuttiṃ phusati ayaṃ vuccati byagghapajjā vimuttipārisuddhi iti evarūpaṃ vimuttipārisuddhiṃ aparipūraṃ vā paripūressāmi paripūraṃ vā tattha tattha paññāya anuggahessāmīti yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivāṇī ca sati ca sampajaññañca idaṃ vuccati byagghapajjā vimuttipārisuddhipadhāniyaṅgaṃ . imāni kho byagghapajjā cattāri pārisuddhipadhāniyaṅgāni tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhātāni sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāyāti. [195] Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme . athakho vappo sakko nigaṇṭhasāvako yenāyasmā mahāmoggallāno tenupasaṅkami upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho vappaṃ sakkaṃ nigaṇṭhasāvakaṃ āyasmā mahāmoggallāno etadavoca

--------------------------------------------------------------------------------------------- page267.

Idhassa vappa kāyena saṃvuto vācāya saṃvuto manasā saṃvuto avijjāvirāgā vijjuppādā passasi no tvaṃ vappa taṇṭhānaṃ yatonidānaṃ purisaṃ dukkhavedaniyā āsavā assaveyyuṃ abhisamparāyanti . passāmahaṃ bhante taṇṭhānaṃ idhassa bhante pubbe pāpakammaṃ kataṃ avipakkavipākaṃ tatonidānaṃ purisaṃ dukkhavedaniyā āsavā assaveyyuṃ abhisamparāyanti . Ayameva kho panāyasmato mahāmoggallānassa vappena sakkena nigaṇṭhasāvakena saddhiṃ kathā vippakatā hoti. {195.1} Athakho bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi nisajja kho bhagavā āyasmantaṃ mahāmoggallānaṃ etadavoca kāyanuttha moggallāna etarahi kathāya sannisinnā kā ca pana vo antarā kathā vippakatāti . idhāhaṃ bhante vappaṃ sakkaṃ nigaṇṭhasāvakaṃ etadavocaṃ idhassa vappa kāyena saṃvuto vācāya saṃvuto manasā saṃvuto avijjāvirāgā vijjuppādā passasi no tvaṃ vappa taṇṭhānaṃ yatonidānaṃ purisaṃ dukkhavedaniyā āsavā assaveyyuṃ abhisamparāyanti evaṃ vutte bhante vappo sakko nigaṇṭhasāvako maṃ etadavoca passāmahaṃ bhante taṇṭhānaṃ idhassa bhante pubbe pāpakammaṃ kataṃ avipakkavipākaṃ tatonidānaṃ purisaṃ dukkhavedaniyā āsavā assaveyyuṃ abhisamparāyanti ayaṃ kho no bhante vappena sakkena nigaṇṭhasāvakena saddhiṃ kathā vippakatā atha bhagavā anuppattoti. {195.2} Athakho bhagavā vappaṃ sakkaṃ nigaṇṭhasāvakaṃ

--------------------------------------------------------------------------------------------- page268.

Etadavoca sace kho me tvaṃ vappa anuññeyyaṃ ceva anujāneyyāsi paṭikkositabbañca paṭikkoseyyāsi yassa ca me bhāsitassa atthaṃ na jāneyyāsi mameva tatthuttariṃ paṭipuccheyyāsi idaṃ bhante kathaṃ imassa ko atthoti siyā no ettha kathāsallāpoti. Anuññeyyañcevāhaṃ bhante bhagavato anujānissāmi paṭikkositabbañca paṭikkosissāmi yassa cāhaṃ bhagavato bhāsitassa atthaṃ na jānissāmi bhagavantaṃyevetthuttariṃ paṭipucchissāmi idaṃ bhante kathaṃ imassa ko atthoti hotu no ettha kathāsallāpoti. {195.3} Taṃ kiṃ maññasi vappa ye kāyasamārambhapaccayā uppajjanti āsavā vighātapariḷāhā kāyasamārambhā paṭiviratassa evaṃsa te āsavā vighātapariḷāhā na honti so navañca kammaṃ na karoti purāṇañca kammaṃ phussa phussa byantīkaroti sandiṭṭhikā nijjarā akālikā ehipassikā opanayikā paccattaṃ veditabbā viññūhi passasi no tvaṃ vappa taṇṭhānaṃ yatonidānaṃ purisaṃ dukkhavedaniyā āsavā assaveyyuṃ abhisamparāyanti . No hetaṃ bhante. {195.4} Taṃ kiṃ maññasi vappa ye vacīsamārambhapaccayā uppajjanti āsavā vighātapariḷāhā vacīsamārambhā paṭiviratassa evaṃsa te āsavā vighātapariḷāhā na honti so navañca kammaṃ na karoti purāṇañca kammaṃ phussa phussa byantīkaroti sandiṭṭhikā nijjarā akālikā ehipassikā opanayikā paccattaṃ veditabbā viññūhi passasi no tvaṃ vappa taṇṭhānaṃ yatonidānaṃ purisaṃ dukkhavedaniyā āsavā

--------------------------------------------------------------------------------------------- page269.

Assaveyyuṃ abhisamparāyanti. No hetaṃ bhante. {195.5} Taṃ kiṃ maññasi vappa ye manosamārambhapaccayā uppajjanti āsavā vighātapariḷāhā manosamārambhā paṭiviratassa evaṃsa te āsavā vighātapariḷāhā na honti so navañca kammaṃ na karoti purāṇañca kammaṃ phussa phussa byantīkaroti sandiṭṭhikā nijjarā akālikā ehipassikā opanayikā paccattaṃ veditabbā viññūhi passasi no tvaṃ vappa taṇṭhānaṃ yatonidānaṃ purisaṃ dukkhavedaniyā āsavā assaveyyuṃ abhisamparāyanti . No hetaṃ bhante. {195.6} Taṃ kiṃ maññasi vappa ye avijjāpaccayā uppajjanti āsavā vighātapariḷāhā avijjāvirāgā vijjuppādā evaṃsa te āsavā vighātapariḷāhā na honti so navañca kammaṃ na karoti purāṇañca kammaṃ phussa phussa byantīkaroti sandiṭṭhikā nijjarā akālikā ehipassikā opanayikā paccattaṃ veditabbā viññūhi passasi no tvaṃ vappa taṇṭhānaṃ yatonidānaṃ purisaṃ dukkhavedaniyā āsavā assaveyyuṃ abhisamparāyanti. No hetaṃ bhante. {195.7} Evaṃ sammāvimuttacittassa kho vappa bhikkhuno cha satatavihārā adhigatā honti so cakkhunā rūpaṃ disvā neva sumano hoti na dummano upekkhako viharati sato sampajāno sotena saddaṃ sutvā ... ghānena gandhaṃ ghāyitvā ... jivhāya rasaṃ sāyitvā ... kāyena phoṭṭhabbaṃ phusitvā ... manasā dhammaṃ viññāya neva sumano hoti na dummano upekkhako viharati suto sampajāno so kāyapariyantikaṃ vedanaṃ vediyamāno

--------------------------------------------------------------------------------------------- page270.

Kāyapariyantikaṃ vedanaṃ vediyāmīti pajānāti jīvitapariyantikaṃ vedanaṃ vediyamāno jīvitapariyantikaṃ vedanaṃ vediyāmīti pajānāti kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītī bhavissantīti pajānāti seyyathāpi vappa thūṇaṃ paṭicca chāyā paññāyati atha puriso āgaccheyya kuddālapiṭakaṃ ādāya so taṃ thūṇaṃ mūle chindeyya mūle chetvā palikhaṇeyya palikhaṇitvā mūlāni uddhareyya antamaso usīranāḷimattānipi so taṃ thūṇaṃ khaṇḍākhaṇḍikaṃ chindeyya khaṇḍākhaṇḍikaṃ chetvā phāleyya phāletvā sakalikaṃ kareyya sakalikaṃ karitvā vātātape visoseyya vātātape visosetvā agginā daheyya agginā dahitvā masiṃ kareyya masiṃ karitvā mahāvāte vā ophuneyya nadiyā vā sīghasotāya pavāheyya {195.8} evaṃ hissa vappa yā thūṇaṃ paṭicca chāyā sā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃanuppādadhammā evameva kho vappa evaṃsammāvimuttacittassa bhikkhuno cha satatavihārā adhigatā honti so cakkhunā rūpaṃ disvā neva sumano hoti na dummano upekkhako viharati sato sampajāno sotena saddaṃ sutvā ... Ghānena gandhaṃ ghāyitvā ... Jivhāya rasaṃ sāyitvā ... kāyena phoṭṭhabbaṃ phusitvā ... Manasā dhammaṃ viññāya neva sumano hoti na dummano upekkhako viharati sato sampajāno so kāyapariyantikaṃ vedanaṃ vediyamāno kāyapariyantikaṃ vedanaṃ vediyāmīti pajānāti jīvitapariyantikaṃ vedanaṃ vediyamāno jīvitapariyantikaṃ vedanaṃ

--------------------------------------------------------------------------------------------- page271.

Vediyāmīti pajānāti kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītī bhavissantīti pajānātīti. {195.9} Evaṃ vutte vappo sakko nigaṇṭhasāvako bhagavantaṃ etadavoca seyyathāpi bhante puriso udayatthiko assapaṇiyaṃ poseyya so udayañceva nādhigaccheyya uttariñca kilamathassa vighātassa bhāgī assa evameva kho ahaṃ bhante udayatthiko bāle nigaṇṭhe payirupāsiṃ sohaṃ udayañceva nādhigacchiṃ uttariñca kilamathassa vighātassa bhāgī ahosiṃ esāhaṃ bhante ajjatagge yo me bālesu nigaṇṭhesu pasādo taṃ mahāvāte vā ophunāmi nadiyā vā sīghasotāya pavāhemi abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telappajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito esāhaṃ bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṃghañca upāsakaṃ maṃ bhante bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. [196] Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Athakho sāḷho ca licchavi abhayo ca licchavi yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu ekamantaṃ nisinno kho sāḷho licchavi bhagavantaṃ etadavoca {196.1} santi bhante eke samaṇabrāhmaṇā dvayena oghassa nittharaṇaṃ

--------------------------------------------------------------------------------------------- page272.

Paññāpenti sīlavisuddhihetu ca tapojigucchāhetu ca idha bhante bhagavā kimāhāti. {196.2} Sīlavisuddhiṃ kho ahaṃ sāḷha aññataraṃ sāmaññaṅganti vadāmi ye te sāḷha samaṇabrāhmaṇā tapojigucchavādā tapojigucchasārā tapojigucchaallīnā viharanti abhabbā te oghassa nittharaṇāya yepi te sāḷha samaṇabrāhmaṇā aparisuddhakāyasamācārā aparisuddhavacīsamācārā aparisuddhamanosamācārā aparisuddhājīvā abhabbā te ñāṇadassanāya anuttarāya sambodhāya seyyathāpi sāḷha puriso nadiṃ taritukāmo tiṇhaṃ kuṭhāriṃ ādāya vanaṃ paviseyya so tattha passeyya mahatiṃ sālalaṭṭhiṃ ujuṃ navaṃ akukkuccakajātaṃ tamenaṃ mūle chindeyya mūle chetvā agge chindeyya agge chetvā sākhāpalāsaṃ suvisodhitaṃ visodheyya sākhāpalāsaṃ suvisodhitaṃ visodhetvā kuṭhārīhi taccheyya kuṭhārīhi tacchetvā vāsīhi taccheyya vāsīhi tacchetvā lekhaṇiyā likheyya lekhaṇiyā likhitvā pāsāṇaguḷena dhopeyya 1- pāsāṇaguḷena dhopetvā 2- nadiṃ patāreyya taṃ kiṃ maññasi sāḷha bhabbo nu kho so puriso nadiṃ taritunti . No hetaṃ bhante. Taṃ kissa hetu . amu hi bhante sālalaṭṭhi bahiddhā suparikammakatā anto avisuddhā tassetaṃ pāṭikaṅkhaṃ sālalaṭṭhi saṃsīdissati puriso anayabyasanaṃ āpajjissatīti. {196.3} Evameva kho sāḷha ye te samaṇabrāhmaṇā tapojigucchavādā tapojigucchasārā tapojigucchaallīnā viharanti abhabbā te oghassa nittharaṇāya yepi te sāḷha samaṇabrāhmaṇā aparisuddhakāyasamācārā aparisuddhavacīsamācārā @Footnote: 1 Ma. dhoveyya. 2 Ma. dhovetvā.

--------------------------------------------------------------------------------------------- page273.

Aparisuddhamanosamācārā aparisuddhājīvā abhabbā te ñāṇadassanāya anuttarāya sambodhāya ye ca kho te sāḷha samaṇabrāhmaṇā na tapojigucchavādā na tapojigucchasārā na tapojigucchaallīnā viharanti bhabbā te oghassa nittharaṇāya yepi te sāḷha samaṇabrāhmaṇā parisuddhakāyasamācārā parisuddhavacīsamācārā parisuddhamanosamācārā parisuddhājīvā bhabbā te ñāṇadassanāya anuttarāya sambodhāya seyyathāpi sāḷha puriso nadiṃ taritukāmo tiṇhaṃ kuṭhāriṃ ādāya vanaṃ paviseyya so tattha passeyya mahatiṃ sālalaṭṭhiṃ ujuṃ navaṃ akukkuccakajātaṃ tamenaṃ mūle chindeyya mūle chetvā agge chindeyya agge chetvā sākhāpalāsaṃ suvisodhitaṃ visodheyya sākhāpalāsaṃ suvisodhitaṃ visodhetvā kuṭhārīhi taccheyya kuṭhārīhi tacchetvā vāsīhi taccheyya vāsīhi tacchetvā nikhādanaṃ ādāya anto suvisodhitaṃ visodheyya anto suvisodhitaṃ visodhetvā lekhaṇiyā likheyya lekhaṇiyā likhitvā pāsāṇaguḷena dhopeyya pāsāṇaguḷena dhopetvā nāvaṃ kareyya nāvaṃ katvā jiyārittaṃ 1- bandheyya jiyārittaṃ 2- bandhitvā nadiṃ patāreyya taṃ kiṃ maññasi sāḷha bhabbo nu kho so puriso nadiṃ taritunti. Evaṃ bhante. {196.4} Taṃ kissa hetu. Amu hi bhante sālalaṭṭhi bahiddhā suparikammakatā anto suvisuddhā nāvā katā jiyārittaṃ 3- baddhā tassetaṃ pāṭikaṅkhaṃ nāvā na saṃsīdissati puriso sotthinā pāraṃ gamissatīti . evameva @Footnote:1-2-3 Ma. Yu. phiyārittaṃ.

--------------------------------------------------------------------------------------------- page274.

Kho sāḷha ye te samaṇabrāhmaṇā na tapojigucchavādā na tapojigucchasārā na tapojigucchaallīnā viharanti bhabbā te oghassa nittharaṇāya yepi te sāḷha samaṇabrāhmaṇā parisuddhakāyasamācārā parisuddhavacīsamācārā parisuddhamanosamācārā parisuddhājīvā bhabbā te ñāṇadassanāya anuttarāya sambodhāya. {196.5} Seyyathāpi sāḷha yodhājīvo bahūni cepi kaṇḍacittakāni jānāti athakho so tīhi ṭhānehi rājāraho hoti rājabhoggo rañño aṅgantveva saṅkhaṃ gacchati katamehi tīhi durepātī 1- ca akkhaṇavedhī ca mahato ca kāyassa padāletā seyyathāpi sāḷha yodhājīvo durepātī 1- evameva kho sāḷha ariyasāvako sammāsamādhi hoti sammāsamādhi sāḷha ariyasāvako yaṅkiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya passati yākāci vedanā ... Yākāci saññā ... yekeci saṅkhārā ... yaṅkiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya passati seyyathāpi sāḷha yodhājīvo akkhaṇavedhī evameva kho sāḷha ariyasāvako sammādiṭṭhi hoti @Footnote: 1 Ma. Yu. dūrepātī.

--------------------------------------------------------------------------------------------- page275.

Sammādiṭṭhi sāḷha ariyasāvako idaṃ dukkhanti yathābhūtaṃ pajānāti .pe. ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti seyyathāpi sāḷha yodhājīvo mahato kāyassa padāletā evameva kho sāḷha ariyasāvako sammāvimutti hoti sammāvimutti sāḷha ariyasāvako mahantaṃ avijjākkhandhaṃ padāletīti. [197] Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . athakho mallikā devī yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinnā kho mallikā devī bhagavantaṃ etadavoca ko nu kho bhante hetu ko paccayo yena midhekacco mātugāmo dubbaṇṇo ca 1- hoti dūrūpo supāpiko dassanāya daliddo ca hoti appassako appabhogo appesakkho ca ko pana bhante hetu ko paccayo yena midhekacco mātugāmo dubbaṇṇo ca hoti dūrūpo supāpiko dassanāya aḍḍho ca hoti mahaddhano mahābhogo mahesakkho ca ko nu kho bhante hetu ko paccayo yena midhekacco mātugāmo abhirūpo ca hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato daliddo ca hoti appassako appabhogo appesakkho ca ko pana bhante hetu ko paccayo yena midhekacco mātugāmo abhirūpo ca hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato aḍḍho ca hoti mahaddhano mahābhogo mahesakkho cāti. @Footnote: 1 Ma. dubbaṇṇā ca hoti durūpā supāpikā .... itoparaṃ idisaṃ ītthīliṅgaṃ hoti.

--------------------------------------------------------------------------------------------- page276.

{197.1} Idha mallike ekacco mātugāmo kodhano hoti upāyāsabahulo appampi vutto samāno abhisajjati kuppati byāpajjati patitthīyati kopañca dosañca appaccayañca pātukaroti so na dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ issāmanako kho pana hoti paralābhasakkāragarukāramānanavandanapūjanāsu issati upadussati issaṃ bandhati so ce tato cuto itthattaṃ āgacchati so yattha yattha paccājāyati dubbaṇṇo ca hoti dūrūpo supāpiko dassanāya daliddo ca hoti appassako appabhogo appesakkho ca. {197.2} Idha pana mallike ekacco mātugāmo kodhano hoti upāyāsabahulo appampi vutto samāno abhisajjati kuppati byāpajjati patitthīyati kopañca dosañca appaccayañca pātukaroti so dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ anissāmanako kho pana hoti paralābhasakkāragarukāramānanavandanapūjanāsu na issati na upadussati na issaṃ bandhati so ce tato cuto itthattaṃ āgacchati so yattha yattha paccājāyati dubbaṇṇo ca hoti dūrūpo supāpiko dassanāya aḍḍho ca hoti mahaddhano mahābhogo mahesakkho ca. {197.3} Idha pana mallike ekacco mātugāmo akkodhano hoti anupāyāsabahulo bahumpi vutto samāno nābhisajjati na kuppati na byāpajjati na patitthīyati na kopañca dosañca appaccayañca pātukaroti so na dātā hoti

--------------------------------------------------------------------------------------------- page277.

Samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandha- vilepanaṃ seyyāvasathapadīpeyyaṃ issāmanako kho pana hoti paralābhasakkāragarukāramānanavandanapūjanāsu issati upadussati issaṃ bandhati so ce tato cuto itthattaṃ āgacchati so yattha yattha paccājāyati abhirūpo ca hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato daliddo ca hoti appassako appabhogo appesakkho ca. {197.4} Idha pana mallike ekacco mātugāmo akkodhano hoti anupāyāsabahulo bahumpi vutto samāno nābhisajjati na kuppati na byāpajjati na patitthīyati na kopañca dosañca appaccayañca pātukaroti so dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ anissāmanako kho pana hoti paralābhasakkāragarukāramānanavandanapūjanāsu na issati na upadussati na issaṃ bandhati so ce tato cuto itthattaṃ āgacchati so yattha yattha paccājāyati abhirūpo ca hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato aḍḍho ca hoti mahaddhano mahābhogo mahesakkho ca. {197.5} Ayaṃ kho mallike hetu ayaṃ paccayo yena midhekacco mātugāmo dubbaṇṇo ca hoti dūrūpo supāpiko dassanāya daliddo ca hoti appassako appabhogo appesakkho ca ayaṃ pana mallike hetu ayaṃ paccayo yena midhekacco mātugāmo dubbaṇṇo ca hoti dūrūpo supāpiko dassanāya aḍḍho ca hoti mahaddhano

--------------------------------------------------------------------------------------------- page278.

Mahābhogo mahesakkho ca ayaṃ kho mallike hetu ayaṃ paccayo yena midhekacco mātugāmo abhirūpo ca hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato daliddo ca hoti appassako appabhogo appesakkho ca ayaṃ pana mallike hetu ayaṃ paccayo yena midhekacco mātugāmo abhirūpo ca hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato aḍḍho ca hoti mahaddhano mahābhogo mahesakkho cāti. {197.6} Evaṃ vutte mallikā devī bhagavantaṃ etadavoca sā 1- nūnāhaṃ bhante aññāya 2- jātiyā kodhanā ahosiṃ upāyāsabahulā appampi vuttā samānā abhisajjiṃ kuppiṃ byāpajjiṃ patitthīyiṃ kopañca dosañca appaccayañca pātvākāsiṃ sāhaṃ bhante etarahi dubbaṇṇā dūrūpā supāpikā dassanāya sā 3- nūnāhaṃ bhante aññāya 4- jātiyā adāsiṃ samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ sāhaṃ bhante etarahi aḍḍhā mahaddhanā mahābhogā sā 5- nūnāhaṃ bhante aññāya 6- jātiyā anissāmanakā 7- ahosiṃ paralābhasakkāragarukāramānanavandanapūjanāsu na issiṃ na upadussiṃ na issaṃ bandhiṃ sāhaṃ bhante etarahi mahesakkhā santi kho pana bhante imasmiṃ rājakule khattiyakaññāpi brāhmaṇakaññāpi gahapatikaññāpi tāsāhaṃ issarādhipaccaṃ kāremi esāhaṃ bhante ajjatagge akkodhanā bhavissāmi anupāyāsabahulā bahumpi @Footnote:1-3-5 Ma. Yu. yannūnāhaṃ. 2-4-6 Ma. Yu. aññaṃ jātiṃ. 7 Ma. Yu. anissāmanikā.

--------------------------------------------------------------------------------------------- page279.

Vuttā samānā nābhisajjissāmi na kuppissāmi na byāpajjissāmi na patitthīyissāmi na kopañca dosañca appaccayañca pātukarissāmi dassāmi samaṇassa brāhmaṇassa annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ anissāmanakā bhavissāmi paralābhasakkāra- garukāramānanavandanapūjanāsu na ississāmi na upadussissāmi na issaṃ bandhissāmi abhikkantaṃ bhante .pe. upāsikaṃ maṃ bhante bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. [198] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro idha bhikkhave ekacco puggalo attantapo hoti attaparitāpanānuyogamanuyutto idha pana bhikkhave ekacco puggalo parantapo hoti paraparitāpanānuyogamanuyutto idha pana bhikkhave ekacco puggalo attantapo ca hoti attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto idha pana bhikkhave ekacco puggalo neva attantapo hoti na attaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto so ca 1- anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati. {198.1} Kathañca bhikkhave puggalo attantapo hoti attaparitāpanānu- yogamanuyutto idha bhikkhave ekacco puggalo acelako hoti muttācāro hatthāvalekhano 2- naehibhadantiko natiṭṭhabhadantiko @Footnote: 1 Ma. neva attantapo. 2 Ma. Yu. hatthāpalekhano.

--------------------------------------------------------------------------------------------- page280.

Nābhihaṭaṃ na uddissakataṃ na nimantanaṃ sādiyati so na kumbhimukhā paṭiggaṇhāti na kaḷopimukhā paṭiggaṇhāti na eḷakamantaraṃ na daṇḍamantaraṃ na musalamantaraṃ na dvinnaṃ bhuñjamānānaṃ na gabbhiniyā na pāyamānāya na purisantaragatāya na saṅkittīsu na yattha sā upaṭṭhito hoti na yattha makkhikā saṇḍasaṇḍacārinī na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thūsodakaṃ pivati so ekāgāriko vā hoti ekālopiko dvāgāriko vā hoti dvālopiko sattāgāriko vā hoti sattālopiko ekissāpi dattiyā yāpeti dvīhipi dattīhi yāpeti sattahipi dattīhi yāpeti ekāhikampi āhāraṃ āhāreti dvīhikampi āhāraṃ āhāreti sattāhikampi āhāraṃ āhāreti iti evarūpaṃ aḍḍhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati {198.2} so sākabhakkhopi hoti sāmākabhakkhopi hoti nivārabhakkhopi hoti daddulabhakkhopi hoti haṭabhakkhopi hoti kaṇabhakkhopi hoti ācāmabhakkhopi hoti piññākabhakkhopi hoti tiṇabhakkhopi hoti gomayabhakkhopi hoti vanamūlaphalāhāro yāpeti pavattaphalabhojī so sāṇānipi dhāreti masānānipi dhāreti chavadussānipi dhāreti paṃsukūlānipi dhāreti tirīṭakānipi dhāreti ajinaṃpi dhāreti ajinakkhipaṃpi dhāreti kusacīraṃpi dhāreti vākacīraṃpi dhāreti phalakacīraṃpi dhāreti kesakambalaṃpi dhāreti vālakambalaṃpi dhāreti ulūkapakkhaṃpi dhāreti kesamassulocakopi hoti kesamassulocanānuyogamanuyutto ubbhaṭṭhakopi hoti āsanapaṭikkhitto

--------------------------------------------------------------------------------------------- page281.

Ukkuṭikopi hoti ukkuṭikappadhānamanuyutto kaṇṭakāpassayikopi hoti kaṇṭakāpassaye seyyaṃ kappeti sāyatatiyakampi udakorohaṇānu- yogamanuyutto viharati iti evarūpaṃ anekavihitaṃ kāyassa ātāpana- paritāpanānuyogamanuyutto viharati evaṃ kho bhikkhave puggalo attantapo hoti attaparitāpanānuyogamanuyutto. {198.3} Kathañca bhikkhave puggalo parantapo hoti paraparitāpanānu- yogamanuyutto idha bhikkhave ekacco puggalo orabbhiko hoti sūkariko sākuṇiko 1- māgaviko luddo macchaghātako coro coraghātako [2]- bandhanāgāriko ye vā panaññepi keci kurūrakammantā evaṃ kho bhikkhave puggalo parantapo hoti paraparitāpanānuyogamanuyutto. {198.4} Kathañca bhikkhave puggalo attantapo ca hoti atta- paritāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto idha bhikkhave ekacco puggalo rājā vā hoti khattiyo muddhābhisitto brāhmaṇo vā [3]- mahāsālo so puratthimena nagarassa navaṃ santhāgāraṃ kārāpetvā kesamassuṃ ohāretvā kharājinaṃ nivāsetvā sappitelena kāyaṃ abbhañjitvā migavisāṇena piṭṭhiṃ kaṇḍuvamāno [4]- santhāgāraṃ pavisati saddhiṃ mahesiyā brāhmaṇena ca purohitena so tattha anantarahitāya bhūmiyā haritupalittāya seyyaṃ kappeti ekissā gāviyā sarūpavacchāya yaṃ ekasmiṃ thane khīraṃ hoti tena rājā yāpeti yaṃ dutiyasmiṃ thane khīraṃ hoti tena mahesī yāpeti yaṃ tatiyasmiṃ thane khīraṃ hoti tena brāhmaṇo purohito yāpeti yaṃ catutthasmiṃ @Footnote: 1 Yu. sākuṇaṭiko. 2 Ma. goghātako. 3 Ma. hoti. 4 Ma. navaṃ.

--------------------------------------------------------------------------------------------- page282.

Thane khīraṃ hoti tena aggiṃ juhati avaseseva vacchako yāpeti so evamāha ettakā usabhā haññantu yaññatthāya ettakā vacchatarā haññantu yaññatthāya ettakā vacchatariyo haññantu yaññatthāya ettakā ajā haññantu yaññatthāya ettakā urabbhā haññantu yaññatthāya ettakā rukkhā chijjantu yūpatthāya ettakā dabbā luyantu barihisatthāyāti ye pissa te honti dāsāti vā pessāti vā kammakarāti vā tepi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karonti evaṃ kho bhikkhave puggalo attantapo ca hoti attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto. {198.5} Kathañca bhikkhave puggalo neva attantapo hoti na attaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānu- yogamanuyutto so ca anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati idha bhikkhave tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ

--------------------------------------------------------------------------------------------- page283.

Vā kule paccājāto so taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati so tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati sambādho gharāvāso rajāpatho abbhokāso pabbajjā nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti so aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati {198.6} so evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati abrahmacariyaṃ pahāya brahmacārī hoti ārācārī virato methunā gāmadhammā musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto paccayiko avisaṃvādako lokassa pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti ito sutvā na amutra akkhātā imesaṃ bhedāya amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato

--------------------------------------------------------------------------------------------- page284.

Samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti yā sā vācā nelā kaṇṇasukhā pemaniyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ {198.7} so bījagāmabhūtagāmasamārambhā paṭivirato hoti ekabhattiko hoti rattūparato virato vikālabhojanā naccagītavāditavisūkadassanā paṭivirato hoti mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti uccāsayanamahāsayanā paṭivirato hoti jātarūparajatapaṭiggahaṇā paṭivirato hoti āmakadhaññapaṭiggahaṇā paṭivirato hoti āmakamaṃsapaṭiggahaṇā paṭivirato hoti itthīkumārikāpaṭiggahaṇā paṭivirato hoti dāsīdāsa- paṭiggahaṇā paṭivirato hoti ajeḷakapaṭiggahaṇā paṭivirato hoti kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti hatthigavāssavaḷavapaṭiggahaṇā paṭivirato hoti khettavatthupaṭiggahaṇā paṭivirato hoti dūteyyapahīna- gamanānuyogā paṭivirato hoti kayavikkayā paṭivirato hoti tulākūṭa- kaṃsakūṭamānakūṭā paṭivirato hoti ukkoṭanavañcananikatisāviyogā paṭivirato hoti chedanavadhabandhaparāmosaālopasahasākārā paṭivirato hoti {198.8} so santuṭṭho hoti kāyaparihārakena 1- cīvarena kucchiparihārakena 2- piṇḍapātena yena yeneva @Footnote: 1 Ma. Yu. kāyaparihārikena. 2 Ma. Yu. kucchiparihārikena.

--------------------------------------------------------------------------------------------- page285.

Pakkamati samādāyeva pakkamati seyyathāpi nāma pakkhī sakuṇo yena yeneva ḍeti sapattabhārova ḍeti evameva bhikkhu santuṭṭho hoti kāyaparihārakena cīvarena kucchiparihārakena piṇḍapātena yena yeneva pakkamati samādāyeva pakkamati so iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti {198.9} so cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati sotena saddaṃ sutvā ... ghānena gandhaṃ ghāyitvā ... Jivhāya rasaṃ sāyitvā ... kāyena phoṭṭhabbaṃ phusitvā ... manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati manindriyaṃ manindriye saṃvaraṃ āpajjati {198.10} so iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti so abhikkante paṭikkante sampajānakārī hoti ālokite vilokite sampajānakārī hoti sammiñjite pasārite sampajānakārī hoti saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti asite pīte khāyite sāyite sampajānakārī hoti uccārapassāvakamme sampajānakārī hoti gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī

--------------------------------------------------------------------------------------------- page286.

Hoti so iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ so pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā so abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati abhijjhāya cittaṃ parisodheti byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī byāpādapadosā cittaṃ parisodheti thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno thīnamiddhā cittaṃ parisodheti uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu vicikicchāya cittaṃ parisodheti so ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi .pe. Catutthaṃ jhānaṃ upasampajja viharati {198.11} so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti so anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekaṃpi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsaṃpi jātiyo tiṃsaṃpi jātiyo cattāḷīsaṃpi

--------------------------------------------------------------------------------------------- page287.

Jātiyo paññāsaṃpi jātiyo jātisataṃpi jātisahassaṃpi jātisatasahassaṃpi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra udapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhūpapannoti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati {198.12} so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti so dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannā gatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne

--------------------------------------------------------------------------------------------- page288.

Upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti {198.13} so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti so idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti ime āsavāti yathābhūtaṃ pajānāti ayaṃ āsavasamudayoti yathābhūtaṃ pajānāti ayaṃ āsavanirodhoti yathābhūtaṃ pajānāti ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti {198.14} tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati avijjāsavāpi cittaṃ vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti evaṃ kho bhikkhave puggalo neva attantapo hoti na attaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto so ca anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati . ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. [199] [1]- Taṇhaṃ vo bhikkhave desessāmi jāliniṃ saṃsaritaṃ 2- visaṭaṃ visattikaṃ yāya ayaṃ loko uddhasto pariyonaddho tantākulakajāto @Footnote: 1 Ma. bhagavā etadavoca. 2 Ma. Yu. saritaṃ.

--------------------------------------------------------------------------------------------- page289.

Gulāguṇṭhikajāto muñjapabbajabhūto apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. {199.1} Bhagavā etadavoca katamā ca sā bhikkhave taṇhā jālinī saṃsaritā visaṭā visattikā yāya ayaṃ loko uddhasto pariyonaddho tantākulakajāto gulāguṇṭhikajāto muñjapabbajabhūto apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati . aṭṭhārasa kho panimāni bhikkhave taṇhāvicaritāni ajjhattikassupādāya aṭṭhārasa taṇhāvicaritāni bāhirassupādāya katamāni tāni aṭṭhārasa taṇhāvicaritāni ajjhattikassupādāya asmīti bhikkhave sati itthasmīti hoti evasmīti hoti aññathāsmīti hoti asasmīti hoti satasmīti hoti santi hoti itthaṃ santi hoti evaṃ santi hoti aññathā santi hoti api 1- santi hoti api itthaṃ santi hoti api evaṃ santi hoti api aññathā santi hoti bhavissanti hoti itthaṃ bhavissanti hoti evaṃ bhavissanti hoti aññathā bhavissanti hoti imāni aṭṭhārasa taṇhāvicaritāni ajjhattikassupādāya. {199.2} Katamāni aṭṭhārasa taṇhāvicaritāni bāhirassupādāya iminā asmīti bhikkhave sati iminā itthasmīti hoti iminā evasmīti hoti iminā aññathāsmīti hoti iminā asasmīti hoti iminā satasmīti hoti iminā santi hoti @Footnote: 1 Ma. apihaṃ. Yu. apiha. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page290.

Iminā itthaṃ santi hoti iminā evaṃ santi hoti iminā aññathā santi hoti iminā api santi hoti iminā api itthaṃ santi hoti iminā api evaṃ santi hoti iminā api aññathā santi hoti iminā bhavissanti hoti iminā itthaṃ bhavissanti hoti iminā evaṃ bhavissanti hoti iminā aññathā bhavissanti hoti iminā aṭṭhārasa taṇhāvicaritāni bāhirassupādāya. {199.3} Iti aṭṭhārasa taṇhāvicaritāni ajjhattikassupādāya aṭṭhārasa taṇhāvicaritāni bāhirassupādāya iminā vuccanti bhikkhave chattiṃsa taṇhāvicaritāni iti evarūpāni atītāni chattiṃsa taṇhāvicaritāni anāgatāni chattiṃsa taṇhāvicaritāni paccuppannāni chattiṃsa taṇhāvicaritāni [1]- Aṭṭhataṇhāvicaritasataṃ 2- hoti. Ayaṃ kho sā bhikkhave taṇhā jālinī saṃsaritā 3- visaṭā visattikā yāya ayaṃ loko uddhasto pariyonaddho tantākulakajāto gulāguṇṭhikajāto muñjapabbajabhūto apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattatīti. [200] Cattārīmāni bhikkhave jāyanti katamāni cattāri pemā pemaṃ jāyati pemā doso jāyati dosā pemaṃ jāyati dosā doso jāyati. {200.1} Kathañca bhikkhave pemā pemaṃ jāyati idha bhikkhave puggalo puggalassa iṭṭho hoti kanto manāpo taṃ pare iṭṭhena kantena manāpena samudācaranti tassa evaṃ hoti yo kho myāyaṃ puggalo iṭṭho kanto manāpo taṃ pare iṭṭhena kantena manāpena @Footnote: 1 Ma. Yu. evaṃ. 2 Ma. aṭṭhasataṃ taṇhāvicaritaṃ hoti. Yu. aṭṭhārasataṇhāvicaritāni @sataṃ. 3 Ma. Yu. saritā.

--------------------------------------------------------------------------------------------- page291.

Samudācarantīti so tesu pemaṃ janeti evaṃ kho bhikkhave pemā pemaṃ jāyati. {200.2} Kathañca bhikkhave pemā doso jāyati idha bhikkhave puggalo puggalassa iṭṭho hoti kanto manāpo taṃ pare aniṭṭhena akantena amanāpena samudācaranti tassa evaṃ hoti yo kho myāyaṃ puggalo iṭṭho kanto manāpo taṃ pare aniṭṭhena akantena amanāpena samudācarantīti so tesu dosaṃ janeti evaṃ kho bhikkhave pemā doso jāyati. {200.3} Kathañca bhikkhave dosā pemaṃ jāyati idha bhikkhave puggalo puggalassa aniṭṭho hoti akanto amanāpo taṃ pare aniṭṭhena akantena amanāpena samudācaranti tassa evaṃ hoti yo kho myāyaṃ puggalo aniṭṭho akanto amanāpo taṃ pare aniṭṭhena akantena amanāpena samudācarantīti so tesu pemaṃ janeti evaṃ kho bhikkhave dosā pemaṃ jāyati. {200.4} Kathañca bhikkhave dosā doso jāyati idha bhikkhave puggalo puggalassa aniṭṭho hoti akanto amanāpo taṃ pare iṭṭhena kantena manāpena samudācaranti tassa evaṃ hoti yo kho myāyaṃ puggalo aniṭṭho akanto amanāpo taṃ pare iṭṭhena kantena manāpena samudācarantīti so tesu dosaṃ janeti evaṃ kho bhikkhave dosā doso jāyati. Imāni kho bhikkhave cattāri [1]- jāyanti. Yasmiṃ bhikkhave samaye bhikkhu vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati yaṃ pissa pemā pemaṃ jāyati taṃ pissa @Footnote: 1 Ma. Yu. pemāni.

--------------------------------------------------------------------------------------------- page292.

Tasmiṃ samaye na hoti yo pissa pemā doso jāyati so pissa tasmiṃ samaye na hoti yaṃ pissa dosā pemaṃ jāyati taṃ pissa tasmiṃ samaye na hoti yo pissa dosā doso jāyati so pissa tasmiṃ samaye na hoti. {200.5} Yasmiṃ bhikkhave samaye bhikkhu vitakkavicārānaṃ vūpasamā .pe. Dutiyaṃ jhānaṃ .pe. tatiyaṃ jhānaṃ .pe. catutthaṃ jhānaṃ upasampajja viharati yaṃ pissa pemā pemaṃ jāyati taṃ pissa tasmiṃ samaye na hoti yo pissa pemā doso jāyati so pissa tasmiṃ samaye na hoti yaṃ pissa dosā pemaṃ jāyati taṃ pissa tasmiṃ samaye na hoti yo pissa dosā doso jāyati so pissa tasmiṃ samaye na hoti. {200.6} Yasmiṃ bhikkhave samaye bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati yaṃ pissa pemā pemaṃ jāyati taṃ pissa pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃ kataṃ āyatiṃanuppādadhammaṃ yo pissa pemā doso jāyati so pissa pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃ kato āyatiṃanuppādadhammo yaṃ pissa dosā pemaṃ jāyati taṃ pissa pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃ kataṃ āyatiṃanuppādadhammaṃ yo pissa dosā doso jāyati so pissa pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃ kato āyatiṃanuppādadhammo ayaṃ vuccati bhikkhave bhikkhu na usseneti na paṭisseneti na dhūpāyati na pajjalati

--------------------------------------------------------------------------------------------- page293.

Na pajjhāyati. {200.7} Kathañca bhikkhave bhikkhu usseneti idha bhikkhave bhikkhu rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ vedanaṃ attato samanupassati vedanāvantaṃ vā attānaṃ attani vā vedanaṃ vedanāya vā attānaṃ saññaṃ attato samanupassati saññāvantaṃ vā attānaṃ attani vā saññaṃ saññāya vā attānaṃ saṅkhāre attato samanupassati saṅkhāravantaṃ vā attānaṃ attani vā saṅkhāre saṅkhāresu vā attānaṃ viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ evaṃ kho bhikkhave bhikkhu usseneti. {200.8} Kathañca bhikkhave bhikkhu na usseneti idha bhikkhave bhikkhu na rūpaṃ attato samanupassati na rūpavantaṃ vā attānaṃ na attani vā rūpaṃ na rūpasmiṃ vā attānaṃ na vedanaṃ attato samanupassati na vedanāvantaṃ vā attānaṃ na attani vā vedanaṃ na vedanāya vā attānaṃ na saññaṃ attato samanupassati na saññāvantaṃ vā attānaṃ na attani vā saññaṃ na saññāya vā attānaṃ na saṅkhāre attato samanupassati na saṅkhāravantaṃ vā attānaṃ na attani vā saṅkhāre na saṅkhāresu vā attānaṃ na viññāṇaṃ attato samanupassati na viññāṇavantaṃ vā attānaṃ na attani vā viññāṇaṃ na viññāṇasmiṃ vā attānaṃ evaṃ kho bhikkhave bhikkhu na usseneti. {200.9} Kathañca bhikkhave bhikkhu paṭisseneti

--------------------------------------------------------------------------------------------- page294.

Idha bhikkhave bhikkhu akkosantaṃ paccakkosati rosantaṃ paṭirosati bhaṇḍantaṃ paṭibhaṇḍati evaṃ kho bhikkhave bhikkhu paṭisseneti . Kathañca bhikkhave bhikkhu na paṭisseneti idha bhikkhave bhikkhu akkosantaṃ na paccakkosati rosantaṃ na paṭirosati bhaṇḍantaṃ na paṭibhaṇḍati evaṃ kho bhikkhave bhikkhu na paṭisseneti. {200.10} Kathañca bhikkhave bhikkhu dhūpāyati asmīti bhikkhave sati itthasmīti hoti evasmīti hoti aññathāsmīti hoti asasmīti hoti satasmīti hoti santi hoti itthaṃ santi hoti evaṃ santi hoti aññathā santi hoti api santi hoti api itthaṃ santi hoti api evaṃ santi hoti api aññathā santi hoti bhavissanti hoti itthaṃ bhavissanti hoti evaṃ bhavissanti hoti aññathā bhavissanti hoti evaṃ kho bhikkhave bhikkhu dhūpāyati. {200.11} Kathañca bhikkhave bhikkhu na dhūpāyati asmīti bhikkhave asati itthasmīti na hoti evasmīti na hoti aññathāsmīti na hoti asasmīti na hoti satasmīti na hoti santi na hoti itthaṃ santi na hoti evaṃ santi na hoti aññathā santi na hoti api santi na hoti api itthaṃ santi na hoti api evaṃ santi na hoti api aññathā santi na hoti bhavissanti na hoti itthaṃ bhavissanti na hoti evaṃ bhavissanti na hoti aññathā bhavissanti na hoti evaṃ kho bhikkhave bhikkhu na dhūpāyati. {200.12} Kathañca bhikkhave bhikkhu pajjalati iminā asmīti bhikkhave sati iminā

--------------------------------------------------------------------------------------------- page295.

Itthasmīti hoti iminā evasmīti hoti iminā aññathāsmīti hoti iminā asasmīti hoti iminā satasmīti hoti iminā santi hoti iminā itthaṃ santi hoti iminā evaṃ santi hoti iminā aññathā santi hoti iminā api santi hoti iminā api itthaṃ santi hoti iminā api evaṃ santi hoti iminā api aññathā santi hoti iminā bhavissanti hoti iminā itthaṃ bhavissanti hoti iminā evaṃ bhavissanti hoti iminā aññathā bhavissanti hoti evaṃ kho bhikkhave bhikkhu pajjalati. {200.13} Kathañca bhikkhave bhikkhu na pajjalati iminā asmīti bhikkhave asati iminā itthasmīti na hoti iminā evasmīti na hoti iminā aññathāsmīti na hoti iminā asasmīti na hoti iminā satasmīti na hoti iminā santi na hoti iminā itthaṃ santi na hoti iminā evaṃ santi na hoti iminā aññathā santi na hoti iminā api santi na hoti iminā api itthaṃ santi na hoti iminā api evaṃ santi na hoti iminā api aññathā santi na hoti iminā bhavissanti na hoti iminā itthaṃ bhavissanti na hoti iminā evaṃ bhavissanti na hoti iminā aññathā bhavissanti na hoti evaṃ kho bhikkhave bhikkhu na pajjalati. {200.14} Kathañca bhikkhave bhikkhu pajjhāyati 1- idha bhikkhave bhikkhuno asmimāno pahīno na hoti ucchinnamūlo tālāvatthukato anabhāvaṃ kato āyatiṃanuppādadhammo evaṃ kho bhikkhave @Footnote: 1 Ma. Yu. sampajjhāyati. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page296.

Bhikkhu pajjhāyati. {200.15} Kathañca bhikkhave bhikkhu na pajjhāyati idha bhikkhave bhikkhuno asmimāno pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃ kato āyatiṃanuppādadhammo evaṃ kho bhikkhave bhikkhu na pajjhāyatīti. Mahāvaggo pañcamo. Catuttho paṇṇāsako samatto [1]- ------------ @Footnote: 1 Ma. tassuddānaṃ @ sotānugataṃ ṭhānaṃ bhaddiya sāmugiyavappasātthā ca @ mallika attantāpo taṇhāpemena ca dasā teti.

--------------------------------------------------------------------------------------------- page297.

Paṇṇāsakāsaṅgahitā vaggā sappurisavaggo paṭhamo [201] Asappurisañca vo bhikkhave desessāmi asappurisena asappurisatarañca sappurisañca sappurisena sappurisatarañca taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ . bhagavā etadavoca katamo ca bhikkhave asappuriso idha bhikkhave ekacco pāṇātipātī hoti adinnādāyī hoti kāmesu micchācārī hoti musāvādī hoti surāmerayamajjapamādaṭṭhāyī hoti ayaṃ vuccati bhikkhave asappuriso. {201.1} Katamo ca bhikkhave asappurisena asappurisataro idha bhikkhave ekacco attanā ca pāṇātipātī hoti parañca pāṇātipāte samādapeti attanā ca adinnādāyī hoti parañca adinnādāne samādapeti attanā ca kāmesu micchācārī hoti parañca kāmesu micchācāre samādapeti attanā ca musāvādī hoti parañca musāvāde samādapeti attanā ca surāmerayamajjapamādaṭṭhāyī hoti parañca surāmerayamajjapamādaṭṭhāne samādapeti ayaṃ vuccati bhikkhave asappurisena asappurisataro. {201.2} Katamo ca bhikkhave sappuriso idha bhikkhave ekacco pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti surāmerayamajjapamādaṭṭhānā

--------------------------------------------------------------------------------------------- page298.

Paṭivirato hoti ayaṃ vuccati bhikkhave sappuriso . katamo ca bhikkhave sappurisena sappurisataro idha bhikkhave ekacco attanā ca pāṇātipātā paṭivirato hoti parañca pāṇātipātā veramaṇiyā samādapeti attanā ca adinnādānā paṭivirato hoti parañca adinnādānā veramaṇiyā samādapeti attanā ca kāmesu micchācārā paṭivirato hoti parañca kāmesu micchācārā veramaṇiyā samādapeti attanā ca musāvādā paṭivirato hoti parañca musāvādā veramaṇiyā samādapeti attanā ca surāmerayamajjapamādaṭṭhānā paṭivirato hoti parañca surāmerayamajjapamādaṭṭhānā veramaṇiyā samādapeti ayaṃ vuccati bhikkhave sappurisena sappurisataroti. [202] Asappurisañca vo bhikkhave desessāmi asappurisena asappurisatarañca sappurisañca sappurisena sappurisatarañca taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ . bhagavā etadavoca katamo ca bhikkhave asappuriso idha bhikkhave ekacco assaddho hoti ahiriko hoti anottappī hoti appassuto hoti kusīto hoti muṭṭhassati hoti duppañño hoti ayaṃ vuccati bhikkhave asappuriso. {202.1} Katamo ca bhikkhave asappurisena asappurisataro idha bhikkhave ekacco attanā ca assaddho hoti parañca assaddhiye 1- samādapeti attanā ca @Footnote: 1 Yu. asaddhāya.

--------------------------------------------------------------------------------------------- page299.

Ahiriko hoti parañca ahirikatāya samādapeti attanā ca anottappī hoti parañca anottappe samādapeti attanā ca appassuto hoti parañca appassute samādapeti attanā ca kusīto hoti parañca kosajje samādapeti attanā ca muṭṭhassati hoti parañca muṭṭhasacce samādapeti attanā ca duppañño hoti parañca duppaññatāya samādapeti ayaṃ vuccati bhikkhave asappurisena asappurisataro. {202.2} Katamo ca bhikkhave sappuriso idha bhikkhave ekacco saddho hoti hirimā hoti ottappī hoti bahussuto hoti āraddhaviriyo hoti satimā hoti paññavā hoti ayaṃ vuccati bhikkhave sappuriso. {202.3} Katamo ca bhikkhave sappurisena sappurisataro idha bhikkhave ekacco attanā ca saddhāsampanno hoti parañca saddhāsampadāya samādapeti attanā ca hirimā hoti parañca hirimatāya samādapeti attanā ca ottappī hoti parañca ottappe samādapeti attanā ca bahussuto hoti parañca bāhusacce samādapeti attanā ca āraddhaviriyo hoti parañca viriyārambhe samādapeti attanā ca upaṭṭhitassati hoti parañca satipaṭṭhāne samādapeti attanā ca paññāsampanno hoti parañca paññāsampadāya samādapeti ayaṃ vuccati bhikkhave sappurisena sappurisataroti. [203] Asappurisañca vo bhikkhave desessāmi asappurisena asappurisatarañca sappurisañca sappurisena sappurisatarañca taṃ suṇātha

--------------------------------------------------------------------------------------------- page300.

.pe. Katamo ca bhikkhave asappuriso idha bhikkhave ekacco pāṇātipātī hoti adinnādāyī hoti kāmesu micchācārī hoti musāvādī hoti pisuṇavāco hoti pharusavāco hoti samphappalāpī hoti ayaṃ vuccati bhikkhave asappuriso. {203.1} Katamo ca bhikkhave asappurisena asappurisataro idha bhikkhave ekacco attanā ca pāṇātipātī hoti parañca pāṇātipāte samādapeti attanā ca adinnādāyī hoti parañca adinnādāne samādapeti attanā ca kāmesu micchācārī hoti parañca kāmesu micchācāre samādapeti attanā ca musāvādī hoti parañca musāvāde samādapeti attanā ca pisuṇavāco hoti parañca pisuṇāya vācāya samādapeti attanā ca pharusavāco hoti parañca pharusāya vācāya samādapeti attanā ca samphappalāpī hoti parañca samphappalāpe samādapeti ayaṃ vuccati bhikkhave asappurisena asappurisataro. {203.2} Katamo ca bhikkhave sappuriso idha bhikkhave ekacco pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti pisuṇāya vācāya paṭivirato hoti pharusāya vācāya paṭivirato hoti samphappalāpā paṭivirato hoti ayaṃ vuccati bhikkhave sappuriso. {203.3} Katamo ca bhikkhave sappurisena sappurisataro idha bhikkhave ekacco attanā ca pāṇātipātā paṭivirato hoti parañca pāṇātipātā veramaṇiyā samādapeti attanā ca adinnādānā

--------------------------------------------------------------------------------------------- page301.

Paṭivirato hoti parañca adinnādānā veramaṇiyā samādapeti attanā ca kāmesu micchācārā paṭivirato hoti parañca kāmesu micchācārā veramaṇiyā samādapeti attanā ca musāvādā paṭivirato hoti parañca musāvādā veramaṇiyā samādapeti attanā ca pīsuṇāya vācāya paṭivirato hoti parañca pisuṇāya vācāya veramaṇiyā samādapeti attanā ca pharusāya vācāya paṭivirato hoti parañca pharusāya vācāya veramaṇiyā samādapeti attanā ca samphappalāpā paṭivirato hoti parañca samphappalāpā veramaṇiyā samādapeti ayaṃ vuccati bhikkhave sappurisena sappurisataroti. [204] Asappurisañca vo bhikkhave desessāmi asappurisena asappurisatarañca sappurisañca sappurisena sappurisatarañca taṃ suṇātha .pe. katamo ca bhikkhave asappuriso idha bhikkhave ekacco pāṇātipātī hoti .pe. abhijjhālū hoti byāpannacitto hoti micchādiṭṭhiko hoti ayaṃ vuccati bhikkhave asappuriso. {204.1} Katamo ca bhikkhave asappurisena asappurisataro idha bhikkhave ekacco attanā ca pāṇātipātī hoti parañca pāṇātipāte samādapeti .pe. attanā ca abhijjhālū hoti parañca abhijjhāya samādapeti attanā ca byāpannacitto hoti parañca byāpāde samādapeti attanā ca micchādiṭṭhiko hoti parañca micchādiṭṭhiyā samādapeti ayaṃ vuccati bhikkhave asappurisena asappurisataro . katamo ca bhikkhave

--------------------------------------------------------------------------------------------- page302.

Sappuriso idha bhikkhave ekacco pāṇātipātā paṭivirato hoti .pe. anabhijjhālū hoti abyāpannacitto hoti sammādiṭṭhiko hoti ayaṃ vuccati bhikkhave sappuriso . katamo ca bhikkhave sappurisena sappurisataro idha bhikkhave ekacco attanā ca pāṇātipātā paṭivirato hoti parañca pāṇātipātā veramaṇiyā samādapeti .pe. Attanā ca anabhijjhālū hoti parañca anabhijjhāya samādapeti attanā ca abyāpannacitto hoti parañca abyāpāde samādapeti attanā ca sammādiṭṭhiko hoti parañca sammādiṭṭhiyā samādapeti ayaṃ vuccati bhikkhave sappurisena sappurisataroti. [205] Asappurisañca vo bhikkhave desessāmi asappurisena asappurisatarañca sappurisañca sappurisena sappurisatarañca taṃ suṇātha .pe. katamo ca bhikkhave asappuriso idha bhikkhave ekacco micchādiṭṭhiko hoti micchāsaṅkappo hoti micchāvāco hoti micchākammanto hoti micchāājīvo hoti micchāvāyāmo hoti micchāsati hoti micchāsamādhi hoti ayaṃ vuccati bhikkhave asappuriso. {205.1} Katamo ca bhikkhave asappurisena asappurisataro idha bhikkhave ekacco attanā ca micchādiṭṭhiko hoti parañca micchādiṭṭhiyā samādapeti attanā ca micchāsaṅkappo hoti parañca micchāsaṅkappe samādapeti attanā ca micchāvāco hoti parañca micchāvācāya samādapeti attanā ca micchākammanto hoti parañca micchākammante samādapeti attanā

--------------------------------------------------------------------------------------------- page303.

Ca micchāājīvo hoti parañca micchāājīve samādapeti attanā ca micchāvāyāmo hoti parañca micchāvāyāme samādapeti attanā ca micchāsati hoti parañca micchāsatiyā samādapeti attanā ca micchāsamādhi hoti parañca micchāsamādhimhi samādapeti ayaṃ vuccati bhikkhave asappurisena asappurisataro. {205.2} Katamo ca bhikkhave sappuriso idha bhikkhave ekacco sammādiṭṭhiko hoti sammāsaṅkappo hoti sammāvāco hoti sammākammanto hoti sammāājīvo hoti sammāvāyāmo hoti sammāsati hoti sammāsamādhi hoti ayaṃ vuccati bhikkhave sappuriso. {205.3} Katamo ca bhikkhave sappurisena sappurisataro idha bhikkhave ekacco attanā ca sammādiṭṭhiko hoti parañca sammādiṭṭhiyā samādapeti attanā ca sammāsaṅkappo hoti parañca sammāsaṅkappe samādapeti attanā ca sammāvāco hoti parañca sammāvācāya samādapeti attanā ca sammākammanto hoti parañca sammākammante samādapeti attanā ca sammāājīvo hoti parañca sammāājīve samādapeti attanā ca sammāvāyāmo hoti parañca sammāvāyāme samādapeti attanā ca sammāsati hoti parañca sammāsatiyā samādapeti attanā ca sammāsamādhi hoti parañca sammāsamādhimhi samādapeti ayaṃ vuccati bhikkhave sappurisena sappurisataroti. [206] Asappurisañca vo bhikkhave desessāmi asappurisena asappurisatarañca sappurisañca sappurisena sappurisatarañca taṃ suṇātha

--------------------------------------------------------------------------------------------- page304.

.pe. Katamo ca bhikkhave asappuriso idha bhikkhave ekacco micchādiṭṭhiko hoti .pe. micchāñāṇī hoti micchāvimutti hoti ayaṃ vuccati bhikkhave asappuriso. {206.1} Katamo ca bhikkhave asappurisena asappurisataro idha bhikkhave ekacco attanā ca micchādiṭṭhiko hoti parañca micchādiṭṭhiyā samādapeti .pe. attanā ca micchāñāṇī hoti parañca micchāñāṇe samādapeti attanā ca micchāvimutti hoti parañca micchāvimuttiyā samādapeti ayaṃ vuccati bhikkhave asappurisena asappurisataro. {206.2} Katamo ca bhikkhave sappuriso idha bhikkhave ekacco sammādiṭṭhiko hoti .pe. sammāñāṇī hoti sammāvimutti hoti ayaṃ vuccati bhikkhave sappuriso . katamo ca bhikkhave sappurisena sappurisataro idha bhikkhave ekacco attanā ca sammādiṭṭhiko hoti parañca sammādiṭṭhiyā samādapeti .pe. attanā ca sammāñāṇī hoti parañca sammāñāṇe samādapeti attanā ca sammāvimutti hoti parañca sammāvimuttiyā samādapeti ayaṃ vuccati bhikkhave sappurisena sappurisataroti. [207] Pāpañca vo bhikkhave desessāmi pāpena pāpatarañca kalyāṇañca kalyāṇena kalyāṇatarañca taṃ suṇātha .pe. Katamo ca bhikkhave pāpo idha bhikkhave ekacco pāṇātipātī hoti .pe. micchādiṭṭhiko hoti ayaṃ vuccati bhikkhave pāpo . katamo ca bhikkhave pāpena pāpataro idha bhikkhave ekacco attanā ca

--------------------------------------------------------------------------------------------- page305.

Pāṇātipātī hoti parañca pāṇātipāte samādapeti .pe. Attanā ca micchādiṭṭhiko hoti parañca micchādiṭṭhiyā samādapeti ayaṃ vuccati bhikkhave pāpena pāpataro. {207.1} Katamo ca bhikkhave kalyāṇo idha bhikkhave ekacco pāṇātipātā paṭivirato hoti .pe. sammādiṭṭhiko hoti ayaṃ vuccati bhikkhave kalyāṇo . katamo ca bhikkhave kalyāṇena kalyāṇataro idha bhikkhave ekacco attanā ca pāṇātipātā paṭivirato hoti parañca pāṇātipātā veramaṇiyā samādapeti .pe. attanā ca sammādiṭṭhiko hoti parañca sammādiṭṭhiyā samādapeti ayaṃ vuccati bhikkhave kalyāṇena kalyāṇataroti. [208] Pāpañca vo bhikkhave desessāmi pāpena pāpatarañca kalyāṇañca kalyāṇena kalyāṇatarañca taṃ suṇātha .pe. katamo ca bhikkhave pāpo idha bhikkhave ekacco micchādiṭṭhiko hoti .pe. Micchāñāṇī hoti micchāvimutti hoti ayaṃ vuccati bhikkhave pāpo. {208.1} Katamo ca bhikkhave pāpena pāpataro idha bhikkhave ekacco attanā ca micchādiṭṭhiko hoti parañca micchādiṭṭhiyā samādapeti .pe. attanā ca micchāñāṇī hoti parañca micchāñāṇe samādapeti attanā ca micchāvimutti hoti parañca micchāvimuttiyā samādapeti ayaṃ vuccati bhikkhave pāpena pāpataro . katamo ca bhikkhave kalyāṇo idha bhikkhave ekacco sammādiṭṭhiko

--------------------------------------------------------------------------------------------- page306.

Hoti .pe. sammāñāṇī hoti sammāvimutti hoti ayaṃ vuccati bhikkhave kalyāṇo. {208.2} Katamo ca bhikkhave kalyāṇena kalyāṇataro idha bhikkhave ekacco attanā ca sammādiṭṭhiko hoti parañca sammādiṭṭhiyā samādapeti .pe. attanā ca sammāñāṇī hoti parañca sammāñāṇe samādapeti attanā ca sammāvimutti hoti parañca sammāvimuttiyā samādapeti ayaṃ vuccati bhikkhave kalyāṇena kalyāṇataroti. [209] Pāpadhammañca vo bhikkhave desessāmi pāpadhammena pāpadhammatarañca kalyāṇadhammañca kalyāṇadhammena kalyāṇadhammatarañca taṃ suṇātha .pe. katamo ca bhikkhave pāpadhammo idha bhikkhave ekacco pāṇātipātī hoti .pe. micchādiṭṭhiko hoti ayaṃ vuccati bhikkhave pāpadhammo. {209.1} Katamo ca bhikkhave pāpadhammena pāpadhammataro idha bhikkhave ekacco attanā ca pāṇātipātī hoti parañca pāṇātipāte samādapeti .pe. attanā ca micchādiṭṭhiko hoti parañca micchādiṭṭhiyā samādapeti ayaṃ vuccati bhikkhave pāpadhammena pāpadhammataro. {209.2} Katamo ca bhikkhave kalyāṇadhammo idha bhikkhave ekacco pāṇātipātā paṭivirato hoti .pe. sammādiṭṭhiko hoti ayaṃ vuccati bhikkhave kalyāṇadhammo. {209.3} Katamo ca bhikkhave kalyāṇadhammena kalyāṇadhammataro idha bhikkhave ekacco attanā ca pāṇātipātā paṭivirato hoti parañca pāṇātipātā

--------------------------------------------------------------------------------------------- page307.

Veramaṇiyā samādapeti .pe. attanā ca sammādiṭṭhiko hoti parañca sammādiṭṭhiyā samādapeti ayaṃ vuccati bhikkhave kalyāṇadhammena kalyāṇadhammataroti. [210] Pāpadhammañca vo bhikkhave desessāmi pāpadhammena pāpadhammatarañca kalyāṇadhammañca kalyāṇadhammena kalyāṇadhammatarañca taṃ suṇātha .pe. katamo ca bhikkhave pāpadhammo idha bhikkhave ekacco micchādiṭṭhiko hoti .pe. micchāñāṇī hoti micchāvimutti hoti ayaṃ vuccati bhikkhave pāpadhammo. {210.1} Katamo ca bhikkhave pāpadhammena pāpadhammataro idha bhikkhave ekacco attanā ca micchādiṭṭhiko hoti parañca micchādiṭṭhiyā samādapeti .pe. attanā ca micchāñāṇī hoti parañca micchāñāṇe samādapeti attanā ca micchāvimutti hoti parañca micchāvimuttiyā samādapeti ayaṃ vuccati bhikkhave pāpadhammena pāpadhammataro. {210.2} Katamo ca bhikkhave kalyāṇadhammo idha bhikkhave ekacco sammādiṭṭhiko hoti .pe. sammāñāṇī hoti sammāvimutti hoti ayaṃ vuccati bhikkhave kalyāṇadhammo. {210.3} Katamo ca bhikkhave kalyāṇadhammena kalyāṇadhammataro idha bhikkhave ekacco attanā ca sammādiṭṭhiko hoti parañca sammādiṭṭhiyā samādapeti .pe. attanā ca sammāñāṇī hoti parañca sammāñāṇe samādapeti attanā ca sammāvimutti hoti parañca sammāvimuttiyā samādapeti ayaṃ vuccati bhikkhave

--------------------------------------------------------------------------------------------- page308.

Kalyāṇadhammena kalyāṇadhammataroti. Sappurisavaggo paṭhamo. [1]- -------------- Sobhanavaggo dutiyo [211] Cattārome bhikkhave parisadūsanā katame cattāro bhikkhu bhikkhave dussīlo pāpadhammo parisadūsano bhikkhunī bhikkhave dussīlā pāpadhammā parisadūsanā upāsako bhikkhave dussīlo pāpadhammo parisadūsano upāsikā bhikkhave dussīlā pāpadhammā parisadūsanā ime kho bhikkhave cattāro parisadūsanā. {211.1} Cattārome bhikkhave parisasobhanā katame cattāro bhikkhu bhikkhave sīlavā kalyāṇadhammo parisasobhano bhikkhunī bhikkhave sīlavatī kalyāṇadhammā parisasobhanā upāsako bhikkhave sīlavā kalyāṇadhammo parisasobhano upāsikā bhikkhave sīlavatī kalyāṇadhammā parisasobhanā ime kho bhikkhave cattāro parisasobhanāti. [212] Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye katamehi catūhi kāyaduccaritena vacīduccaritena manoduccaritena micchādiṭṭhiyā imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye . catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge katamehi @Footnote: 1 Ma. tassuddānaṃ @ sikkhāpadañca assaddhaṃ sattakammaṃ athoca dasakammaṃ @ aṭṭhaṅgikañca dasamaggaṃ dve pāpadhammā apare dveti.

--------------------------------------------------------------------------------------------- page309.

Catūhi kāyasucaritena vacīsucaritena manosucaritena sammādiṭṭhiyā imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti. [213] Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye katamehi catūhi kāyaduccaritena vacīduccaritena manoduccaritena akataññutā akataveditā imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye . catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge katamehi catūhi kāyasucaritena vacīsucaritena manosucaritena kataññutā kataveditā imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti. [214] Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye katamehi catūhi pāṇātipātī hoti adinnādāyī hoti kāmesu micchācārī hoti musāvādī hoti .pe. pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti .pe. [215] Micchādiṭṭhiko hoti micchāsaṅkappo hoti micchāvāco hoti micchākammanto hoti .pe. sammādiṭṭhiko hoti sammāsaṅkappo hoti sammāvāco hoti sammākammanto hoti .pe.

--------------------------------------------------------------------------------------------- page310.

[216] Micchāājīvo hoti micchāvāyāmo hoti micchāsati hoti micchāsamādhi hoti .pe. sammāājīvo hoti sammāvāyāmo hoti sammāsati hoti sammāsamādhi hoti .pe. [217] Adiṭṭhe diṭṭhavādī hoti assute sutavādī hoti amute mutavādī hoti aviññāte viññātavādī hoti .pe. Adiṭṭhe adiṭṭhavādī hoti assute assutavādī hoti amute amutavādī hoti aviññāte aviññātavādī hoti .pe. [218] Diṭṭhe adiṭṭhavādī hoti sute assutavādī hoti mute amutavādī hoti viññāte aviññātavādī hoti .pe. Diṭṭhe diṭṭhavādī hoti sute sutavādī hoti mute mutavādī hoti viññāte viññātavādī hoti .pe. [219] Assaddho hoti dussīlo hoti ahiriko hoti anottappī hoti .pe. saddho hoti sīlavā hoti hirimā hoti ottappī hoti .pe. [220] Assaddho hoti dussīlo hoti kusīto hoti duppañño hoti .pe. saddho hoti sīlavā hoti āraddhaviriyo hoti paññavā hoti imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti. Sobhanavaggo dutiyo. [1]- ------------- @Footnote: 1 Ma. tassuddānaṃ @ parisā diṭṭhi akataññutā pāṇātipātāpi dve maggā @ dve vohārapathā vuttā ahirikaṃ duppaññena cāti.

--------------------------------------------------------------------------------------------- page311.

Duccaritavaggo tatiyo [221] Cattārīmāni bhikkhave vacīduccaritāni katamāni cattāri musāvādo pisuṇā vācā pharusā vācā samphappalāpo imāni kho bhikkhave cattāri vacīduccaritāni . cattārīmāni bhikkhave vacīsucaritāni katamāni cattāri saccavācā apisuṇā vācā saṇhā vācā mantābhāsā 1- imāni kho bhikkhave cattāri vacīsucaritānīti. [222] Catūhi bhikkhave dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati sāvajjo ca hoti sānuvajjo viññūnaṃ bahuñca apuññaṃ pasavati katamehi catūhi kāyaduccaritena vacīduccaritena manoduccaritena micchādiṭṭhiyā imehi kho bhikkhave catūhi dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati sāvajjo ca hoti sānuvajjo viññūnaṃ bahuñca apuññaṃ pasavati. {222.1} Catūhi bhikkhave dhammehi samannāgato paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati anavajjo ca hoti ananuvajjo viññūnaṃ bahuñca puññaṃ pasavati katamehi catūhi kāyasucaritena vacīsucaritena manosucaritena sammādiṭṭhiyā imehi kho bhikkhave catūhi dhammehi samannāgato paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati anavajjo ca hoti ananuvajjo viññūnaṃ bahuñca puññaṃ pasavatīti. @Footnote: 1 Ma. Yu. mantāvācā.

--------------------------------------------------------------------------------------------- page312.

[223] Catūhi bhikkhave dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati sāvajjo ca hoti sānuvajjo viññūnaṃ bahuñca apuññaṃ pasavati katamehi catūhi kāyaduccaritena vacīduccaritena manoduccaritena akataññutā akataveditā .pe. Kāyasucaritena vacīsucaritena manosucaritena kataññutā kataveditā .pe. [224] Pāṇātipātī hoti adinnādāyī hoti kāmesu micchācārī hoti musāvādī hoti .pe. pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti .pe. [225] Micchādiṭṭhiko hoti micchāsaṅkappo hoti micchāvāco hoti micchākammanto hoti .pe. sammādiṭṭhiko hoti sammāsaṅkappo hoti sammāvāco hoti sammākammanto hoti .pe. [226] Micchāājīvo hoti micchāvāyāmo hoti micchāsati hoti micchāsamādhi hoti .pe. sammāājīvo hoti sammāvāyāmo hoti sammāsati hoti sammāsamādhi hoti .pe. [227] Adiṭṭhe diṭṭhavādī hoti assute sutavādī hoti amute mutavādī hoti aviññāte viññātavādī hoti .pe. Adiṭṭhe adiṭṭhavādī hoti assute assutavādī hoti amute amutavādī hoti aviññāte aviññātavādī hoti .pe. [228] Diṭṭhe adiṭṭhavādī hoti sute assutavādī hoti mute amutavādī hoti viññāte aviññātavādī hoti .pe.

--------------------------------------------------------------------------------------------- page313.

Diṭṭhe diṭṭhavādī hoti sute sutavāda hoti mute mutavādī hoti viññāte viññātavādī hoti .pe. [229] Assaddho hoti dussīlo hoti ahiriko hoti anottappī hoti .pe. saddho hoti sīlavā hoti hirimā hoti ottappī hoti .pe. [230] Assaddho hoti dussīlo hoti kusīto hoti duppañño hoti .pe. saddho hoti sīlavā hoti āraddhaviriyo hoti paññavā hoti imehi kho bhikkhave catūhi dhammehi samannāgato paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati anavajjo ca hoti ananuvajjo viññūnaṃ bahuñca puññaṃ pasavatīti. [231] Cattārome bhikkhave kavī katame cattāro cintākavi sutakavi atthakavi paṭibhāṇakavi ime kho bhikkhave cattāro kavīti. Duccaritavaggo tatiyo. [1]- -------------- Kammavaggo catuttho [232] Cattārīmāni bhikkhave kammāni mayā sayaṃ abhiññā sacchikatvā paveditāni katamāni cattāri atthi bhikkhave kammaṃ kaṇhaṃ kaṇhavipākaṃ atthi bhikkhave kammaṃ sukkaṃ sukkavipākaṃ atthi bhikkhave @Footnote: 1 Ma. tassuddānaṃ @ duccaritaṃ diṭṭhi akataññū ca pāṇātipātāpi dve maggā @ dve vohārapathā vuttā ahirikaṃ dupaññakavinā cāti.

--------------------------------------------------------------------------------------------- page314.

Kammaṃ kaṇhaṃ sukkaṃ kaṇhasukkavipākaṃ atthi bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati imāni kho bhikkhave cattāri kammāni mayā sayaṃ abhiññā sacchikatvā paveditānīti. [233] Cattārīmāni bhikkhave kammāni mayā sayaṃ abhiññā sacchikatvā paveditāni katamāni cattāri atthi bhikkhave kammaṃ kaṇhaṃ kaṇhavipākaṃ atthi bhikkhave kammaṃ sukkaṃ sukkavipākaṃ atthi bhikkhave kammaṃ kaṇhaṃ sukkaṃ kaṇhasukkavipākaṃ atthi bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati. {233.1} Katamañca bhikkhave kammaṃ kaṇhaṃ kaṇhavipākaṃ idha bhikkhave ekacco sabyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti sabyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharoti sabyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharoti so sabyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃ lokaṃ upapajjati tamenaṃ sabyāpajjhaṃ lokaṃ upapannaṃ samānaṃ sabyāpajjhā phassā phusanti so sabyāpajjhehi phassehi phuṭṭho samāno sabyāpajjhaṃ vedanaṃ vediyati 1- ekantadukkhaṃ seyyathāpi sattā nerayikā idaṃ vuccati bhikkhave kammaṃ kaṇhaṃ kaṇhavipākaṃ. {233.2} Katamañca bhikkhave kammaṃ sukkaṃ sukkavipākaṃ idha bhikkhave ekacco abyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti abyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharoti abyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharoti so abyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharitvā abyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharitvā abyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharitvā @Footnote: 1 Ma. vedayati. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page315.

Abyāpajjhaṃ lokaṃ upapajjati tamenaṃ abyāpajjhaṃ lokaṃ upapannaṃ samānaṃ abyāpajjhā phassā phusanti so abyāpajjhehi phassehi phuṭṭho samāno abyāpajjhaṃ vedanaṃ vediyati ekantasukhaṃ seyyathāpi devā subhakiṇhā idaṃ vuccati bhikkhave kammaṃ sukkaṃ sukkavipākaṃ. {233.3} Katamañca bhikkhave kammaṃ kaṇhaṃ sukkaṃ kaṇhasukkavipākaṃ idha bhikkhave ekacco sabyāpajjhaṃpi abyāpajjhaṃpi kāyasaṅkhāraṃ abhisaṅkharoti sabyāpajjhaṃpi abyāpajjhaṃpi vacīsaṅkhāraṃ abhisaṅkharoti sabyāpajjhaṃpi abyāpajjhaṃpi manosaṅkhāraṃ abhisaṅkharoti so sabyāpajjhaṃpi abyāpajjhaṃpi kāyasaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃpi abyāpajjhaṃpi vacīsaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃpi abyāpajjhaṃpi manosaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃpi abyāpajjhaṃpi lokaṃ upapajjati tamenaṃ sabyāpajjhaṃpi abyāpajjhaṃpi lokaṃ upapannaṃ samānaṃ sabyāpajjhāpi abyāpajjhāpi phassā phusanti so sabyāpajjhehipi abyāpajjhehipi phassehi phuṭṭho samāno sabyāpajjhaṃpi abyāpajjhaṃpi vedanaṃ vediyati vokiṇṇasukhadukkhaṃ seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā idaṃ vuccati bhikkhave kammaṃ kaṇhaṃ sukkaṃ kaṇhasukkavipākaṃ. {233.4} Katamañca bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati tatra bhikkhave yampīdaṃ 1- kammaṃ kaṇhaṃ kaṇhavipākaṃ tassa pahānāya yā cetanā yampīdaṃ kammaṃ sukkaṃ sukkavipākaṃ tassa pahānāya yā cetanā yampīdaṃ kammaṃ kaṇhaṃ sukkaṃ kaṇhasukkavipākaṃ tassa pahānāya yā cetanā idaṃ vuccati @Footnote: 1 Ma. yamidaṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page316.

Bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati . imāni kho bhikkhave cattāri kammāni mayā sayaṃ abhiññā sacchikatvā paveditānīti. [234] Athakho sikhāmoggallāno brāhmaṇo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi ekamantaṃ nisinno kho sikhāmoggallāno brāhmaṇo bhagavantaṃ etadavoca purimāni bho gotama divasāni purimatarāni soṇakāyano māṇavo yenāhaṃ tenupasaṅkami upasaṅkamitvā maṃ etadavoca samaṇo gotamo sabbakammānaṃ akiriyaṃ paññāpeti sabbakammānaṃ kho pana akiriyaṃ paññāpento ucchedaṃ āha lokassa kammasaccāyaṃ bho loko kammasamārambhaṭṭhāyīti. {234.1} Dassanaṃpi kho ahaṃ brāhmaṇa soṇakāyanassa māṇavassa nābhijānāmi kuto panevarūpo kathāsallāpo cattārīmāni brāhmaṇa kammāni mayā sayaṃ abhiññā sacchikatvā paveditāni katamāni cattāri atthi brāhmaṇa kammaṃ kaṇhaṃ kaṇhavipākaṃ atthi brāhmaṇa kammaṃ sukkaṃ sukkavipākaṃ atthi brāhmaṇa kammaṃ kaṇhaṃ sukkaṃ kaṇhasukkavipākaṃ atthi brāhmaṇa kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati. {234.2} Katamañca brāhmaṇa kammaṃ kaṇhaṃ kaṇhavipākaṃ idha brāhmaṇa ekacco sabyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti sabyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharoti sabyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharoti so

--------------------------------------------------------------------------------------------- page317.

Sabyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃ lokaṃ upapajjati tamenaṃ sabyāpajjhaṃ lokaṃ upapannaṃ samānaṃ sabyāpajjhā phassā phusanti so sabyāpajjhehi phassehi phuṭṭho samāno sabyāpajjhaṃ vedanaṃ vediyati ekantadukkhaṃ seyyathāpi sattā nerayikā idaṃ vuccati brāhmaṇa kammaṃ kaṇhaṃ kaṇhavipākaṃ. {234.3} Katamañca brāhmaṇa kammaṃ sukkaṃ sukkavipākaṃ idha brāhmaṇa ekacco abyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti abyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharoti abyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharoti so abyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharitvā abyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharitvā abyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharitvā abyāpajjhaṃ lokaṃ upapajjati tamenaṃ abyāpajjhaṃ lokaṃ upapannaṃ samānaṃ abyāpajjhā phassā phusanti so abyāpajjhehi phassehi phuṭṭho samāno abyāpajjhaṃ vedanaṃ vediyati ekantasukhaṃ seyyathāpi devā subhakiṇhā idaṃ vuccati brāhmaṇa kammaṃ sukkaṃ sukkavipākaṃ. {234.4} Katamañca brāhmaṇa kammaṃ kaṇhaṃ sukkaṃ kaṇhasukkavipākaṃ idha brāhmaṇa ekacco sabyāpajjhaṃpi abyāpajjhaṃpi kāyasaṅkhāraṃ abhisaṅkharoti sabyāpajjhaṃpi abyāpajjhaṃpi vacīsaṅkhāraṃ abhisaṅkharoti sabyāpajjhaṃpi abyāpajjhaṃpi manosaṅkhāraṃ abhisaṅkharoti so sabyāpajjhaṃpi abyāpajjhaṃpi kāyasaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃpi abyāpajjhaṃpi vacīsaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃpi abyāpajjhaṃpi manosaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃpi abyāpajjhaṃpi

--------------------------------------------------------------------------------------------- page318.

Lokaṃ upapajjati tamenaṃ sabyāpajjhaṃpi abyāpajjhaṃpi lokaṃ upapannaṃ samānaṃ sabyāpajjhāpi abyāpajjhāpi phassā phusanti so sabyāpajjhehipi abyāpajjhehipi phassehi phuṭṭho samāno sabyāpajjhaṃpi abyāpajjhaṃpi vedanaṃ vediyati vokiṇṇasukhadukkhaṃ seyyathāpi manussaekacce ca devā ekacce ca vinipātikā idaṃ vuccati brāhmaṇa kammaṃ kaṇhaṃ sukkaṃ kaṇhasukkavipākaṃ. {234.5} Katamañca brāhmaṇa kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati tatra brāhmaṇa yampīdaṃ kammaṃ kaṇhaṃ kaṇhavipākaṃ tassa pahānāya yā cetanā yampīdaṃ kammaṃ sukkaṃ sukkavipākaṃ tassa pahānāya yā cetanā yampīdaṃ kammaṃ kaṇhaṃ sukkaṃ kaṇhasukkavipākaṃ tassa pahānāya yā cetanā idaṃ vuccati brāhmaṇa kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati . imāni kho brāhmaṇa cattāri kammāni mayā sayaṃ abhiññā sacchikatvā paveditānīti. [235] Cattārīmāni bhikkhave kammāni mayā sayaṃ abhiññā sacchikatvā paveditāni katamāni cattāri atthi bhikkhave kammaṃ kaṇhaṃ kaṇhavipākaṃ atthi bhikkhave kammaṃ sukkaṃ sukkavipākaṃ atthi bhikkhave kammaṃ kaṇhaṃ sukkaṃ kaṇhasukkavipākaṃ atthi bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati . katamañca bhikkhave kammaṃ kaṇhaṃ kaṇhavipākaṃ idha bhikkhave ekacco pāṇātipātī hoti adinnādāyī hoti kāmesu micchācārī hoti musāvādī hoti

--------------------------------------------------------------------------------------------- page319.

Surāmerayamajjapamādaṭṭhāyī hoti idaṃ vuccati bhikkhave kammaṃ kaṇhaṃ kaṇhavipākaṃ . katamañca bhikkhave kammaṃ sukkaṃ sukkavipākaṃ idha bhikkhave ekacco pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti surāmerayamajjapamādaṭṭhānā paṭivirato hoti idaṃ vuccati bhikkhave kammaṃ sukkaṃ sukkavipākaṃ . katamañca bhikkhave kammaṃ kaṇhaṃ sukkaṃ kaṇhasukkavipākaṃ idha bhikkhave ekacco sabyāpajjhaṃpi abyāpajjhaṃpi kāyasaṅkhāraṃ abhisaṅkharoti .pe. idaṃ vuccati bhikkhave kammaṃ kaṇhaṃ sukkaṃ kaṇhasukkavipākaṃ . katamañca bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati tatra bhikkhave yampīdaṃ kammaṃ kaṇhaṃ kaṇhavipākaṃ .pe. idaṃ vuccati bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati . imāni kho bhikkhave cattāri kammāni mayā sayaṃ abhiññā sacchikatvā paveditānīti. [236] Cattārīmāni bhikkhave kammāni mayā sayaṃ abhiññā sacchikatvā paveditāni katamāni cattāri atthi bhikkhave kammaṃ kaṇhaṃ kaṇhavipākaṃ atthi bhikkhave kammaṃ sukkaṃ sukkavipākaṃ atthi bhikkhave kammaṃ kaṇhaṃ sukkaṃ kaṇhasukkavipākaṃ atthi bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati . katamañca bhikkhave kammaṃ kaṇhaṃ kaṇhavipākaṃ idha bhikkhave ekaccena mātā jīvitā voropitā hoti pitā jīvitā voropito hoti arahaṃ jīvitā

--------------------------------------------------------------------------------------------- page320.

Voropito hoti tathāgatassa duṭṭhena cittena lohitaṃ uppāditaṃ hoti saṅgho bhinno hoti idaṃ vuccati bhikkhave kammaṃ kaṇhaṃ kaṇhavipākaṃ . Katamañca bhikkhave kammaṃ sukkaṃ sukkavipākaṃ idha bhikkhave ekacco pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti pisuṇāya vācāya paṭivirato hoti pharusāya vācāya paṭivirato hoti samphappalāpā paṭivirato hoti anabhijjhālū hoti abyāpannacitto hoti sammādiṭṭhiko 1- hoti idaṃ vuccati bhikkhave kammaṃ sukkaṃ sukkavipākaṃ. Katamañca bhikkhave kammaṃ kaṇhaṃ sukkaṃ kaṇhasukkavipākaṃ idha bhikkhave ekacco sabyāpajjhaṃpi abyāpajjhaṃpi kāyasaṅkhāraṃ abhisaṅkharoti .pe. Idaṃ vuccati bhikkhave kammaṃ kaṇhaṃ sukkaṃ kaṇhasukkavipākaṃ . katamañca bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati tatra bhikkhave yampīdaṃ kammaṃ kaṇhaṃ kaṇhavipākaṃ .pe. idaṃ vuccati bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati . imāni kho bhikkhave cattāri kammāni mayā sayaṃ abhiññā sacchikatvā paveditānīti. [237] Cattārīmāni bhikkhave kammāni mayā sayaṃ abhiññā sacchikatvā paveditāni katamāni cattāri atthi bhikkhave kammaṃ kaṇhaṃ kaṇhavipākaṃ atthi bhikkhave kammaṃ sukkaṃ sukkavipākaṃ atthi bhikkhave kammaṃ kaṇhaṃ sukkaṃ kaṇhasukkavipākaṃ atthi bhikkhave kammaṃ akaṇhaṃ @Footnote: 1 Ma. sammādiṭṭhi.

--------------------------------------------------------------------------------------------- page321.

Asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati . katamañca bhikkhave kammaṃ kaṇhaṃ kaṇhavipākaṃ idha bhikkhave ekacco sabyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti .pe. idaṃ vuccati bhikkhave kammaṃ kaṇhaṃ kaṇhavipākaṃ . katamañca bhikkhave kammaṃ sukkaṃ sukkavipākaṃ idha bhikkhave ekacco abyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti .pe. idaṃ vuccati bhikkhave kammaṃ sukkaṃ sukkavipākaṃ . katamañca bhikkhave kammaṃ kaṇhaṃ sukkaṃ kaṇhasukkavipākaṃ idha bhikkhave ekacco sabyāpajjhaṃpi abyāpajjhaṃpi kāyasaṅkhāraṃ abhisaṅkharoti .pe. idaṃ vuccati bhikkhave kammaṃ kaṇhaṃ sukkaṃ kaṇhasukkavipākaṃ . katamañca bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati sammādiṭṭhi .pe. Sammāsamādhi idaṃ vuccati bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇha- asukkavipākaṃ kammakkhayāya saṃvattati . imāni kho bhikkhave cattāri kammāni mayā sayaṃ abhiññā sacchikatvā paveditānīti. [238] Cattārīmāni bhikkhave kammāni mayā sayaṃ abhiññā sacchikatvā paveditāni katamāni cattāri atthi bhikkhave kammaṃ kaṇhaṃ kaṇhavipākaṃ atthi bhikkhave kammaṃ sukkaṃ sukkavipākaṃ atthi bhikkhave kammaṃ kaṇhaṃ sukkaṃ kaṇhasukkavipākaṃ atthi bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati . katamañca bhikkhave kammaṃ kaṇhaṃ kaṇhavipākaṃ idha bhikkhave ekacco sabyāpajjhaṃ

--------------------------------------------------------------------------------------------- page322.

Kāyasaṅkhāraṃ abhisaṅkharoti .pe. idaṃ vuccati bhikkhave kammaṃ kaṇhaṃ kaṇhavipākaṃ . katamañca bhikkhave kammaṃ sukkaṃ sukkavipākaṃ idha bhikkhave ekacco abyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti .pe. idaṃ vuccati bhikkhave kammaṃ sukkaṃ sukkavipākaṃ . katamañca bhikkhave kammaṃ kaṇhaṃ sukkaṃ kaṇhasukkavipākaṃ idha bhikkhave ekacco sabyāpajjhaṃpi abyāpajjhaṃpi kāyasaṅkhāraṃ abhisaṅkharoti .pe. idaṃ vuccati bhikkhave kammaṃ kaṇhaṃ sukkaṃ kaṇhasukkavipākaṃ . katamañca bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekkhāsambojjhaṅgo idaṃ vuccati bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati . imāni kho bhikkhave cattāri kammāni mayā sayaṃ abhiññā sacchikatvā paveditānīti. [239] Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye katamehi catūhi sāvajjena kāyakammena sāvajjena vacīkammena sāvajjena manokammena sāvajjāya diṭṭhiyā imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge katamehi catūhi anavajjena kāyakammena anavajjena vacīkammena anavajjena manokammena anavajjāya diṭṭhiyā imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.

--------------------------------------------------------------------------------------------- page323.

[240] Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye katamehi catūhi sabyāpajjhena kāyakammena sabyāpajjhena vacīkammena sabyāpajjhena manokammena sabyāpajjhāya diṭṭhiyā imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye . catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge katamehi catūhi abyāpajjhena kāyakammena abyāpajjhena vacīkammena abyāpajjhena manokammena abyāpajjhāya diṭṭhiyā imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti. [241] Idheva bhikkhave [1]- samaṇo idha dutiyo samaṇo idha tatiyo samaṇo idha catuttho samaṇo suññā parappavādā samaṇehi aññehi 2- evametaṃ bhikkhave sammā sīhanādaṃ nadatha . katamo ca bhikkhave [3]- samaṇo idha bhikkhave bhikkhu tiṇṇaṃ saññojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyano ayaṃ bhikkhave [4]- samaṇo . katamo ca bhikkhave dutiyo samaṇo idha bhikkhave bhikkhu tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti ayaṃ bhikkhave dutiyo samaṇo . katamo ca bhikkhave tatiyo samaṇo idha bhikkhave bhikkhu pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā ayaṃ bhikkhave tatiyo samaṇo . katamo ca bhikkhave catuttho samaṇo @Footnote:1-3-4 Ma. paṭhamo. 2 Ma. aññehīti. Yu. aññeti.

--------------------------------------------------------------------------------------------- page324.

Idha bhikkhave bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati ayaṃ bhikkhave catuttho samaṇo . idheva bhikkhave samaṇo idha dutiyo samaṇo idha tatiyo samaṇo idha catuttho samaṇo suññā parappavādā samaṇehi aññehi evametaṃ bhikkhave sammā sīhanādaṃ nadathāti. [242] Sappurisaṃ bhikkhave nissāya cattāro ānisaṃsā pāṭikaṅkhā katame cattāro ariyena sīlena vaḍḍhati ariyena samādhinā vaḍḍhati ariyāya paññāya vaḍḍhati ariyāya vimuttiyā vaḍḍhati sappurisaṃ bhikkhave nissāya ime cattāro ānisaṃsā pāṭikaṅkhāti. Kammavaggo catuttho. [1]- ------------- Āpattibhayavaggo pañcamo [243] Ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme . Athakho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca apinu taṃ ānanda adhikaraṇaṃ vūpasantanti . kuto taṃ bhante adhikaraṇaṃ vūpasamissati @Footnote: 1 Ma. tassudadānaṃ @ saṅkhittavitthārasoṇakāyanasikkhāpadaṃ ariyamaggo bojjhaṅgaṃ @ sāvajjañceva abyāpajjhaṃ samaṇo ca sapapurisānisaṃsoti.

--------------------------------------------------------------------------------------------- page325.

Āyasmato bhante anuruddhassa vāhiyo nāma saddhivihāriko 1- kevalakappaṃ saṅghabhedāya ṭhito tatthāyasmā anuruddho na ekavācikampi bhaṇitabbaṃ maññatīti . kadā panānanda anuruddho saṅghamajjhe adhikaraṇesu voyuñjati nanu ānanda yānikānici adhikaraṇāni uppajjanti sabbāni tāni tumhe ceva vūpasametha sārīputtamoggallānā ca cattārome ānanda atthavase sampassamāno pāpabhikkhu saṅghabhedena nandati {243.1} katame cattāro idhānanda pāpabhikkhu dussīlo hoti pāpadhammo asuci saṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambujāto tassa evaṃ hoti sace kho maṃ bhikkhū jānissanti dussīlo pāpadhammo asuci saṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambujātoti samaggā maṃ santā nāsessanti vaggā pana maṃ na nāsessantīti idaṃ ānanda paṭhamaṃ atthavasaṃ sampassamāno pāpabhikkhu saṅghabhedena nandati. {243.2} Puna caparaṃ ānanda pāpabhikkhu micchādiṭṭhiko hoti antaggāhikāya diṭṭhiyā samannāgato tassa evaṃ hoti sace kho maṃ bhikkhū jānissanti micchādiṭṭhiko antaggāhikāya diṭṭhiyā samannāgatoti samaggā maṃ santā nāsessanti vaggā pana maṃ na nāsessantīti idaṃ ānanda dutiyaṃ atthavasaṃ sampassamāno pāpabhikkhu saṅghabhedena nandati. {243.3} Puna caparaṃ ānanda pāpabhikkhu micchāājīvo hoti @Footnote: 1 Yu. saddhivihārī.

--------------------------------------------------------------------------------------------- page326.

Micchāājīvena jīvitaṃ 1- kappeti tassa evaṃ hoti sace kho maṃ bhikkhū jānissanti micchāājīvo micchāājīvena jīvitaṃ kappetīti samaggā maṃ santā nāsessanti vaggā pana maṃ na nāsessantīti idaṃ ānanda tatiyaṃ atthavasaṃ sampassamāno pāpabhikkhu saṅghabhedena nandati. {243.4} Puna caparaṃ ānanda pāpabhikkhu lābhakāmo hoti sakkārakāmo anavaññattikāmo tassa evaṃ hoti sace kho maṃ bhikkhū jānissanti lābhakāmo sakkārakāmo anavaññattikāmoti samaggā maṃ [2]- na sakkarissanti na garukarissanti na mānessanti na pūjessanti vaggā pana maṃ sakkarissanti garukarissanti mānessanti pūjessantīti idaṃ ānanda catutthaṃ atthavasaṃ sampassamāno pāpabhikkhu saṅghabhedena nandati. Ime kho ānanda cattāro atthavase sampassamāno pāpabhikkhu saṅghabhedena nandatīti. [244] Cattārīmāni bhikkhave āpattibhayāni katamāni cattāri seyyathāpi bhikkhave coraṃ āgucāriṃ gahetvā rañño dasseyyuṃ ayante deva coro āgucārī imassa devo daṇḍaṃ paṇetūti tamenaṃ rājā evaṃ vadeyya gacchatha bho imaṃ purisaṃ daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā kharassarena paṇavena rathiyā rathiyaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṃ chindathāti tamenaṃ rañño purisā daḷhāya @Footnote: 1 Ma. jīvikaṃ. 2 Ma. Yu. santā.

--------------------------------------------------------------------------------------------- page327.

Rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā kharassarena paṇavena rathiyā rathiyaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṃ chindeyyuṃ tatraññatarassa thalaṭṭhassa purisassa evamassa pāpakaṃ vata bho ayaṃ puriso kammaṃ akāsi gārayhaṃ sīsacchejjaṃ yatra hi nāma rañño purisā daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā kharassarena paṇavena rathiyā rathiyaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṃ chindissanti so vatassāyaṃ 1- evarūpaṃ pāpakammaṃ na kareyya 2- sīsacchejjanti evameva kho bhikkhave yassakassaci bhikkhussa vā bhikkhuniyā vā evaṃ tibbā bhayasaññā paccupaṭṭhitā hoti pārājikesu dhammesu tassetaṃ pāṭikaṅkhaṃ anāpanno vā pārājikaṃ dhammaṃ na āpajjissati āpanno vā pārājikaṃ dhammaṃ yathādhammaṃ paṭikarissati. {244.1} Seyyathāpi bhikkhave puriso kāḷakaṃ 3- vatthaṃ paridhāya kese pakiritvā musalaṃ khandhe āropetvā mahājanakāyaṃ upasaṅkamitvā evaṃ vadeyya ahaṃ bhante pāpakammaṃ akāsiṃ gārayhaṃ mosallaṃ yena me āyasmanto attamanā honti taṃ karomīti tatraññatarassa thalaṭṭhassa purisassa evamassa pāpakaṃ vata bho ayaṃ puriso kammaṃ akāsi gārayhaṃ mosallaṃ yatra hi nāma kāḷakaṃ vatthaṃ paridhāya kese pakiritvā musalaṃ khandhe āropetvā mahājanakāyaṃ upasaṅkamitvā evaṃ vakkhati ahaṃ bhante pāpakammaṃ akāsiṃ gārayhaṃ mosallaṃ yena me @Footnote: 1 Ma. Yu. vatassāhaṃ. 2 Ma. Yu. kareyyaṃ. ito paraṃ īdisameva. 3 Ma. kāḷavatthaṃ.

--------------------------------------------------------------------------------------------- page328.

Āyasmanto attamanā honti taṃ karomīti so vatassāyaṃ evarūpaṃ pāpakammaṃ na kareyya gārayhaṃ mosallanti evameva kho bhikkhave yassakassaci bhikkhussa vā bhikkhuniyā vā evaṃ tibbā bhayasaññā paccupaṭṭhitā hoti saṅghādisesesu dhammesu tassetaṃ pāṭikaṅkhaṃ anāpanno vā saṅghādisesaṃ dhammaṃ na āpajjissati āpanno vā saṅghādisesaṃ dhammaṃ yathādhammaṃ paṭikarissati. {244.2} Seyyathāpi bhikkhave puriso kāḷakaṃ vatthaṃ paridhāya kese pakiritvā assapuṭaṃ 1- khandhe āropetvā mahājanakāyaṃ upasaṅkamitvā evaṃ vadeyya ahaṃ bhante pāpakammaṃ akāsiṃ gārayhaṃ assapuṭaṃ yena me āyasmanto attamanā honti taṃ karomīti tatraññatarassa thalaṭṭhassa purisassa evamassa pāpakaṃ vata bho ayaṃ puriso kammaṃ akāsi gārayhaṃ assapuṭaṃ yatra hi nāma kāḷakaṃ vatthaṃ paridhāya kese pakiritvā assapuṭaṃ khandhe āropetvā mahājanakāyaṃ upasaṅkamitvā evaṃ vakkhati ahaṃ bhante pāpakammaṃ akāsiṃ gārayhaṃ assapuṭaṃ yena me āyasmanto attamanā honti taṃ karomīti so vatassāyaṃ evarūpaṃ pāpakammaṃ na kareyya assapuṭanti evameva kho bhikkhave yassakassaci bhikkhussa vā bhikkhuniyā vā evaṃ tibbā bhayasaññā paccupaṭṭhitā hoti pācittiyesu dhammesu tassetaṃ pāṭikaṅkhaṃ anāpanno vā pācittiyaṃ dhammaṃ na āpajjissati āpanno vā pācittiyaṃ dhammaṃ yathādhammaṃ paṭikarissati . seyyathāpi bhikkhave @Footnote: 1 Ma. bhasmapuṭaṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page329.

Puriso kāḷakaṃ vatthaṃ paridhāya kese pakiritvā mahājanakāyaṃ upasaṅkamitvā evaṃ vadeyya ahaṃ bhante pāpakammaṃ akāsiṃ gārayhaṃ upavajjaṃ yena me āyasmanto attamanā honti taṃ karomīti tatraññatarassa thalaṭṭhassa purisassa evamassa pāpakaṃ vata bho ayaṃ puriso kammaṃ akāsi gārayhaṃ upavajjaṃ yatra hi nāma kāḷakaṃ vatthaṃ paridhāya kese pakiritvā mahājanakāyaṃ upasaṅkamitvā evaṃ vakkhati ahaṃ bhante pāpakammaṃ akāsiṃ gārayhaṃ upavajjaṃ yena me āyasmanto attamanā honti taṃ karomīti so vatassāyaṃ evarūpaṃ pāpakammaṃ na kareyya gārayhaṃ upavajjanti evameva kho bhikkhave yassakassaci bhikkhussa vā bhikkhuniyā vā evaṃ tibbā bhayasaññā paccupaṭṭhitā hoti pāṭidesanīyesu dhammesu tassetaṃ pāṭikaṅkhaṃ anāpanno vā pāṭidesanīyaṃ 1- dhammaṃ na āpajjissati āpanno vā pāṭidesanīyaṃ 2- dhammaṃ yathādhammaṃ paṭikarissati. Imāni kho bhikkhave cattāri āpattibhayānīti. [245] Sikkhānisaṃsamidaṃ bhikkhave brahmacariyaṃ vussati paññuttaraṃ vimuttisāraṃ satādhipateyyaṃ . kathañca bhikkhave sikkhānisaṃsaṃ hoti idha bhikkhave mayā sāvakānaṃ abhisamācārikā sikkhā paññattā appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya yathā yathā bhikkhave mayā sāvakānaṃ abhisamācārikā sikkhā paññattā appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya tathā tathā so tassā sikkhāya akhaṇḍakārī hoti @Footnote: 1-2 Yu. pāṭidesanīyakaṃ.

--------------------------------------------------------------------------------------------- page330.

Acchiddakārī asabalakārī akammāsakārī samādāya sikkhati sikkhāpadesu puna caparaṃ bhikkhave mayā sāvakānaṃ ādibrahmacariyakā sikkhā paññattā sabbaso sammādukkhakkhayāya yathā yathā bhikkhave mayā sāvakānaṃ ādibrahmacariyakā sikkhā paññattā sabbaso sammādukkhakkhayāya tathā tathā so tassā sikkhāya akhaṇḍakārī hoti acchiddakārī asabalakārī akammāsakārī samādāya sikkhati sikkhāpadesu evaṃ kho bhikkhave sikkhānisaṃsaṃ hoti. {245.1} Kathañca bhikkhave paññuttaraṃ hoti idha bhikkhave mayā sāvakānaṃ dhammā desitā sabbaso sammādukkhakkhayāya yathā yathā bhikkhave mayā sāvakānaṃ dhammā desitā sabbaso sammādukkhakkhayāya tathā tathā 1- sabbe te dhammā paññāya samavekkhitā honti evaṃ kho bhikkhave paññuttaraṃ hoti. {245.2} Kathañca bhikkhave vimuttisāraṃ hoti idha bhikkhave mayā sāvakānaṃ dhammā desitā sabbaso sammādukkhakkhayāya yathā yathā bhikkhave mayā sāvakānaṃ dhammā desitā sabbaso sammādukkhakkhayāya tathā tathā 2- sabbe te dhammā vimuttiyā phusitā honti evaṃ kho bhikkhave vimuttisāraṃ hoti. {245.3} Kathañca bhikkhave satādhipateyyaṃ hoti iti aparipūraṃ vā abhisamācārikaṃ sikkhaṃ paripūressāmi paripūraṃ vā abhisamācārikaṃ sikkhaṃ tattha tattha paññāya anuggahessāmīti ajjhattaṃyeva sati supaṭṭhitā hoti iti aparipūraṃ vā ādibrahmacariyakaṃ sikkhaṃ paripūressāmi paripūraṃ vā ādibrahmacariyakaṃ sikkhaṃ tattha tattha paññāya anuggahessāmīti ajjhattaṃyeva sati supaṭṭhitā hoti iti asamavekkhitaṃ @Footnote: 1-2 Ma. Yu. tathā tathāssa te. sabbeti pāṭho natthi.

--------------------------------------------------------------------------------------------- page331.

Vā dhammaṃ tattha tattha paññāya samavekkhissāmi samavekkhitaṃ vā dhammaṃ tattha tattha paññāya anuggahessāmīti ajjhattaṃyeva sati supaṭṭhitā hoti iti aphusitaṃ vā dhammaṃ vimuttiyā phusissāmi phusitaṃ vā dhammaṃ tattha tattha paññāya anuggahessāmīti ajjhattaṃyeva sati supaṭṭhitā hoti evaṃ kho bhikkhave satādhipateyyaṃ hoti . sikkhānisaṃsamidaṃ bhikkhave brahmacariyaṃ vussati paññuttaraṃ vimuttisāraṃ satādhipateyyanti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttanti. [246] Catasso imā bhikkhave seyyā katamā catasso petaseyyā kāmabhogiseyyā sīhaseyyā tathāgataseyyā . katamā ca bhikkhave petaseyyā yebhuyyena bhikkhave petā uttānā senti ayaṃ vuccati bhikkhave petaseyyā . katamā ca bhikkhave kāmabhogiseyyā yebhuyyena bhikkhave kāmabhogī vāmena passena senti ayaṃ vuccati bhikkhave kāmabhogiseyyā. {246.1} Katamā ca bhikkhave sīhaseyyā sīho bhikkhave migarājā dakkhiṇena passena seyyaṃ kappeti pādena pādaṃ accādhāya antarasaṭṭhimhi 1- naṅguṭṭhaṃ anupakkhipitvā so paṭibujjhitvā purimaṃ kāyaṃ abbhunnāmetvā pacchimaṃ kāyaṃ anuviloketi sace bhikkhave sīho migarājā kiñci passati kāyassa vikkhittaṃ vā visaṭaṃ vā tena bhikkhave sīho migarājā anattamano hoti sace pana bhikkhave sīho migarājā na kiñci passati kāyassa vikkhittaṃ vā visaṭaṃ vā @Footnote: 1 Yu. antarāsatthīnaṃ.

--------------------------------------------------------------------------------------------- page332.

Tena bhikkhave sīho migarājā attamano hoti ayaṃ vuccati bhikkhave sīhaseyyā . katamā ca bhikkhave tathāgataseyyā idha bhikkhave bhikkhu vivicce kāmehi .pe. catutthaṃ jhānaṃ upasampajja viharati ayaṃ vuccati bhikkhave tathāgataseyyā. Imā kho bhikkhave catasso seyyāti. [247] Cattārome bhikkhave thūpārahā katame cattāro tathāgato arahaṃ sammāsambuddho thūpāraho paccekabuddho thūpāraho tathāgatasāvako thūpāraho rājā cakkavattī thūpāraho ime kho bhikkhave cattāro thūpārahāti. [248] Cattārome bhikkhave dhammā paññāvuḍḍhiyā saṃvattanti katame cattāro sappurisasaṃsevo saddhammassavanaṃ yonisomanasikāro dhammānudhammapaṭipatti ime kho bhikkhave cattāro dhammā paññāvuḍḍhiyā saṃvattantīti. [249] Cattārome bhikkhave dhammā manussabhūtassa bahukārā honti katame cattāro sappurisasaṃsevo saddhammassavanaṃ yonisomanasikāro dhammānudhammapaṭipatti ime kho bhikkhave cattāro dhammā manussabhūtassa bahukārā hontīti. [250] Cattārome bhikkhave anariyavohārā katame cattāro adiṭṭhe diṭṭhavāditā assute sutavāditā amute mutavāditā aviññāte viññātavāditā ime kho bhikkhave cattāro anariyavohārāti.

--------------------------------------------------------------------------------------------- page333.

[251] Cattārome bhikkhave ariyavohārā katame cattāro adiṭṭhe adiṭṭhavāditā assute assutavāditā amute amutavāditā aviññāte aviññātavāditā ime kho bhikkhave cattāro ariyavohārāti. [252] Cattārome bhikkhave anariyavohārā katame cattāro diṭṭhe adiṭṭhavāditā sute assutavāditā mute amutavāditā viññāte aviññātavāditā ime kho bhikkhave cattāro anariyavohārāti. [253] Cattārome bhikkhave ariyavohārā katame cattāro diṭṭhe diṭṭhavāditā sute sutavāditā mute mutavāditā viññāte viññātavāditā ime kho bhikkhave cattāro ariyavohārāti. Āpattibhayavaggo pañcamo. [1]- ------------- Abhiññāvaggo chaṭṭho [254] Cattārome bhikkhave dhammā katame cattāro atthi bhikkhave dhammā abhiññā pariññeyyā atthi bhikkhave dhammā abhiññā pahātabbā atthi bhikkhave dhammā abhiññā bhāvetabbā atthi bhikkhave dhammā abhiññā sacchikātabbā . katame ca bhikkhave dhammā abhiññā pariññeyyā pañcupādānakkhandhā ime vuccanti @Footnote: 1 Ma. tassuddānaṃ @ bhedaāpattisikkhā ca seyyā thūpārahena ca @ paññāvuḍḍhi bahukārā vohārā caturo ṭhitāti.

--------------------------------------------------------------------------------------------- page334.

Bhikkhave dhammā abhiññā pariññeyyā . katame ca bhikkhave dhammā abhiññā pahātabbā avijjā ca bhavataṇhā ca ime vuccanti bhikkhave dhammā abhiññā pahātabbā . katame ca bhikkhave dhammā abhiññā bhāvetabbā samatho ca vipassanā ca ime vuccanti bhikkhave dhammā abhiññā bhāvetabbā . katame ca bhikkhave dhammā abhiññā sacchikātabbā vijjā ca vimutti ca ime vuccanti bhikkhave dhammā abhiññā sacchikātabbā. Ime kho bhikkhave cattāro dhammāti. [255] Catasso imā bhikkhave anariyapariyesanā katamā catasso idha bhikkhave ekacco attanā jarādhammo samāno jarādhammaṃyeva pariyesati attanā byādhidhammo samāno byādhidhammaṃyeva pariyesati attanā maraṇadhammo samāno maraṇadhammaṃyeva pariyesati attanā saṅkilesikadhammo samāno saṅkilesikadhammaṃyeva pariyesati imā kho bhikkhave catasso anariyapariyesanā . catasso imā bhikkhave ariyapariyesanā katamā catasso idha bhikkhave ekacco attanā jarādhammo samāno jarādhamme ādīnavaṃ viditvā ajaraṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati attanā byādhidhammo samāno byādhidhamme ādīnavaṃ viditvā abyādhiṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati attanā maraṇadhammo samāno maraṇadhamme ādīnavaṃ viditvā amataṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati attanā saṅkilesikadhammo samāno saṅkilesikadhamme ādīnavaṃ viditvā asaṅkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati . Imā kho

--------------------------------------------------------------------------------------------- page335.

Bhikkhave catasso ariyapariyesanāti. [256] Cattārīmāni bhikkhave saṅgahavatthūni katamāni cattāri dānaṃ peyyavajjaṃ atthacariyā samānattatā imāni kho bhikkhave cattāri saṅgahavatthūnīti. [257] Athakho āyasmā māluṅkyaputto 1- yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā māluṅkyaputto bhagavantaṃ etadavoca sādhu me bhante bhagavā saṅkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti . etthadāni māluṅkyaputta kiṃ dahare [2]- vakkhāma yatra hi nāma tvaṃ jiṇṇo vuḍḍho mahallako tathāgatassa saṅkhittena ovādaṃ yācasīti . desetu me bhante bhagavā saṅkhittena dhammaṃ desetu sugato saṅkhittena dhammaṃ appevanāmāhaṃ bhagavato bhāsitassa atthaṃ jāneyyaṃ 3- appevanāmāhaṃ bhagavato bhāsitassa dāyādo assanti. {257.1} Cattārome māluṅkyaputta taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjati katame cattāro cīvarahetu vā māluṅkyaputta bhikkhuno taṇhā uppajjamānā uppajjati piṇḍapātahetu vā māluṅkyaputta bhikkhuno taṇhā uppajjamānā uppajjati senāsanahetu vā māluṅkyaputta bhikkhuno taṇhā uppajjamānā uppajjati itibhavābhavahetu vā māluṅkyaputta bhikkhuno taṇhā uppajjamānā uppajjati @Footnote: 1 Ma. Yu. mālukyaputto. ito paraṃ īdisameva. 2 Ma. Yu. bhikkhū. @3 Ma. Yu. ājāneyyaṃ.

--------------------------------------------------------------------------------------------- page336.

Ime kho māluṅkyaputta cattāro taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjati yato kho māluṅkyaputta bhikkhuno taṇhā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃanuppādadhammā ayaṃ vuccati māluṅkyaputta bhikkhu acchejji 1- taṇhaṃ vivaṭṭayi saññojanaṃ sammāmānābhisamayā antamakāsi dukkhassāti. {257.2} Athakho āyasmā māluṅkyaputto bhagavatā iminā ovādena ovadito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . athakho āyasmā māluṅkyaputto eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi aññataro ca panāyasmā māluṅkyaputto arahataṃ ahosīti. [258] Yānikānici bhikkhave kulāni bhogesu mahattaṃ pattāni na ciraṭṭhitikāni bhavanti sabbāni tāni catūhi ṭhānehi etesaṃ vā aññatarena katamehi catūhi naṭṭhaṃ na gavesanti jiṇṇaṃ na paṭisaṅkharonti aparimitapānabhojanā [2]- honti dussīlaṃ itthiṃ vā purisaṃ vā ādhipacce ṭhapenti yānikānici bhikkhave kulāni bhogesu mahattaṃ pattāni na ciraṭṭhitikāni bhavanti sabbāni tāni imehi catūhi @Footnote: 1 Ma. Yu. acchecchi. 2 Yu. ca.

--------------------------------------------------------------------------------------------- page337.

Ṭhānehi etesaṃ vā aññatarena. {258.1} Yānikānici bhikkhave kulāni bhogesu mahattaṃ pattāni ciraṭṭhitikāni bhavanti sabbāni tāni catūhi ṭhānehi etesaṃ vā aññatarena katamehi catūhi naṭṭhaṃ gavesanti jiṇṇaṃ paṭisaṅkharonti parimitapānabhojanā [1]- honti sīlavantaṃ itthiṃ vā purisaṃ vā ādhipacce ṭhapenti yānikānici bhikkhave kulāni bhogesu mahattaṃ pattāni ciraṭṭhitikāni bhavanti sabbāni tāni imehi catūhi ṭhānehi etesaṃ vā aññatarenāti. [259] Catūhi bhikkhave aṅgehi samannāgato rañño bhadro assājāniyo rājāraho hoti rājabhoggo rañño aṅgantveva saṅkhaṃ gacchati katamehi catūhi idha bhikkhave rañño bhadro assājāniyo vaṇṇasampanno ca hoti balasampanno ca javasampanno ca ārohapariṇāhasampanno ca imehi kho bhikkhave catūhi aṅgehi samannāgato rañño bhadro assājāniyo rājāraho hoti rājabhoggo rañño aṅgantveva saṅkhaṃ gacchati. {259.1} Evameva kho bhikkhave catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti .pe. anuttaraṃ puññakkhettaṃ lokassa katamehi catūhi idha bhikkhave bhikkhu vaṇṇasampanno ca hoti balasampanno ca javasampanno ca ārohapariṇāhasampanno ca . kathañca bhikkhave bhikkhu vaṇṇasampanno hoti idha bhikkhave bhikkhu sīlavā hoti .pe. samādāya @Footnote: 1 Yu. ca.

--------------------------------------------------------------------------------------------- page338.

Sikkhati sikkhāpadesu evaṃ kho bhikkhave bhikkhu vaṇṇasampanno hoti. {259.2} Kathañca bhikkhave bhikkhu balasampanno hoti idha bhikkhave bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu evaṃ kho bhikkhave bhikkhu balasampanno hoti. {259.3} Kathañca bhikkhave bhikkhu javasampanno hoti idha bhikkhave bhikkhu idaṃ dukkhanti yathābhūtaṃ pajānāti .pe. ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti evaṃ kho bhikkhave bhikkhu javasampanno hoti. {259.4} Kathañca bhikkhave bhikkhu ārohapariṇāhasampanno hoti idha bhikkhave bhikkhu lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ evaṃ kho bhikkhave bhikkhu ārohapariṇāhasampanno hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti .pe. anuttaraṃ puññakkhettaṃ lokassāti. [260] Catūhi bhikkhave aṅgehi samannāgato rañño bhadro assājāniyo rājāraho hoti rājabhoggo rañño aṅgantveva saṅkhaṃ gacchati katamehi catūhi idha bhikkhave rañño bhadro assājāniyo vaṇṇasampanno ca hoti balasampanno ca javasampanno ca ārohapariṇāhasampanno ca imehi kho bhikkhave catūhi aṅgehi samannāgato rañño bhadro assājāniyo rājāraho hoti rājabhoggo rañño aṅgantveva saṅkhaṃ gacchati . evameva kho bhikkhave catūhi dhammehi

--------------------------------------------------------------------------------------------- page339.

Samannāgato bhikkhu āhuneyyo hoti .pe. anuttaraṃ puññakkhettaṃ lokassa katamehi catūhi idha bhikkhave bhikkhu vaṇṇasampanno ca hoti balasampanno ca javasampanno ca ārohapariṇāhasampanno ca. {260.1} Kathañca bhikkhave bhikkhu vaṇṇasampanno hoti idha bhikkhave bhikkhu sīlavā hoti .pe. samādāya sikkhati sikkhāpadesu evaṃ kho bhikkhave bhikkhu vaṇṇasampanno hoti. {260.2} Kathañca bhikkhave bhikkhu balasampanno hoti idha bhikkhave bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu evaṃ kho bhikkhave bhikkhu balasampanno hoti. {260.3} Kathañca bhikkhave bhikkhu javasampanno hoti idha bhikkhave bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati evaṃ kho bhikkhave bhikkhu javasampanno hoti. {260.4} Kathañca bhikkhave bhikkhu ārohapariṇāhasampanno hoti idha bhikkhave bhikkhu lābhī hoti cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhārānaṃ evaṃ kho bhikkhave bhikkhu ārohapariṇāhasampanno hoti . imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti .pe. anuttaraṃ puññakkhettaṃ lokassāti. [261] Cattārīmāni bhikkhave balāni katamāni cattāri viriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ imāni kho bhikkhave cattāri

--------------------------------------------------------------------------------------------- page340.

Balānīti. [262] Catūhi bhikkhave dhammehi samannāgato bhikkhu nālaṃ arañña- vanapatthāni pantāni senāsanāni paṭisevituṃ katamehi catūhi kāmavitakkena byāpādavitakkena vihiṃsāvitakkena duppañño hoti jaḷo eḷamūgo imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu nālaṃ araññavanapatthāni pantāni senāsanāni paṭisevituṃ . catūhi bhikkhave dhammehi samannāgato bhikkhu alaṃ araññavanapatthāni pantāni senāsanāni paṭisevituṃ katamehi catūhi nekkhammavitakkena abyāpādavitakkena avihiṃsāvitakkena paññavā hoti ajaḷo aneḷamūgo imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu alaṃ araññavanapatthāni pantāni senāsanāni paṭisevitunti. [263] Catūhi bhikkhave dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati sāvajjo ca hoti sānuvajjo viññūnaṃ bahuñca apuññaṃ pasavati katamehi catūhi sāvajjena kāyakammena sāvajjena vacīkammena sāvajjena manokammena sāvajjāya diṭṭhiyā imehi kho bhikkhave catūhi dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati sāvajjo ca hoti sānuvajjo viññūnaṃ bahuñca apuññaṃ pasavati. {263.1} Catūhi bhikkhave dhammehi samannāgato paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati anavajjo ca hoti ananuvajjo viññūnaṃ bahuñca puññaṃ pasavati katamehi catūhi anavajjena kāyakammena

--------------------------------------------------------------------------------------------- page341.

Anavajjena vacīkammena anavajjena manokammena anavajjāya diṭṭhiyā imehi kho bhikkhave catūhi dhammehi samannāgato paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati anavajjo ca hoti ananuvajjo viññūnaṃ bahuñca puññaṃ pasavatīti. Abhiññāvaggo chaṭṭho. [1]- -------------- Kammapathavaggo sattamo [264] Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye katamehi catūhi attanā ca pāṇātipātī hoti parañca pāṇātipāte samādapeti pāṇātipāte ca samanuñño hoti pāṇātipātassa ca vaṇṇaṃ bhāsati imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye . catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge katamehi catūhi attanā ca pāṇātipātā paṭivirato hoti parañca pāṇātipātā veramaṇiyā samādapeti pāṇātipātā veramaṇiyā ca samanuñño hoti pāṇātipātā veramaṇiyā ca vaṇṇaṃ bhāsati imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti. [265] Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto @Footnote: 1 Ma. tassuddānaṃ. @ abhiññā pariyesanā saṅgahaṃ mālukyaputto @ kulaṃ dve ca ājānīyā balaṃ araññakammunāti.

--------------------------------------------------------------------------------------------- page342.

Evaṃ niraye katamehi catūhi attanā ca adinnādāyī hoti parañca adinnādāne samādapeti adinnādāne ca samanuñño hoti adinnādānassa ca vaṇṇaṃ bhāsati . imehi kho .pe. attanā ca adinnādānā paṭivirato hoti parañca adinnādānā veramaṇiyā samādapeti adinnādānā veramaṇiyā ca samanuñño hoti adinnādānā veramaṇiyā ca vaṇṇaṃ bhāsati. Imehi kho .pe. [266] Attanā ca kāmesu micchācārī hoti parañca kāmesu micchācāre samādapeti kāmesu micchācāre ca samanuñño hoti kāmesu micchācārassa ca vaṇṇaṃ bhāsati . imehi kho .pe. Attanā ca kāmesu micchācārā paṭivirato hoti parañca kāmesu micchācārā veramaṇiyā samādapeti kāmesu micchācārā veramaṇiyā ca samanuñño hoti kāmesu micchācārā veramaṇiyā ca vaṇṇaṃ bhāsati. Imehi kho .pe. [267] Attanā ca musāvādī hoti parañca musāvāde samādapeti musāvāde ca samanuñño hoti musāvādassa ca vaṇṇaṃ bhāsati . imehi kho .pe. Attanā ca musāvādā paṭivirato hoti parañca musāvādā veramaṇiyā samādapeti musāvādā veramaṇiyā ca samanuñño hoti musāvādā veramaṇiyā ca vaṇṇaṃ bhāsati . imehi kho .pe.

--------------------------------------------------------------------------------------------- page343.

[268] Attanā ca pisuṇavāco hoti parañca pisuṇāya vācāya samādapeti pisuṇāya vācāya ca samanuñño hoti pisuṇāya vācāya ca vaṇṇaṃ bhāsati . imehi kho .pe. attanā ca pisuṇāya vācāya paṭivirato hoti parañca pisuṇāya vācāya veramaṇiyā samādapeti pisuṇāya vācāya veramaṇiyā ca samanuñño hoti pisuṇāya vācāya veramaṇiyā ca vaṇṇaṃ bhāsati. Imehi kho .pe. [269] Attanā ca pharusavāco hoti parañca pharusāya vācāya samādapeti pharusāya vācāya veramaṇiyā ca samanuñño hoti pharusāya vācāya ca vaṇṇaṃ bhāsati . imehi kho .pe. attanā ca pharusāya vācāya paṭivirato hoti parañca pharusāya vācāya veramaṇiyā samādapeti pharusāya vācāya veramaṇiyā ca samanuñño hoti pharusāya vācāya veramaṇiyā ca vaṇṇaṃ bhāsati. Imehi kho .pe. [270] Attanā ca samphappalāpī hoti parañca samphappalāpe samādapeti samphappalāpe ca samanuñño hoti samphappalāpassa ca vaṇṇaṃ bhāsati . imehi kho .pe. attanā ca samphappalāpā paṭivirato hoti parañca samphappalāpā veramaṇiyā samādapeti samphappalāpā veramaṇiyā ca samanuñño hoti samphappalāpā veramaṇiyā ca vaṇṇaṃ bhāsati. Imehi kho .pe.

--------------------------------------------------------------------------------------------- page344.

[271] Attanā ca abhijjhālū hoti parañca abhijjhāya samādapeti abhijjhāya ca samanuñño hoti abhijjhāya ca vaṇṇaṃ bhāsati . imehi kho .pe. attanā ca anabhijjhālū hoti parañca anabhijjhāya samādapeti anabhijjhāya ca samanuñño hoti anabhijjhāya ca vaṇṇaṃ bhāsati. Imehi kho .pe. [272] Attanā ca byāpannacitto hoti parañca byāpāde samādapeti byāpāde ca samanuñño hoti byāpādassa ca vaṇṇaṃ bhāsati . imehi kho .pe. attanā ca abyāpannacitto hoti parañca abyāpāde samādapeti abyāpāde ca samanuñño hoti abyāpādassa ca vaṇṇaṃ bhāsati. Imehi kho .pe. [273] Attanā ca micchādiṭṭhiko hoti parañca micchādiṭṭhiyā samādapeti micchādiṭṭhiyā ca samanuñño hoti micchādiṭṭhiyā ca vaṇṇaṃ bhāsati . imehi kho .pe. attanā ca sammādiṭṭhiko hoti parañca sammādiṭṭhiyā samādapeti sammādiṭṭhiyā ca samanuñño hoti sammādiṭṭhiyā ca vaṇṇaṃ bhāsati . imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti. Kammapathavaggo sattamo.

--------------------------------------------------------------------------------------------- page345.

Paṇṇāsakāsaṅgahitā suttantā [274] Rāgassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā katame cattāro idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ vedanāsu ... cittesu ... dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ rāgassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbāti. {274.1} Rāgassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā katame cattāro idha bhikkhave bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya ... anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya ... Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati rāgassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbāti {274.2} rāgassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā katame cattāro idha bhikkhave bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti viriyasamādhi- ... Cittasamādhi- ... Vīmaṃsāsamādhipadhāna- saṅkhārasamannāgataṃ iddhipādaṃ bhāveti rāgassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbāti.

--------------------------------------------------------------------------------------------- page346.

{274.3} Rāgassa bhikkhave pariññāya .pe. parikkhayāya pahānāya khayāya vayāya virāgāya nirodhāya cāgāya paṭinissaggāya ime cattāro dhammā bhāvetabbā. {274.4} Dosassa mohassa kodhassa upanāhassa makkhassa paḷāsassa issāya macchariyassa māyāya sāṭheyyassa thambhassa sārambhassa mānassa atimānassa madassa pamādassa abhiññāya pariññāya parikkhayāya pahānāya khayāya vayāya virāgāya nirodhāya cāgāya paṭinissaggāya ime cattāro dhammā bhāvetabbāti. Catukkanipāto niṭṭhito.


             The Pali Tipitaka in Roman Character Volume 21 page 1-346. http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=1&items=274&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=1&items=274&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=1&items=274&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=1&items=274&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6449              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6449              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :