ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
                 Suttantapiṭake aṅguttaranikāyassa
                       dutiyo bhāgo
                        -------
                       catukkanipāto
           namo tassa bhagavato arahato sammāsambuddhassa.
                      Paṭhamapaṇṇāsako
                    bhaṇḍagāmavaggo paṭhamo
     [1]  Evamme  sutaṃ. Ekaṃ samayaṃ bhagavā vajjīsu viharati bhaṇḍagāme.
Tatra  kho  bhagavā  bhikkhū  āmantesi  bhikkhavoti  .  bhadanteti  te  bhikkhū
bhagavato   paccassosuṃ   .   bhagavā  etadavoca  catunnaṃ  bhikkhave  dhammānaṃ
ananubodhā    appaṭivedhā    evamidaṃ    dīghamaddhānaṃ   sandhāvitaṃ   saṃsaritaṃ
mamañceva    tumhākañca   katamesaṃ   catunnaṃ   ariyassa   bhikkhave   sīlassa
ananubodhā  appaṭivedhā  evamidaṃ  dīghamaddhānaṃ  sandhāvitaṃ  saṃsaritaṃ  mamañceva
tumhākañca    ariyassa    bhikkhave   samādhissa   ananubodhā   appaṭivedhā
evamidaṃ   dīghamaddhānaṃ   sandhāvitaṃ   saṃsaritaṃ  mamañceva  tumhākañca  ariyāya
bhikkhave    paññāya    ananubodhā    appaṭivedhā   evamidaṃ   dīghamaddhānaṃ
sandhāvitaṃ   saṃsaritaṃ   mamañceva   tumhākañca   ariyāya  bhikkhave  vimuttiyā
ananubodhā  appaṭivedhā  evamidaṃ  dīghamaddhānaṃ  sandhāvitaṃ  saṃsaritaṃ  mamañceva
Tumhākañca   tayidaṃ   bhikkhave   ariyaṃ   sīlaṃ   anubuddhaṃ   paṭividdhaṃ   ariyo
samādhi    anubuddho   paṭividdho   ariyā   paññā   anubuddhā   paṭividdhā
ariyā    vimutti    anubuddhā   paṭividdhā   ucchinnā   bhavataṇhā   khīṇā
bhavanettī   natthidāni   punabbhavoti   .   idamavoca  bhagavā  idaṃ  vatvāna
sugato athāparaṃ etadavoca satthā
         sīlasamādhipaññā ca            vimutti ca anuttarā
         anubuddhā ime dhammā         gotamena yasassinā.
         Iti buddho abhiññāya         dhammamakkhāsi bhikkhunaṃ
         dukkhassantakaro satthā     cakkhumā parinibbutoti.
     [2]    Catūhi    bhikkhave    dhammehi    asamannāgato    imasmā
dhammavinayā   papatitoti   vuccati  katamehi  catūhi  ariyena  bhikkhave  sīlena
asamannāgato    imasmā    dhammavinayā    papatitoti    vuccati   ariyena
bhikkhave    samādhinā    asamannāgato   imasmā   dhammavinayā   papatitoti
vuccati   ariyāya   bhikkhave   paññāya  asamannāgato  imasmā  dhammavinayā
papatitoti    vuccati    ariyāya    bhikkhave    vimuttiyā    asamannāgato
imasmā   dhammavinayā   papatitoti   vuccati    imehi  kho  bhikkhave  catūhi
dhammehi asamannāgato imasmā dhammavinayā papatitoti vuccati.
     {2.1}  Catūhi  bhikkhave  dhammehi  samannāgato  imasmā  dhammavinayā
apapatitoti  1-  vuccati  katamehi  catūhi ariyena bhikkhave sīlena samannāgato
imasmā   dhammavinayā   apapatitoti   vuccati   ariyena  bhikkhave  samādhinā
@Footnote: 1 Po. Ma. appapatitoti. ito paraṃ īdisameva.
Samannāgato    imasmā    dhammavinayā    apapatitoti    vuccati   ariyāya
bhikkhave    paññāya    samannāgato    imasmā   dhammavinayā   apapatitoti
vuccati     ariyāya     bhikkhave    vimuttiyā    samannāgato    imasmā
dhammavinayā   apapatitoti   vuccati   imehi   kho  bhikkhave  catūhi  dhammehi
samannāgato imasmā dhammavinayā apapatitoti vuccatīti.
         Cutā patanti patitā          giddhā ca punarāgatā
         katakiccaṃ rataṃrammaṃ              sukhenānvāgataṃ sukhanti.
     [3]   Catūhi   bhikkhave   dhammehi   samannāgato  bālo  abyatto
asappuriso    khataṃ   upahataṃ   attānaṃ   pariharati   sāvajjo   ca   hoti
sānuvajjo   [1]-   viññūnaṃ   bahuñca   apuññaṃ   pasavati   katamehi  catūhi
ananuvicca   apariyogāhetvā   avaṇṇārahassa   vaṇṇaṃ   bhāsati   ananuvicca
apariyogāhetvā      vaṇṇārahassa     avaṇṇaṃ     bhāsati     ananuvicca
apariyogāhetvā   appasādanīye   ṭhāne   pasādaṃ   upadaṃseti  ananuvicca
apariyogāhetvā   pasādanīye   ṭhāne  appasādaṃ  upadaṃseti  imehi  kho
bhikkhave   catūhi  dhammehi  samannāgato  bālo  abyatto  asappuriso  khataṃ
upahataṃ   attānaṃ   pariharati   sāvajjo   ca   hoti   sānuvajjo  viññūnaṃ
bahuñca apuññaṃ pasavati.
     {3.1}  Catūhi  bhikkhave  dhammehi  samannāgato  paṇḍito byatto 2-
sappuriso   akkhataṃ   anupahataṃ   attānaṃ   pariharati   anavajjo   ca  hoti
ananuvajjo     viññūnaṃ    bahuñca    puññaṃ    pasavati    katamehi    catūhi
anuvicca         pariyogāhetvā         avaṇṇārahassa        avaṇṇaṃ
@Footnote: 1 Po. Ma. Yu. ca. ito paraṃ īdisameva .  2 Ma. viyatto.
Bhāsati    anuvicca    pariyogāhetvā    vaṇṇārahassa    vaṇṇaṃ    bhāsati
anuvicca   pariyogāhetvā   appasādanīye   ṭhāne   appasādaṃ  upadaṃseti
anuvicca   pariyogāhetvā   pasādanīye  ṭhāne  pasādaṃ  upadaṃseti  imehi
kho   bhikkhave   catūhi  dhammehi  samannāgato  paṇḍito  byatto  sappuriso
akkhataṃ   anupahataṃ   attānaṃ   pariharati   anavajjo   ca  hoti  ananuvajjo
viññūnaṃ bahuñca puññaṃ pasavatīti.
         Yo nindiyaṃ pasaṃsati                    taṃ vā nindati yo pasaṃsiyo
         vicināti mukhena so kaliṃ             kalinā tena sukhaṃ na vindati.
         Appamatto ayaṃ kali                 yo akkhesu dhanaparājayo
         sabbassāpi sahāpi attanā     ayameva mahattaro 1- kali
         yo sugatesu manaṃ padosaye          sataṃ sahassānaṃ nirabbudānaṃ
         chattiṃsati pañca ca abbudāni     yamarīyaṃ 2- garahiya nirayaṃ upeti
         vācaṃ manañca paṇidhāya pāpakanti.
     [4]    Catūsu   bhikkhave   micchāpaṭipajjamāno   bālo   abyatto
asappuriso  khataṃ  upahataṃ  attānaṃ  pariharati  sāvajjo  ca  hoti sānuvajjo
viññūnaṃ    bahuñca   apuññaṃ   pasavati   katamesu   catūsu   mātari   bhikkhave
micchāpaṭipajjamāno    bālo    abyatto    asappuriso    khataṃ   upahataṃ
attānaṃ   pariharati   sāvajjo   ca   hoti   sānuvajjo   viññūnaṃ  bahuñca
apuññaṃ     pasavati     pitari    bhikkhave    micchāpaṭipajjamāno    .pe.
@Footnote: 1 Po. Ma. Yu. mahantataro .  2 Ma. Yu. yamariyagarahī.
Tathāgate     bhikkhave    micchāpaṭipajjamāno    .pe.    tathāgatasāvake
bhikkhave   micchāpaṭipajjamāno   bālo  abyatto  asappuriso  khataṃ  upahataṃ
attānaṃ   pariharati   sāvajjo   ca   hoti   sānuvajjo   viññūnaṃ  bahuñca
apuññaṃ    pasavati    imesu   kho   bhikkhave   catūsu   micchāpaṭipajjamāno
bālo   abyatto   asappuriso  khataṃ  upahataṃ  attānaṃ  pariharati  sāvajjo
ca hoti sānuvajjo viññūnaṃ bahuñca apuññaṃ pasavati.
     {4.1}  Catūsu  bhikkhave  [1]-  sammāpaṭipajjamāno paṇḍito byatto
sappuriso   akkhataṃ   anupahataṃ   attānaṃ   pariharati   anavajjo   ca  hoti
ananuvajjo   viññūnaṃ   bahuñca   puññaṃ   pasavati   katamesu   catūsu   mātari
bhikkhave    sammāpaṭipajjamāno    paṇḍito   byatto   sappuriso   akkhataṃ
anupahataṃ   attānaṃ   pariharati   anavajjo   ca   hoti  ananuvajjo  viññūnaṃ
bahuñca    puññaṃ   pasavati   pitari   bhikkhave   sammāpaṭipajjamāno   .pe.
Tathāgate   bhikkhave   sammāpaṭipajjamāno  .pe.  tathāgatasāvake  bhikkhave
sammāpaṭipajjamāno    paṇḍito    byatto   sappuriso   akkhataṃ   anupahataṃ
attānaṃ   pariharati  anavajjo  ca  hoti  ananuvajjo  viññūnaṃ  bahuñca  puññaṃ
pasavati    imesu   kho   bhikkhave   catūsu   sammāpaṭipajjamāno   paṇḍito
byatto   sappuriso   akkhataṃ   anupahataṃ   attānaṃ  pariharati  anavajjo  ca
hoti ananuvajjo viññūnaṃ bahuñca puññaṃ pasavatīti.
         Mātari pitari cāpi              yo micchāpaṭipajjati
         tathāgate ca 2- sambuddhe   athavā tassa sāvake
@Footnote: 1 Po. dhammesu .  2 Po. Ma. Yu. vā.
         Bahuñca so pasavati           apuññaṃ tādiso naro.
         Tāya [1]- adhammacariyāya     mātāpitūsu paṇḍitā
         idheva naṃ garahanti              peccāpāyañca gacchati.
         Mātari pitari cāpi              yo sammāpaṭipajjati
         tathāgate ca 2- sambuddhe  athavā tassa sāvake
         bahuñca so pasavati           puññaṃpi 3- tādiso naro.
         Tāya [4]- dhammacariyāya      mātāpitūsu paṇḍitā
         idheva naṃ pasaṃsanti             pecca sagge pamodatīti.
     [5]  Cattārome  bhikkhave  puggalā  santo  saṃvijjamānā  lokasmiṃ
katame    cattāro    anusotagāmī    puggalo    paṭisotagāmī   puggalo
ṭhitatto puggalo tiṇṇo pāragato thale tiṭṭhati brāhmaṇo.
     {5.1}   Katamo  ca  bhikkhave  anusotagāmī  puggalo  idha  bhikkhave
ekacco   puggalo   kāme   ca  paṭisevati  pāpañca  kammaṃ  karoti  ayaṃ
vuccati bhikkhave anusotagāmī puggalo.
     {5.2}  Katamo ca bhikkhave paṭisotagāmī puggalo idha bhikkhave ekacco
puggalo  kāme  ca  na  paṭisevati  pāpañca  kammaṃ na karoti sahāpi dukkhena
sahāpi   domanassena  assumukhopi  rudamāno  paripuṇṇaṃ  parisuddhaṃ  brahmacariyaṃ
carati ayaṃ vuccati bhikkhave paṭisotagāmī puggalo.
     {5.3}   Katamo   ca   bhikkhave   ṭhitatto  puggalo  idha  bhikkhave
ekacco      puggalo     pañcannaṃ     orambhāgiyānaṃ     saññojanānaṃ
@Footnote: 1 Ma. naṃ .  2 Po. Ma. Yu. vā  3 Ma. Yu. puññaṃ etādiso naro .  4 Ma. Yu. naṃ.
Parikkhayā   opapātiko   hoti   tatthaparinibbāyī   anāvattidhammo  tasmā
lokā ayaṃ vuccati bhikkhave ṭhitatto puggalo.
     {5.4}  Katamo  ca  bhikkhave  puggalo  tiṇṇo pāragato thale tiṭṭhati
brāhmaṇo   idha   bhikkhave  ekacco  puggalo  āsavānaṃ  khayā  anāsavaṃ
cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ  abhiññā  sacchikatvā
upasampajja  viharati  ayaṃ  vuccati  bhikkhave  puggalo  tiṇṇo  pāragato thale
tiṭṭhati   brāhmaṇo   .  ime  kho  bhikkhave  cattāro  puggalā  santo
saṃvijjamānā lokasminti.
               Yekeci kāmesu asaññatā janā
               avītarāgā idha kāmabhogino
               punappunaṃ jātijarūpagā hi te 1-
               taṇhādhipannā anusotagāmino.
               Tasmā hi dhīro idhupaṭṭhitāsati
               kāme ca pāpe ca asevamāno
               sahāpi dukkhena jaheyya kāme
               paṭisotagāmīti tamāhu puggalaṃ.
               Yo ve kilesāni pahāya pañca
               paripuṇṇasekho aparihānadhammo
               cetovasippatto samāhitindriyo
               sa ve ṭhitattoti naro pavuccati.
@Footnote: 1 Ma. Yu. jātijarūpagāmī te.
               Paroparā yassa samecca dhammā
               vidhūpitā atthagatā na santi
               sa 1- vedagū vusitabrahmacariyo
               lokantagū pāragatoti vuccatīti.
     [6]  Cattārome  bhikkhave  puggalā  santo  saṃvijjamānā  lokasmiṃ
katame   cattāro   appassuto   sutena   anupapanno  appassuto  sutena
upapanno     bahussuto     sutena    anupapanno    bahussuto    sutena
upapanno.
     {6.1}   Kathañca   bhikkhave   puggalo   appassuto   hoti  sutena
anupapanno   idha   bhikkhave   ekaccassa   puggalassa   appakaṃ  sutaṃ  hoti
suttaṃ   geyyaṃ  veyyākaraṇaṃ  gāthā  udānaṃ  itivuttakaṃ  jātakaṃ  abbhutadhammaṃ
vedallaṃ   so   tassa   appakassa   sutassa  na  atthamaññāya  dhammamaññāya
dhammānudhammapaṭipanno   hoti   evaṃ   kho   bhikkhave  puggalo  appassuto
hoti sutena anupapanno.
     {6.2}  Kathañca  bhikkhave  puggalo  appassuto hoti sutena upapanno
idha  bhikkhave  ekaccassa  puggalassa  appakaṃ  sutaṃ  hoti suttaṃ geyyaṃ .pe.
Vedallaṃ    so   tassa   appakassa   sutassa   atthamaññāya   dhammamaññāya
dhammānudhammapaṭipanno   hoti   evaṃ   kho   bhikkhave  puggalo  appassuto
hoti sutena upapanno.
     {6.3}   Kathañca   bhikkhave   puggalo   bahussuto   hoti   sutena
anupapanno   idha   bhikkhave  ekaccassa  puggalassa  bahuṃ  sutaṃ  hoti  suttaṃ
geyyaṃ   .pe.   vedallaṃ   so  tassa  bahukassa  sutassa  na  atthamaññāya
@Footnote: 1 Ma. sa ve muni.
Dhammamaññāya    dhammānudhammapaṭipanno    hoti    evaṃ    kho    bhikkhave
puggalo bahussuto hoti sutena anupapanno.
     {6.4}  Kathañca  bhikkhave  puggalo  bahussuto  hoti sutena upapanno
idha  bhikkhave  ekaccassa  puggalassa  bahuṃ sutaṃ hoti suttaṃ geyyaṃ veyyākaraṇaṃ
gāthā  udānaṃ  itivuttakaṃ  jātakaṃ  abbhutadhammaṃ  vedallaṃ  so  tassa bahukassa
sutassa     atthamaññāya     dhammamaññāya    dhammānudhammapaṭipanno    hoti
evaṃ  kho  bhikkhave  puggalo  bahussuto  hoti sutena upapanno. Ime kho
bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
         Appassutopi ce hoti      sīlesu asamāhito
         ubhayena naṃ garahanti           sīlato ca sutena ca.
         Appassutopi ce hoti      sīlesu susamāhito
         sīlato naṃ pasaṃsanti           nāssa sampajjate sutaṃ.
         Bahussutopi ce hoti        sīlesu asamāhito
         sīlato naṃ garahanti            tassa sampajjate sutaṃ.
         Bahussutopi ce hoti         sīlesu susamāhito
         ubhayena naṃ pasaṃsanti           sīlato ca sutena ca.
         Bahussutaṃ dhammadharaṃ             sappaññaṃ buddhasāvakaṃ
         nekkhaṃ jambonadasseva     ko taṃ ninditumarahati
         devāpi naṃ pasaṃsanti           brahmunāpi pasaṃsitoti.
     [7]   Cattārome  bhikkhave  viyattā  vinītā  visāradā  bahussutā
Dhammadharā    dhammānudhammapaṭipannā   saṅghaṃ   sobhenti   katame   cattāro
idha   bhikkhave   bhikkhu   viyatto   vinīto  visārado  bahussuto  dhammadharo
dhammānudhammapaṭipanno    saṅghaṃ   sobheti   .   bhikkhunī   bhikkhave   .pe.
Upāsako  bhikkhave  .pe.  upāsikā  bhikkhave  viyattā  vinītā  visāradā
bahussutā   dhammadharā   dhammānudhammapaṭipannā   saṅghaṃ   sobheti   .  ime
kho   bhikkhave  cattāro  viyattā  vinītā  visāradā  bahussutā  dhammadharā
dhammānudhammapaṭipannā saṅghaṃ sobhentīti.
               Yo hoti byatto ca visārado ca
               bahussuto dhammadharo ca hoti
               dhammassa hoti anudhammacārī
               sa tādiso vuccati saṅghasobhano.
         Bhikkhu ca sīlasampanno       bhikkhunī ca bahussutā
         upāsako ca yo saddho      yā ca saddhā upāsikā
         ete kho saṅghaṃ sobhenti    ete hi saṅghasobhanāti.
     [8]   Cattārīmāni   bhikkhave   tathāgatassa   vesārajjāni   yehi
vesārajjehi     samannāgato    tathāgato    āsabhaṇṭhānaṃ    paṭijānāti
parisāsu    sīhanādaṃ   nadati   brahmacakkaṃ   pavatteti   katamāni   cattāri
sammāsambuddhassa    te    paṭijānato    ime   dhammā   anabhisambuddhāti
tatra  vata  maṃ  samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā
koci   vā  lokasmiṃ  sahadhammena  paṭicodessatīti  nimittametaṃ  bhikkhave  na
Samanupassāmi   etaṃpahaṃ   bhikkhave   nimittaṃ   asamanupassanto   khemappatto
abhayappatto vesārajjappatto viharāmi.
     {8.1}   Khīṇāsavassa  te  paṭijānato  ime  āsavā  aparikkhīṇāti
tatra  vata  maṃ  samaṇo  vā  brāhmaṇo  vā devo vā māro vā brahmā
vā  koci  vā  lokasmiṃ  sahadhammena  paṭicodessatīti  nimittametaṃ  bhikkhave
na   samanupassāmi   etaṃpahaṃ  bhikkhave  nimittaṃ  asamanupassanto  khemappatto
abhayappatto vesārajjappatto viharāmi.
     {8.2}  Ye  kho  pana te antarāyikā dhammā vuttā te paṭisevato
nālaṃ  antarāyāyāti  tatra  vata  maṃ  samaṇo  vā  brāhmaṇo  vā devo
vā  māro  vā  brahmā  vā koci vā lokasmiṃ sahadhammena paṭicodessatīti
nimittametaṃ    bhikkhave    na   samanupassāmi   etaṃpahaṃ   bhikkhave   nimittaṃ
asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
     {8.3}  Yassa  kho  pana  te  atthāya dhammo desito so na niyyati
takkarassa   sammādukkhakkhayāyāti   tatra  vata  maṃ  samaṇo  vā  brāhmaṇo
vā  devo  vā  māro  vā  brahmā  vā  koci vā lokasmiṃ sahadhammena
paṭicodessatīti   nimittametaṃ   bhikkhave  na  samanupassāmi  etaṃpahaṃ  bhikkhave
nimittaṃ    asamanupassanto   khemappatto   abhayappatto   vesārajjappatto
viharāmi  .  imāni  kho  bhikkhave  cattāri  tathāgatassa vesārajjāni yehi
vesārajjehi   samannāgato   tathāgato  āsabhaṇṭhānaṃ  paṭijānāti  parisāsu
sīhanādaṃ nadati brahmacakkaṃ pavattetīti.
               Yekecime vādapathā puthussitā
               Yannissitā samaṇabrāhmaṇā ca
               tathāgataṃ patvā na te bhavanti
               visāradaṃ vādapathātivattaṃ 1-
               yo dhammacakkaṃ abhibhuyya kevalaṃ 2-
               pavattayī sabbabhutānukampī
               taṃ tādisaṃ devamanussaseṭṭhaṃ
               sattā namassanti bhavassa pāragunti.
     [9]   Cattārome   bhikkhave  taṇhuppādā  yattha  bhikkhuno  taṇhā
uppajjamānā   uppajjati   katame   cattāro   cīvarahetu   vā  bhikkhave
bhikkhuno   taṇhā   uppajjamānā   uppajjati  piṇḍapātahetu  vā  bhikkhave
bhikkhuno   taṇhā   uppajjamānā   uppajjati  senāsanahetu  vā  bhikkhave
bhikkhuno    taṇhā    uppajjamānā    uppajjati    itibhavābhavahetu   vā
bhikkhave   bhikkhuno   taṇhā  uppajjamānā  uppajjati  ime  kho  bhikkhave
cattāro    taṇhuppādā    yattha    bhikkhuno    taṇhā    uppajjamānā
uppajjatīti.
         Taṇhādutiyo puriso         dīghamaddhāna saṃsaraṃ
         itthabhāvaññathābhāvaṃ        saṃsāraṃ nātivattati.
         Etamādīnavaṃ ñatvā          taṇhaṃ dukkhassa sambhavaṃ
         vītataṇho anādāno      sato bhikkhu paribbajeti.
@Footnote: 1 Yu. vādapathātivuttaṃ .  2 kevalītipi.
     [10]  Cattārome  bhikkhave  yogā  katame  cattāro  kāmayogo
bhavayogo   diṭṭhiyogo  avijjāyogo  .  katamo  ca  bhikkhave  kāmayogo
idha   bhikkhave   ekacco   kāmānaṃ   samudayañca  atthaṅgamañca  assādañca
ādīnavañca    nissaraṇañca    yathābhūtaṃ    nappajānāti    tassa    kāmānaṃ
samudayañca     atthaṅgamañca     assādañca     ādīnavañca     nissaraṇañca
yathābhūtaṃ   nappajānato   yo  kāmesu  kāmarāgo  kāmanandi  kāmasineho
kāmamucchā    kāmapipāsā    kāmapariḷāho    kāmajjhosānaṃ   kāmataṇhā
sānuseti ayaṃ vuccati bhikkhave kāmayogo. Iti kāmayogo.
     {10.1}  Bhavayogo  ca  kathaṃ  hoti  idha  bhikkhave  ekacco bhavānaṃ
samudayañca     atthaṅgamañca     assādañca     ādīnavañca     nissaraṇañca
yathābhūtaṃ     nappajānāti    tassa    bhavānaṃ    samudayañca    atthaṅgamañca
assādañca      ādīnavañca     nissaraṇañca     yathābhūtaṃ     nappajānato
yo   bhavesu   bhavarāgo   bhavanandi   bhavasineho   bhavamucchā   bhavapipāsā
bhavapariḷāho     bhavajjhosānaṃ    bhavataṇhā    sānuseti    ayaṃ    vuccati
bhikkhave bhavayogo. Iti kāmayogo bhavayogo.
     {10.2}  Diṭṭhiyogo  ca  kathaṃ  hoti  idha  bhikkhave ekacco diṭṭhīnaṃ
samudayañca     atthaṅgamañca     assādañca     ādīnavañca     nissaraṇañca
yathābhūtaṃ     nappajānāti    tassa    diṭṭhīnaṃ    samudayañca    atthaṅgamañca
assādañca    ādīnavañca    nissaraṇañca    yathābhūtaṃ    nappajānato   yo
diṭṭhīsu   diṭṭhirāgo   diṭṭhinandi   diṭṭhisineho   diṭṭhimucchā  diṭṭhipipāsā
diṭṭhipariḷāho    diṭṭhijjhosānaṃ    diṭṭhitaṇhā    sānuseti   ayaṃ   vuccati
bhikkhave diṭṭhiyogo. Iti kāmayogo bhavayogo diṭṭhiyogo.
     {10.3}  Avijjāyogo  ca  kathaṃ  hoti  idha bhikkhave ekacco channaṃ
phassāyatanānaṃ     samudayañca     atthaṅgamañca    assādañca    ādīnavañca
nissaraṇañca    yathābhūtaṃ    nappajānāti    tassa    channaṃ    phassāyatanānaṃ
samudayañca     atthaṅgamañca     assādañca     ādīnavañca     nissaraṇañca
yathābhūtaṃ    nappajānato   yā   chasu   phassāyatanesu   avijjā   aññāṇaṃ
sānuseti  ayaṃ  vuccati  bhikkhave  avijjāyogo . Iti kāmayogo bhavayogo
diṭṭhiyogo   avijjāyogo   .   sampayutto   1-   pāpakehi  akusalehi
dhammehi     saṅkilesikehi    ponobbhavikehi    sadarehi    dukkhavipākehi
āyatiṃjātijarāmaraṇikehi    tasmā    ayogakkhemīti   vuccati   ime   kho
bhikkhave cattāro yogā.
     {10.4}   Cattārome   bhikkhave   visaṃyogā   katame   cattāro
kāmayogavisaṃyogo          bhavayogavisaṃyogo          diṭṭhiyogavisaṃyogo
avijjāyogavisaṃyogo    .    katamo    ca   bhikkhave   kāmayogavisaṃyogo
idha     bhikkhave     ekacco     kāmānaṃ    samudayañca    atthaṅgamañca
assādañca      ādīnavañca      nissaraṇañca      yathābhūtaṃ     pajānāti
tassa    kāmānaṃ    samudayañca    atthaṅgamañca    assādañca   ādīnavañca
nissaraṇañca   yathābhūtaṃ   pajānato   yo   kāmesu   kāmarāgo  kāmanandi
kāmasineho    kāmamucchā    kāmapipāsā   kāmapariḷāho   kāmajjhosānaṃ
kāmataṇhā   sā   nānuseti  ayaṃ  vuccati  bhikkhave  kāmayogavisaṃyogo .
Iti kāmayogavisaṃyogo.
     {10.5}    Bhavayogavisaṃyogo    ca   kathaṃ   hoti   idha   bhikkhave
ekacco      bhavānaṃ      samudayañca      atthaṅgamañca      assādañca
ādīnavañca     nissaraṇañca     yathābhūtaṃ     pajānāti    tassa    bhavānaṃ
samudayañca         atthaṅgamañca         assādañca         ādīnavañca
@Footnote: 1 Ma. Yu. saṃyutto.
Nissaraṇañca    yathābhūtaṃ    pajānato   yo   bhavesu   bhavarāgo   bhavanandi
bhavasineho     bhavamucchā     bhavapipāsā     bhavapariḷāho    bhavajjhosānaṃ
bhavataṇhā   sā   nānuseti   ayaṃ   vuccati  bhikkhave  bhavayogavisaṃyogo .
Iti kāmayogavisaṃyogo bhavayogavisaṃyogo.
     {10.6}  Diṭṭhiyogavisaṃyogo  ca  kathaṃ  hoti  idha  bhikkhave ekacco
diṭṭhīnaṃ      samudayañca      atthaṅgamañca      assādañca     ādīnavañca
nissaraṇañca     yathābhūtaṃ     pajānāti     tassa     diṭṭhīnaṃ    samudayañca
atthaṅgamañca      assādañca     ādīnavañca     nissaraṇañca     yathābhūtaṃ
pajānato   yo   diṭṭhīsu   diṭṭhirāgo  diṭṭhinandi  diṭṭhisineho  diṭṭhimucchā
diṭṭhipipāsā        diṭṭhipariḷāho       diṭṭhijjhosānaṃ       diṭṭhitaṇhā
sā   nānuseti   ayaṃ   vuccati   bhikkhave   diṭṭhiyogavisaṃyogo   .   iti
kāmayogavisaṃyogo bhavayogavisaṃyogo diṭṭhiyogavisaṃyogo.
     {10.7}  Avijjāyogavisaṃyogo  ca  kathaṃ  hoti idha bhikkhave ekacco
channaṃ      phassāyatanānaṃ      samudayañca     atthaṅgamañca     assādañca
ādīnavañca     nissaraṇañca     yathābhūtaṃ     pajānāti     tassa    channaṃ
phassāyatanānaṃ     samudayañca     atthaṅgamañca    assādañca    ādīnavañca
nissaraṇañca    yathābhūtaṃ   pajānato   yā   chasu   phassāyatanesu   avijjā
aññāṇaṃ   sā   nānuseti  ayaṃ  vuccati  bhikkhave  avijjāyogavisaṃyogo .
Iti      kāmayogavisaṃyogo      bhavayogavisaṃyogo      diṭṭhiyogavisaṃyogo
avijjāyogavisaṃyogo    .    visaṃyutto   pāpakehi   akusalehi   dhammehi
saṅkilesikehi        ponobbhavikehi       sadarehi       dukkhavipākehi
āyatiṃjātijarāmaraṇikehi   tasmā   yogakkhemīti   vuccati   .   ime  kho
bhikkhave cattāro visaṃyogāti.
         Kāmayogena saṃyuttā         bhavayogena cūbhayaṃ
         diṭṭhiyogena saṃyuttā         avijjāya purakkhatā
         sattā gacchanti saṃsāraṃ      jātimaraṇagāmino.
         Ye ca kāme pariññāya        bhavayogañca sabbaso
         diṭṭhiyogaṃ samūhacca           avijjañca virājayaṃ
         sabbayogavisaṃyuttā           te ve yogātigā 1- munīti.
                    Bhaṇḍagāmavaggo paṭhamo
                        tassuddānaṃ
         anubuddhaṃ papatitaṃ              dvekhataṃ anusotapañcamaṃ
         appassuto ca sobhenti (vesārajjaṃ) taṇhāyogena te dasāti.
                       ---------
                      Caravaggo dutiyo
     [11]  Carato  cepi  bhikkhave  bhikkhuno  uppajjati  kāmavitakko vā
byāpādavitakko   vā   vihiṃsāvitakko  vā  tañca  2-  bhikkhu  adhivāseti
nappajahati   na   vinodeti   na  byantīkaroti  na  anabhāvaṃ  gameti  carampi
bhikkhave   bhikkhu   evaṃbhūto   anātāpī   anottappī  satataṃ  samitaṃ  kusīto
hīnaviriyoti vuccati.
     {11.1}  Ṭhitassa  cepi  bhikkhave  bhikkhuno uppajjati kāmavitakko vā
byāpādavitakko   vā  vihiṃsāvitakko  vā  tañca  2-  bhikkhu  adhivāseti
nappajahati   na   vinodeti  na  byantīkaroti  na  anabhāvaṃ  gameti  ṭhitopi
bhikkhave    bhikkhu    evaṃbhūto    anātāpī   anottappī   satataṃ   samitaṃ
@Footnote: 1 Yu. yogātigāminoti .  2 Po. Ma. Yu. tañce.
Kusīto hīnaviriyoti vuccati.
     {11.2}  Nisinnassa  cepi  bhikkhave  bhikkhuno  uppajjati kāmavitakko
vā   byāpādavitakko   vā  vihiṃsāvitakko  vā  tañca  bhikkhu  adhivāseti
nappajahati   na  vinodeti  na  byantīkaroti  na  anabhāvaṃ  gameti  nisinnopi
bhikkhave   bhikkhu   evaṃbhūto   anātāpī   anottappī  satataṃ  samitaṃ  kusīto
hīnaviriyoti vuccati.
     {11.3}   Sayānassa  cepi  bhikkhave  bhikkhuno  jāgarassa  uppajjati
kāmavitakko   vā   byāpādavitakko   vā   vihiṃsāvitakko   vā   tañca
bhikkhu   adhivāseti  nappajahati  na  vinodeti  na  byantīkaroti  na  anabhāvaṃ
gameti    sayānopi    bhikkhave   bhikkhu   jāgaro   evaṃbhūto   anātāpī
anottappī satataṃ samitaṃ kusīto hīnaviriyoti vuccati.
     {11.4}  Carato  cepi  bhikkhave  bhikkhuno uppajjati kāmavitakko vā
byāpādavitakko   vā   vihiṃsāvitakko   vā   tañca   bhikkhu  nādhivāseti
pajahati   vinodeti   byantīkaroti  anabhāvaṃ  gameti  carampi  bhikkhave  bhikkhu
evaṃbhūto   ātāpī   ottappī   satataṃ   samitaṃ  āraddhaviriyo  pahitattoti
vuccati.
     {11.5}  Ṭhitassa  cepi  bhikkhave  bhikkhuno uppajjati kāmavitakko vā
byāpādavitakko  vā  vihiṃsāvitakko  vā  tañca  bhikkhu  nādhivāseti pajahati
vinodeti  byantīkaroti  anabhāvaṃ  gameti  ṭhitopi  bhikkhave  bhikkhu  evaṃbhūto
ātāpī ottappī satataṃ samitaṃ āraddhaviriyo pahitattoti vuccati.
     {11.6}  Nisinnassa  cepi  bhikkhave  bhikkhuno  uppajjati kāmavitakko
vā  byāpādavitakko  vā  vihiṃsāvitakko vā tañca bhikkhu nādhivāseti pajahati
Vinodeti   byantīkaroti   anabhāvaṃ   gameti   nisinnopi   bhikkhave   bhikkhu
evaṃbhūto   ātāpī   ottappī   satataṃ   samitaṃ  āraddhaviriyo  pahitattoti
vuccati.
     {11.7}   Sayānassa  cepi  bhikkhave  bhikkhuno  jāgarassa  uppajjati
kāmavitakko   vā  byāpādavitakko  vā  vihiṃsāvitakko  vā  tañca  bhikkhu
nādhivāseti   pajahati   vinodeti  byantīkaroti  anabhāvaṃ  gameti  sayānopi
bhikkhave   bhikkhu   jāgaro   evaṃbhūto   ātāpī   ottappī  satataṃ  samitaṃ
āraddhaviriyo pahitattoti vuccatīti.
         Caraṃ vā yadi vā tiṭṭhaṃ          nisinno udavā sayaṃ
         yo vitakkaṃ vitakketi         pāpakaṃ gehanissitaṃ
         kummaggaṃ paṭipanno so    mohaneyyesu mucchito
         abhabbo tādiso bhikkhu     phuṭṭhuṃ sambodhimuttamaṃ.
         Yo caraṃ vāpi tiṭṭhaṃ vā        nisinno udavā sayaṃ
         vitakkaṃ samayitvāna           vitakkūpasame rato
         bhabbo so tādiso bhikkhu  phuṭṭhuṃ sambodhimuttamanti.
     [12]    Sampannasīlā    bhikkhave    viharatha    sampannapātimokkhā
pātimokkhasaṃvarasaṃvutā   viharatha   ācāragocarasampannā  aṇumattesu  vajjesu
bhayadassāvino   samādāya  sikkhatha  sikkhāpadesu  .  sampannasīlānaṃ  bhikkhave
viharataṃ  sampannapātimokkhānaṃ  pātimokkhasaṃvarasaṃvutānaṃ  viharataṃ  ācāragocara-
sampannānaṃ    aṇumattesu    vajjesu   bhayadassāvīnaṃ   samādāya   sikkhataṃ
sikkhāpadesu   kimassa   uttarikaraṇīyaṃ   carato   cepi   bhikkhave   bhikkhuno
Abhijjā  ...  byāpādo  vigato  hoti thīnamiddhaṃ ... Uddhaccakukkuccaṃ ...
Vicikicchā   pahīnā   hoti   āraddhaṃ   hoti   viriyaṃ   asallīnaṃ  upaṭṭhitā
sati   appamuṭṭhā   passaddho  kāyo  asāraddho  samāhitaṃ  cittaṃ  ekaggaṃ
caraṃpi  bhikkhave  bhikkhu  evaṃbhūto  ātāpī ottappī satataṃ samitaṃ āraddhaviriyo
pahitattoti vuccati.
     {12.1}  Ṭhitassa  cepi bhikkhave bhikkhuno ... Nisinnassa cepi bhikkhave
bhikkhuno  ...  sayānassa  cepi  bhikkhave  bhikkhuno  jāgarassa abhijjhā ...
Byāpādo  vigato  hoti  thīnamiddhaṃ  ...  uddhaccakukkuccaṃ  ...  vicikicchā
pahīnā   hoti  āraddhaṃ  hoti  viriyaṃ  asallīnaṃ  upaṭṭhitā  sati  appamuṭṭhā
passaddho  kāyo  asāraddho  samāhitaṃ  cittaṃ  ekaggaṃ  sayānopi  bhikkhave
bhikkhu   jāgaro  evaṃbhūto  ātāpī  ottappī  satataṃ  samitaṃ  āraddhaviriyo
pahitattoti vuccatīti.
         Yatañcare yataṃ tiṭṭhe           yataṃ acche yataṃ saye
         yataṃ sammiñjaye bhikkhu        yatametaṃ pasāraye
         uddhaṃ tiriyaṃ apācīnaṃ           yāvatā jagato gati
         samavekkhitā ca dhammānaṃ     khandhānaṃ udayabbayaṃ
         cetosamathasāmīciṃ              sikkhamānaṃ sadāsatiṃ 1-
         satataṃ pahitattoti            āhu bhikkhuṃ tathāvidhanti.
     [13]   Cattārīmāni   bhikkhave   sammappadhānāni  katamāni  cattāri
idha  bhikkhave  bhikkhu  anuppannānaṃ  pāpakānaṃ  akusalānaṃ dhammānaṃ anuppādāya
@Footnote: 1 Ma. Yu. sadāsataṃ.
Chandaṃ   janeti   vāyamati   viriyaṃ   ārabhati   cittaṃ   paggaṇhāti   padahati
uppannānaṃ  pāpakānaṃ  akusalānaṃ  dhammānaṃ  pahānāya  chandaṃ  janeti vāyamati
viriyaṃ    ārabhati    cittaṃ   paggaṇhāti   padahati   anuppannānaṃ   kusalānaṃ
dhammānaṃ   uppādāya   chandaṃ   janeti   vāyamati   viriyaṃ   ārabhati  cittaṃ
paggaṇhāti   padahati   uppannānaṃ   kusalānaṃ  dhammānaṃ  ṭhitiyā  asammosāya
bhiyyobhāvāya   vepullāya   bhāvanāya  pāripūriyā  chandaṃ  janeti  vāyamati
viriyaṃ    ārabhati   cittaṃ   paggaṇhāti   padahati   imāni   kho   bhikkhave
cattāri sammappadhānānīti.
               Sammappadhānā māradheyyābhibhūtā 1-
               te asitā jātimaraṇabhayassa pāragū
               te tusitā jetvāna māraṃ savāhanaṃ
     te anejā (sabbaṃ) namucibalaṃ upātivattā (te sukhitāti)
     [14]  Cattārīmāni  bhikkhave  padhānāni katamāni cattāri saṃvarappadhānaṃ
pahānappadhānaṃ       bhāvanāppadhānaṃ      anurakkhanāppadhānaṃ      katamañca
bhikkhave   saṃvarappadhānaṃ   idha   bhikkhave   bhikkhu  cakkhunā  rūpaṃ  disvā  na
nimittaggāhī    hoti    nānubyañjanaggāhī   yatvādhikaraṇamenaṃ   cakkhundriyaṃ
asaṃvutaṃ    viharantaṃ    abhijjhādomanassā    pāpakā    akusalā    dhammā
anvāssaveyyuṃ  tassa  saṃvarāya  paṭipajjati  rakkhati  cakkhundriyaṃ  cakkhundriye
saṃvaraṃ  āpajjati  sotena  saddaṃ  sutvā  ... Ghānena gandhaṃ ghāyitvā ...
Jivhāya  rasaṃ  sāyitvā  ...  kāyena phoṭṭhabbaṃ phusitvā ... Manasā dhammaṃ
@Footnote: 1 Yu. māradheyyādhibhuno.
Viññāya   na   nimittaggāhī   hoti   nānubyañjanaggāhī   yatvādhikaraṇamenaṃ
manindriyaṃ   asaṃvutaṃ   viharantaṃ  abhijjhādomanassā  pāpakā  akusalā  dhammā
anvāssaveyyuṃ   tassa   saṃvarāya  paṭipajjati  rakkhati  manindriyaṃ  manindriye
saṃvaraṃ āpajjati idaṃ vuccati bhikkhave saṃvarappadhānaṃ.
     {14.1}   Katamañca   bhikkhave   pahānappadhānaṃ  idha  bhikkhave  bhikkhu
uppannaṃ    kāmavitakkaṃ    nādhivāseti   pajahati   vinodeti   byantīkaroti
anabhāvaṃ  gameti  uppannaṃ  byāpādavitakkaṃ  ...  uppannaṃ vihiṃsāvitakkaṃ ...
Uppannuppanne   pāpake  akusale  dhamme  nādhivāseti  pajahati  vinodeti
byantīkaroti anabhāvaṃ gameti idaṃ vuccati bhikkhave pahānappadhānaṃ.
     {14.2}   Katamañca   bhikkhave  bhāvanāppadhānaṃ  idha  bhikkhave  bhikkhu
satisambojjhaṅgaṃ    bhāveti    vivekanissitaṃ    virāganissitaṃ    nirodhanissitaṃ
vossaggapariṇāmiṃ   dhammavicayasambojjhaṅgaṃ   bhāveti   ...  viriyasambojjhaṅgaṃ
bhāveti  ...  pītisambojjhaṅgaṃ  bhāveti  ...  passaddhisambojjhaṅgaṃ bhāveti
...   samādhisambojjhaṅgaṃ   bhāveti   ...  upekkhāsambojjhaṅgaṃ  bhāveti
vivekanissitaṃ   virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ   idaṃ  vuccati
bhikkhave bhāvanāppadhānaṃ.
     {14.3}   Katamañca   bhikkhave   anurakkhanāppadhānaṃ   idha   bhikkhave
bhikkhu     uppannaṃ     bhaddakaṃ    samādhinimittaṃ    anurakkhati    aṭṭhikasaññaṃ
puḷavakasaññaṃ        vinīlakasaññaṃ        vipubbakasaññaṃ        vicchiddakasaññaṃ
uddhumātakasaññaṃ     idaṃ    vuccati    bhikkhave    anurakkhanāppadhānaṃ   .
Imāni kho bhikkhave cattāri padhānānīti.
         Saṃvaro ca pahānañca           bhāvanā anurakkhanā
         Ete padhānā cattāro       desitādiccabandhunā
         yehi bhikkhu idhātāpī            khayaṃ dukkhassa pāpuṇeti.
     [15]   Catasso   imā  bhikkhave  aggapaññattiyo  katamā  catasso
etadaggaṃ    bhikkhave   attabhāvīnaṃ   yadidaṃ   rāhu   asurindo   etadaggaṃ
bhikkhave    kāmabhogīnaṃ   yadidaṃ   rājā   mandhātā   etadaggaṃ   bhikkhave
ādhipateyyānaṃ   yadidaṃ   māro   pāpimā   sadevake   bhikkhave   loke
samārake    sabrahmake    sassamaṇabrāhmaṇiyā    pajāya   sadevamanussāya
tathāgato   aggamakkhāyati   arahaṃ   sammāsambuddho   imā   kho  bhikkhave
catasso aggapaññattiyoti.
         Rāhuggaṃ attabhāvīnaṃ           mandhātā kāmabhoginaṃ
         māro ādhipateyyānaṃ          iddhiyā yasasā jalaṃ
         uddhaṃ tiriyaṃ apācīnaṃ             yāvatā jagato gati
         sadevakassa lokassa           buddho aggaṃ 1- pavuccatīti.
     [16]  Cattārīmāni  *-  bhikkhave  sokhummāni  katamāni cattāri idha
bhikkhave   bhikkhu   rūpasokhummena   samannāgato   hoti  paramena  tena  ca
rūpasokhummena   aññaṃ   rūpasokhummaṃ   uttaritaraṃ   vā   paṇītataraṃ   vā  na
samanupassati   tena   ca   rūpasokhummena  aññaṃ  rūpasokhummaṃ  uttaritaraṃ  vā
paṇītataraṃ    vā   na   pattheti   vedanāsokhummena   samannāgato   hoti
saññāsokhummena  samannāgato  hoti  saṅkhārasokhummena  samannāgato  hoti
paramena   tena   ca   saṅkhārasokhummena  aññaṃ  saṅkhārasokhummaṃ  uttaritaraṃ
@Footnote: 1 Po. Ma. aggoti.
@* mīkār—kṛ´์ khagœ cattāramāni peḌna cattārīmāni
Vā   paṇītataraṃ   vā   na  samanupassati  tena  ca  saṅkhārasokhummena  aññaṃ
saṅkhārasokhummaṃ   uttaritaraṃ   vā  paṇītataraṃ  vā  na  pattheti  imāni  kho
bhikkhave cattāri sokhummānīti.
         Rūpasokhummataṃ ñatvā          vedanānañca sambhavaṃ
         saññā yato samudeti          atthaṃ gacchati yattha ca
         saṅkhāre parato ñatvā       dukkhato no ca attato
         sa ve sammaddaso bhikkhu      santo santipade rato
         dhāreti antimaṃ dehaṃ            jetvā māraṃ savāhananti.
     [17]   Cattārīmāni   bhikkhave   agatigamanāni   katamāni   cattāri
chandāgatiṃ    gacchati    dosāgatiṃ   gacchati   mohāgatiṃ   gacchati   bhayāgatiṃ
gacchati imāni kho bhikkhave cattāri agatigamanānīti.
         Chandā dosā bhayā mohā    yo dhammaṃ ativattati
         nihīyati tassa yaso               kāḷapakkheva candimāti.
     [18]   Cattārīmāni   bhikkhave   nāgatigamanāni   katamāni  cattāri
na   chandāgatiṃ   gacchati   na   dosāgatiṃ   gacchati   na  mohāgatiṃ  gacchati
na bhayāgatiṃ gacchati imāni kho bhikkhave cattāri nāgatigamanānīti.
         Chandā dosā bhayā mohā     yo dhammaṃ nātivattati
         āpūrati tassa yaso               sukkapakkheva candimāti.
     [19]   Cattārīmāni   bhikkhave   agatigamanāni   katamāni   cattāri
chandāgatiṃ    gacchati    dosāgatiṃ   gacchati   mohāgatiṃ   gacchati   bhayāgatiṃ
Gacchati imāni kho bhikkhave cattāri agatigamanānīti.
         Chandā dosā bhayā mohā     yo dhammaṃ ativattati
         nihīyati tassa yaso                kāḷapakkheva candimāti.
     Cattārīmāni    bhikkhave    nāgatigamanāni   katamāni   cattāri   na
chandāgatiṃ    gacchati    na   dosāgatiṃ   gacchati   na   mohāgatiṃ   gacchati
na bhayāgatiṃ gacchati imāni kho bhikkhave cattāri nāgatigamanānīti.
         Chandā dosā bhayā mohā     yo dhammaṃ nātivattati
         āpūrati tassa yaso               sukkapakkheva candimāti.
     [20]  Catūhi  bhikkhave  dhammehi  samannāgato  bhattuddesako yathābhataṃ
nikkhitto   evaṃ   niraye   katamehi   catūhi  chandāgatiṃ  gacchati  dosāgatiṃ
gacchati   mohāgatiṃ   gacchati   bhayāgatiṃ   gacchati   imehi   kho   bhikkhave
catūhi   dhammehi   samannāgato   bhattuddesako   yathābhataṃ  nikkhitto  evaṃ
niraye   .  catūhi  bhikkhave  dhammehi  samannāgato  bhattuddesako  yathābhataṃ
nikkhitto   evaṃ   sagge   katamehi   catūhi   na   chandāgatiṃ  gacchati  na
dosāgatiṃ  gacchati  na  mohāgatiṃ  gacchati  na  bhayāgatiṃ  gacchati  imehi  kho
bhikkhave    catūhi    dhammehi    samannāgato    bhattuddesako    yathābhataṃ
nikkhitto evaṃ saggeti.
               Yekeci kāmesu asaññatā janā
               adhammikā honti adhammagāravā
               chandā ca dosā ca bhayā ca gāmino
               Parisakasaṭo 1- ca panesa vuccati
               evaṃ hi vuttaṃ samaṇena jānatā
               tasmā hi te sappurisā pasaṃsiyā
               dhamme ṭhitā ye na karonti pāpakaṃ
               na chandadosā na bhayā ca gāmino.
               Parisāya maṇḍo ca panesa vuccati
               evaṃ hi vuttaṃ samaṇena jānatāti.
                     Caravaggo dutiyo.
                        Tassuddānaṃ
         cāraṃ sīlaṃ padhānāni           saṃvaraṃ paññattipañcamaṃ
         sokhummaṃ tayo agatī          bhattuddesena te dasāti.
                      -----------
                     Uruvelavaggo tatiyo
     [21]  Ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme  .  tatra  kho  bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te
bhikkhū   bhagavato   paccassosuṃ  .  bhagavā  etadavoca  ekamidāhaṃ  bhikkhave
samayaṃ   uruvelāyaṃ   viharāmi  najjā  nerañjarāya  tīre  ajapālanigrodhe
paṭhamābhisambuddho    tassa    mayhaṃ    bhikkhave   rahogatassa   paṭisallīnassa
evaṃ   cetaso   parivitakko   udapādi   dukkhaṃ   kho   agāravo  viharati
appatisso    kannukho   ahaṃ   samaṇaṃ   vā   brāhmaṇaṃ   vā   sakkatvā
@Footnote: 1 Yu. parisakkasāvo.
Garuṃ   katvā   upanissāya  vihareyyanti  tassa  mayhaṃ  bhikkhave  etadahosi
aparipūrassa   kho   me   1-  sīlakkhandhassa  pāripūriyā  aññaṃ  samaṇaṃ  vā
brāhmaṇaṃ  vā  sakkatvā  garuṃ  katvā  2-  upanissāya  vihareyyaṃ  na kho
panāhaṃ  passāmi  sadevake  loke  samārake sabrahmake sassamaṇabrāhmaṇiyā
pajāya   sadevamanussāya   aññaṃ   samaṇaṃ   vā   brāhmaṇaṃ   vā  attanā
sīlasampannataraṃ   yamahaṃ   sakkatvā   garuṃ   katvā   upanissāya   vihareyyaṃ
aparipūrassa  kho  me  1-  ...  samādhikkhandhassa ... Paññākkhandhassa ...
Vimuttikkhandhassa   pāripūriyā   aññaṃ  samaṇaṃ  vā  brāhmaṇaṃ  vā  sakkatvā
garuṃ   katvā   upanissāya  vihareyyaṃ  na  kho  panāhaṃ  passāmi  sadevake
loke   samārake  sabrahmake  sassamaṇabrāhmaṇiyā  pajāya  sadevamanussāya
aññaṃ   samaṇaṃ   vā   brāhmaṇaṃ   vā   attanā   vimuttisampannataraṃ  yamahaṃ
sakkatvā   garuṃ   katvā   upanissāya  vihareyyanti  tassa  mayhaṃ  bhikkhave
etadahosi   yannūnāhaṃ   yopāyaṃ   dhammo   mayā   abhisambuddho   tameva
dhammaṃ sakkatvā garuṃ katvā upanissāya vihareyyanti.
     {21.1}   Athakho   bhikkhave   brahmā   sahampati   mama   cetasā
cetoparivitakkamaññāya    seyyathāpi   nāma   balavā   puriso   sammiñjitaṃ
vā   bāhaṃ   pasāreyya   pasāritaṃ   vā   bāhaṃ  sammiñjeyya  evameva
brahmaloke   antarahito   mama   purato  pāturahosi  .  athakho  bhikkhave
brahmā    sahampati    ekaṃsaṃ   uttarāsaṅgaṃ   karitvā   dakkhiṇajānumaṇḍalaṃ
paṭhaviyaṃ         nihantvā        yenāhaṃ        tenañjalimpaṇāmetvā
@Footnote: 1 Ma. Yu. ahaṃ .  2 garukatvā. ito paraṃ īdisameva.
Maṃ  etadavoca  evametaṃ  bhagavā  evametaṃ  sugata  yepi te bhante ahesuṃ
atītamaddhānaṃ    arahanto   sammāsambuddhā   tepi   bhagavanto   dhammaṃyeva
sakkatvā   garuṃ  katvā  upanissāya  vihariṃsu  yepi  te  bhante  bhavissanti
anāgatamaddhānaṃ   arahanto   sammāsambuddhā   tepi   bhagavanto  dhammaṃyeva
sakkatvā   garuṃ  katvā  upanissāya  viharissanti  bhagavāpi  bhante  etarahi
arahaṃ   sammāsambuddho   dhammaṃyeva   sakkatvā   garuṃ   katvā  upanissāya
viharatūti idamavoca brahmā sahampati idaṃ vatvā athāparaṃ etadavoca
         ye ca atītā 1- sambuddhā     ye ca buddhā anāgatā
         yo cetarahi sambuddho          bahunnaṃ sokanāsano
         sabbe saddhammagaruno          vihariṃsu 2- vihāti ca
         athāpi viharissanti              esā buddhāna dhammatā
         tasmā hi attakāmena          mahattamabhikaṅkhatā
         saddhammo garukātabbo        saraṃ buddhāna sāsananti.
     Idamavoca  bhikkhave  brahmā  sahampati  idaṃ  vatvā  maṃ abhivādetvā
detvā  padakkhiṇaṃ  katvā  tatthevantaradhāyi  .  idha  3-  khvāhaṃ  bhikkhave
brahmuno   ajjhesanaṃ   viditvā   attano   ca   paṭirūpaṃ  yopāyaṃ  dhammo
mayā   abhisambuddho   tameva   dhammaṃ   sakkatvā  garuṃ  katvā  upanissāya
vihāsiṃ   yato   ca   kho  bhikkhave  saṅghopi  mahattena  samannāgato  atha
@Footnote: 1 Yu. yecabbhatītā .  2 Ma. Yu. vihaṃsu viharanti ca .  3 Po. Ma. Yu. atha.
Me saṅghepi gāravoti.
     [22]   Ekamidāhaṃ   bhikkhave   samayaṃ  uruvelāyaṃ  viharāmi  najjā
nerañjarāya    tīre    ajapālanigrodhe   paṭhamābhisambuddho   .   athakho
bhikkhave     sambahulā     brāhmaṇā     jiṇṇā    vuḍḍhā    mahallakā
addhagatā    vayoanuppattā    yenāhaṃ    tenupasaṅkamiṃsu    upasaṅkamitvā
mayā    saddhiṃ   sammodiṃsu   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā
ekamantaṃ   nisīdiṃsu   ekamantaṃ   nisinnā   kho  bhikkhave  te  brāhmaṇā
maṃ   etadavocuṃ  sutaṃ  metaṃ  bho  gotama  na  samaṇo  gotamo  brāhmaṇe
jiṇṇe    vuḍḍhe    mahallake    addhagate   vayoanuppatte   abhivādeti
vā  paccuṭṭheti  vā  āsanena  vā  nimantetīti  tayidaṃ  bho gotama tatheva
na   hi   bhavaṃ   gotamo  brāhmaṇe  jiṇṇe  vuḍḍhe  mahallake  addhagate
vayoanuppatte    abhivādeti   vā   paccuṭṭheti   vā   āsanena   vā
nimanteti tayidaṃ bho gotama na sampannamevāti.
     {22.1}   Tassa  mayhaṃ  bhikkhave  etadahosi  nacayime  āyasmanto
jānanti  theraṃ  vā  therakaraṇe  vā  dhammeti  1-  vuḍḍho  cepi bhikkhave
hoti  asītiko  vā  navutiko  vā  vassasatiko  vā  jātiyā  so ca hoti
akālavādī   abhūtavādī   anatthavādī   adhammavādī   avinayavādī  anidhānavatiṃ
vācaṃ    bhāsitā    akālena    anapadesaṃ    apariyantavatiṃ   anatthasañhitaṃ
athakho  so  bālo  therotveva  saṅkhaṃ  gacchati  daharo cepi bhikkhave hoti
yuvā   susū   2-  kāḷakeso  bhadrena  yobbanena  samannāgato  paṭhamena
@Footnote: 1 Yu. dhamme .  2 Ma. Yu. susu.
Vayasā  so  ca  hoti  kālavādī  bhūtavādī  atthavādī  dhammavādī  vinayavādī
nidhānavatiṃ   vācaṃ   bhāsitā   kālena   sāpadesaṃ  pariyantavatiṃ  atthasañhitaṃ
athakho  so  paṇḍito  therotveva  saṅkhaṃ  gacchati  .  cattārome bhikkhave
therakaraṇā   dhammā  katame  cattāro  idha  bhikkhave  bhikkhu  sīlavā  hoti
pātimokkhasaṃvarasaṃvuto     viharati     ācāragocarasampanno     aṇumattesu
vajjesu   bhayadassāvī   samādāya   sikkhati   sikkhāpadesu  bahussuto  hoti
sutadharo   sutasannicayo   ye   te  dhammā  ādikalyāṇā  majjhekalyāṇā
pariyosānakalyāṇā     sātthaṃ     sabyañjanaṃ    kevalaparipuṇṇaṃ    parisuddhaṃ
brahmacariyaṃ   abhivadanti   tathārūpāssa   dhammā   bahussutā   honti  dhatā
vacasā    paricitā    manasānupekkhitā    diṭṭhiyā   suppaṭividdhā   catunnaṃ
jhānānaṃ    ābhicetasikānaṃ    diṭṭhadhammasukhavihārānaṃ    nikāmalābhī    hoti
akicchalābhī    akasiralābhī    āsavānaṃ    khayā    anāsavaṃ   cetovimuttiṃ
paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
viharati. Ime kho bhikkhave cattāro therakaraṇā dhammāti.
         Yo uddhatena cittena            samphañca bahubhāsati
         asamāhitasaṅkappo             asaddhammarato mato 1-
         ārā so thāvareyyamhā       pāpadiṭṭhi anādaro.
         Yo ca sīlena sampanno         sutavā paṭibhāṇavā
         saṃyutto thiradhammesu 2-        paññāyatthaṃ vipassati
@Footnote: 1 Ma. Yu. mago .  2 Ma. Yu. saññato dhīro dhammesu.
         Pāragū sabbadhammānaṃ            akhilo paṭibhāṇavā
         pahīnajātimaraṇo                 brahmacariyassa kevalī
         tamahaṃ vadāmi theroti             yassa no santi āsavā
         āsavānaṃ khayā bhikkhu             so 1- theroti pavuccatīti.
     [23]  Loko  bhikkhave  tathāgatena  abhisambuddho lokasmā tathāgato
visaṃyutto   lokasamudayo   bhikkhave   tathāgatena  abhisambuddho  lokasamudayo
tathāgatassa    pahīno   lokanirodho   bhikkhave   tathāgatena   abhisambuddho
lokanirodho     tathāgatassa     sacchikato    lokanirodhagāminī    paṭipadā
bhikkhave   tathāgatena   abhisambuddhā  lokanirodhagāminī  paṭipadā  tathāgatassa
bhāvitā   .   yaṃ  bhikkhave  sadevakassa  lokassa  samārakassa  sabrahmakassa
sassamaṇabrāhmaṇiyā   pajāya   sadevamanussāya   diṭṭhaṃ   sutaṃ  mutaṃ  viññātaṃ
pattaṃ  pariyesitaṃ  anuvicaritaṃ  manasā  sammā  taṃ  2-  tathāgatena abhisambuddhaṃ
tasmā tathāgatoti vuccati.
     {23.1}   Yañca  bhikkhave  rattiṃ  tathāgato  anuttaraṃ  sammāsambodhiṃ
abhisambujjhati      yañca     rattiṃ     anupādisesāya     nibbānadhātuyā
parinibbāyati   yaṃ   etasmiṃ   antare   bhāsati   lapati  niddisati  sabbantaṃ
tatheva   hoti   no   aññathā  tasmā  tathāgatoti  vuccati  .  yathāvādī
bhikkhave   tathāgato   tathākārī   yathākārī   tathāvādī   iti   yathāvādī
tathākārī   yathākārī  tathāvādī  tasmā  tathāgatoti  vuccati  .  sadevake
bhikkhave    loke   samārake   sabrahmake   sassamaṇabrāhmaṇiyā   pajāya
@Footnote: 1 Yu. soti natthi .  2 Ma. Yu. sabbaṃ.
Sadevamanussāya    tathāgato   abhibhū   anabhibhūto   aññadatthudaso   vasavatti
tasmā tathāgatoti vuccatīti.
         Sabbalokaṃ abhiññāya           sabbaloke yathātathaṃ 1-
         sabbalokavisaṃyutto             sabbaloke anussayo
         sa ve sabbābhibhū dhīro            sabbaganthappamocano
         phuṭṭhassa paramā santi           nibbānaṃ akutobhayaṃ
         esa khīṇāsavo buddho          anīgho chinnasaṃsayo
         sabbakammakkhayaṃ patto         vimutto upadhisaṃkhaye.
         Evaṃ so 2- bhagavā buddho     esa sīho anuttaro
         sadevakassa lokassa             brahmacakkaṃ pavattayi.
         Iti devā manussā ca             ye buddhaṃ saraṇaṃ gatā
         saṅgamma naṃ namassanti          mahantaṃ vītasāradaṃ.
         Danto damayataṃ seṭṭho          santo samayataṃ isi
         mutto mocayataṃ aggo          tiṇṇo tārayataṃ varo
         iti hetaṃ namassanti             mahantaṃ vītasāradaṃ.
         Sadevakasmiṃ lokasmiṃ             natthi te 3- paṭipuggaloti.
     [24]   Ekaṃ   samayaṃ  bhagavā  sākete  viharati  kāḷakārāme .
Tatra  kho  bhagavā  bhikkhū  āmantesi  bhikkhavoti  .  bhadanteti  te  bhikkhū
bhagavato   paccassosuṃ   .   bhagavā   etadavoca  yaṃ  bhikkhave  sadevakassa
@Footnote: 1 Yu. yathā tathā .  2 Ma. Yu. esa .  3 Ma. me.
Lokassa     samārakassa     sabrahmakassa    sassamaṇabrāhmaṇiyā    pajāya
sadevamanussāya   diṭṭhaṃ   sutaṃ   mutaṃ   viññātaṃ  pattaṃ  pariyesitaṃ  anuvicaritaṃ
manasā   tamahaṃ   jānāmi   yaṃ   bhikkhave  sadevakassa  lokassa  samārakassa
sabrahmakassa     sassamaṇabrāhmaṇiyā    pajāya    sadevamanussāya    diṭṭhaṃ
sutaṃ   mutaṃ  viññātaṃ  pattaṃ  pariyesitaṃ  anuvicaritaṃ  manasā  tamahaṃ  abbhaññāsiṃ
taṃ  tathāgatassa  viditaṃ  taṃ  tathāgate  1- na upaṭṭhāsi yaṃ bhikkhave sadevakassa
lokassa   ...   diṭṭhaṃ   sutaṃ   mutaṃ  viññātaṃ  pattaṃ  pariyesitaṃ  anuvicaritaṃ
manasā   tamahaṃ   jānāmīti   vadeyyaṃ   taṃ   mamassa   musā   ...  tamahaṃ
jānāmi  ca  na  ca  jānāmīti  vadeyyaṃ taṃ pissa tādisameva ... Tamahaṃ neva
jānāmi   na  na  jānāmīti  vadeyyaṃ  taṃ  mamassa  kali  iti  kho  bhikkhave
tathāgato   diṭṭhā   daṭṭhabbaṃ   diṭṭhaṃ   na   maññati   adiṭṭhaṃ   na  maññati
daṭṭhabbaṃ   na  maññati  diṭṭhānaṃ  2-  na  maññati  sutā  3-  sotabbaṃ  sutaṃ
na   maññati   assutaṃ   na   maññati   sotabbaṃ   na   maññati  sutānaṃ  4-
na   maññati   mutā   5-   motabbaṃ   mutaṃ  na  maññati  amutaṃ  na  maññati
motabbaṃ    na    maññati   mutānaṃ   6-   na   maññati   viññātā   7-
viññātabbaṃ     viññātaṃ     na     maññati    aviññātaṃ    na    maññati
viññātabbaṃ na maññati viññātānaṃ 8- na maññati
     {24.1}   iti   kho   bhikkhave  tathāgato  diṭṭhasutamutaviññātabbesu
dhammesu   tādisova  9-  tādī  tamhā  ca  pana  tādimhā  añño  tādī
uttaritaro vā paṇītataro vā natthīti vadāmīti.
@Footnote: 1 Ma. Yu. tathāgato .  2 Ma. Yu. daṭṭhāraṃ .  3 Ma. Yu. stvā .  4 Ma. Yu. sotāraṃ.
@5 Ma. Yu. mutvā .  6 Ma. Yu. motāraṃ .  7 Ma. Yu. viññatvā.
@8 Ma. Yu. viññātāraṃ. 9 Ma. tādīyeva. Yu. tādiseyeva.
               Yaṅkiñci diṭṭhaṃ ca 1- sutaṃ mutaṃ vā
               ajjhositaṃ saccamutaṃ paresaṃ
               na tesu tādī sayasaṃvutesu
               saccaṃ musāvāpi paraṃ daheyya.
               Etañca sallaṃ paṭikacca disvā
               ajjhositā yattha pajā visattā
               jānāmi passāmi tatheva etaṃ
               ajjhositaṃ natthi tathāgatānanti.
     [25]  Nayidaṃ  bhikkhave  brahmacariyaṃ  vussati  janakuhanatthaṃ na janalapanatthaṃ
na   lābhasakkārasilokānisaṃsatthaṃ   na  itivādappamokkhānisaṃsatthaṃ  na  iti  maṃ
jano  jānātūti  athakho  idaṃ  bhikkhave  brahmacariyaṃ vussati saṃvaratthaṃ pahānatthaṃ
virāgatthaṃ nirodhatthanti.
         Saṃvaratthaṃ pahānatthaṃ            brahmacariyaṃ anītihaṃ
         adesayi so bhagavā             nibbānogadhagāminaṃ
         esa maggo mahantehi        anuyāto mahesibhi.
         Ye ca taṃ paṭipajjanti           yathā buddhena desitaṃ
         dukkhassantaṃ karissanti      satthusāsanakārinoti.
     [26]  Ye  te  bhikkhave  bhikkhū  kuhā  thaddhā  lapā siṅgī unnaḷā
asamāhitā   na   me   te   bhikkhave  bhikkhū  māmakā  apagatā  ca  te
@Footnote: 1 Ma. va.
Bhikkhave   bhikkhū   imasmā   dhammavinayā   na  ca  te  imasmiṃ  dhammavinaye
vuḍḍhiṃ  virūḷhiṃ  vepullaṃ  āpajjanti  .  ye  ca  kho  te  bhikkhave  bhikkhū
nikkuhā   nillapā   dhīrā  atthaddhā  susamāhitā  te  kho  me  bhikkhave
bhikkhū   māmakā   anapagatā  ca  te  bhikkhave  bhikkhū  imasmā  dhammavinayā
te ca imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjantīti.
         Kuhā thaddhā lapā siṅgī       unnaḷā cāsamāhitā
         na te dhamme virūhanti          sammāsambuddhadesite.
         Nikkuhā nillapā dhīrā        atthaddhā susamāhitā
         te ve dhamme virūhanti          sammāsambuddhadesiteti.
     [27]   Cattārīmāni   bhikkhave   appāni   ca  sulabhāni  ca  tāni
ca   anavajjāni   katamāni   cattāri   paṃsukūlaṃ  bhikkhave  cīvarānaṃ  appañca
sulabhañca     tañca     anavajjaṃ    piṇḍiyālopo    bhikkhave    bhojanānaṃ
appañca    sulabhañca   tañca   anavajjaṃ   rukkhamūlaṃ   bhikkhave   senāsanānaṃ
appañca    sulabhañca    tañca   anavajjaṃ   pūtimuttaṃ   bhikkhave   bhesajjānaṃ
appañca   sulabhañca   tañca   anavajjaṃ   imāni   kho   bhikkhave   cattāri
appāni   ca   sulabhāni   ca   tāni  ca  anavajjāni  yato  kho  bhikkhave
bhikkhu   appena   ca   santuṭṭho  hoti  sulabhena  ca  idamassāhaṃ  aññataraṃ
sāmaññaṅganti 1- vadāmīti.
         Anavajjena tuṭṭhassa           appena sulabhena ca
@Footnote: 1 Yu. sāmañañanti.
         Na senāsanamārabbha            cīvaraṃ pānabhojanaṃ
         vighāto hoti cittassa       disā na paṭihaññati.
         Ye cassa dhammā akkhātā     sāmaññassānulomikā
         adhiggahitā tuṭṭhassa           appamattassa bhikkhunoti 1-.
     [28]   Cattārome   bhikkhave   ariyavaṃsā   aggaññā   rattaññā
vaṃsaññā    porāṇā    asaṃkiṇṇā    asaṃkiṇṇapubbā    na   saṃkīyanti   na
saṃkīyissanti    appaṭikuṭṭhā    samaṇehi    brahmaṇehi    viññūhi    katame
cattāro   idha   bhikkhave   bhikkhu   santuṭṭho  hoti  itarītarena  cīvarena
itarītaracīvarasantuṭṭhiyā    ca    vaṇṇavādī   na   ca   cīvarahetu   anesanaṃ
appaṭirūpaṃ   āpajjati   aladdhā   ca   cīvaraṃ   na   paritassati  laddhā  ca
cīvaraṃ    agadhito    amucchito    anajjhāpanno    2-    ādīnavadassāvī
nissaraṇapañño    paribhuñjati    tāya    ca    pana   itarītaracīvarasantuṭṭhiyā
nevattānukkaṃseti   no   paraṃ   vambheti  yo  hi  tattha  dakkho  analaso
sampajāno   patissato   ayaṃ  vuccati  bhikkhave  bhikkhu  porāṇe  aggaññe
ariyavaṃse ṭhito.
     {28.1}   Puna  caparaṃ  bhikkhave  bhikkhu  santuṭṭho  hoti  itarītarena
piṇḍapātena    itarītarapiṇḍapātasantuṭṭhiyā    ca    vaṇṇavādī    na    ca
piṇḍapātahetu     anesanaṃ     appaṭirūpaṃ     āpajjati    aladdhā    ca
piṇḍapātaṃ   na   paritassati   laddhā   ca   piṇḍapātaṃ   agadhito  amucchito
anajjhāpanno ādīnavadassāvī nissaraṇapañño
paribhuñjati       tāya      ca      pana      itarītarapiṇḍapātasantuṭṭhiyā
@Footnote: 1 Ma. Yu. sikkhatoti .  2 Ma. Yu. anajjhopanno. ito paraṃ īdisameva.
Nevattānukkaṃseti   no   paraṃ   vambheti  yo  hi  tattha  dakkho  analaso
sampajāno   patissato   ayaṃ  vuccati  bhikkhave  bhikkhu  porāṇe  aggaññe
ariyavaṃse ṭhito.
     {28.2}   Puna  caparaṃ  bhikkhave  bhikkhu  santuṭṭho  hoti  itarītarena
senāsanena    itarītarasenāsanasantuṭṭhiyā    ca    vaṇṇavādī    na    ca
senāsanahetu   anesanaṃ   appaṭirūpaṃ   āpajjati   aladdhā   ca  senāsanaṃ
na   paritassati   laddhā   ca  senāsanaṃ  agadhito  amucchito  anajjhāpanno
ādīnavadassāvī     nissaraṇapañño     paribhuñjati     tāya     ca    pana
itarītarasenāsanasantuṭṭhiyā    nevattānukkaṃseti    no    paraṃ    vambheti
yo   hi   tattha   dakkho   analaso   sampajāno  patissato  ayaṃ  vuccati
bhikkhave bhikkhu porāṇe aggaññe ariyavaṃse ṭhito.
     {28.3}  Puna  caparaṃ  bhikkhave  bhikkhu bhāvanārāmo hoti bhāvanārato
pahānārāmo    hoti   pahānarato   tāya   ca   pana   bhāvanārāmatāya
bhāvanāratiyā     pahānārāmatāya     pahānaratiyā     nevattānukkaṃseti
no  paraṃ  vambheti  yo  hi  tattha  dakkho  analaso  sampajāno  patissato
ayaṃ   vuccati   bhikkhave   bhikkhu  porāṇe  aggaññe  ariyavaṃse  ṭhito .
Ime    kho    bhikkhave    cattāro   ariyavaṃsā   aggaññā   rattaññā
vaṃsaññā     porāṇā     asaṃkiṇṇā     asaṃkiṇṇapubbā    na    saṃkīyanti
na saṃkīyissanti appaṭikuṭṭhā samaṇehi brāhmaṇehi viññūhi.
     {28.4}  Imehi  ca  pana  bhikkhave  catūhi  ariyavaṃsehi  samannāgato
bhikkhu  puratthimāya  cepi  disāya  viharati  sveva  aratiṃ  sahati  na  taṃ arati
sahati   pacchimāya   cepi   disāya  viharati  ...  uttarāya  cepi  disāya
Viharati   ...   dakkhiṇāya  cepi  disāya  viharati  sveva  aratiṃ  sahati  na
taṃ    arati    sahati    taṃ   kissa   hetu   aratiratisaho   hi   bhikkhave
dhīroti.
         Nāratī sahatī dhīraṃ                  nāratī dhīrasaṃhati 1-
         dhīro ca aratiṃ sahati               dhīro hi aratiṃsaho 2-.
         Sabbakammavihāyīnaṃ 3-        panuṇṇaṃ ko nivāraye
         nekkhaṃ jambonadasseva       ko taṃ ninditumarahati
         devāpi naṃ pasaṃsanti            brahmunāpi pasaṃsitoti.
     [29]   Cattārīmāni   bhikkhave  dhammapadāni  aggaññāni  rattaññāni
vaṃsaññāni      porāṇāni      asaṃkiṇṇāni      asaṃkiṇṇapubbāni      na
saṃkīyanti    na    saṃkīyissanti    appaṭikuṭṭhāni    samaṇehi    brāhmaṇehi
viññūhi    katamāni    cattāri   anabhijjhā   bhikkhave   dhammapadaṃ   aggaññaṃ
rattaññaṃ    vaṃsaññaṃ    porāṇaṃ    asaṃkiṇṇaṃ    asaṃkiṇṇapubbaṃ    na   saṃkīyati
na   saṃkīyissati   appaṭikuṭṭhaṃ   samaṇehi   brāhmaṇehi  viññūhi  abyāpādo
bhikkhave   dhammapadaṃ  ...  sammāsati  bhikkhave  dhammapadaṃ  ...  sammāsamādhi
bhikkhave    dhammapadaṃ    aggaññaṃ    rattaññaṃ   vaṃsaññaṃ   porāṇaṃ   asaṃkiṇṇaṃ
asaṃkiṇṇapubbaṃ    na    saṃkīyati    na    saṃkīyissati    appaṭikuṭṭhaṃ   samaṇehi
brāhmaṇehi    viññūhi    imāni   kho   bhikkhave   cattāri   dhammapadāni
aggaññāni      rattaññāni     vaṃsaññāni     porāṇāni     asaṃkiṇṇāni
asaṃkiṇṇapubbāni     na     saṃkīyanti    na    saṃkīyissanti    appaṭikuṭṭhāni
@Footnote: 1 Ma. Yu. dhīraṃ sahati .  2 Ma. aratissaho .  3 Yu. sammākammaviyākataṃ.
Samaṇehi brāhmaṇehi viññūhīti.
         Anabhijjhālu vihareyya           abyāpannena cetasā
         sato ekaggacittassa          ajjhattaṃ susamāhitoti.
     [30]  Ekaṃ  samayaṃ  bhagavā  rājagahe  viharati  gijjhakūṭe pabbate.
Tena   kho  pana  samayena  sambahulā  abhiññātā  abhiññātā  paribbājakā
sippiniyā   1-  tīre  paribbājakārāme  paṭivasanti  seyyathīdaṃ  annabhāro
vadharo  2-  sakuludāyī  ca  paribbājako  aññe  ca  abhiññātā abhiññātā
paribbājakā   .   athakho   bhagavā   sāyaṇhasamayaṃ   paṭisallānā  vuṭṭhito
yena   sippiniyā   tīraṃ   paribbājakārāmo   tenupasaṅkami   upasaṅkamitvā
paññatte  āsane  nisīdi  nisajja  kho  bhagavā  te  paribbajake etadavoca
cattārīmāni     paribbājakā     dhammapadāni    aggaññāni    rattaññāni
vaṃsaññāni      porāṇāni      asaṃkiṇṇāni      asaṃkiṇṇapubbāni      na
saṃkīyanti    na    saṃkīyissanti    appaṭikuṭṭhāni    samaṇehi    brāhmaṇehi
viññūhi     katamāni     cattāri    anabhijjhā    paribbājakā    dhammapadaṃ
aggaññaṃ    rattaññaṃ    vaṃsaññaṃ    porāṇaṃ    asaṃkiṇṇaṃ   asaṃkiṇṇapubbaṃ   na
saṃkīyati   na   saṃkīyissati   appaṭikuṭṭhaṃ   samaṇehi   brāhmaṇehi  viññūhi .
Abyāpādo   paribbājakā   dhammapadaṃ   ...   .  sammāsati  paribbājakā
dhammapadaṃ    ...    .   sammāsamādhi   paribbājakā   dhammapadaṃ   aggaññaṃ
rattaññaṃ    vaṃsaññaṃ    porāṇaṃ    asaṃkiṇṇaṃ    asaṃkiṇṇapubbaṃ    na   saṃkīyati
na   saṃkīyissati   appaṭikuṭṭhaṃ   samaṇehi   brāhmaṇehi   viññūhi  .  imāni
@Footnote: 1 Po. sappinikāya nadiyā. Ma. sippinikātīre .  2 Ma. Yu. varadharo.
Kho    paribbājakā    cattāri    dhammapadāni    aggaññāni   rattaññāni
vaṃsaññāni    porāṇāni    asaṃkiṇṇāni    asaṃkiṇṇapubbāni    na   saṃkīyanti
na saṃkīyissanti appaṭikuṭṭhāni samaṇehi brāhmaṇehi viññūhi.
     {30.1}  Yo  kho  paribbājakā  evaṃ  vadeyya  ahametaṃ  anabhijjhaṃ
dhammapadaṃ    paccakkhāya   abhijjhāluṃ   kāmesu   tibbasārāgaṃ   samaṇaṃ   vā
brāhmaṇaṃ   vā   paññāpessāmīti   tamahaṃ   tattha   evaṃ  vadeyyaṃ  etu
vadatu    byāharatu    passāmissānubhāvanti    so    vata    paribbājakā
anabhijjhaṃ    dhammapadaṃ    paccakkhāya    abhijjhāluṃ    kāmesu   tibbasārāgaṃ
samaṇaṃ vā brāhmaṇaṃ vā paññāpessatīti netaṃ ṭhānaṃ vijjati.
     {30.2}  Yo  kho  paribbājakā  evaṃ  vadeyya ahametaṃ abyāpādaṃ
dhammapadaṃ    paccakkhāya    byāpannacittaṃ    paduṭṭhamanasaṅkappaṃ   samaṇaṃ   vā
brāhmaṇaṃ  vā  paññāpessāmīti  tamahaṃ  tattha  evaṃ  vadeyyaṃ  etu  vadatu
byāharatu    passāmissānubhāvanti   so   vata   paribbājakā   abyāpādaṃ
dhammapadaṃ    paccakkhāya    byāpannacittaṃ    paduṭṭhamanasaṅkappaṃ   samaṇaṃ   vā
brāhmaṇaṃ vā paññāpessatīti netaṃ ṭhānaṃ vijjati.
     {30.3}  Yo  kho  paribbājakā  evaṃ  vadeyya  ahametaṃ sammāsatiṃ
dhammapadaṃ   paccakkhāya   muṭṭhassatiṃ   asampajānaṃ  samaṇaṃ  vā  brāhmaṇaṃ  vā
paññāpessāmīti   tamahaṃ   tattha   evaṃ   vadeyyaṃ  etu  vadatu  byāharatu
passāmissānubhāvanti    so    vata    paribbājakā   sammāsatiṃ   dhammapadaṃ
paccakkhāya    muṭṭhassatiṃ    asampajānaṃ    samaṇaṃ    vā   brāhmaṇaṃ   vā
paññāpessatīti netaṃ ṭhānaṃ vijjati.
     {30.4}     Yo     kho     paribbājakā     evaṃ    vadeyya
Ahametaṃ      sammāsamādhiṃ      dhammapadaṃ      paccakkhāya      asamāhitaṃ
vibbhantacittaṃ     samaṇaṃ     vā     brāhmaṇaṃ    vā    paññāpessāmīti
tamahaṃ   tattha  evaṃ  vadeyyaṃ  etu  vadatu  byāharatu  passāmissānubhāvanti
so   vata   paribbājakā   sammāsamādhiṃ   dhammapadaṃ   paccakkhāya  asamāhitaṃ
vibbhantacittaṃ    samaṇaṃ    vā    brāhmaṇaṃ   vā   paññāpessatīti   netaṃ
ṭhānaṃ vijjati.
     {30.5}   Yo   kho   paribbājakā   imāni  cattāri  dhammapadāni
garahitabbaṃ   paṭikkositabbaṃ   maññeyya   tassa   diṭṭheva  dhamme  cattāro
sahadhammikā    vādānupātā    gārayhā    ṭhānā   āgacchanti   katame
cattāro   anabhijjhaṃ   ce  bhavaṃ  dhammapadaṃ  garahati  paṭikkosati  ye  ca  hi
abhijjhālū   kāmesu   tibbasārāgā   samaṇā   vā  brāhmaṇā  vā  te
bhoto   pujjā  te  bhoto  pāsaṃsā  .  abyāpādaṃ  ce  bhavaṃ  dhammapadaṃ
garahati   paṭikkosati   ye   ca   hi   byāpannacittā   paduṭṭhamanasaṅkappā
samaṇā  vā  brāhmaṇā  vā  te  bhoto  pujjā  te  bhoto pāsaṃsā.
Sammāsatiṃ   ce  bhavaṃ  dhammapadaṃ  garahati  paṭikkosati  ye  ca  hi  muṭṭhassatī
asampajānā  samaṇā  vā  brāhmaṇā  vā  te  bhoto  pujjā te bhoto
pāsaṃsā   .   sammāsamādhiṃ   ce  bhavaṃ  dhammapadaṃ  garahati  paṭikkosati  ye
ca   hi   asamāhitā   vibbhantacittā   samaṇā  vā  brāhmaṇā  vā  te
bhoto pujjā te bhoto pāsaṃsā.
     {30.6}   Yo   kho   paribbājakā   imāni  cattāri  dhammapadāni
garahitabbaṃ     paṭikkositabbaṃ     maññeyya    tassa    diṭṭheva    dhamme
ime    cattāro    sahadhammikā    vādānupātā    gārayhā    ṭhānā
Āgacchanti   .   yepi   te   paribbājakā  ahesuṃ  ukkalā  vassabhaññā
ahetukavādā    akiriyavādā    natthikavādā    tepi   imāni   cattāri
dhammapadāni    na   garahitabbaṃ   na   paṭikkositabbaṃ   amaññiṃsu   taṃ   kissa
hetu nindābyārosanaupārambhabhayāti.
         Abyāpanno sadā sato      ajjhattaṃ susamāhito
         abhijjhāvinaye sikkhaṃ            appamattoti vuccatīti.
                    Uruvelavaggo tatiyo.
                        Tassuddānaṃ
         dve uruvelā loko kāḷako  brahmacariyapañcamaṃ
         kuhaṃ santuṭṭhi vaṃso ca 1-        dhammapadaṃ paribbājakena cāti.
                      -----------
                     Cakkavaggo catuttho
     [31]  Cattārīmāni bhikkhave cakkāni yehi samannāgatānaṃ devamanussānaṃ
catucakkaṃ    pavattati    yehi    samannāgatā    devamanussā   nacirasseva
mahantattaṃ     vepullattaṃ    pāpuṇanti    bhogesu    katamāni    cattāri
paṭirūpadesavāso    sappurisūpassayo    2-   attasammāpaṇidhi   pubbe   ca
katapuññatā   imāni  kho  bhikkhave  cattāri  cakkāni  yehi  samannāgatānaṃ
devamanussānaṃ    catucakkaṃ    pavattati   yehi   samannāgatā   devamanussā
nacirasseva mahantattaṃ vepullattaṃ pāpuṇanti bhogesūti.
@Footnote: 1 Yu. caddo natthi .  2 Ma. sapupurisāvassayo.
         Paṭirūpe vase dese              ariyamittakaro siyā
         sammāpaṇidhisampanno       pubbe puññakato naro.
         Dhaññaṃ dhanaṃ yaso kitti         sukhañcetaṃdhivattatīti.
     [32]   Cattārīmāni   bhikkhave   saṅgahavatthūni   katamāni   cattāri
dānaṃ  peyyavajjaṃ  atthacariyā  samānattatā  imāni  kho  bhikkhave  cattāri
saṅgahavatthūnīti.
         Dānañca peyyavajjañca        atthacariyā ca yā idha
         samānattatā ca dhammesu        tattha tattha yathārahaṃ
         ete kho saṅgahā loke        rathassāṇīva yāyato.
         Ete ca saṅgahā nāssu        na mātā puttakāraṇā
         labhetha mānaṃ pūjaṃ vā              pitā vā puttakāraṇā.
         Yasmā ca saṅgahā 1- ete     samavekkhanti paṇḍitā
         tasmā mahattaṃ papponti    pāsaṃsā ca bhavanti teti.
     [33]   Sīho   bhikkhave  migarājā  sāyaṇhasamayaṃ  āsayā  nikkhamati
āsayā  nikkhamitvā  vijambhati  vijambhitvā  samantā  catuddisā  anuviloketi
samantā     catuddisā    anuviloketvā    tikkhattuṃ    sīhanādaṃ    nadati
tikkhattuṃ   sīhanādaṃ   naditvā   gocarāya   pakkamati   ye  kho  pana  te
bhikkhave   tiracchānagatā   pāṇā  sīhassa  migarañño  nadato  saddaṃ  suṇanti
te  yebhuyyena  bhayaṃ  saṃvegaṃ  santāsaṃ  āpajjati  bilaṃ  bilāsayā  pavisanti
udakaṃ   udakāsayā   pavisanti   vanaṃ  vanāsayā  pavisanti  ākāsaṃ  pakkhino
@Footnote: 1 Ma. saṅgahe.
Bhajanti   yepi  te  bhikkhave  rañño  nāgā  gāmanigamarājadhānīsu  daḷhehi
varattehi    bandhanehi   baddhā   tepi   tāni   bandhanāni   sañchinditvā
sampadāletvā  bhītā  muttakarīsaṃ  cajamānā  yena  vā  tena vā palāyanti
evaṃmahiddhiko   kho   bhikkhave   sīho  migarājā  tiracchānagatānaṃ  pāṇānaṃ
evaṃmahesakkho evaṃmahānubhāvo.
     {33.1}  Evameva  kho  bhikkhave  yadā  tathāgato loke uppajjati
arahaṃ     sammāsambuddho     vijjācaraṇasampanno     sugato     lokavidū
anuttaro    purisadammasārathi    satthā    devamanussānaṃ   buddho   bhagavā
so   dhammaṃ   deseti   iti   sakkāyo   iti  sakkāyassa  samudayo  iti
sakkāyassa   nirodho   iti   sakkāyassa   nirodhagāminī   paṭipadāti  yepi
te  bhikkhave  devā  dīghāyukā  vaṇṇavanto  sukhabahulā  uccesu  vimānesu
ciraṭṭhitikā  tepi  tathāgatassa  dhammadesanaṃ  sutvā  yebhuyyena  bhayaṃ  saṃvegaṃ
santāsaṃ   āpajjanti   aniccā  vata  kira  bho  mayaṃ  samānā  niccamhāti
amaññimhā    1-   adhuvā   vata   kira   bho   mayaṃ   samānā   dhuvāti
amaññimhā   1-   asassatā   vata  kira  bho  mayaṃ  samānā  sassatamhāti
amaññimhā    1-    mayaṃ    kira    bho   aniccā   adhuvā   asassatā
sakkāyapariyāpannāti     evaṃmahiddhiko     kho     bhikkhave    tathāgato
sadevakassa lokassa evaṃmahesakkho evaṃmahānubhāvoti.
         Yathā buddho abhiññāya         dhammacakkaṃ pavattayi
         sadevakassa lokassa             satthā appaṭipuggalo
@Footnote: 1 Ma. Yu. amaññimha.
         Sakkāyañca nirodhañca         sakkāyassa ca sambhavaṃ
         ariyaṭṭhaṅgikaṃ 1- maggaṃ           dukkhūpasamagāminaṃ
         yepi dīghāyukā devā            vaṇṇavanto yasassino
         bhītā santāsamāpāduṃ 2-     sīhassevitare migā
         avītivattā sakkāyaṃ             aniccā kira bho mayaṃ
         sutvā arahato vākyaṃ          vippamuttassa tādinoti.
     [34]   Cattārome   bhikkhave   aggappasādā   katame  cattāro
yāvatā   bhikkhave   sattā   apadā   vā  dvipadā  vā  catuppadā  vā
bahuppadā   vā  rūpino  vā  arūpino  vā  saññino  vā  asaññino  vā
nevasaññināsaññino    vā    tathāgato    tesaṃ    aggamakkhāyati   arahaṃ
sammāsambuddho   ye   bhikkhave   buddhe   pasannā  agge  te  pasannā
agge  kho  pana  pasannānaṃ  aggo  vipāko  hoti  .  yāvatā  bhikkhave
dhammā   saṅkhatā   ariyo   aṭṭhaṅgiko  maggo  tesaṃ  aggamakkhāyati  ye
bhikkhave   ariye   aṭṭhaṅgike   magge   pasannā   agge  te  pasannā
agge kho pana pasannānaṃ aggo vipāko hoti.
     {34.1}   Yāvatā  bhikkhave  dhammā  saṅkhatā  vā  asaṅkhatā  vā
virāgo    tesaṃ    aggamakkhāyati    yadidaṃ    madanimmadano   pipāsavinayo
ālayasamugghāto     vaṭṭūpacchedo     taṇhakkhayo    virāgo    nirodho
nibbānaṃ   ye   bhikkhave   virāge   3-   dhamme  pasannā  agge  te
pasannā   agge   kho   pana   pasannānaṃ   aggo   vipāko   hoti .
@Footnote: 1 Ma. Yu. ariyañcaṭṭhaṅgikaṃ .  2 Po. santāsamāpajjuṃ .  3 Ma. Yu. virāgeti natthi.
Yāvatā   bhikkhave   saṅghā   vā   gaṇā  vā  tathāgatasāvakasaṅgho  tesaṃ
aggamakkhāyati   yadidaṃ   cattāri   purisayugāni   aṭṭha   purisapuggalā  esa
bhagavato     sāvakasaṅgho     āhuneyyo    pāhuneyyo    dakkhiṇeyyo
añjalikaraṇīyo     anuttaraṃ    puññakkhettaṃ    lokassa    ye    bhikkhave
saṅghe   pasannā   agge   te   pasannā   agge  kho  pana  pasannānaṃ
aggo vipāko hoti. Ime kho bhikkhave cattāro aggappasādāti.
         Aggato ve pasannānaṃ         aggaṃ dhammaṃ vijānataṃ
         agge buddhe pasannānaṃ       dakkhiṇeyye anuttare
         agge dhamme pasannānaṃ        virāgūpasame sukhe
         agge saṅghe pasannānaṃ       puññakkhette anuttare
         aggasmiṃ dānaṃ dadataṃ            aggaṃ puññaṃ pavaḍḍhati
         aggaṃ āyu ca vaṇṇo ca         yaso kitti sukhaṃ balaṃ.
         Aggassa dātā medhāvī         aggadhammasamāhito
         devabhūto manusso vā           aggappatto pamodatīti.
     [35]  Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
Athakho    vassakāro    brāhmaṇo    magadhamahāmatto    yena    bhagavā
tenupasaṅkami    upasaṅkamitvā    bhagavatā    saddhiṃ   sammodi   sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno  kho
vassakāro    brāhmaṇo   magadhamahāmatto   bhagavantaṃ   etadavoca   catūhi
kho   mayaṃ   bho   gotama   dhammehi   samannāgataṃ   mahāpaññaṃ   mahāpurisaṃ
Paññāpema   katamehi   catūhi   idha   bho  gotama  bahussuto  hoti  tassa
tasseva   sutajātassa  tassa  tasseva  kho  pana  bhāsitassa  atthaṃ  jānāti
ayaṃ    imassa   bhāsitassa   attho   ayaṃ   imassa   bhāsitassa   atthoti
satimā   kho   pana  hoti  cirakataṃpi  cirabhāsitaṃpi  saritā  anussaritā  yāni
kho   pana   tāni   gahaṭṭhakāni  kiṃkaraṇīyāni  tattha  dakkho  hoti  analaso
tatrupāyāya   vīmaṃsāya   samannāgato   alaṃ   kātuṃ  alaṃ  saṃvidhātuṃ  imehi
kho   mayaṃ   bho  gotama  catūhi  dhammehi  samannāgataṃ  mahāpaññaṃ  mahāpurisaṃ
paññāpema   sace   me   bho   gotama   anumoditabbaṃ   anumodatu   me
bhavaṃ   gotamo   sace   pana  me  bho  gotama  paṭikkositabbaṃ  paṭikkosatu
me bhavaṃ gotamoti.
     {35.1}  Neva  kho  tyāhaṃ  brāhmaṇa  anumodāmi  nappaṭikkosāmi
catūhi   kho   ahaṃ   brāhmaṇa   dhammehi  samannāgataṃ  mahāpaññaṃ  mahāpurisaṃ
paññāpemi   katamehi   catūhi   idha   brāhmaṇa   bahujanahitāya   paṭipanno
hoti   bahujanasukhāya   bahussa   janatā  ariye  ñāye  patiṭṭhāpitā  yadidaṃ
kalyāṇadhammatā   kusaladhammatā   so   yaṃ  vitakkaṃ  ākaṅkhati  vitakketuṃ  taṃ
vitakkaṃ  vitakketi  yaṃ  vitakkaṃ  nākaṅkhati  vitakketuṃ  na  taṃ vitakkaṃ vitakketi
yaṃ    saṅkappaṃ   ākaṅkhati   saṅkappetuṃ   taṃ   saṅkappaṃ   saṅkappeti   yaṃ
saṅkappaṃ   nākaṅkhati   saṅkappetuṃ   na   taṃ   saṅkappaṃ   saṅkappeti   iti
cetovasippatto   hoti   vitakkapathesu   catunnaṃ   jhānānaṃ  ābhicetasikānaṃ
diṭṭhadhammasukhavihārānaṃ     nikāmalābhī    hoti    akicchalābhī    akasiralābhī
āsavānaṃ    khayā    anāsavaṃ    cetovimuttiṃ    paññāvimuttiṃ    diṭṭheva
Dhamme   sayaṃ  abhiññā  sacchikatvā  upasampajja  viharati  neva  kho  tyāhaṃ
brāhmaṇa   anumodāmi   nappaṭikkosāmi  1-  imehi  kho  ahaṃ  brāhmaṇa
catūhi dhammehi samannāgataṃ mahāpaññaṃ mahāpurisaṃ paññāpemīti.
     {35.2}  Acchariyaṃ  bho  gotama  abbhutaṃ bho gotama yāva subhāsitañcidaṃ
bhotā  gotamena  imehi  2-  ca  pana  catūhi  dhammehi  samannāgataṃ bhavantaṃ
gotamaṃ   dhāremi   bhavañhi   gotamo  bahujanahitāya  paṭipanno  bahujanasukhāya
bahussa   3-   janatā  ariye  ñāye  patiṭṭhāpitā  yadidaṃ  kalyāṇadhammatā
kusaladhammatā  bhavañhi  gotamo  yaṃ  vitakkaṃ  ākaṅkhati  vitakketuṃ  taṃ  vitakkaṃ
vitakketi   yaṃ  vitakkaṃ  nākaṅkhati  vitakketuṃ  na  taṃ  vitakkaṃ  vitakketi  yaṃ
saṅkappaṃ   ākaṅkhati   saṅkappetuṃ   taṃ   saṅkappaṃ  saṅkappeti  yaṃ  saṅkappaṃ
nākaṅkhati   saṅkappetuṃ   na   taṃ   saṅkappaṃ   saṅkappeti  bhavañhi  gotamo
cetovasippatto    vitakkapathesu    bhavañhi    gotamo   catunnaṃ   jhānānaṃ
ābhicetasikānaṃ      diṭṭhadhammasukhavihārānaṃ      nikāmalābhī     akicchalābhī
akasiralābhī   bhavañhi   gotamo   āsavānaṃ   khayā   anāsavaṃ  cetovimuttiṃ
paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
viharatīti.
     {35.3}  Addhā  kho  te  brāhmaṇa  āsajja upanīyavācā bhāsitā
apica   tyāhaṃ   byākarissāmi   ahañhi  brāhmaṇa  bahujanahitāya  paṭipanno
bahujanasukhāya   bahussa   4-   janatā   ariye  ñāye  patiṭṭhāpitā  yadidaṃ
kalyāṇadhammatā   kusaladhammatā   ahañhi   brāhmaṇa  yaṃ  vitakkaṃ  ākaṅkhāmi
vitakketuṃ  taṃ  vitakkaṃ  vitakkemi  yaṃ vitakkaṃ nākaṅkhāmi vitakketuṃ na taṃ vitakkaṃ
@Footnote: 1 Po. Ma. na pana paṭikkosāmi .  2 Ma. Yu. imehi ca mayaṃ catūhi ... dhārema.
@3 Ma. Yu. bahu te .  4 Ma. Yu. bahu me.
Vitakkemi   yaṃ   saṅkappaṃ  ākaṅkhāmi  saṅkappetuṃ  taṃ  saṅkappaṃ  saṅkappemi
yaṃ   saṅkappaṃ  nākaṅkhāmi  saṅkappetuṃ  na  taṃ  saṅkappaṃ  saṅkappemi  ahañhi
brāhmaṇa    cetovasippatto   vitakkapathesu   ahañhi   brāhmaṇa   catunnaṃ
jhānānaṃ   ābhicetasikānaṃ   diṭṭhadhammasukhavihārānaṃ   nikāmalābhī   akicchalābhī
akasiralābhī   ahañhi   brāhmaṇa   āsavānaṃ   khayā  anāsavaṃ  cetovimuttiṃ
paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
viharāmīti.
         Yo vedī sabbasattānaṃ           maccupāsā pamocanaṃ
         hitaṃ devamanussānaṃ                ñeyyadhammaṃ 1- pakāsayi
         yañca 2- disvā ca sutvā ca   pasīdati 3- bahujjano
         maggāmaggassa kusalo           katakicco anāsavo
         buddho antimasārīro            mahāpurisoti 4- vuccatīti.
     [36]  Ekaṃ  samayaṃ  bhagavā  antarā  ca ukkaṭṭhaṃ antarā ca setabyaṃ
addhānamaggapaṭipanno   hoti   .   doṇopi   [5]-  brāhmaṇo  antarā
ca   ukkaṭṭhaṃ   antarā  ca  setabyaṃ  addhānamaggapaṭipanno  hoti  addasā
kho    doṇo   brāhmaṇo   bhagavato   pādesu   cakkāni   sahassārāni
sanemikāni    sanābhikāni    sabbākāraparipūrāni   disvānassa   etadahosi
acchariyaṃ   vata   bho   abbhutaṃ  vata  bho  navatimāni  manussabhūtassa  pādāni
bhavissantīti   .   athakho  bhagavā  maggā  okkamma  aññatarasmiṃ  rukkhamūle
@Footnote: 1 Ma. Yu. ñāyaṃ dhammaṃ .  2 Ma. Yu. yaṃ ve .  3 Ma. pasīdanti bahū janā.
@4 Po. Ma. Yu. mahāpaññoti .  5 Po. Ma. Yu. etthantare sudanati atthi.
Nisīdi  pallaṅkaṃ  ābhujitvā  ujuṃ  kāyaṃ  paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.
Athakho   doṇo   brāhmaṇo   bhagavato   pādāni   anugacchanto   addasa
bhagavantaṃ     aññatarasmiṃ    rukkhamūle    nisinnaṃ    pāsādikaṃ    pasādanīyaṃ
santindriyaṃ        santamānasaṃ       uttamadamathasamathamanuppattaṃ       dantaṃ
guttaṃ   santindriyaṃ   1-   nāgaṃ   disvā   yena   bhagavā   tenupasaṅkami
upasaṅkamitvā bhagavantaṃ etadavoca devo no bhavaṃ bhavissatīti.
     {36.1}  Na  kho  ahaṃ  brāhmaṇa  devo  bhavissāmīti . Gandhabbo
no  bhavaṃ  bhavissatīti  .  na  kho  ahaṃ  brāhmaṇa  gandhabbo  bhavissāmīti.
Yakkho  no  bhavaṃ  bhavissatīti  .  na  kho ahaṃ brāhmaṇa yakkho bhavissāmīti.
Manusso  no  bhavaṃ  bhavissatīti . Na kho ahaṃ brāhmaṇa manusso bhavissāmīti.
Devo  no  bhavaṃ  bhavissatīti  iti  puṭṭho  samāno  na  kho  ahaṃ brāhmaṇa
devo   bhavissāmīti   vadesi  gandhabbo  no  bhavaṃ  bhavissatīti  iti  puṭṭho
samāno   na   kho  ahaṃ  brāhmaṇa  gandhabbo  bhavissāmīti  vadesi  yakkho
no   bhavaṃ   bhavissatīti   iti   puṭṭho   samāno  na  kho  ahaṃ  brāhmaṇa
yakkho   bhavissāmīti   vadesi   manusso  no  bhavaṃ  bhavissatīti  iti  puṭṭho
samāno   na   kho   ahaṃ   brāhmaṇa   manusso  bhavissāmīti  vadesi  atha
kocarahi bhavaṃ bhavissatīti.
     {36.2}   Yesaṃ   kho   ahaṃ   brāhmaṇa   āsavānaṃ  appahīnattā
devo   bhaveyyaṃ  te  me  āsavā  pahīnā  ucchinnamūlā  tālāvatthukatā
anabhāvaṃ    gatā    āyatiṃanuppādadhammā   yesaṃ   kho   ahaṃ   brāhmaṇa
@Footnote: 1 Ma. saṃyatindriyaṃ.
Āsavānaṃ  appahīnattā  gandhabbo bhaveyyaṃ ... Yakkho bhaveyyaṃ ... Manusso
bhaveyyaṃ  te  me  āsavā  pahīnā  ucchinnamūlā  tālāvatthukatā  anabhāvaṃ
gatā   āyatiṃanuppādadhammā   seyyathāpi   brāhmaṇa   uppalaṃ  vā  padumaṃ
vā   puṇḍarīkaṃ  vā  udake  jātaṃ  udake  saṃvaḍḍhaṃ  udakaṃ  1-  accuggamma
tiṭṭhati   anupalittaṃ   udakena   evameva   kho   ahaṃ   brāhmaṇa  loke
jāto   loke   saṃvaḍḍho   lokaṃ  abhibhuyya  viharāmi  anupalitto  lokena
buddhoti maṃ brāhmaṇa dhārehīti.
         Yena devupapatyassa                gandhabbo vā vihaṅgamo
         yakkhattaṃ yena gaccheyyaṃ           manussattañca abbhaje
         te mayhaṃ āsavā khīṇā           viddhastā vinaḷīkatā.
         Puṇḍarīkaṃ yathā uggaṃ 2-        toyena nupalippati
         nupalippāmi lokena              tasmā buddhosmi brāhmaṇāti.
     [37]   Catūhi   bhikkhave   dhammehi   samannāgato   bhikkhu  abhabbo
parihānāya   nibbānasseva   santike  katamehi  catūhi  idha  bhikkhave  bhikkhu
sīlasampanno   hoti   indriyesu   guttadvāro   hoti  bhojane  mattaññū
hoti jāgariyaṃ anuyutto hoti.
     {37.1}  Kathañca  bhikkhave  bhikkhu  sīlasampanno  hoti  idha  bhikkhave
bhikkhu   sīlavā   hoti  pātimokkhasaṃvarasaṃvuto  viharati  ācāragocarasampanno
aṇumattesu   vajjesu   bhayadassāvī   samādāya  sikkhati  sikkhāpadesu  evaṃ
kho bhikkhave bhikkhu sīlasampanno hoti.
     {37.2}    Kathañca    bhikkhave   bhikkhu   indriyesu   guttadvāro
@Footnote: 1 Ma. udakā .  2 Ma. Yu. vaggu.
Hoti   idha  bhikkhave  bhikkhu  cakkhunā  rūpaṃ  disvā  na  nimittaggāhī  hoti
nānubyañjanaggāhī    yatvādhikaraṇamenaṃ    cakkhundriyaṃ    asaṃvutaṃ    viharantaṃ
abhijjhādomanassā    pāpakā   akusalā   dhammā   anvāssaveyyuṃ   tassa
saṃvarāya   paṭipajjati   rakkhati   cakkhundriyaṃ   cakkhundriye  saṃvaraṃ  āpajjati
sotena  saddaṃ  sutvā  ...  ghānena  gandhaṃ  ghāyitvā  ... Jivhāya rasaṃ
sāyitvā  ...  kāyena  phoṭṭhabbaṃ  phusitvā  ... Manasā dhammaṃ viññāya na
nimittaggāhī    hoti    nānubyañjanaggāhī    yatvādhikaraṇamenaṃ   manindriyaṃ
asaṃvutaṃ  viharantaṃ  abhijjhādomanassā  pāpakā  akusalā dhammā anvāssaveyyuṃ
tassa   saṃvarāya  paṭipajjati  rakkhati  manindriyaṃ  manindriye  saṃvaraṃ  āpajjati
evaṃ kho bhikkhave bhikkhu indriyesu guttadvāro hoti.
     {37.3}  Kathañca  bhikkhave  bhikkhu  bhojane mattaññū hoti idha bhikkhave
bhikkhu  paṭisaṅkhā  yoniso  āhāraṃ  āhāreti  neva  davāya  na madāya na
maṇḍanāya   na   vibhūsanāya   yāvadeva  imassa  kāyassa  ṭhitiyā  yāpanāya
vihiṃsuparatiyā   brahmacariyānuggahāya   iti   purāṇañca   vedanaṃ  paṭihaṅkhāmi
navañca  vedanaṃ  na  uppādessāmi  yātrā  ca  me  bhavissati  anavajjatā
ca phāsu vihāro cāti evaṃ kho bhikkhave bhikkhu bhojane mattaññū hoti.
     {37.4}  Kathañca  bhikkhave  bhikkhu jāgariyaṃ anuyutto hoti idha bhikkhave
bhikkhu  divasaṃ  caṅkamena  nisajjāya  āvaraṇiyehi  dhammehi  cittaṃ  parisodheti
rattiyā   paṭhamaṃ   yāmaṃ  caṅkamena  nisajjāya  āvaraṇiyehi  dhammehi  cittaṃ
parasodheti    rattiyā   majjhimaṃ   yāmaṃ   dakkhiṇena   passena   sīhaseyyaṃ
Kappeti  pādena  1-  pādaṃ  accādhāya  2- sato sampajāno uṭṭhānasaññaṃ
manasikaritvā   rattiyā   pacchimaṃ   yāmaṃ   paccuṭṭhāya  caṅkamena  nisajjāya
āvaraṇiyehi   dhammehi   cittaṃ   parisodheti   evaṃ   kho  bhikkhave  bhikkhu
jāgariyaṃ   anuyutto   hoti   .   imehi   kho  bhikkhave  catūhi  dhammehi
samannāgato bhikkhu abhabbo parihānāya nibbānasseva santiketi.
         Sīle patiṭṭhito bhikkhu          indriyesu ca saṃvuto
         bhojanamhi ca mattaññū       jāgariyaṃ anuyuñjati
         evaṃ viharamātāpī 3-          ahorattamatandito
         bhāvayaṃ kusalaṃ dhammaṃ               yogakkhemassa pattiyā
         appamādarato bhikkhu          pamāde bhayadassi vā
         abhabbo parihānāya           nibbānasseva santiketi.
     [38]    Panuṇṇapaccekasacco    bhikkhave   bhikkhu   samavayasaṭṭhesano
passaddhakāyasaṅkhāro   paṭilīnoti   vuccati   .   kathañca   bhikkhave   bhikkhu
panuṇṇapaccekasacco    hoti    idha    bhikkhave   bhikkhuno   yāni   tāni
puthusamaṇabrāhmaṇānaṃ       puthupaccekasaccāni      seyyathīdaṃ      sassato
lokoti   vā  asassato  lokoti  vā  antavā  lokoti  vā  anantavā
lokoti  vā  taṃ  jīvaṃ  taṃ  sarīranti  vā  aññaṃ  jīvaṃ  aññaṃ  sarīranti  vā
hoti   tathāgato   parammaraṇāti   vā   na  hoti  tathāgato  parammaraṇāti
vā   hoti   ca  na  ca  hoti  tathāgato  parammaraṇāti  vā  neva  hoti
@Footnote: 1 Ma. Yu. pāde pādaṃ. 2 Po. accodhāya. 3 Po. Ma. vihārī ātāpī.
@Yu. vihāramānopi.
Na   na   hoti   tathāgato   parammaraṇāti   vā  sabbāni  tāni  nuṇṇāni
honti   panuṇṇāni   cattāni   vantāni   muttāni  pahīnāni  paṭinissaṭṭhāni
evaṃ kho bhikkhave bhikkhu panuṇṇapaccekasacco hoti.
     {38.1}  Kathañca  bhikkhave  bhikkhu  samavayasaṭṭhesano hoti idha bhikkhave
bhikkhuno  kāmesanā  pahīnā  hoti  bhavesanā  pahīnā hoti brahmacariyesanā
paṭippassaddhā hoti evaṃ kho bhikkhave bhikkhu samavayasaṭṭhesano hoti.
     {38.2}   Kathañca  bhikkhave  bhikkhu  passaddhakāyasaṅkhāro  hoti  idha
bhikkhave   bhikkhu   sukhassa   ca   pahānā   dukkhassa  ca  pahānā  pubbeva
somanassadomanassānaṃ     atthaṅgamā    adukkhamasukhaṃ    upekkhāsatipārisuddhiṃ
catutthaṃ    jhānaṃ    upasampajja    viharati   evaṃ   kho   bhikkhave   bhikkhu
passaddhakāyasaṅkhāro hoti.
     {38.3}  Kathañca  bhikkhave  bhikkhu  paṭilīno hoti idha bhikkhave bhikkhuno
asmimāno   pahīno   hoti   ucchinnamūlo  tālāvatthukato  anabhāvaṃ  gato
āyatiṃanuppādadhammo  evaṃ  kho  bhikkhave  bhikkhu  paṭilīno hoti. Evaṃ kho
bhikkhave   bhikkhu  panuṇṇapaccekasacco  samavayasaṭṭhesano  passaddhakāyasaṅkhāro
paṭilīnoti vuccati.
         Kāmesanā bhavesanā           brahmacariyesanā saha
         iti saccaparāmāso            diṭṭhiṭṭhānā samussayā
         sabbarāgavirattassa           taṇhakkhayavimuttino
         esanā paṭinissaṭṭhā         diṭṭhiṭṭhānā samūhatā
         sa ve santo sato bhikkhu      passaddho aparājito
         mānābhisamayā buddho         paṭilīnoti vuccatīti.
     [39]   Athakho   ujjayo   brāhmaṇo  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno  kho ujjayo brāhmaṇo
bhagavantaṃ   etadavoca   bhavaṃpi   no   gotamo   yaññaṃ   vaṇṇetīti  .  na
kho   ahaṃ   brāhmaṇa   sabbaṃ   yaññaṃ   vaṇṇemi   na   panāhaṃ  brāhmaṇa
sabbaṃ   yaññaṃ   na   vaṇṇemi   yathārūpe   kho  brāhmaṇa  yaññe  gāvo
haññanti     ajeḷakā     haññanti    kukkuṭasūkarā    haññanti    vividhā
pāṇā   saṅghātaṃ   āpajjanti   evarūpaṃ   kho   ahaṃ  brāhmaṇa  sārambhaṃ
yaññaṃ    na    vaṇṇemi    taṃ    kissa    hetu   evarūpañhi   brāhmaṇa
sārambhaṃ   yaññaṃ   na   upasaṅkamanti   arahanto   vā   arahattamaggaṃ  vā
samāpannā   yathārūpe  ca  kho  brāhmaṇa  yaññe  neva  gāvo  haññanti
na    ajeḷakā    haññanti    na   kukkuṭasūkarā   haññanti   na   vividhā
pāṇā   saṅghātaṃ   āpajjanti   evarūpaṃ   kho  ahaṃ  brāhmaṇa  nirārambhaṃ
yaññaṃ    vaṇṇemi    yadidaṃ    niccadānaṃ   anukulayaññaṃ   taṃ   kissa   hetu
evarūpañhi   brāhmaṇa   nirārambhaṃ   yaññaṃ   upasaṅkamanti   arahanto  vā
arahattamaggaṃ vā samāpannāti.
         Assamedhaṃ purisamedhaṃ               sammāpāsaṃ vājapeyyaṃ niraggaḷaṃ
         mahāyaññā mahārambhā       na te honti mahapphalā.
         Ajeḷakā ca gāvo ca            vividhā yattha haññare
         na taṃ sammaggatā yaññaṃ       upayanti mahesino.
         Yañca yaññaṃ nirārambhaṃ 1-     yajantyanukulaṃ sadā
         nājeḷakā ca gāvo ca          vividhā yattha 2- haññare
         tañca sammaggatā yaññaṃ      upayanti mahesino.
         Evaṃ 3- yajetha medhāvī           eso yañño mahapphalo.
         Evaṃ 4- hi yajamānassa         seyyo hoti na pāpiyo
         yañño ca vipulo hoti         pasīdanti ca devatāti.
     [40]   Athakho   udāyi   brāhmaṇo   yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno  kho  udāyi brāhmaṇo
bhagavantaṃ   etadavoca   bhavaṃpi   no   gotamo   yaññaṃ   vaṇṇetīti  .  na
kho   ahaṃ   brāhmaṇa   sabbaṃ   yaññaṃ   vaṇṇemi   na   panāhaṃ  brāhmaṇa
sabbaṃ   yaññaṃ   na   vaṇṇemi   yathārūpe   kho  brāhmaṇa  yaññe  gāvo
haññanti     ajeḷakā     haññanti    kukkuṭasūkarā    haññanti    vividhā
pāṇā   saṅghātaṃ   āpajjanti   evarūpaṃ   kho   ahaṃ  brāhmaṇa  sārambhaṃ
yaññaṃ   na   vaṇṇemi   taṃ   kissa   hetu  evarūpañhi  brāhmaṇa  sārambhaṃ
yaññaṃ   na   upasaṅkamanti   arahanto   vā  arahattamaggaṃ  vā  samāpannā
yathārūpe   ca   kho   brāhmaṇa   yaññe   neva   gāvo   haññanti  na
ajeḷakā   haññanti   na   kukkuṭasūkarā   haññanti   na   vividhā   pāṇā
saṅghātaṃ   āpajjanti   evarūpaṃ   kho   ahaṃ   brāhmaṇa  nirārambhaṃ  yaññaṃ
@Footnote: 1 Ma. Yu. ye ca yaññā nirārambhā. 2 Po. yattha na haññare. Ma. Yu. nettha
@haññare. 3-4 Ma. Yu. etaṃ.
Vaṇṇemi     yadidaṃ     niccadānaṃ     anukulayaññaṃ    taṃ    kissa    hetu
evarūpañhi       brāhmaṇa      nirārambhaṃ      yaññaṃ      upasaṅkamanti
arahanto vā arahattamaggaṃ vā samāpannāti.
         Abhisaṅkhataṃ nirārambhaṃ             yaññaṃ kālena kappiyaṃ
         tādisaṃ upasaṃyanti                saññatā brahmacārayo 1-
         vivaṭṭacchadā ca ye loke      vītivattā kulaṃ gatiṃ
         yaññametaṃ pasaṃsanti             buddhā puññassa 2- kovidā
         yaññe vā yadi vā saddhe       huññaṃ 3- katvā yathārahaṃ
         pasannacitto yajati             sukhette brahmacārisu
         suhutaṃ suyiṭṭhaṃ sampattaṃ 4-    dakkhiṇeyyesu yaṃ kataṃ
         yañño ca vipulo hoti        pasīdanti ca devatā.
         Evaṃ yajitvā medhāvī             saddho muttena cetasā
         abyāpajjhaṃ sukhaṃ lokaṃ          paṇḍito upapajjatīti.
                     Cakkavaggo catuttho.
                        Tassuddānaṃ
         cakko saṅgaho sīho pasādo   vassakārena pañcamaṃ
         doṇo aparihāni paṭilīno       ujjayo udāyena te dasāti.
                   -----------------
@Footnote: 1 Yu. brahmacariyā. 2 Ma. yaññassa. 3 Ma. habyaṃ. Yu. bhabyaṃ.
@4 Ma. Yu. suppattaṃ.
                   Rohitassavaggo pañcamo
     [41]   Catasso   imā   bhikkhave  samādhibhāvanā  katamā  catasso
atthi   bhikkhave   samādhibhāvanā   bhāvitā  bahulīkatā  diṭṭhadhammasukhavihārāya
saṃvattati     atthi     bhikkhave    samādhibhāvanā    bhāvitā    bahulīkatā
ñāṇadassanapaṭilābhāya     saṃvattati     atthi     bhikkhave    samādhibhāvanā
bhāvitā     bahulīkatā    satisampajaññāya    saṃvattati    atthi    bhikkhave
samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattati.
     {41.1}   Katamā   ca  bhikkhave  samādhibhāvanā  bhāvitā  bahulīkatā
diṭṭhadhammasukhavihārāya   saṃvattati   idha   bhikkhave  bhikkhu  vivicceva  kāmehi
vivicca  akusalehi  dhammehi  savitakkaṃ  savicāraṃ  vivekajaṃ  pītisukhaṃ  paṭhamaṃ jhānaṃ
upasampajja    viharati    vitakkavicārānaṃ   vūpasamā   ajjhattaṃ   sampasādanaṃ
cetaso   ekodibhāvaṃ   avitakkaṃ   avicāraṃ  samādhijaṃ  pītisukhaṃ  dutiyaṃ  jhānaṃ
upasampajja  viharati  pītiyā  ca  virāgā  upekkhako  ca  viharati  sato  ca
sampajāno   sukhañca   kāyena   paṭisaṃvedeti   yantaṃ   ariyā  ācikkhanti
upekkhako   satimā   sukhavihārīti  tatiyaṃ  jhānaṃ  upasampajja  viharati  sukhassa
ca    pahānā   dukkhassa   ca   pahānā   pubbeva   somanassadomanassānaṃ
atthaṅgamā     adukkhamasukhaṃ     upekkhāsatipārisuddhiṃ     catutthaṃ     jhānaṃ
upasampajja   viharati  ayaṃ  1-  bhikkhave  samādhibhāvanā  bhāvitā  bahulīkatā
diṭṭhadhammasukhavihārāya saṃvattati.
     {41.2}   Katamā   ca  bhikkhave  samādhibhāvanā  bhāvitā  bahulīkatā
ñāṇadassanapaṭilābhāya    saṃvattati    idha    bhikkhave   bhikkhu   ālokasaññaṃ
manasikaroti    divāsaññaṃ    adhiṭṭhāti    yathā    divā    tathā    rattiṃ
@Footnote: 1 Yu. ayaṃ vuccati. ito paraṃ īdisameva.
Yathā  rattiṃ  tathā  divā iti vivittena 1- cetasā apariyonaddhena sappabhāsaṃ
cittaṃ  bhāveti  ayaṃ  bhikkhave  samādhibhāvanā  bhāvitā bahulīkatā ñāṇadassana-
paṭilābhāya saṃvattati.
     {41.3}   Katamā   ca  bhikkhave  samādhibhāvanā  bhāvitā  bahulīkatā
satisampajaññāya    saṃvattati   idha   bhikkhave   bhikkhuno   viditā   vedanā
uppajjanti   viditā   tiṭṭhanti   viditā  abbhatthaṃ  gacchanti  viditā  saññā
...  viditā  vitakkā  uppajjanti  viditā  tiṭṭhanti viditā abbhatthaṃ gacchanti
ayaṃ    bhikkhave    samādhibhāvanā    bhāvitā   bahulīkatā   satisampajaññāya
saṃvattati.
     {41.4}   Katamā   ca  bhikkhave  samādhibhāvanā  bhāvitā  bahulīkatā
āsavānaṃ  khayāya  saṃvattati  idha  bhikkhave  bhikkhu  pañcasu  upādānakkhandhesu
udayabbayānupassī   viharati   iti   rūpaṃ  iti  rūpassa  samudayo  iti  rūpassa
atthaṅgamo   iti   vedanā   iti   vedanāya   samudayo   iti  vedanāya
atthaṅgamo    iti    saññā   iti   saññāya   samudayo   iti   saññāya
atthaṅgamo   iti   saṅkhārā   iti  saṅkhārānaṃ  samudayo  iti  saṅkhārānaṃ
atthaṅgamo     iti    viññāṇaṃ    iti    viññāṇassa    samudayo    iti
viññāṇassa   atthaṅgamoti  ayaṃ  bhikkhave  samādhibhāvanā  bhāvitā  bahulīkatā
āsavānaṃ  khayāya  saṃvattati  .  imā  kho bhikkhave catasso samādhibhāvanā.
Idañca pana metaṃ bhikkhave sandhāya bhāsitaṃ pārāyane puṇṇapañhe 2-
               saṅkhāya lokasmi paroparāni
               yassiñjitaṃ natthi kuhiñci loke
               santo vidhūmo anīgho nirāso
@Footnote: 1 Ma. Yu. vivaṭena. 2 Ma. Yu. puṇṇakapañhe.
               Atāri so jātijaranti brūmīti.
     [42]   Cattārīmāni   bhikkhave  pañhabyākaraṇāni  katamāni  cattāri
atthi    bhikkhave   pañho   ekaṃsabyākaraṇīyo   atthi   bhikkhave   pañho
vibhajjabyākaraṇīyo     atthi    bhikkhave    pañho    paṭipucchābyākaraṇīyo
atthi    bhikkhave   pañho   ṭhapanīyo   imāni   kho   bhikkhave   cattāri
pañhabyākaraṇānīti.
         Ekaṃsavacanaṃ ekaṃ                 vibhajjavacanāparaṃ
         tatiyaṃ paṭipuccheyya             catutthaṃ pana ṭhāpaye.
         Yo ca nesaṃ tattha tattha        jānāti anudhammataṃ
         catupañhassa kusalo          āhu bhikkhuṃ tathāvidhaṃ.
         Durāsado duppasaho         gambhīro duppadhaṃsiyo
         atho atthe anatthe ca        ubhayatthassa 1- kovido
         anatthaṃ parivajjeti             atthaṃ gaṇhāti paṇḍito
         atthābhisamayā dhīro            paṇḍitoti pavuccatīti.
     [43]  Cattārome  bhikkhave  puggalā  santo  saṃvijjamānā lokasmiṃ
katame   cattāro   kodhagaru   na   saddhammagaru   makkhagaru  na  saddhammagaru
lābhagaru   na  saddhammagaru  sakkāragaru  na  saddhammagaru  ime  kho  bhikkhave
cattāro   puggalā   santo   saṃvijjamānā   lokasmiṃ   .   cattārome
bhikkhave   puggalā   santo   saṃvijjamānā   lokasmiṃ   katame   cattāro
saddhammagaru   na   kodhagaru   saddhammagaru   na   makkhagaru   saddhammagaru   na
@Footnote: 1 Ma. Yu. ubhayassa hoti kovido.
Lābhagaru   saddhammagaru   na   sakkāragaru   ime   kho  bhikkhave  cattāro
puggalā santo saṃvijjamānā lokasminti.
         Kodhamakkhagaru bhikkhu            lābhasakkāragāravo
         na te dhamme virūhanti         sammāsambuddhadesite.
         Ye ca saddhammagaruno          vihaṃsu 1- viharanti ca
         te ve dhamme virūhanti         sammāsambuddhadesiteti.
     [44]  Cattārome  bhikkhave  asaddhammā katame cattāro kodhagarutā
na    saddhammagarutā    makkhagarutā   na   saddhammagarutā   lābhagarutā   na
saddhammagarutā   sakkāragarutā   na   saddhammagarutā   ime   kho  bhikkhave
cattāro  asaddhammā  .  cattārome  bhikkhave  saddhammā katame cattāro
saddhammagarutā  na  kodhagarutā  saddhammagarutā  na  makkhagarutā  saddhammagarutā
na   lābhagarutā   saddhammagarutā   na   sakkāragarutā  ime  kho  bhikkhave
cattāro saddhammāti.
         Kodhamakkhagaru bhikkhu            lābhasakkāragāravo
         dukkhette vuttabījaṃva         saddhamme na virūhati.
         Ye ca saddhammagaruno          vihaṃsu viharanti ca
         te ve dhamme virūhanti         snehamanvāyamivosadhāti.
     [45]  Ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme   .   athakho   rohitasso   devaputto   abhikkantāya  rattiyā
abhikkantavaṇṇo      kevalakappaṃ     jetavanaṃ     obhāsetvā     yena
@Footnote: 1 Po. vihariṃsu viharanti ca.
Bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ
aṭṭhāsi  ekamantaṃ  ṭhito  kho  rohitasso  devaputto  bhagavantaṃ etadavoca
yattha  nu  kho  bhante  na  jāyati  na jiyyati na miyyati na cavati na upapajjati
sakkā  nu  kho  [1]-  bhante  gamanena  lokassa  antaṃ  2-  ñātuṃ  vā
daṭṭhuṃ  vā  pāpuṇituṃ  vāti  .  yattha  kho  āvuso  na  jāyati  na jiyyati
na   miyyati   na   cavati  na  upapajjati  nāhantaṃ  gamanena  lokassa  antaṃ
ñātayyaṃ daṭṭhayyaṃ pattayyanti vadāmīti.
     {45.1}   Acchariyaṃ   bhante   abbhutaṃ   bhante  yāva  subhāsitañcidaṃ
bhante  bhagavatā  yattha  kho  āvuso  na  jāyati  na  jiyyati  na miyyati na
cavati   na  upapajjati  nāhantaṃ  gamanena  lokassa  antaṃ  ñātayyaṃ  daṭṭhayyaṃ
pattayyanti    vadāmīti    bhūtapubbāhaṃ   bhante   rohitasso   nāma   isi
ahosiṃ  bhojaputto  iddhimā  vehāsaṅgamo  tassa  mayhaṃ  bhante  evarūpo
javo  ahosi  seyyathāpi  nāma  daḷhadhammo  dhanuggaho  susikkhito katahattho
katupāsano  lahukena  asanena  appakasirena tiriyaṃ tālacchāyaṃ 3- atipāteyya
evarūpo  padavītihāro  ahosi  seyyathāpi  nāma puratthimā samuddā pacchimo
samuddo  tassa  mayhaṃ  bhante  evarūpena  javena  samannāgatassa evarūpena
ca   padavītihārena   evarūpaṃ   icchāgataṃ  uppajji  ahaṃ  gamanena  lokassa
antaṃ  pāpuṇissāmīti  so  kho  ahaṃ  bhante aññatreva asitapītakhāyitasāyitā
aññatra     uccārapassāvakammā     aññatra     niddākilamathapaṭivinodanā
vassasatāyuko      vassasatajīvī      vassasataṃ     gantvā     appatvāva
@Footnote: 1 Ma. so. Yu. no. 2 Ma. anto. ito paraṃ īdisameva. 3 Yu. tālacchātiṃ.
Lokassa    antaṃ    antarāyeva   kālakato   acchariyaṃ   bhante   abbhutaṃ
bhante   yāva   subhāsitañcidaṃ   bhante   bhagavatā   yattha   kho   āvuso
na   jāyati   na   jiyyati   na  miyyati  na  cavati  na  upapajjati  nāhantaṃ
gamanena lokassa antaṃ ñātayyaṃ daṭṭhayyaṃ pattayyanti vadāmīti.
     {45.2}  Yattha  kho  āvuso  na jāyati na jiyyati na miyyati na cavati
na   upapajjati   nāhantaṃ   gamanena   lokassa   antaṃ   ñātayyaṃ  daṭṭhayyaṃ
pattayyanti   vadāmi   na   cāhaṃ   āvuso   appatvāva   lokassa  antaṃ
dukkhassa   antakiriyaṃ   vadāmi   apicāhaṃ  āvuso  imasmiṃyeva  byāmamatte
kaḷevare   sasaññamhi   1-   samanake  lokañca  paññāpemi  lokasamudayañca
lokanirodhañca lokanirodhagāminiñca paṭipadanti.
         Gamanena na pattabbo          lokassanto kudācanaṃ
         na ca appatvā lokantaṃ       dukkhā atthi pamocanaṃ.
               Tasmā have lokavidū sumedho
               lokantagū vusitabrahmacariyo
               lokassa antaṃ samitāvi ñatvā
               nāsiṃsati lokamimaṃ parañcāti.
     [46]  Athakho  bhagavā  tassā  rattiyā  accayena  bhikkhū āmantesi
imaṃ   bhikkhave   rattiṃ   rohitasso   devaputto   abhikkantāya   rattiyā
abhikkantavaṇṇo   kevalakappaṃ  jetavanaṃ  obhāsetvā  yenāhaṃ  tenupasaṅkami
upasaṅkamitvā   maṃ   abhivādetvā   ekamantaṃ   aṭṭhāsi  ekamantaṃ  ṭhito
@Footnote: 1 Po. Ma. sasaññimhi. Yu. saññimhi.
Kho  bhikkhave  rohitasso  devaputto  maṃ  etadavoca  yattha  nu kho bhante
na   jāyati   na  jiyyati  na  miyyati  na  cavati  na  upapajjati  sakkā  nu
kho   bhante   gamanena   lokassa  antaṃ  ñātuṃ  vā  daṭṭhuṃ  vā  pāpuṇituṃ
vāti   .   evaṃ  vutte  ahaṃ  bhikkhave  rohitassaṃ  devaputtaṃ  etadavocaṃ
yattha   kho   āvuso   na  jāyati  na  jiyyati  na  miyyati  na  cavati  na
upapajjati    nāhantaṃ    gamanena    lokassa   antaṃ   ñātayyaṃ   daṭṭhayyaṃ
pattayyanti vadāmīti.
     {46.1}  Evaṃ  vutte  bhikkhave rohitasso devaputto maṃ etadavoca
acchariyaṃ   bhante   abbhutaṃ   bhante   yāva  subhāsitañcidaṃ  bhante  bhagavatā
yattha  kho  āvuso  na  jāyati  na  jiyyati  na miyyati na cavati na upapajjati
nāhantaṃ    gamanena    lokassa   antaṃ   ñātayyaṃ   daṭṭhayyaṃ   pattayyanti
vadāmīti  1-  bhūtapubbāhaṃ  bhante  rohitasso  nāma  isi ahosiṃ bhojaputto
iddhimā  vehāsaṅgamo  tassa  mayhaṃ bhante evarūpo javo ahosi seyyathāpi
nāma   daḷhadhammo   dhanuggaho   susikkhito  katahattho  katupāsano  lahukena
asanena    appakasirena    tiriyaṃ    tālacchāyaṃ   atipāteyya   evarūpo
padavītihāro   ahosi   seyyathāpi   nāma   puratthimā   samuddā  pacchimo
samuddo    tassa    mayhaṃ   bhante   evarūpena   javena   samannāgatassa
evarūpena   ca  padavītihārena  evarūpaṃ  icchāgataṃ  uppajji  ahaṃ  gamanena
lokassa   antaṃ   pāpuṇissāmīti   so   kho   ahaṃ   bhante   aññatreva
asitapītakhāyitasāyitā           aññatra           uccārapassāvakammā
@Footnote: 1 Ma. Yu. itisaddo natthi.
Kammā    aññatra    niddākilamathapaṭivinodanā   vassasatāyuko   vassasatajīvī
vassasataṃ   gantvā   appatvāva   lokassa   antaṃ  antarāyeva  kālakato
acchariyaṃ   bhante   abbhutaṃ   bhante   yāva  subhāsitañcidaṃ  bhante  bhagavatā
yattha  kho  āvuso  na  jāyati  na  jiyyati  na miyyati na cavati na upapajjati
nāhantaṃ gamanena lokassa antaṃ ñātayyaṃ daṭṭhayyaṃ pattayyanti vadāmīti.
     {46.2} Evaṃ vutte ahaṃ bhikkhave rohitassaṃ devaputtaṃ etadavocaṃ yattha
kho  āvuso  na  jāyati  na  jiyyati na miyyati na cavati na upapajjati nāhantaṃ
gamanena   lokassa  antaṃ  ñātayyaṃ  daṭṭhayyaṃ  pattayyanti  vadāmi  na  cāhaṃ
āvuso   appatvāva  lokassa  antaṃ  dukkhassa  antakiriyaṃ  vadāmi  apicāhaṃ
āvuso   imasmiṃyeva   byāmamatte   kaḷevare   sasaññamhi  1-  samanake
lokañca   paññāpemi   lokasamudayañca   lokanirodhañca   lokanirodhagāminiñca
paṭipadanti.
         Gamanena na pattabbo          lokassanto kudācanaṃ
         na ca appatvā lokantaṃ       dukkhā atthi pamocanaṃ.
               Tasmā have lokavidū sumedho
               lokantagū vusitabrahmacariyo
               lokassa antaṃ samitāvi ñatvā
               nāsiṃsati lokamimaṃ parañcāti.
     [47]   Cattārīmāni   bhikkhave   suvidūravidūrāni   katamāni  cattāri
@Footnote: 1 Ma. Yu. saññimhi.
Nabhañca  bhikkhave  paṭhavī  ca  idaṃ  paṭhamaṃ  suvidūravidūre  1- orimañca bhikkhave
tīraṃ   samuddassa   pārimañca  tīraṃ  idaṃ  dutiyaṃ  suvidūravidūre  1-  yato  ca
bhikkhave   verocano   abbhudeti  yattha  ca  atthaṅgameti  2-  idaṃ  tatiyaṃ
suvidūravidūre   1-  satañca  bhikkhave  dhammo  asatañca  dhammo  idaṃ  catutthaṃ
suvidūravidūre 1- imāni kho bhikkhave cattāri suvidūravidūrānīti.
               Nabhañca dūre paṭhavī ca dūre
               pāraṃ samuddassa tadāhu dūre
               yato ca verocano abbhudeti
               pabhaṅkaro yattha ca atthameti
               tato have dūrataraṃ vadanti
               satañca dhammaṃ asatañca dhammaṃ.
               Abyāyiko hoti sataṃ samāgamo
               yāvampi tiṭṭheyya tatheva hoti.
               Khippañhi veti asataṃ samāgamo
               tasmā sataṃ dhammā 3- asabbhi ārakāti.
     [48]  Ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme  .  tena  kho  pana  samayena  āyasmā  visākho  pañcāliputto
upaṭṭhānasālāyaṃ    bhikkhū    dhammiyā    kathāya   sandasseti   samādapeti
@Footnote: 1 Po. Yu. suvidūravidūraṃ. 2 Ma. Yu. atthameti. 3 Po. Ma. Yu. dhammo.
Samuttejeti   sampahaṃseti   poriyā   vācāya   vissaṭṭhāya   anelagaḷāya
atthassa   viññāpaniyā   pariyāpannāya   anissitāya   .   athakho  bhagavā
sāyaṇhasamayaṃ    paṭisallānā    vuṭṭhito   yenupaṭṭhānasālā   tenupasaṅkami
upasaṅkamitvā   paññatte   āsane   nisīdi   nisajja   kho  bhagavā  bhikkhū
āmantesi   ko   nu   kho   bhikkhave   upaṭṭhānasālāyaṃ  bhikkhū  dhammiyā
kathāya  sandasseti  samādapeti  samuttejeti  sampahaṃseti  poriyā  vācāya
vissaṭṭhāya     anelagaḷāya     atthassa    viññāpaniyā    pariyāpannāya
anissitāyāti     .    āyasmā    bhante    visākho    pañcāliputto
upaṭṭhānasālāyaṃ    bhikkhū    dhammiyā    kathāya   sandasseti   samādapeti
samuttejeti   sampahaṃseti   poriyā   vācāya   vissaṭṭhāya   anelagaḷāya
atthassa    viññāpaniyā    pariyāpannāya    anissitāyāti    .   athakho
bhagavā    āyasmantaṃ   visākhaṃ   pañcāliputtaṃ   etadavoca   sādhu   sādhu
visākha   sādhu   kho   tvaṃ   visākha   bhikkhū  dhammiyā  kathāya  sandassesi
samādapesi    samuttejesi   sampahaṃsesi   poriyā   vācāya   vissaṭṭhāya
anelagaḷāya atthassa viññāpaniyā pariyāpannāya anissitāyāti.
         Nābhāsamānaṃ jānanti         missaṃ bālehi paṇḍitaṃ
         bhāsamānañca jānanti        desentaṃ amataṃpadaṃ.
         Bhāsaye jotaye dhammaṃ           paggaṇhe isinaṃ dhajaṃ
         subhāsitadhajā isayo            dhammo hi isinaṃ dhajoti.
     [49]   Cattārome   bhikkhave   saññāvipallāsā   cittavipallāsā
Diṭṭhivipallāsā    katame    cattāro    anicce    bhikkhave    niccanti
saññāvipallāso    cittavipallāso    diṭṭhivipallāso    dukkhe   bhikkhave
sukhanti    saññāvipallāso    cittavipallāso    diṭṭhivipallāso   anattani
bhikkhave    attāti    saññāvipallāso   cittavipallāso   diṭṭhivipallāso
asubhe   bhikkhave  subhanti  saññāvipallāso  cittavipallāso  diṭṭhivipallāso
ime    kho    bhikkhave    cattāro   saññāvipallāsā   cittavipallāsā
diṭṭhivipallāsā.
     {49.1}  Cattārome  bhikkhave  nasaññāvipallāsā  nacittavipallāsā
nadiṭṭhivipallāsā    katame    cattāro    anicce   bhikkhave   aniccanti
nasaññāvipallāso      nacittavipallāso      nadiṭṭhivipallāso     dukkhe
bhikkhave   dukkhanti   nasaññāvipallāso   nacittavipallāso  nadiṭṭhivipallāso
anattani     bhikkhave    anattāti    asaññavipallāso    nacittavipallāso
nadiṭṭhivipallāso     asubhe     bhikkhave    asubhanti    nasaññāvipallāso
nacittavipallāso    nadiṭṭhivipallāso    ime   kho   bhikkhave   cattāro
nasaññāvipallāsā nacittavipallāsā nadiṭṭhivipallāsāti.
         Anicce niccasaññino          dukkhe ca sukhasaññino
         anattani ca attāti              asubhe subhasaññino
         micchādiṭṭhihatā 1- sattā    khittacittā visaññino
         te yogayuttā mārassa          ayogakkhemino janā
         sattā gacchanti saṃsāraṃ          jātimaraṇagāmino.
         Yadā ca buddhā lokasmiṃ         uppajjanti pabhaṅkarā.
@Footnote: 1 Yu. micchādiṭṭhigatā.
         Temaṃ dhammaṃ pakāsenti           dukkhūpasamagāminaṃ
         tesaṃ sutvāna sappaññā      sacittaṃ paccalatthu te
         aniccaṃ aniccato dakkhuṃ         dukkhamaddakkhu dukkhato
         anattani anattāti              asubhaṃ asubhataddasuṃ
         sammādiṭṭhisamādānā         sabbaṃ dukkhaṃ upaccagunti.
     [50]   Cattārome   bhikkhave   candimasuriyānaṃ  upakkilesā  yehi
upakkilesehi   upakkiliṭṭhā   candimasuriyā   na   tapanti  na  bhāsanti  na
virocanti   katame  cattāro  abbhā  bhikkhave  candimasuriyānaṃ  upakkilesā
yena    upakkilesena    upakkiliṭṭhā    candimasuriyā   na   tapanti   na
bhāsanti   na   virocanti   mahiyā   bhikkhave   candimasuriyānaṃ  upakkilesā
yena   upakkilesena   upakkiliṭṭhā  candimasuriyā  na  tapanti  na  bhāsanti
na   virocanti   dhūmarajo   bhikkhave   candimasuriyānaṃ   upakkileso   yena
upakkilesena   upakkiliṭṭhā   candimasuriyā   na   tapanti  na  bhāsanti  na
virocanti   rāhu   bhikkhave   asurindo  candimasuriyānaṃ  upakkileso  yena
upakkilesena   upakkiliṭṭhā   candimasuriyā   na   tapanti  na  bhāsanti  na
virocanti   ime   kho   bhikkhave   cattāro  candimasuriyānaṃ  upakkilesā
yehi   upakkilesehi   upakkiliṭṭhā  candimasuriyā  na  tapanti  na  bhāsanti
na virocanti.
     {50.1}  Evameva  kho  bhikkhave  cattāro  1-  samaṇabrāhmaṇānaṃ
upakkilesā   yehi   upakkilesehi   upakkiliṭṭhā  eke  samaṇabrāhmaṇā
na   tapanti   na   bhāsanti   na   virocanti   katame   cattāro   santi
@Footnote: 1 Ma. cattārome.
Bhikkhave   eke   samaṇabrāhmaṇā   suraṃ  pivanti  merayaṃ  surāmerayapānā
appaṭiviratā    ayaṃ    bhikkhave   paṭhamo   samaṇabrāhmaṇānaṃ   upakkileso
yena   upakkilesena   upakkiliṭṭhā   eke   samaṇabrāhmaṇā  na  tapanti
na bhāsanti na virocanti.
     {50.2}   Santi   bhikkhave   eke  samaṇabrāhmaṇā  methunaṃ  dhammaṃ
paṭisevanti   methunasmā   dhammā   appaṭiviratā   ayaṃ   bhikkhave   dutiyo
samaṇabrāhmaṇānaṃ    upakkileso    yena    upakkilesena    upakkiliṭṭhā
eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti.
     {50.3}   Santi   bhikkhave   eke   samaṇabrāhmaṇā  jātarūparajataṃ
sādiyanti   jātarūparajatapaṭiggahaṇā   appaṭiviratā   ayaṃ   bhikkhave   tatiyo
samaṇabrāhmaṇānaṃ    upakkileso    yena    upakkilesena    upakkiliṭṭhā
eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti.
     {50.4}   Santi   bhikkhave   eke   samaṇabrāhmaṇā  micchājīvena
jīvitaṃ   kappenti   1-   micchājīvā  appaṭiviratā  ayaṃ  bhikkhave  catuttho
samaṇabrāhmaṇānaṃ    upakkileso    yena    upakkilesena    upakkiliṭṭhā
eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti.
     {50.5}  Ime  kho  bhikkhave cattāro samaṇabrāhmaṇānaṃ upakkilesā
yehi    upakkilesehi    upakkiliṭṭhā    eke    samaṇabrāhmaṇā    na
tapanti na bhāsanti na virocantīti.
         Rāgadosupaṭikkiṭṭhā 2-     eke samaṇabrāhmaṇā
         avijjānivutā posā           piyarūpābhinandino
         suraṃ pivanti merayaṃ                paṭisevanti methunaṃ
@Footnote: 1 Ma. Yu. micchājīvena jīvanti. 2 Ma. rāgadosaparikkiṭṭhā.
@Yu. rāgadosapaṭikkiṭṭhā.
         Rajataṃ jātarūpañca                sādiyanti aviddasū.
         Micchājīvena jīvanti            eke samaṇabrāhmaṇā
         ete upakkilesā vuttā     buddhenādiccabandhunā
         yehi upakkilesehi               eke samaṇabrāhmaṇā
         na tapanti na bhāsanti          asuddhā sarajā matā 1-.
         Andhakārena onaddhā         taṇhādāsā sanettikā
         vaḍḍhenti kaṭasiṃ ghoraṃ         ādiyanti punabbhavanti.
                   Rohitassavaggo pañcamo.
                        Tassuddānaṃ
         samādhipañhā dve kodhā     rohitassāpare duve
         suvidūravisākhā vipallāso    upakkilesena te dasāti.
                  Paṭhamo paṇṇāsako niṭṭhito.
                     -------------
@Footnote: 1 Ma. magā.
                      Dutiyapaṇṇāsako
                   puññābhisandavaggo paṭhamo
     [51]    Cattārome    bhikkhave    puññābhisandā   kusalābhisandā
sukhassāhārā   sovaggikā   sukhavipākā  saggasaṃvattanikā  iṭṭhāya  kantāya
manāpāya   hitāya   sukhāya   saṃvattanti  katame  cattāro  yassa  bhikkhave
bhikkhu   cīvaraṃ   paribhuñjamāno   appamāṇaṃ  cetosamādhiṃ  upasampajja  viharati
appamāṇo   tassa  puññābhisando  kusalābhisando  sukhassāhāro  sovaggiko
sukhavipāko    saggasaṃvattaniko    iṭṭhāya    kantāya   manāpāya   hitāya
sukhāya   saṃvattati   yassa   bhikkhave  bhikkhu  piṇḍapātaṃ  paribhuñjamāno  ...
Yassa  bhikkhave  bhikkhu  senāsanaṃ  paribhuñjamāno  ...  yassa  bhikkhave bhikkhu
gilānapaccayabhesajjaparikkhāraṃ     paribhuñjamāno    appamāṇaṃ    cetosamādhiṃ
upasampajja    viharati   appamāṇo   tassa   puññābhisando   kusalābhisando
sukhassāhāro   sovaggiko   sukhavipāko  saggasaṃvattaniko  iṭṭhāya  kantāya
manāpāya   hitāya   sukhāya   saṃvattati   ime   kho   bhikkhave  cattāro
puññābhisandā    kusalābhisandā    sukhassāhārā   sovaggikā   sukhavipākā
saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti.
     {51.1}    Imehi   ca   pana   bhikkhave   catūhi   puññābhisandehi
kusalābhisandehi      samannāgatassa      ariyasāvakassa      na     sukaraṃ
puññassa     pamāṇaṃ     gahetuṃ     1-     ettako     puññābhisando
kusalābhisando        sukhassāhāro        sovaggiko       sukhavipāko
@Footnote: 1 Po. gaṇetuṃ.
Saggasaṃvattaniko   iṭṭhāya   kantāya   manāpāya  hitāya  sukhāya  saṃvattatīti
athakho  asaṅkheyyo  appameyyo  mahāpuññakkhandhotveva  saṅkhaṃ  1- gacchati
seyyathāpi  bhikkhave  mahāsamudde  na  sukaraṃ  udakassa  pamāṇaṃ  gahetuṃ  2-
ettakāni     udakāḷhakānīti    vā    ettakāni    udakāḷhakasatānīti
vā   ettakāni   udakāḷhakasahassānīti   vā   ettakāni   udakāḷhaka-
satasahassānīti   vā   athakho   asaṅkheyyo   appameyyo   mahāudakak-
khandhotveva saṅkhaṃ gacchati
     {51.2}   evameva   kho  bhikkhave  imehi  catūhi  puññābhisandehi
kusalābhisandehi    samannāgatassa    ariyasāvakassa    na   sukaraṃ   puññassa
pamāṇaṃ   gahetuṃ   ettako   puññābhisando   kusalābhisando  sukhassāhāro
sovaggiko   sukhavipāko   saggasaṃvattaniko   iṭṭhāya   kantāya   manāpāya
hitāya     sukhāya    saṃvattatīti    athakho    asaṅkheyyo    appameyyo
mahāpuññakkhandhotveva saṅkhaṃ gacchatīti.
               Mahodadhiṃ aparimitaṃ mahāsaraṃ
               bahubheravaṃ ratanagaṇānamālayaṃ 3-
               najjo yathā macchagaṇasaṅghasevitā 4-
               puthū savantī upayanti sāgaraṃ.
               Evaṃ naraṃ annadapānavatthadaṃ
               seyyānisajjattharaṇassa dāyakaṃ
               puññassa dhārā upayanti paṇḍitaṃ
               najjo yathā vārivahāva sāgaranti.
@Footnote: 1 Po. Ma. saṅkhyaṃ .  2 Po. gaṇetuṃ .  3 Ma. ratanavarānamālayaṃ.
@4 Ma. Yu. naragaṇasaṅghasevitā.
     [52]  Cattārome bhikkhave puññābhisandā kusalābhisandā sukhassāhārā
sovaggikā   sukhavipākā   saggasaṃvattanikā   iṭṭhāya   kantāya   manāpāya
hitāya   sukhāya   saṃvattanti  katame  cattāro  idha  bhikkhave  ariyasāvako
buddhe   aveccappasādena   samannāgato  hoti  itipi  so  bhagavā  arahaṃ
sammāsambuddho     vijjācaraṇasampanno    sugato    lokavidū    anuttaro
purisadammasārathi   satthā   devamanussānaṃ   buddho   bhagavāti  ayaṃ  bhikkhave
paṭhamo     puññābhisando    kusalābhisando    sukhassāhāro    sovaggiko
sukhavipāko    saggasaṃvattaniko    iṭṭhāya    kantāya   manāpāya   hitāya
sukhāya saṃvattati.
     {52.1}  Puna  caparaṃ  bhikkhave  ariyasāvako dhamme aveccappasādena
samannāgato   hoti   svākkhāto  bhagavatā  dhammo  sandiṭṭhiko  akāliko
ehipassiko   opanayiko   paccattaṃ   veditabbo   viññūhīti  ayaṃ  bhikkhave
dutiyo     puññābhisando    kusalābhisando    sukhassāhāro    sovaggiko
sukhavipāko   saggasaṃvattaniko   iṭṭhāya  kantāya  manāpāya  hitāya  sukhāya
saṃvattati.
     {52.2}  Puna  caparaṃ  bhikkhave  ariyasāvako saṅghe aveccappasādena
samannāgato    hoti   supaṭipanno   bhagavato   sāvakasaṅgho   ujupaṭipanno
bhagavato  sāvakasaṅgho  ñāyapaṭipanno  bhagavato  sāvakasaṅgho  sāmīcipaṭipanno
bhagavato  sāvakasaṅgho  yadidaṃ  cattāri  purisayugāni  aṭṭha  purisapuggalā esa
bhagavato     sāvakasaṅgho     āhuneyyo    pāhuneyyo    dakkhiṇeyyo
añjalikaraṇīyo    anuttaraṃ    puññakkhettaṃ    lokassāti    ayaṃ   bhikkhave
tatiyo     puññābhisando    kusalābhisando    sukhassāhāro    sovaggiko
Sukhavipāko    saggasaṃvattaniko    iṭṭhāya    kantāya   manāpāya   hitāya
sukhāya saṃvattati.
     {52.3}   Puna   caparaṃ  bhikkhave  ariyasāvako  ariyakantehi  sīlehi
samannāgato    hoti    akhaṇḍehi   acchiddehi   asabalehi   akammāsehi
bhujissehi     viññūpasatthehi    aparāmaṭṭhehi    samādhisaṃvattanikehi    ayaṃ
bhikkhave   catuttho  puññābhisando  kusalābhisando  sukhassāhāro  sovaggiko
sukhavipāko    saggasaṃvattaniko    iṭṭhāya    kantāya   manāpāya   hitāya
sukhāya saṃvattati.
     {52.4}  Ime  kho  bhikkhave  cattāro puññābhisandā kusalābhisandā
sukhassāhārā     sovaggikā    sukhavipākā    saggasaṃvattanikā    iṭṭhāya
kantāya manāpāya hitāya sukhāya saṃvattantīti.
         Yassa saddhā tathāgate         acalā supatiṭṭhitā
         sīlañca yassa kalyāṇaṃ         ariyakantaṃ pasaṃsitaṃ
         saṅghe pasādo yassatthi      ujubhūtañca dassanaṃ
         adaḷiddoti taṃ āhu           amoghaṃ tassa jīvitaṃ.
         Tasmā saddhañca sīlañca     pasādaṃ dhammadassanaṃ
         anuyuñjetha medhāvī             saraṃ buddhānasāsananti.
     [53]  Ekaṃ  samayaṃ  bhagavā  antarā  ca  madhuraṃ  antarā ca verañjaṃ
addhānamaggapaṭipanno   hoti   .  sambahulāpi  gahapatī  ca  gahapatāniyo  ca
antarā  ca  madhuraṃ  antarā  ca  verañjaṃ  addhānamaggapaṭipannā  honti .
Athakho  bhagavā  maggā  okkamma  aññatarasmiṃ  rukkhamūle  [1]-  nisīdi .
@Footnote: 1 Yu. paññatte āsane.
Addasaṃsu  kho  te  1-  gahapatī  ca  gahapatāniyo  ca  bhagavantaṃ  aññatarasmiṃ
rukkhamūle   nisinanaṃ   disvā   yena   bhagavā  tenupasaṅkamiṃsu  upasaṅkamitvā
bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdiṃsu  .  ekamantaṃ  nisinne  kho te
gahapatī   ca   gahapatāniyo  ca  bhagavā  etadavoca  cattārome  gahapatayo
saṃvāsā   katame   cattāro  chavo  chavāya  saddhiṃ  saṃvasati  chavo  deviyā
saddhiṃ saṃvasati devo chavāya saddhiṃ saṃvasati devo deviyā saddhiṃ saṃvasati.
     {53.1}  Kathañca  gahapatayo  chavo  chavāya saddhiṃ saṃvasati idha gahapatayo
sāmiko   hoti  pāṇātipātī  adinnādāyī  kāmesu  micchācārī  musāvādī
surāmerayamajjapamādaṭṭhāyī    dussīlo   pāpadhammo   maccheramalapariyuṭṭhitena
cetasā    agāraṃ    ajjhāvasati    akkosakaparibhāsako   samaṇabrāhmaṇānaṃ
bhariyāpissa   hoti   pāṇātipātinī   adinnādāyinī   kāmesu  micchācārinī
musāvādinī      surāmerayamajjapamādaṭṭhāyinī      dussīlā     pāpadhammā
maccheramalapariyuṭṭhitenacetasā    agāraṃ    ajjhāvasati   akkosikaparibhāsikā
samaṇabrāhmaṇānaṃ evaṃ kho gahapatayo chavo chavāya saddhiṃ saṃvasati.
     {53.2}  Kathañca  gahapatayo  chavo deviyā saddhiṃ saṃvasati idha gahapatayo
sāmiko     hoti    pāṇātipātī    .pe.    surāmerayamajjapamādaṭṭhāyī
dussīlo     pāpadhammo     maccheramalapariyuṭṭhitena     cetasā    agāraṃ
ajjhāvasati       akkosakaparibhāsako       samaṇabrāhmaṇānaṃ      bhariyā
ca     khvassa     hoti     pāṇātipātā    paṭiviratā    adinnādānā
paṭiviratā    kāmesu    micchārā    paṭiviratā    musāvādā   paṭiviratā
surāmerayamajjapamādaṭṭhānā      paṭiviratā      sīlavatī     kalyāṇadhammā
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.
Vigatamalamaccherena    cetasā   agāraṃ   ajjhāvasati   anakkosikaparibhāsikā
samaṇabrāhmaṇānaṃ evaṃ kho gahapatayo chavo deviyā saddhiṃ saṃvasati.
     {53.3}  Kathañca  gahapatayo  devo chavāya saddhiṃ saṃvasati idha gahapatayo
sāmiko  hoti  pāṇātipātā  paṭivirato  adinnādānā  paṭivirato  kāmesu
micchācārā   paṭivirato  musāvādā  paṭivirato  surāmerayamajjapamādaṭṭhānā
paṭivirato   sīlavā   kalyāṇadhammo   vigatamalamaccherena   cetasā   agāraṃ
ajjhāvasati   anakkosakaparibhāsako   samaṇabrāhmaṇānaṃ   bhariyā   ca  khvassa
hoti    pāṇātipātinī    .pe.    surāmerayamajjapamādaṭṭhāyinī   dussīlā
pāpadhammā     maccheramalapariyuṭṭhitena    cetasā    agāraṃ    ajjhāvasati
akkosikaparibhāsikā    samaṇabrāhmaṇānaṃ   evaṃ   kho   gahapatayo   devo
chavāya saddhiṃ saṃvasati.
     {53.4}   Kathañca   gahapatayo  devo  deviyā  saddhiṃ  saṃvasati  idha
gahapatayo   sāmiko   hoti  pāṇātipātā  paṭivirato  .pe.  surāmeraya-
majjapamādaṭṭhānā   paṭivirato   sīlavā   kalyāṇadhammo  vigatamalamaccherena
cetasā    agāraṃ    ajjhāvasati   anakkosakaparibhāsako   samaṇabrāhmaṇānaṃ
bhariyāpissa   hoti   pāṇātipātā   paṭiviratā   .pe.   surāmerayamajja-
pamādaṭṭhānā    paṭiviratā    sīlavatī   kalyāṇadhammā   vigatamalamaccherena
cetasā    agāraṃ    ajjhāvasati   anakkosikaparibhāsikā   samaṇabrāhmaṇānaṃ
evaṃ  kho  gahapatayo  devo  deviyā  saddhiṃ  saṃvasati. Ime kho gahapatayo
cattāro saṃvāsāti.
         Ubho ca honti dussīlā       kadariyā paribhāsakā
         Te honti jānipatayo         chavā saṃvāsamāgatā.
         Sāmiko hoti dussīlo        kadariyo paribhāsako
         bhariyā sīlavatī hoti             vadaññū vītamaccharā
         sāpi devī saṃvasati                chavena patinā saha.
         Sāmiko sīlavā hoti           vadaññū vītamaccharo
         bhariyā 1- hoti dussīlā       kadariyā paribhāsikā
         sāpi chavā saṃvasati                devena patinā saha.
         Ubho saddhā vadaññū ca         saññatā dhammajīvino
         te honti jānipatayo         aññamaññaṃ piyaṃ vadā
         atthā sampacurā honti      phāsukaṃ upajāyati
         amittā dummanā honti     ubhinnaṃ samasīlinaṃ
         idha dhammaṃ caritvāna             samasīlabbatā ubho
         nandino devalokasmiṃ        modanti kāmakāminoti.
     [54]   Cattārome   bhikkhave   saṃvāsā  katame  cattāro  chavo
chavāya   saddhiṃ   saṃvasati   chavo   deviyā   saddhiṃ  saṃvasati  devo  chavāya
saddhiṃ saṃvasati devo deviyā saddhiṃ saṃvasati.
     {54.1}   Kathañca   bhikkhave   chavo   chavāya   saddhiṃ  saṃvasati  idha
bhikkhave     sāmiko    hoti    pāṇātipātī    adinnādāyī    kāmesu
micchācārī     musāvādī     pisuṇavāco     pharusavāco     samphappalāpī
abhijjhālu     byāpannacitto     micchādiṭṭhiko    dussīlo    pāpadhammo
maccheramalapariyuṭṭhitena   cetasā   agāraṃ   ajjhāvasati  akkosakaparibhāsako
@Footnote: 1 Po. Yu. bhariyāssa.
Samaṇabrāhmaṇānaṃ    bhariyāpissa    hoti    pāṇātipātinī    adinnādāyinī
kāmesu   micchācārinī   musāvādinī  pisuṇavācā  pharusavācā  samphappalāpinī
abhijjhālunī     byāpannacittā    micchādiṭṭhikā    dussīlā    pāpadhammā
maccheramalapariyuṭṭhitena   cetasā   agāraṃ   ajjhāvasati  akkosikaparibhāsikā
samaṇabrāhmaṇānaṃ evaṃ kho bhikkhave chavo chavāya saddhiṃ saṃvasati.
     {54.2}  Kathañca  bhikkhave  chavo  deviyā  saddhiṃ saṃvasati idha bhikkhave
sāmiko   hoti   pāṇātipātī  adinnādāyī  .pe.  maccheramalapariyuṭṭhitena
cetasā    agāraṃ    ajjhāvasati    akkosakaparibhāsako   samaṇabrāhmaṇānaṃ
bhariyā  ca  khvassa  hoti  pāṇātipātā  paṭiviratā  adinnādānā paṭiviratā
kāmesu   micchācārā  paṭiviratā  musāvādā  paṭiviratā  pisuṇāya  vācāya
paṭiviratā    pharusāya    vācāya    paṭiviratā   samphappalāpā   paṭiviratā
anabhijjhālunī    abyāpannacittā    sammādiṭṭhikā   sīlavatī   kalyāṇadhammā
vigatamalamaccherena    cetasā   agāraṃ   ajjhāvasati   anakkosikaparibhāsikā
samaṇabrāhmaṇānaṃ evaṃ kho bhikkhave chavo deviyā saddhiṃ saṃvasati.
     {54.3}  Kathañca  bhikkhave  devo  chavāya  saddhiṃ saṃvasati idha bhikkhave
sāmiko  hoti  pāṇātipātā  paṭivirato  adinnādānā  paṭivirato  kāmesu
micchācārā  paṭivirato  musāvādā  paṭivirato  pisuṇāya  vācāya paṭivirato
pharusāya    vācāya    paṭivirato   samphappalāpā   paṭivirato   anabhijjhālu
abyāpannacitto   sammādaṭṭhiko   sīlavā  kalyāṇadhammo  vigatamalamaccherena
cetasā    agāraṃ    ajjhāvasati   anakkosakaparibhāsako   samaṇabrāhmaṇānaṃ
Bhariyā   ca   khvassa   hoti  pāṇātipātinī  .pe.  maccheramalapariyuṭṭhitena
cetasā    agāraṃ    ajjhāvasati    akkosikaparibhāsikā   samaṇabrāhmaṇānaṃ
evaṃ kho bhikkhave devo chavāya saddhiṃ saṃvasati.
     {54.4}  Kathañca  bhikkhave  devo  deviyā saddhiṃ saṃvasati idha bhikkhave
sāmiko    hoti   pāṇātipātā   paṭivirato   .pe.   vigatamalamaccherena
cetasā    agāraṃ    ajjhāvasati   anakkosakaparibhāsako   samaṇabrāhmaṇānaṃ
bhariyāpissa   hoti   pāṇātipātā  paṭiviratā  .pe.  anakkosikaparibhāsikā
samaṇabrāhmaṇānaṃ  evaṃ  kho  bhikkhave  devo  deviyā saddhiṃ saṃvasati. Ime
kho bhikkhave cattāro saṃvāsāti.
         Ubho ca honti dussīlā       kadariyā paribhāsakā
         te honti jānipatayo         chavā saṃvāsamāgatā.
         Sāmiko hoti dussīlo        kadariyo paribhāsako
         bhariyā sīlavatī hoti             vadaññū vītamaccharā
         sāpi devī saṃvasati                chavena patinā saha.
         Sāmiko sīlavā hoti           vadaññū vītamaccharo
         bhariyā hoti dussīlā            kadariyā paribhāsakā
         sāpi chavā saṃvasati                devena patinā saha.
         Ubho saddhā vadaññū ca        saññatā dhammajīvino
         te honti jānipatayo         aññamaññaṃ piyaṃ vadā
         atthā sampacurā honti      phāsukaṃ upajāyati
         Amittā dummanā honti     ubhinnaṃ samasīlinaṃ
         idha dhammaṃ caritvāna              samasīlabbatā ubho
         nandino devalokasmiṃ         modanti kāmakāminoti.
     [55]  Ekaṃ  samayaṃ  bhagavā bhaggesu viharati suṃsumāragire bhesakaḷāvane
migadāye   .  athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
yena   nakulapituno   1-   gahapatissa  nivesanaṃ  tenupasaṅkami  upasaṅkamitvā
paññatte   āsane   nisīdi  .  athakho  nakulapitā  ca  gahapati  nakulamātā
ca   gahapatānī   yena   bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdiṃsu   ekamantaṃ   nisinno   kho  nakulapitā
gahapati   bhagavantaṃ   etadavoca   yato  me  bhante  nakulamātā  gahapatānī
daharasseva    daharā    ānītā    nābhijānāmi   nakulamātaraṃ   gahapatāniṃ
manasāpi  aticaritā  kuto  pana  kāyena  iccheyyāma  mayaṃ  bhante  diṭṭhe
ceva     dhamme     aññamaññaṃ    passituṃ    abhisamparāyañca    aññamaññaṃ
passitunti    .    nakulamātāpi   kho   gahapatānī   bhagavantaṃ   etadavoca
yatohaṃ   bhante   nakulapituno   gahapatissa   daharasseva   daharā   ānītā
nābhijānāmi   nakulapitaraṃ   gahapatiṃ  manasāpi  aticaritā  kuto  pana  kāyena
iccheyyāma   mayaṃ   bhante   diṭṭhe   ceva   dhamme   aññamaññaṃ  passituṃ
abhisamparāyañca aññamaññaṃ passitunti.
     Ākaṅkheyyuṃ  ce  gahapatayo  ubho  jānipatayo  diṭṭhe  ceva dhamme
aññamaññaṃ    passituṃ   abhisamparāyañca   aññamaññaṃ   passituṃ   ubhova   2-
@Footnote: 1 Po. naṃkulapituno. 2 Po. Yu. ubho ca.
Assu  samasaddhā  samasīlā  samacāgā  samapaññā  te  diṭṭhe  ceva  dhamme
aññamaññaṃ passanti abhisamparāyañca aññamaññaṃ  passantīti.
         Ubho saddhā vadaññū ca        saññatā dhammajīvino
         te honti jānipatayo         aññamaññaṃ piyaṃ vadā
         atthā sampacurā honti      phāsukaṃ upajāyati
         amittā dummanā honti     ubhinnaṃ samasīlinaṃ
         idha dhammaṃ caritvāna             samasīlabbatā ubho
         nandino devalokasmiṃ         modanti kāmakāminoti.
     [56]  Ākaṅkheyyuṃ  ce  bhikkhave  ubho  jānipatayo  diṭṭhe  ceva
dhamme     aññamaññaṃ    passituṃ    abhisamparāyañca    aññamaññaṃ    passituṃ
ubhova   assu   samasaddhā   samasīlā   samacāgā   samapaññā  te  diṭṭhe
ceva     dhamme    aññamaññaṃ    passanti    abhisamparāyañca    aññamaññaṃ
passantīti.
         Ubho saddhā vadaññū ca        saññatā dhammajīvino
         te honti jānipatayo         aññamaññaṃ piyaṃ vadā
         atthā sampacurā honti      phāsukaṃ upajāyati
         amittā dummanā honti     ubhinnaṃ samasīlinaṃ
         idha dhammaṃ caritvāna             samasīlabbatā ubho
         nandino devalokasmiṃ        modanti kāmakāminoti.
     [57]  Ekaṃ  samayaṃ  bhagavā  koḷiyesu  viharati  pajjanelaṃ  1- nāma
koliyānaṃ    nigamo    .   athakho   bhagavā   pubbaṇhasamayaṃ   nivāsetvā
pattacīvaramādāya   yena   suppavāsāya  koḷiyadhītāya  nivesanaṃ  tenupasaṅkami
upasaṅkamitvā  paññatte  āsane  nisīdi  .  athakho  suppavāsā koḷiyadhītā
bhagavantaṃ    paṇītena    khādanīyena    bhojanīyena    sahatthā   santappesi
sampavāresi    athakho    suppavāsā    koḷiyadhītā    bhagavantaṃ   bhuttāviṃ
onītapattapāṇiṃ   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinnaṃ  kho  suppavāsaṃ
koḷiyadhītaraṃ   bhagavā   etadavoca  bhojanaṃ  suppavāse  dentī  ariyasāvikā
paṭiggāhakānaṃ   cattāri   ṭhānāni   deti  katamāni  cattāri  āyuṃ  deti
vaṇṇaṃ  deti  sukhaṃ  deti  balaṃ  deti  āyuṃ  kho  pana datvā āyussa bhāginī
hoti   dibbassa   vā   mānusassa   vā   vaṇṇaṃ  datvā  vaṇṇassa  bhāginī
hoti   dibbassa   vā  mānusassa  vā  sukhaṃ  datvā  sukhassa  bhāginī  hoti
dibbassa   vā   mānusassa   vā   balaṃ   datvā   balassa   bhāginī  hoti
dibbassa   vā   mānusassa   vā  bhojanaṃ  suppavāse  dentī  ariyasāvikā
paṭiggāhakānaṃ imāni cattāri ṭhānāni detīti.
               Saṅkhataṃ 2- bhojanaṃ yāva 3- deti
               suciṃ paṇītaṃ rasasā upetaṃ
               sā dakkhiṇā ujjugatesu dinnā
               caraṇopapannesu mahaggatesu
               puññena puññaṃ saṃsandamānā
@Footnote: 1 Ma. pajjanikaṃ. Yu. sajjanelaṃ. 2 Ma. Yu. susaṅkhataṃ. 3 Po. yāvadatthaṃ.
@Ma. Yu. yā dadāti.
               Mahapphalā lokavidūna vaṇṇitā
               etādisaṃ yaññamanussarantā
               ye vedajātā vicaranti loke
               vineyya maccheramalaṃ samūlaṃ
               aninditā saggamupenti ṭhānanti.
     [58]   Athakho   anāthapiṇḍiko  gahapati  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā     bhagavantaṃ     abhivādetvā    ekamantaṃ    nisīdi   .
Ekamantaṃ    nisinnaṃ    kho   anāthapiṇḍikaṃ   gahapatiṃ   bhagavā   etadavoca
bhojanaṃ   gahapati   dadamāno  ariyasāvako  paṭiggāhakānaṃ  cattāri  ṭhānāni
deti    katamāni   cattāri   āyuṃ   deti   vaṇṇaṃ   deti   sukhaṃ   deti
balaṃ   deti   āyuṃ   kho   pana   datvā  āyussa  bhāgī  hoti  dibbassa
vā  mānusassa  vā  vaṇṇaṃ  datvā  ...  sukhaṃ  datvā  ...  balaṃ  datvā
balassa   bhāgī   hoti   dibbassa   vā   mānusassa   vā  bhojanaṃ  gahapati
dadamāno ariyasāvako paṭiggāhakānaṃ imāni cattāri ṭhānāni detīti.
               Yo saññatānaṃ paradattabhojinaṃ
               kālena sakkacca dadāti bhojanaṃ
               cattāri ṭhānāni anuppavecchati
               āyuñca vaṇṇañca sukhaṃ balañca.
    [1]- Āyudāyī baladāyī             sukhaṃ vaṇṇaṃ 2- dado naro
         dīghāyu yasavā hoti             yattha yatthūpapajjatīti.
@Footnote: 1 Po. Yu. so. Ma. āyudāyī vaṇṇadāyī. 2 Ma. sukhaṃ balaṃ dado naro. Yu. sukhavaṇṇadado.
     [59]  Bhojanaṃ  bhikkhave  dadamāno  dāyako  paṭiggāhakānaṃ  cattāri
ṭhānāni   deti   katamāni   cattāri   āyuṃ   deti   vaṇṇaṃ   deti  sukhaṃ
deti   balaṃ   deti   āyuṃ   kho   pana   datvā   āyussa  bhāgī  hoti
dibbassa  vā  mānusassa  vā  vaṇṇaṃ  datvā  ...  sukhaṃ  datvā  ... Balaṃ
datvā   balassa   bhāgī   hoti   dibbassa   vā   mānusassa  vā  bhojanaṃ
bhikkhave   dadamāno   dāyako   paṭiggāhakānaṃ   imāni  cattāri  ṭhānāni
detīti.
               Yo saññatānaṃ paradattabhojinaṃ
               kālena sakkacca dadāti bhojanaṃ
               cattāri ṭhānāni anuppavecchati
               āyuñca vaṇṇañca sukhaṃ balañca.
         Āyudāyī baladāyī             sukhaṃ vaṇṇaṃ dado naro
         dīghāyu yasavā hoti           yattha yatthūpapajjatīti.
     [60]   Athakho   anāthapiṇḍiko  gahapati  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinnaṃ   kho  anāthapiṇḍikaṃ  gahapatiṃ  bhagavā  etadavoca  catūhi  kho  gahapati
dhammehi     samannāgato     ariyasāvako    gihisāmīcipaṭipadaṃ    paṭipanno
hoti   yasapaṭilābhiniṃ   1-   saggasaṃvattanikaṃ   katamehi   catūhi  idha  gahapati
ariyasāvako  bhikkhusaṅghaṃ  paccupaṭṭhito  hoti  cīvarena  bhikkhusaṅghaṃ paccupaṭṭhito
hoti    piṇḍapātena    bhikkhusaṅghaṃ    paccupaṭṭhito    hoti   senāsanena
@Footnote: 1 Ma. Yu. yasopaṭilābhiniṃ.. ito paraṃ īdisameva.
Bhikkhusaṅghaṃ    paccupaṭṭhito    hoti    gilānapaccayabhesajjaparikkhārena   .
Imehi  kho  gahapati  catūhi dhammehi  samannāgato ariyasāvako gihisāmīcipaṭipadaṃ
paṭipanno hoti yasapaṭilābhiniṃ saggasaṃvattanikanti.
         Gihisāmīcipaṭipadaṃ               paṭipajjanti paṇḍitā
         sammaggate sīlavante          cīvarena upaṭṭhitā
         piṇḍapātasayanena             gilānapaccayena ca
         tesaṃ divā ca ratto ca           sadā puññaṃ pavaḍḍhati
         saggañca kamatiṭṭhānaṃ          kammaṃ katvāna bhaddakanti.
                   Puññābhisandavaggo paṭhamo.
                        Tassuddānaṃ
         dve puññābhisandā dvesaṃvāsā dve ca honti samajīvino
         suppavāsā sudatto ca        bhojanaṃ gihisāmīcīti.
                   -----------------
                    Pattakammavaggo dutiyo
     [61]   Athakho   anāthapiṇḍiko  gahapati  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinnaṃ   kho   anāthapiṇḍikaṃ   gahapatiṃ   bhagavā   etadavoca   cattārome
gahapati   dhammā   iṭṭhā   kantā   manāpā   dullabhā   lokasmiṃ  katame
cattāro   bhogā   me   uppajjantu  sahadhammenāti  ayaṃ  paṭhamo  dhammo
Iṭṭho   kanto   manāpo   dullabho  lokasmiṃ  bhoge  laddhā  sahadhammena
yaso  maṃ  1-  abbhuggacchatu  saha  ñātīhi  saha  upajjhāyehīti  ayaṃ  dutiyo
dhammo  iṭṭho  kanto  manāpo  dullabho  lokasmiṃ bhoge laddhā sahadhammena
yasaṃ   laddhā   saha   ñātīhi   saha   upajjhāyehi   ciraṃ  jīvāmi  dīghamāyuṃ
pālemīti  ayaṃ  tatiyo  dhammo  iṭṭho  kanto  manāpo  dullabho  lokasmiṃ
bhoge   laddhā   sahadhammena  yasaṃ  laddhā  saha  ñātīhi  saha  upajjhāyehi
ciraṃ   jīvitvā   dīghamāyuṃ   pāletvā  kāyassa  bhedā  parammaraṇā  sugatiṃ
saggaṃ   lokaṃ  upapajjāmīti  ayaṃ  catuttho  dhammo  iṭṭho  kanto  manāpo
dullabho   lokasmiṃ   ime  kho  gahapati  cattāro  dhammā  iṭṭhā  kantā
manāpā dullabhā lokasmiṃ.
     {61.1}   Imesaṃ  kho  gahapati  catunnaṃ  dhammānaṃ  iṭṭhānaṃ  kantānaṃ
manāpānaṃ   dullabhānaṃ   lokasmiṃ   cattāro  dhammā  paṭilābhāya  saṃvattanti
katame cattāro saddhāsampadā sīlasampadā cāgasampadā paññāsampadā.
     {61.2}  Katamā  ca  gahapati  saddhāsampadā  idha gahapati ariyasāvako
saddho   hoti   saddahati   tathāgatassa   bodhiṃ   itipi  so  bhagavā  arahaṃ
sammāsambuddho     vijjācaraṇasampanno    sugato    lokavidū    anuttaro
purisadammasārathi   satthā   devamanussānaṃ   buddho   bhagavāti   ayaṃ  vuccati
gahapati saddhāsampadā.
     {61.3}  Katamā  ca  gahapati  sīlasampadā  idha  gahapati  ariyasāvako
pāṇātipātā    paṭivirato    hoti   .pe.   surāmerayamajjapamādaṭṭhānā
paṭivirato hoti ayaṃ vuccati gahapati sīlasampadā.
     {61.4}       Katamā       ca       gahapati      cāgasampadā
idha           gahapati         ariyasāvako         vigatamalamaccherena
@Footnote: 1 Po. Ma. me āgacchatu.
Cetasā    agāraṃ    ajjhāvasati   muttacāgo   payatapāṇi   vossaggarato
yācayogo dānasaṃvibhāgarato ayaṃ vuccati gahapati cāgasampadā.
     {61.5}  Katamā  ca  gahapati  paññāsampadā abhijjhāvisamalobhābhibhūtena
gahapati  cetasā  viharanto  akiccaṃ  karoti kiccaṃ aparādheti akiccaṃ karonto
kiccaṃ  aparādhento  yasā ca sukhā ca dhaṃsati byāpādābhibhūtena gahapati cetasā
viharanto  akiccaṃ karoti kiccaṃ aparādheti akiccaṃ karonto kiccaṃ aparādhento
yasā  ca  sukhā  ca  dhaṃsati  thīnamiddhābhibhūtena gahapati cetasā viharanto akiccaṃ
karoti kiccaṃ aparādheti akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā ca dhaṃsati
     {61.6}  uddhaccakukkuccābhibhūtena  gahapati  cetasā  viharanto akiccaṃ
karoti  kiccaṃ  aparādheti  akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā
ca  dhaṃsati  vicikicchābhibhūtena  gahapati  cetasā  viharanto  akiccaṃ karoti kiccaṃ
aparādheti  akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā ca dhaṃsati sa kho
so   gahapati  ariyasāvako  abhijjhāvisamalobho  cittassa  upakkilesoti  iti
viditvā    abhijjhāvisamalobhaṃ   cittassa   upakkilesaṃ   pajahati   byāpādo
cittassa   upakkilesoti   iti   viditvā   byāpādaṃ  cittassa  upakkilesaṃ
pajahati    thīnamiddhaṃ    cittassa   upakkilesoti   iti   viditvā   thīnamiddhaṃ
cittassa   upakkilesaṃ   pajahati   uddhaccakukkuccaṃ   cittassa   upakkilesoti
iti     viditvā     uddhaccakukkuccaṃ    cittassa    upakkilesaṃ    pajahati
vicikicchā   cittassa   upakkilesoti   iti   viditvā   vicikicchaṃ   cittassa
upakkilesaṃ     pajahati    yato    ca    kho    gahapati    ariyasāvakassa
Abhijjhāvisamalobho      cittassa      upakkilesoti     iti     viditvā
abhijjhāvisamalobho    cittassa   upakkileso   pahīno   hoti   byāpādo
cittassa   upakkileso   ...   thīnamiddhaṃ   cittassa   upakkileso   ...
Uddhaccakukkuccaṃ    cittassa    upakkileso    ...   vicikicchā   cittassa
upakkilesoti    iti    viditvā    vicikicchā    cittassa    upakkileso
pahīno    hoti    ayaṃ    vuccati    gahapati    ariyasāvako   mahāpañño
puthupañño     āpāthadaso    paññāsampanno    ayaṃ    vuccati    gahapati
paññāsampadā   .   imesaṃ   kho   gahapati   catunnaṃ   dhammānaṃ   iṭṭhānaṃ
kantānaṃ    manāpānaṃ    dullabhānaṃ   lokasmiṃ   ime   cattāro   dhammā
paṭilābhāya saṃvattanti.
     {61.7}  Sa  kho  so  gahapati   ariyasāvako  uṭṭhānaviriyādhigatehi
bhogehi    bāhābalaparicitehi   sedāvakkhittehi   dhammikehi   dhammaladdhehi
cattāri  pattakammāni  kattā  hoti katamāni cattāri idha gahapati ariyasāvako
uṭṭhānaviriyādhigatehi     bhogehi    bāhābalaparicitehi    sedāvakkhittehi
dhammikehi   dhammaladdhehi   attānaṃ   sukheti  piṇeti  sammā  sukhaṃ  pariharati
mātāpitaro  sukheti  piṇeti  sammā sukhaṃ pariharati puttadāradāsakammakaraporise
sukheti  pīṇeti  sammā  sukhaṃ  pariharati  mittāmacce  sukheti  pīṇeti  sammā
sukhaṃ pariharati idamassa paṭhamaṃ ṭhānaṃ gataṃ hoti pattagataṃ āyatanaso paribhuttaṃ.
     {61.8}   Puna   caparaṃ   gahapati  ariyasāvako  uṭṭhānaviriyādhigatehi
bhogehi   bāhābalaparicitehi  sedāvakkhittehi  dhammikehi  dhammaladdhehi  yā
tā  honti  āpadā aggito vā udakato vā rājato vā corato appiyato
vā   dāyādato  vā  tathārūpāsu  āpadāsu  bhogehi  pariyodhāya  vattati
Sotthiṃ   attānaṃ   karoti   idamassa   dutiyaṃ   ṭhānaṃ  gataṃ  hoti  pattagataṃ
āyatanaso paribhuttaṃ.
     {61.9}   Puna   caparaṃ   gahapati  ariyasāvako  uṭṭhānaviriyādhigatehi
bhogehi    bāhābalaparicitehi   sedāvakkhittehi   dhammikehi   dhammaladdhehi
pañca   balī   kattā   hoti   ñātibaliṃ   atithibaliṃ   pubbapetabaliṃ  rājabaliṃ
devatābaliṃ   idamassa   tatiyaṃ   ṭhānaṃ   gataṃ   hoti   pattagataṃ  āyatanaso
paribhuttaṃ.
     {61.10}   Puna   caparaṃ  gahapati  ariyasāvako  uṭṭhānaviriyādhigatehi
bhogehi    bāhābalaparicitehi   sedāvakkhittehi   dhammikehi   dhammaladdhehi
ye   te  samaṇabrāhmaṇā  madappamādā  paṭiviratā  khantisoracce  niviṭṭhā
ekamattānaṃ   damenti  ekamattānaṃ  samenti  ekamattānaṃ  parinibbāpenti
tathārūpesu   samaṇabrāhmaṇesu   uddhaggikaṃ   dakkhiṇaṃ  patiṭṭhāpeti  sovaggikaṃ
sukhavipākaṃ   saggasaṃvattanikaṃ   idamassa   catutthaṃ   ṭhānaṃ  gataṃ  hoti  pattagataṃ
āyatanaso paribhuttaṃ.
     {61.11}  Sa  kho  so  gahapati  ariyasāvako  uṭṭhānaviriyādhigatehi
bhogehi    bāhābalaparicitehi   sedāvakkhittehi   dhammikehi   dhammaladdhehi
imāni   cattāri   pattakammāni   kattā   hoti   .  yassakassaci  gahapati
aññatra   imehi   catūhi   pattakammehi   bhogā  parikkhayaṃ  gacchanti  ime
vuccanti    gahapati    bhogā    aṭṭhānagatā   appattagatā   anāyatanaso
paribhuttā    yassakassaci   gahapati   imehi   catūhi   pattakammehi   bhogā
parikkhayaṃ   gacchanti   ime   vuccanti  gahapati  bhogā  ṭhānagatā  pattagatā
āyatanaso paribhuttāti.
         Bhuttā bhogā bhaṭā bhaccā      vitiṇṇā āpadāsu me
         uddhaggā dakkhiṇā dinnā    atho pañca balī katā
         Upaṭṭhitā sīlavanto              saññatā brahmacārayo
         yadatthaṃ bhogamiccheyya             paṇḍito gharamāvasaṃ
         so me attho anuppatto     kataṃ ananutāpiyaṃ
         etaṃ anussaraṃ macco              ariyadhamme ṭhito naro
         idheva naṃ pasaṃsanti                 pecca sagge pamodatīti.
     [62]   Athakho   anāthapiṇḍiko  gahapati  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinnaṃ   kho   anāthapiṇḍikaṃ   gahapatiṃ   bhagavā   etadavoca   cattārīmāni
gahapati    sukhāni   adhigamanīyāni   gihinā   kāmabhoginā   kālena   kālaṃ
samayena    samayaṃ    upādāya    katamāni   cattāri   atthisukhaṃ   bhogasukhaṃ
anaṇasukhaṃ 1- anavajjasukhaṃ
     {62.1}   katamañca   gahapati   atthisukhaṃ   idha   gahapati  kulaputtassa
bhogā    honti   uṭṭhānaviriyādhigatā   bāhābalaparicitā   sedāvakkhittā
dhammikā    dhammaladdhā   so   bhogā   me   atthi   uṭṭhānaviriyādhigatā
bāhābalaparicitā    sedāvakkhittā    dhammikā    dhammaladdhāti   adhigacchati
sukhaṃ adhigacchati somanassaṃ idaṃ vuccati gahapati atthisukhaṃ.
     {62.2}   Katamañca   gahapati   bhogasukhaṃ   idha   gahapati   kulaputto
uṭṭhānaviriyādhigatehi     bhogehi    bāhābalaparicitehi    sedāvakkhittehi
dhammikehi  dhammaladdhehi  bhoge  2-  ca  3-  bhuñjati  puññāni  ca  karoti
so   uṭṭhānaviriyādhigatehi   bhogehi   bāhābalaparicitehi  sedāvakkhittehi
dhammikehi   dhammaladdhehi   bhoge   ca   bhuñjāmi   puññāni   ca  karomīti
adhigacchati     sukhaṃ    adhigacchati    somanassaṃ    idaṃ    vuccati    gahapati
@Footnote: 1 Ma. āṇaññasukhaṃ. 2-3 Ma. ime pāṭhā natthi.
Bhogasukhaṃ.
     {62.3}   Katamañca   gahapati   anaṇasukhaṃ  idha  gahapati  kulaputto  na
kassaci   kiñci   dhāreti   appaṃ   vā  bahuṃ  vā  so  na  kassaci  kiñci
dhāremi   appaṃ   vā   bahuṃ   vāti  adhigacchati  sukhaṃ  adhigacchati  somanassaṃ
idaṃ vuccati gahapati anaṇasukhaṃ.
     {62.4}   Katamañca   gahapati  anavajjasukhaṃ  idha  gahapati  ariyasāvako
anavajjena   kāyakammena   samannāgato   hoti   anavajjena   vacīkammena
samannāgato   hoti   anavajjena   manokammena   samannāgato  hoti  so
anavajjenamhi    kāyakammena    samannāgato    anavajjena    vacīkammena
samannāgato   anavajjena   manokammena   samannāgatoti   adhigacchati   sukhaṃ
adhigacchati   somanassaṃ   idaṃ   vuccati  gahapati  anavajjasukhaṃ  .  imāni  kho
gahapati   cattāri   sukhāni   adhigamanīyāni   gihinā   kāmabhoginā  kālena
kālaṃ samayena samayaṃ upādāyāti.
         Anaṇaṃ sukhaṃ ñatvāna              atho atthisukhaṃ sare
         bhuñjaṃ bhogaṃ sukhaṃ macco         atho paññā vipassati
         vipassamāno jānāti          ubho bhāge sumedhaso
         anavajjasukhassetaṃ                kalaṃ nāgghati soḷasinti.
     [63]  Sabrahmakāni  bhikkhave  tāni kulāni yesaṃ puttānaṃ mātāpitaro
ajjhāgāre   pūjitā   honti   sapubbācariyakāni   bhikkhave  tāni  kulāni
yesaṃ  puttānaṃ  mātāpitaro  ajjhāgāre  pūjitā  honti sapubbadevāni 1-
bhikkhave    tāni   kulāni   yesaṃ   puttānaṃ   mātāpitaro   ajjhāgāre
pūjitā   honti   sāhuneyyakāni   bhikkhave  tāni  kulāni  yesaṃ  puttānaṃ
@Footnote: 1 Ma. sapubbadevatāni.
Mātāpitaro   ajjhāgāre  pūjitā  honti  brahmāti  bhikkhave  mātāpitūnaṃ
etaṃ   adhivacanaṃ   pubbācariyāti   bhikkhave   mātāpitūnaṃ   etaṃ   adhivacanaṃ
pubbadevāti  1-  bhikkhave  mātāpitūnaṃ  etaṃ adhivacanaṃ āhuneyyāti bhikkhave
mātāpitūnaṃ  etaṃ  adhivacanaṃ  taṃ  kissa  hetu  bahukārā bhikkhave mātāpitaro
puttānaṃ āpādakā posakā imassa lokassa dassetāroti.
         Brahmāti mātāpitaro        pubbācariyāti vuccare
         āhuneyyā ca puttānaṃ        pajāya anukampakā.
         Tasmā hi ne namasseyya       sakkareyyātha 2- paṇḍito
         annena atho pānena         vatthena sayanena ca
         ucchādanena nhāpanena     pādānaṃ dhovanena ca
         tāya naṃ pāricariyāya             mātāpitūsu paṇḍitā
         idheva naṃ pasaṃsanti               pecca sagge pamodatīti.
     [64]   Catūhi   bhikkhave   dhammehi  samannāgato  puggalo  yathābhataṃ
nikkhitto   evaṃ  niraye  katamehi  catūhi  pāṇātipātī  hoti  adinnādāyī
hoti    kāmesu    micchācārī    hoti    musāvādī    hoti    imehi
kho   bhikkhave   catūhi  dhammehi  samannāgato  puggalo  yathābhataṃ  nikkhitto
evaṃ nirayeti.
         Pāṇātipāto adinnādānaṃ     musāvādo ca vuccati
         paradāragamanañcāpi                 nappasaṃsanti paṇḍitāti.
     [65]  Cattārome  bhikkhave  puggalā  santo  saṃvijjamānā lokasmiṃ
@Footnote: 1 Po. Ma. pubbadevatāti. 2 Ma. sakkareyya ca.
Katame   cattāro  rūpappamāṇo  rūpappasanno  ghosappamāṇo  ghosappasanno
lūkhappamāṇo       lūkhappasanno       dhammappamāṇo       dhammappasanno
ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
         Ye 1- ca rūpena pāmiṃsu          ye ca ghosena anvagū
         chandarāgavasūpetā              na 2- te jānanti tañjanaṃ
         ajjhattañca na jānāti      bahiddhā ca na passati
         samantāvaraṇo bālo         sa ve ghosena vuyhati.
         Ajjhattañca na jānāti       bahiddhā ca vipassati
         bahiddhā phaladassāvī           sopi ghosena vuyhati.
         Ajjhattañca pajānāti        bahiddhā ca vipassati
         (evaṃ) vinīvaraṇadassāvī        na so ghosena vuyhatīti.
     [66]  Cattārome  bhikkhave  puggalā  santo  saṃvijjamānā lokasmiṃ
katame   cattāro   sarāgo   sadoso   samoho   samāno   ime  kho
bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
         Sārattā rajanīyesu              piyarūpābhinandino
         mohena adhamasattā 3-       baddhā vaḍḍhenti bandhanaṃ.
         Rāgajaṃ dosajañcāpi           mohajaṃ vāpi aviddasū 4-
         karonti akusalaṃ kammaṃ          savighātaṃ dukkhuddayaṃ 5-
         avijjānivutā posā           andhabhūtā acakkhukā
         yathā dhammā tathā santā      na tassevanti maññareti.
@Footnote: 1 Ma. ye ca rūpe pamāṇiṃsu. 2 Ma. nābhijānanti te janā. 3 Po. Ma. āvutā
@sattā. 4 Ma. cāpaviddasū. 5 Ma. dukkhudrayaṃ.
     [67]  Ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme    .    tena    kho   pana   samayena   sāvatthiyaṃ   aññataro
bhikkhu  ahinā  daṭṭho  kālakato  hoti  .  athakho  sambahulā  bhikkhū  yena
bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ
nisīdiṃsu   ekamantaṃ   nisinnā   kho  te  bhikkhū  bhagavantaṃ  etadavocuṃ  idha
bhante sāvatthiyaṃ aññataro bhikkhu ahinā daṭṭho kālakatoti.
     {67.1}  Naha  1-  nūna  so  bhikkhave  bhikkhu cattāri ahirājakulāni
mettena  cittena  phari  sace  hi  so bhikkhave bhikkhu cattāri ahirājakulāni
mettena  cittena  phareyya  na  hi  so  bhikkhave bhikkhu ahinā daṭṭho kālaṃ
kareyya  katamāni  cattāri  [2]-  virūpakkhaṃ ahirājakulaṃ erāpathaṃ ahirājakulaṃ
chabyāputtaṃ  ahirājakulaṃ  kaṇhāgotamakaṃ  ahirājakulaṃ  naha  nūna  so  bhikkhave
bhikkhu  imāni  cattāri  ahirājakulāni  mettena  cittena  phari sace hi so
bhikkhave  bhikkhu  imāni  cattāri  ahirājakulāni  mettena  cittena phareyya
na   hi   so  bhikkhave  bhikkhu  ahinā  daṭṭho  kālaṃ  kareyya  anujānāmi
bhikkhave   imāni   cattāri   ahirājakulāni   mettena   cittena   pharituṃ
attaguttiyā attarakkhāya attaparittāyāti.
         Virūpakkhehi me mettaṃ           mettaṃ erāpathehi me
         chabyāputtehi me mettaṃ      mettaṃ kaṇhāgotamakehi ca
         apādakehi me mettaṃ           mettaṃ dipādakehi me
         catuppadehi me mettaṃ          mettaṃ bahuppadehi me.
@Footnote: 1 Ma. nahi nūna. 2 Po. Yu. ahirājakulāni.
         Mā maṃ apādako hiṃsi            mā maṃ hiṃsi dipādako
         mā maṃ catuppado hiṃsi           mā maṃ hiṃsi bahuppado.
         Sabbe sattā sabbe pāṇā      sabbe bhūtā ca kevalā
         sabbe bhadrāni passantu          mā kiñci 1- pāpamāgamā.
Appamāṇo   buddho  appamāṇo  dhammo  appamāṇo  saṅgho  pamāṇavantāni
siriṃsapāni    2-   ahi   vicchikā   satapadī   uṇṇānābhī   sarabū   mūsikā
katā   me   rakkhā   katā   me   parittā   paṭikkamantu  bhūtāni  sohaṃ
namo bhagavato namo sattannaṃ sammāsambuddhānanti.
     [68]   Ekaṃ  samayaṃ  bhagavā  rājagahe  viharati  gijjhakūṭe  pabbate
acirapakkante  devadatte  .  tatra  kho  bhagavā  devadattaṃ  ārabbha bhikkhū
āmantesi  attavadhāya  bhikkhave  devadattassa  lābhasakkārasiloko  udapādi
parābhavāya  bhikkhave  devadattassa  lābhasakkārasiloko  udapādi  seyyathāpi
bhikkhave   kadalī  attavadhāya  phalaṃ  deti  parābhavāya  phalaṃ  deti  evameva
kho   bhikkhave   attavadhāya   devadattassa   lābhasakkārasiloko   udapādi
parābhavāya    devadattassa    lābhasakkārasiloko    udapādi   seyyathāpi
bhikkhave  veḷu  attavadhāya  phalaṃ  deti  parābhavāya  phalaṃ deti evameva kho
bhikkhave  attavadhāya  devadattassa  lābhasakkārasiloko  udapādi  parābhavāya
devadattassa   lābhasakkārasiloko   udapādi   seyyathāpi   bhikkhave  naḷo
attavadhāya   phalaṃ   deti  parābhavāya  phalaṃ  deti  evameva  kho  bhikkhave
attavadhāya    devadattassa    lābhasakkārasiloko    udapādi   parābhavāya
@Footnote: 1 Ma. Yu. kañci. 2 Ma. sariṃsapāni.
Devadattassa   lābhasakkārasiloko   udapādi  seyyathāpi  bhikkhave  assatarī
attavadhāya    gabbhaṃ   gaṇhāti   parābhavāya   gabbhaṃ   gaṇhāti   evameva
kho   bhikkhave   attavadhāya   devadattassa   lābhasakkārasiloko   udapādi
parābhavāya devadattassa lābhasakkārasiloko udapādīti.
         Phalaṃ ve kadaliṃ hanti            phalaṃ veḷuṃ phalaṃ naḷaṃ
         sakkāro kāpurisaṃ hanti    gabbho assatariṃ yathāti.
     [69]  Cattārīmāni  bhikkhave  padhānāni katamāni cattāri saṃvarappadhānaṃ
pahānappadhānaṃ     bhāvanāppadhānaṃ     anurakkhanāppadhānaṃ    .    katamañca
bhikkhave   saṃvarappadhānaṃ   idha   bhikkhave   bhikkhu   anuppannānaṃ   pāpakānaṃ
akusalānaṃ   dhammānaṃ   anuppādāya  chandaṃ  janeti  vāyamati  viriyaṃ  ārabhati
cittaṃ paggaṇhāti padahati idaṃ vuccati bhikkhave saṃvarappadhānaṃ.
     {69.1}   Katamañca   bhikkhave   pahānappadhānaṃ  idha  bhikkhave  bhikkhu
uppannānaṃ   pāpakānaṃ   akusalānaṃ   dhammānaṃ   pahānāya   chandaṃ   janeti
vāyamati   viriyaṃ  ārabhati  cittaṃ  paggaṇhāti  padahati  idaṃ  vuccati  bhikkhave
pahānappadhānaṃ.
     {69.2}   Katamañca   bhikkhave  bhāvanāppadhānaṃ  idha  bhikkhave  bhikkhu
anuppannānaṃ   kusalānaṃ   dhammānaṃ   uppādāya   chandaṃ   janeti   vāyamati
viriyaṃ    ārabhati   cittaṃ   paggaṇhāti   padahati   idaṃ   vuccati   bhikkhave
bhāvanāppadhānaṃ.
     {69.3}   Katamañca   bhikkhave   anurakkhanāppadhānaṃ   idha   bhikkhave
bhikkhu     uppannānaṃ     kusalānaṃ     dhammānaṃ    ṭhitiyā    asammosāya
bhiyyobhāvāya    vepullāya    bhāvanāya    paripūriyā    chandaṃ    janeti
vāyamati      viriyaṃ      ārabhati      cittaṃ     paggaṇhāti     padahati
Idaṃ   vuccati   bhikkhave   anurakkhanāppadhānaṃ   .   imāni   kho  bhikkhave
cattāri padhānānīti.
         Saṃvaro ca pahānañca            bhāvanā anurakkhanā
         ete padhānā cattāro       desitādiccabandhunā
         yehi bhikkhu idhātāpī            khayaṃ dukkhassa pāpuṇeti.
     [70]   Yasmiṃ   bhikkhave   samaye   rājāno   adhammikā   honti
rājayuttāpi   tasmiṃ   samaye   adhammikā   honti   rājayuttesu  bhikkhave
adhammikesu    brāhmaṇagahapatikāpi    tasmiṃ    samaye   adhammikā   honti
brāhmaṇagahapatikesu   adhammikesu  negamajānapadāpi  tasmiṃ  samaye  adhammikā
honti  negamajānapadesu  adhammikesu  visamaṃ  candimasuriyā  parivattanti  visamaṃ
candimasuriyesu   parivattantesu   visamaṃ  nakkhattāni  tārakarūpāni  parivattanti
visamaṃ  nakkhattesu  tārakarūpesu  parivattantesu  visamaṃ  rantindivā parivattanti
visamaṃ    rattindivesu   parivattantesu   visamaṃ   māsaḍḍhamāsā   parivattanti
visamaṃ   māsaḍḍhamāsesu   parivattantesu   visamaṃ   utusaṃvaccharā   parivattanti
visamaṃ  utusaṃvaccharesu  parivattantesu  visamaṃ  vātā  vāyanti  visamaṃ  vātesu
vāyantesu    visamā    apañjasā    parivattanti    visamesu   apañjasesu
parivattantesu   devatā   parikupitā  bhavanti  devatāsu  parikupitāsu  devo
na  sammā  dhāraṃ  anuppavecchati  deve  na  sammā  dhāraṃ anuppavecchante
visamapākīni   1-  sassāni  bhavanti  visamapākīni  bhikkhave  sassāni  manussā
@Footnote: 1 Ma. visamapākāni.
Paribhuñjantā    appāyukā   ca   honti   dubbaṇṇā   ca   dubbalā   ca
bahvābādhā ca.
     {70.1}   Yasmiṃ   bhikkhave    samaye   rājāno  dhammikā  honti
rājayuttāpi   tasmiṃ   samaye   dhammikā   honti   rājayuttesu  dhammikesu
brāhmaṇagahapatikāpi    tasmiṃ    samaye    dhammikā    honti   brāhmaṇa-
gahapatikesu    dhammikesu    negamajānapadāpi    tasmiṃ   samaye   dhammikā
honti   negamajānapadesu   dhammikesu   samaṃ  candimasuriyā  parivattanti  samaṃ
candimasuriyesu   parivattantesu   samaṃ   nakkhattāni  tārakarūpāni  parivattanti
samaṃ   nakkhattesu  tārakarūpesu  parivattantesu  samaṃ  rattindivā  parivattanti
samaṃ   rattindivesu   parivattantesu   samaṃ   māsaḍḍhamāsā  parivattanti  samaṃ
māsaḍḍhamāsesu    parivattantesu    samaṃ   utusaṃvaccharā   parivattanti   samaṃ
utusaṃvaccharesu  parivattantesu  samaṃ  vātā  vāyanti  samaṃ vātesu vāyantesu
samā  1-  pañjasā  parivattanti  samesu  pañjasesu  parivattantesu  devatā
aparikupitā    bhavanti   devatāsu   aparikupitāsu   devo   sammā   dhāraṃ
anuppavecchati    deve    sammā    dhāraṃ   anuppavecchante   samapākīni
sassāni   bhavanti   samapākīni   bhikkhave   sassāni   manussā  paribhuñjantā
dīghāyukā ca honti vaṇṇavanto ca balavanto ca appābādhā cāti.
         Gunnañce taramānānaṃ         jimhaṃ gacchati puṅgavo
         sabbā tā jimhaṃ gacchanti   nette jimhaṃ gate sati
         evameva manussesu               yo hoti seṭṭhasammato
         so ce adhammaṃ carati              pageva itarā pajā
@Footnote: 1 Po. Yu. samaṃ.
         Sabbaṃ raṭṭhaṃ dukkhaṃ seti         rājā ce hotyadhammiko.
         Gunnañce taramānānaṃ         ujuṃ gacchati puṅgavo
         sabbā tā ujuṃ gacchanti       nette ujuṃ gate sati
         evameva manussesu               yo hoti seṭṭhasammato
         so ce 1- dhammaṃ carati           pageva itarā pajā
         sabbaṃ raṭṭhaṃ sukhaṃ seti            rājā ce hoti dhammikoti.
                    Pattakammavaggo dutiyo.
                        Tassuddānaṃ
         pattakammaṃ annanātho        sabrahmanirayā rūpena pañcamaṃ
         sarāgaahinā devadatto      padhānaṃ dhammikena cāti.
                    ---------------
                    Apaṇṇakavaggo tatiyo
     [71]   Catūhi  bhikkhave  dhammehi  samannāgato  bhikkhu  apaṇṇakapaṭipadaṃ
paṭipanno   hoti   yoni   cassa   āraddhā   hoti   āsavānaṃ   khayāya
katamehi   catūhi   idha   bhikkhave   bhikkhu   sīlavā  hoti  bahussuto  hoti
āraddhaviriyo   hoti   paññavā   hoti   imehi   kho   bhikkhave   catūhi
dhammehi   samannāgato   bhikkhu   apaṇṇakapaṭipadaṃ   paṭipanno   hoti   yoni
cassa āraddhā hoti āsavānaṃ khayāyāti.
     [72]   Catūhi  bhikkhave  dhammehi  samannāgato  bhikkhu  apaṇṇakapaṭipadaṃ
paṭipanno   hoti   yoni   cassa   āraddhā   hoti   āsavānaṃ   khayāya
@Footnote: 1 Ma. sace. Yu. ceva.
Katamehi   catūhi   nekkhammavitakkena   abyāpādavitakkena  avihiṃsāvitakkena
sammādiṭṭhiyā   imehi   kho  bhikkhave  catūhi  dhammehi  samannāgato  bhikkhu
apaṇṇakapaṭipadaṃ    paṭipanno    hoti    yoni    cassa   āraddhā   hoti
āsavānaṃ khayāyāti.
     [73]    Catūhi    bhikkhave   dhammehi   samannāgato   asappurisoti
veditabbo   katamehi   catūhi   idha   bhikkhave   asappuriso   yo   hoti
parassa   avaṇṇo   taṃ   apuṭṭhopi  pātukaroti  ko  pana  vādo  puṭṭhassa
puṭṭho  kho  pana  pañhābhinīto  ahāpetvā  alambetvā paripūraṃ vitthārena
parassa   avaṇṇaṃ   bhāsitā   hoti   veditabbametaṃ   bhikkhave   asappuriso
ayaṃ bhavanti.
     {73.1}  Puna  caparaṃ  bhikkhave  asappuriso  yo  hoti parassa vaṇṇo
taṃ  puṭṭhopi  na  pātukaroti  ko  pana  vādo  apuṭṭhassa  puṭṭho  kho pana
pañhābhinīto    hāpetvā   lambetvā   aparipūraṃ   avitthārena   parassa
vaṇṇaṃ bhāsitā hoti veditabbametaṃ bhikkhave asappuriso ayaṃ bhavanti.
     {73.2}  Puna  caparaṃ  bhikkhave  asappuriso yo hoti attano avaṇṇo
taṃ  puṭṭhopi  na  pātukaroti  ko  pana  vādo  apuṭṭhassa  puṭṭho  kho pana
pañhābhinīto   hāpetvā   lambetvā   aparipūraṃ   avitthārena   attano
avaṇṇaṃ bhāsitā hoti veditabbametaṃ bhikkhave asappuriso ayaṃ bhavanti.
     {73.3}   Puna   caparaṃ   bhikkhave  asappuriso  yo  hoti  attano
vaṇṇo   taṃ   apuṭṭhopi   pātukaroti   ko  pana  vādo  puṭṭhassa  puṭṭho
kho   pana   pañhābhinīto   ahāpetvā   alambetvā  paripūraṃ  vitthārena
Attano   vaṇṇaṃ   bhāsitā   hoti   veditabbametaṃ   bhikkhave   asappuriso
ayaṃ   bhavanti   .   imehi   kho   bhikkhave  catūhi  dhammehi  samannāgato
asappurisoti 1- veditabbo.
     {73.4}   Catūhi   bhikkhave  dhammehi  samannāgato  sappurisoti  1-
veditabbo   katamehi   catūhi  idha  bhikkhave  sappuriso  yo  hoti  parassa
avaṇṇo  taṃ  puṭṭhopi  na  pātukaroti  ko  pana  vādo  apuṭṭhassa  puṭṭho
kho   pana   pañhābhinīto   hāpetvā   lambetvā  aparipūraṃ  avitthārena
parassa    avaṇṇaṃ   bhāsitā   hoti   veditabbametaṃ   bhikkhave   sappuriso
ayaṃ bhavanti.
     {73.5}  Puna  caparaṃ  bhikkhave  sappuriso  yo  hoti  parassa vaṇṇo
taṃ   apuṭṭhopi   pātukaroti  ko  pana  vādo  puṭṭhassa  puṭṭho  kho  pana
pañhābhinīto    ahāpetvā   alambetvā   paripūraṃ   vitthārena   parassa
vaṇṇaṃ bhāsitā hoti veditabbametaṃ bhikkhave sappuriso ayaṃ bhavanti.
     {73.6}  Puna  caparaṃ  bhikkhave  sappuriso  yo hoti attano avaṇṇo
taṃ   apuṭṭhopi   pātukaroti  ko  pana  vādo  puṭṭhassa  puṭṭho  kho  pana
pañhābhinīto   ahāpetvā   alambetvā   paripūraṃ   vitthārena   attano
avaṇṇaṃ bhāsitā hoti veditabbametaṃ bhikkhave sappuriso ayaṃ bhavanti.
     {73.7}   Puna   caparaṃ   bhikkhave   sappuriso  yo  hoti  attano
vaṇṇo   taṃ   puṭṭhopi   na   pātukaroti   ko   pana   vādo  apuṭṭhassa
puṭṭho     kho     pana     pañhābhinīto     hāpetvā     lambetvā
aparipūraṃ      avitthārena     attano     vaṇṇaṃ     bhāsitā     hoti
@Footnote: 1 Ma. Yu. itisaddo natthi.
Veditabbametaṃ   bhikkhave  sappuriso  ayaṃ  bhavanti  .  imehi  kho  bhikkhave
catūhi dhammehi samannāgato sappurisoti 1- veditabbo.
     {73.8}  Seyyathāpi  bhikkhave  vadhukā  yaññadeva  rattiṃ  vā  divasaṃ
vā    ānītā   hoti   tāvadevassā   tibbaṃ   hirottappaṃ   paccupaṭṭhitaṃ
hoti   sassuyāpi   sassurepi   sāmikepi   antamaso  dāsakammakaraporisesu
sā   aparena   samayena  saṃvāsamanvāya  [2]-  sassuṃpi  sassuraṃpi  sāmikaṃpi
evamāha  apetha  kiṃ pana tumhe jānāthāti evameva kho bhikkhave idhekacco
bhikkhu   yaññadeva  rattiṃ  vā  divasaṃ  vā  agārasmā  anagāriyaṃ  pabbajito
hoti    tāvadevassa    tibbaṃ   hirottappaṃ   paccupaṭṭhitaṃ   hoti   bhikkhūsu
bhikkhunīsu    upāsakesu    upāsikāsu    antamaso   ārāmikasamaṇuddesesu
so   aparena   samayena   saṃvāsamanvāya   [2]-   ācariyaṃpi  upajjhāyaṃpi
evamāha  apetha  kiṃ  pana  tumhe  jānāthāti  tasmā  tiha  bhikkhave evaṃ
sikkhitabbaṃ   adhunāgatavadhukasamena   3-   cetasā   viharissāmāti   evañhi
vo bhikkhave sikkhitabbanti.
     [74]  Cattārīmāni  bhikkhave aggāni 4- katamāni cattāri sīlaggaṃ 5-
samādhaggaṃ paññaggaṃ 6- vimuttaggaṃ imāni kho bhikkhave cattāri aggānīti.
     [75]   Cattārīmāni   bhikkhave  aggāni  katamāni  cattāri  rūpaggaṃ
vedanaggaṃ saññaggaṃ bhavaggaṃ imāni kho bhikkhave cattāri aggānīti.
     [76]  Ekaṃ  samayaṃ  bhagavā  kusinārāyaṃ  viharati  upavattane mallānaṃ
sālavane   antare  yamakasālānaṃ  parinibbānasamaye  .  tatra  kho  bhagavā
@Footnote: 1 Ma. Yu. itisaddo natthi. 2 Ma. Yu. vissāsamanvāya.
@3 Ma. Yu. adhunāgatavadhukāsamena. 4-5 Yu. aṅgāni ... sīlaṅgaṃ ... aṅgānīti.
@6 Ma. paññāggaṃ.
Bhikkhū    āmantesi   bhikkhavoti   .   bhadanteti   te   bhikkhū   bhagavato
paccassosuṃ  .  bhagavā  etadavoca  siyā  kho  pana  bhikkhave ekabhikkhussapi
kaṅkhā  vā  vimati  vā  buddhe  vā  dhamme  vā  saṅghe  vā magge vā
paṭipadāya   vā   pucchatha   bhikkhave   mā   pacchāvippaṭisārino   ahuvattha
sammukhībhūto    no    satthā   ahosi   nāsakkhimhā   bhagavantaṃ   sammukhā
paṭipucchitunti   evaṃ   vutte  te  bhikkhū  tuṇhī  ahesuṃ  .  dutiyampi  kho
bhagavā  bhikkhū  āmantesi  ...  tatiyampi  kho bhagavā bhikkhū āmantesi siyā
kho  pana  bhikkhave  ekabhikkhussapi  kaṅkhā  vā  vimati vā buddhe vā dhamme
vā   saṅghe   vā   magge   vā  paṭipadāya  vā  pucchatha  bhikkhave  mā
pacchāvippaṭisārino  ahuvattha  sammukhībhūto  no  satthā  ahosi  nāsakkhimhā
bhagavantaṃ    sammukhā   paṭipucchitunti   tatiyampi   kho   te   bhikkhū   tuṇhī
ahesuṃ.
     {76.1}  Athakho  bhagavā  bhikkhū  āmantesi  siyā  kho pana bhikkhave
satthu   gāravenapi   na   puccheyyātha   sahāyakopi   bhikkhave  sahāyakassa
ārocetūti  evaṃ  vutte  te  bhikkhū  tuṇhī  ahesuṃ  .  athakho āyasmā
ānando   bhagavantaṃ   etadavoca   acchariyaṃ  bhante  abbhutaṃ  bhante  evaṃ
pasanno   ahaṃ   bhante   imasmiṃ   bhikkhusaṅghe   natthi  imasmiṃ  bhikkhusaṅghe
ekabhikkhussapi  kaṅkhā  vā  vimati  vā  buddhe  vā  dhamme vā saṅghe vā
magge   vā   paṭipadāya   vāti  .  pasādā  kho  tvaṃ  ānanda  vadesi
ñāṇamevettha    ānanda    tathāgatassa    natthi    imasmiṃ    bhikkhusaṅghe
ekabhikkhussapi  kaṅkhā  vā  vimati  vā  buddhe  vā  dhamme vā saṅghe vā
Magge   vā   paṭipadāya  vāti  imesaṃ  hi  ānanda  pañcannaṃ  bhikkhusatānaṃ
yo    pacchimako    bhikkhu   so   sotāpanno   avinipātadhammo   niyato
sambodhiparāyanoti.
     [77]  Cattārīmāni  bhikkhave  acinteyyāni  na  cintetabbāni yāni
cintento    ummādassa   vighātassa   bhāgī   assa   katamāni   cattāri
buddhānaṃ  bhikkhave  buddhavisayo  acinteyyo  na  cintetabbo  yaṃ cintento
ummādassa    vighātassa   bhāgī   assa   jhāyissa   bhikkhave   jhānavisayo
acinteyyo   na   cintetabbo   yaṃ   cintento   ummādassa  vighātassa
bhāgī   assa   kammavipāko   bhikkhave   acinteyyo  na  cintetabbo  yaṃ
cintento   ummādassa   vighātassa   bhāgī   assa   lokacintā  bhikkhave
acinteyyā   na   cintetabbā   yaṃ   cintento   ummādassa  vighātassa
bhāgī  assa  imāni  kho  bhikkhave  cattāri  acinteyyāni na cintetabbāni
yāni cintento ummādassa vighātassa bhāgī assāti.
     [78]   Catasso  imā  bhikkhave  dakkhiṇāvisuddhiyo  katamā  catasso
atthi   bhikkhave   dakkhiṇā   dāyakato  visujjhati  no  paṭiggāhakato  atthi
bhikkhave    dakkhiṇā    paṭiggāhakato   visujjhati   no   dāyakato   atthi
bhikkhave   dakkhiṇā   neva   dāyakato  visujjhati  no  paṭiggāhakato  atthi
bhikkhave dakkhiṇā dāyakato ceva visujjhati paṭiggāhakato ca.
     {78.1}    Kathañca    bhikkhave    dakkhiṇā    dāyakato   visujjhati
no     paṭiggahakato     idha    bhikkhave    dāyako    hoti    sīlavā
kalyāṇadhammo          paṭiggāhako          hoti          dussīlo
Pāpadhammo   evaṃ   kho   bhikkhave   dakkhiṇā   dāyakato   visujjhati  no
paṭiggāhakato.
     {78.2}   Kathañca   bhikkhave  dakkhiṇā  paṭiggāhakato  visujjhati  no
dāyakato  idha  bhikkhave  dāyako  hoti  dussīlo  pāpadhammo  paṭiggāhako
hoti   sīlavā  kalyāṇadhammo  evaṃ  kho  bhikkhave  dakkhiṇā  paṭiggāhakato
visujjhati no dāyakato.
     {78.3}   Kathañca   bhikkhave   dakkhiṇā   neva  dāyakato  visujjhati
no   paṭiggāhakato   idha   bhikkhave  dāyako  hoti  dussīlo  pāpadhammo
paṭiggāhakopi   hoti   dussīlo  pāpadhammo  evaṃ  kho  bhikkhave  dakkhiṇā
neva   dāyakato   visujjhati   no   paṭiggāhakato   .   kathañca  bhikkhave
dakkhiṇā   dāyakato   ceva   visujjhati   paṭiggāhakato   ca  idha  bhikkhave
dāyako   hoti   sīlavā   kalyāṇadhammo   paṭiggāhakopi   hoti   sīlavā
kalyāṇadhammo   evaṃ   kho   bhikkhave  dakkhiṇā  dāyakato  ceva  visujjhati
paṭiggāhakato ca. Imā kho bhikkhave catasso dakkhiṇāvisuddhiyoti.
     [79]   Athakho   āyasmā  sārīputto  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinno   kho   āyasmā  sārīputto  bhagavantaṃ  etadavoca  ko  nu  kho
bhante   hetu   ko   paccayo   yena   midhekaccassa  tādisāva  vaṇijjā
payuttā   chedagāminī  hoti  ko  pana  bhante  hetu  ko  paccayo  yena
midhekaccassa   tādisāva   vaṇijjā  payuttā  na  yathādhippāyā  hoti  ko
nu  kho  bhante  hetu  ko  paccayo  yena  midhekaccassa tādisāva vaṇijjā
payuttā   yathādhippāyā   hoti   ko   pana  bhante  hetu  ko  paccayo
Yena midhekaccassa tādisāva vaṇijjā payuttā parādhippāyā hotīti.
     {79.1}   Idha   sārīputta   ekacco  samaṇaṃ  vā  brāhmaṇaṃ  vā
upasaṅkamitvā   pavāreti   vada   1-   bhante   paccayenāti  so  yena
pavāreti   taṃ  na  deti  so  ce  tato  cuto  itthattaṃ  āgacchati  so
yaññadeva vaṇijjaṃ payojeti sāssa hoti chedagāminī.
     {79.2}  Idha  pana  sārīputta  ekacco  samaṇaṃ  vā  brāhmaṇaṃ vā
upasaṅkamitvā   pavāreti  vada  bhante  paccayenāti  so  yena  pavāreti
taṃ  na  yathādhippāyaṃ  deti  so  ce  tato  cuto  itthattaṃ  āgacchati so
yaññadeva vaṇijjaṃ payojeti sāssa hoti na yathādhippāyā.
     {79.3}   Idha   pana   sārīputta  ekacco  samaṇaṃ  vā  brāhmaṇaṃ
vā   upasaṅkamitvā   pavāreti   vada   bhante   paccayenāti  so  yena
pavāreti   taṃ   yathādhippāyaṃ   deti   so   ce   tato  cuto  itthattaṃ
āgacchati    so    yaññadeva    vaṇijjaṃ    payojeti    sāssa    hoti
yathādhippāyā.
     {79.4}  Idha  pana  sārīputta  ekacco  samaṇaṃ  vā  brāhmaṇaṃ vā
upasaṅkamitvā   pavāreti  vada  bhante  paccayenāti  so  yena  pavāreti
taṃ   parādhippāyaṃ   deti  so  ce  tato  cuto  itthattaṃ  āgacchati  so
yaññadeva vaṇijjaṃ payojeti sāssa hoti parādhippāyā.
     {79.5}  Ayaṃ  kho  sārīputta  hetu  ayaṃ paccayo yena midhekaccassa
tādisāva     vaṇijjā    payuttā    chedagāminī    hoti    ayaṃ    pana
sārīputta    hetu    ayaṃ    paccayo    yena   midhekaccassa   tādisāva
vaṇijjā    payuttā   na   yathādhippāyā   hoti   ayaṃ   kho   sārīputta
hetu      ayaṃ      paccayo      yena     midhekaccassa     tādisāva
@Footnote: 1 Ma. vadatu. ito paraṃ īdisameva.
Vaṇijjā    payuttā    yathādhippāyā    hoti    ayaṃ    pana   sārīputta
hetu    ayaṃ    paccayo    yena    midhekaccassa    tādisāva   vaṇijjā
payuttā parādhippāyā hotīti.
     [80]  Ekaṃ  samayaṃ  bhagavā  kosambiyaṃ viharati ghositārāme. Athakho
āyasmā    ānando    yena    bhagavā    tenupasaṅkami   upasaṅkamitvā
bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ   nisinno   kho
āyasmā  ānando  bhagavantaṃ  etadavoca  ko  nu  kho  bhante  hetu ko
paccayo   yena  mātugāmo  neva  sabhāyaṃ  nisīdati  na  kammantaṃ  payojeti
na   kammojaṃ  gacchatīti  .  kodhano  ānanda  mātugāmo  issukī  ānanda
mātugāmo     maccharī    ānanda    mātugāmo    duppañño    ānanda
mātugāmo   ayaṃ   kho   ānanda  hetu  ayaṃ  paccayo  yena  mātugāmo
neva sabhāyaṃ nisīdati na kammantaṃ payojeti na kammojaṃ gacchatīti.
                    Apaṇṇakavaggo tatiyo.
                        Tassuddānaṃ
         padhānadiṭṭhisappurisavadhukā    dve ca honti aggāni kusinārāya
         acintitaṃ dakkhiṇāya              vaṇijjā kammojena vaggoti.
                  -------------------
                     Macalavaggo catuttho
     [81]   Catūhi   bhikkhave  dhammehi  samannāgato  yathābhataṃ  nikkhitto
evaṃ    niraye    katamehi    catūhi   pāṇātipātī   hoti   adinnādāyī
Hoti    kāmesu   micchācārī   hoti   musāvādī   hoti   imehi   kho
bhikkhave  catūhi  dhammehi  samannāgato  yathābhataṃ  nikkhitto  evaṃ  niraye.
Catūhi   bhikkhave   dhammehi  samannāgato  yathābhataṃ  nikkhitto  evaṃ  sagge
katamehi    catūhi    pāṇātipātā    paṭivirato    hoti    adinnādānā
paṭivirato   hoti   kāmesu   micchācārā   paṭivirato   hoti  musāvādā
paṭivirato   hoti   imehi   kho   bhikkhave   catūhi  dhammehi  samannāgato
yathābhataṃ nikkhitto evaṃ saggeti.
     [82]   Catūhi   bhikkhave  dhammehi  samannāgato  yathābhataṃ  nikkhitto
evaṃ   niraye   katamehi   catūhi   musāvādī   hoti   pisuṇavāco   hoti
pharusavāco   hoti   samphappalāpī   hoti   imehi   kho   bhikkhave  catūhi
dhammehi  samannāgato  yathābhataṃ  nikkhitto  evaṃ  niraye  .  catūhi bhikkhave
dhammehi   samannāgato   yathābhataṃ  nikkhitto  evaṃ  sagge  katamehi  catūhi
musāvādā   paṭivirato  hoti  pisuṇāya  vācāya  paṭivirato  hoti  pharusāya
vācāya    paṭivirato   hoti   samphappalāpā   paṭivirato   hoti   imehi
kho   bhikkhave   catūhi   dhammehi   samannāgato  yathābhataṃ  nikkhitto  evaṃ
saggeti.
     [83]   Catūhi   bhikkhave  dhammehi  samannāgato  yathābhataṃ  nikkhitto
evaṃ   niraye  katamehi  catūhi  ananuvicca  apariyogāhetvā  avaṇṇārahassa
vaṇṇaṃ      bhāsati      ananuvicca     apariyogāhetvā     vaṇṇārahassa
avaṇṇaṃ    bhāsati   ananuvicca   apariyogāhetvā   appasādanīye   ṭhāne
Pasādaṃ    upadaṃseti   ananuvicca   apariyogāhetvā   pasādanīye   ṭhāne
appasādaṃ   upadaṃseti   imehi  kho  bhikkhave  catūhi  dhammehi  samannāgato
yathābhataṃ  nikkhitto  evaṃ  niraye  .  catūhi  bhikkhave  dhammehi samannāgato
yathābhataṃ    nikkhitto    evaṃ    sagge    katamehi    catūhi    anuvicca
pariyogāhetvā      avaṇṇārahassa      avaṇṇaṃ     bhāsati     anuvicca
pariyogāhetvā   vaṇṇārahassa   vaṇṇaṃ   bhāsati  anuvicca  pariyogāhetvā
appasādanīye   ṭhāne   appasādaṃ   upadaṃseti   anuvicca  pariyogāhetvā
pasādanīye   ṭhāne   pasādaṃ   upadaṃseti   imehi   kho   bhikkhave  catūhi
dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.
     [84]   Catūhi   bhikkhave  dhammehi  samannāgato  yathābhataṃ  nikkhitto
evaṃ   niraye   katamehi   catūhi  kodhagaru  hoti  na  saddhammagaru  makkhagaru
hoti   na   saddhammagaru   lābhagaru   hoti   na   saddhammagaru   sakkāragaru
hoti   na  saddhammagaru  imehi  kho  bhikkhave  catūhi  dhammehi  samannāgato
yathābhataṃ  nikkhitto  evaṃ  niraye  .  catūhi  bhikkhave  dhammehi samannāgato
yathābhataṃ    nikkhitto    evaṃ    sagge    katamehi   catūhi   saddhammagaru
hoti    na    kodhagaru   saddhammagaru   hoti   na   makkhagaru   saddhammagaru
hoti   na   lābhagaru   saddhammagaru   hoti   na   sakkāragaru  imehi  kho
bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.
     [85]  Cattārome  bhikkhave  puggalā  santo  saṃvijjamānā lokasmiṃ
katame    cattāro   tamo   tamaparāyano   tamo   jotiparāyano   joti
Tamaparāyano joti jotiparāyano.
     {85.1}  Kathañca  bhikkhave  puggalo  tamo  hoti  tamaparāyano  idha
bhikkhave   ekacco   puggalo   nīcakule  paccājāto  hoti  caṇḍālakule
vā  veṇakule  vā  nesādakule  vā  rathakārakule  vā  pukkusakule  vā
daḷidde   appannapānabhojane   kasiravuttike   yattha  kasirena  ghāsacchādo
labbhati   so   ca   hoti  dubbaṇṇo  duddasiko  okoṭimako  bahvābādho
kāṇo  vā  kuṇī  vā  khañjo  vā  pakkhahato  vā nalābhī annassa pānassa
vatthassa    yānassa   mālāgandhavilepanassa   seyyāvasathapadīpeyyassa   so
kāyena   duccaritaṃ  carati  vācāya  duccaritaṃ  carati  manasā  duccaritaṃ  carati
so   kāyena   duccaritaṃ   caritvā   vācāya   duccaritaṃ  caritvā  manasā
duccaritaṃ   caritvā   kāyassa  bhedā  parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ
nirayaṃ upapajjati evaṃ kho bhikkhave puggalo tamo hoti tamaparāyano.
     {85.2}  Kathañca  bhikkhave  puggalo  tamo  hoti  jotiparāyano idha
bhikkhave   ekacco   puggalo   nīcakule  paccājāto  hoti  caṇḍālakule
vā  veṇakule  vā  nesādakule  vā  rathakārakule  vā  pukkusakule  vā
daḷidde      appannapānabhojane     kasiravuttike     yattha     kasirena
ghāsacchādo   labbhati   so   ca  hoti  dubbaṇṇo  duddasiko  okoṭimako
bahvābādho   kāṇo   vā   kuṇī   vā   khañjo   vā   pakkhahato  vā
nalābhī    annassa    pānassa   vatthassa   yānassa   mālāgandhavilepanassa
seyyāvasathapadīpeyyassa    so    kāyena    sucaritaṃ    carati    vācāya
sucaritaṃ   carati   manasā   sucaritaṃ   carati   so  kāyena  sucaritaṃ  caritvā
Vācāya   sucaritaṃ   caritvā   manasā   sucaritaṃ   caritvā  kāyassa  bhedā
parammaraṇā   sugatiṃ   saggaṃ  lokaṃ  upapajjati  evaṃ  kho  bhikkhave  puggalo
tamo hoti jotiparāyano.
     {85.3}   Kathañca   bhikkhave   puggalo   joti  hoti  tamaparāyano
idha   bhikkhave   ekacco   puggalo   ucce   kule  paccājāto  hoti
khattiyamahāsālakule        vā        brāhmaṇamahāsālakule       vā
gahapatimahāsālakule      vā      aḍḍhe      mahaddhane     mahābhoge
pahūtajātarūparajate     pahūtavittūpakaraṇe     pahūtadhanadhaññe     so     ca
hoti    abhirūpo    dassanīyo    pāsādiko   paramāya   vaṇṇapokkharatāya
samannāgato     lābhī     annassa     pānassa     vatthassa    yānassa
mālāgandhavilepanassa      seyyāvasathapadīpeyyassa      so      kāyena
duccaritaṃ   carati   vācāya   duccaritaṃ   carati  manasā  duccaritaṃ  carati  so
kāyena   duccaritaṃ   caritvā  vācāya  duccaritaṃ  caritvā  manasā  duccaritaṃ
caritvā    kāyassa    bhedā    parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ
nirayaṃ upapajjati evaṃ kho bhikkhave puggalo joti hoti tamaparāyano.
     {85.4}  Kathañca  bhikkhave  puggalo  joti  hoti  jotiparāyano idha
bhikkhave  ekacco puggalo ucce kule paccājāto hoti khattiyamahāsālakule
vā    brāhmaṇamahāsālakule    vā   gahapatimahāsālakule   vā   aḍḍhe
mahaddhane   mahābhoge   pahūtajātarūparajate  pahūtavittūpakaraṇe  pahūtadhanadhaññe
so   ca  hoti  abhirūpo  dassanīyo  pāsādiko  paramāya  vaṇṇapokkharatāya
samannāgato     lābhī     annassa     pānassa     vatthassa    yānassa
mālāgandhavilepanassa    seyyāvasathapadīpeyyassa    so   kāyena   sucaritaṃ
Carati   vācāya   sucaritaṃ   carati   manasā   sucaritaṃ   carati  so  kāyena
sucaritaṃ   caritvā   vācāya   sucaritaṃ   caritvā   manasā  sucaritaṃ  caritvā
kāyassa   bhedā   parammaraṇā   sugatiṃ  saggaṃ  lokaṃ  upapajjati  evaṃ  kho
bhikkhave   puggalo   joti   hoti  jotiparāyano  .  ime  kho  bhikkhave
cattāro puggalā santo saṃvijjamānā lokasminti.
     [86]  Cattārome  bhikkhave  puggalā  santo  saṃvijjamānā lokasmiṃ
katame      cattāro     oṇatoṇato     oṇatuṇṇato     uṇṇatoṇato
uṇṇatuṇṇato   .   kathañca   bhikkhave   puggalo   oṇatoṇato  hoti  idha
bhikkhave   ekacco   puggalo   nīcakule  paccājāto  hoti  caṇḍālakule
vā  .pe.  so  kāyena  duccaritaṃ  carati  vācāya  duccaritaṃ  carati manasā
duccaritaṃ  carati  so  kāyena  duccaritaṃ  caritvā  vācāya  duccaritaṃ caritvā
manasā   duccaritaṃ   caritvā   kāyassa  bhedā  parammaraṇā  apāyaṃ  duggatiṃ
vinipātaṃ  nirayaṃ  upapajjati  evaṃ  kho  bhikkhave puggalo oṇatoṇato hoti.
Kathañca    bhikkhave    puggalo    oṇatuṇṇato    hoti    idha   bhikkhave
ekacco  puggalo  nīcakule  paccājāto  hoti  caṇḍālakule  vā  .pe.
So  kāyena  sucaritaṃ  carati  vācāya  sucaritaṃ  carati  manasā  sucaritaṃ  carati
so   kāyena  sucaritaṃ  caritvā  vācāya  sucaritaṃ  caritvā  manasā  sucaritaṃ
caritvā   kāyassa   bhedā   parammaraṇā   sugatiṃ   saggaṃ  lokaṃ  upapajjati
evaṃ   kho   bhikkhave   puggalo  oṇatuṇṇato  hoti  .  kathañca  bhikkhave
puggalo    uṇṇatoṇato    hoti    idha   bhikkhave   ekacco   puggalo
Ucce   kule   paccājāto  hoti  khattiyamahāsālakule  vā  .pe.  so
kāyena   duccaritaṃ   caritvā  vācāya  duccaritaṃ  caritvā  manasā  duccaritaṃ
caritvā   kāyassa   bhedā   parammaraṇā   apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ
upapajjati    evaṃ   kho   bhikkhave   puggalo   uṇṇatoṇato   hoti  .
Kathañca   bhikkhave   puggalo   uṇṇatuṇṇato  hoti  idha  bhikkhave  ekacco
puggalo    ucce    kule    paccājāto    hoti   khattiyamahāsālakule
vā  .pe.  so  kāyena  sucaritaṃ  caritvā  vācāya sucaritaṃ caritvā manasā
sucaritaṃ  caritvā  kāyassa  bhedā  parammaraṇā  sugatiṃ  saggaṃ  lokaṃ upapajjati
evaṃ  kho  bhikkhave  puggalo  uṇṇatuṇṇato  hoti  .  ime  kho  bhikkhave
cattāro puggalā santo saṃvijjamānā lokasminti.
     [87]  Cattārome  bhikkhave  puggalā  santo  saṃvijjamānā lokasmiṃ
katame    cattāro    samaṇamacalo   samaṇapuṇḍarīko   samaṇapadumo   samaṇesu
samaṇasukhumālo.
     {87.1}  Kathañca  bhikkhave  puggalo  samaṇamacalo  hoti  idha bhikkhave
bhikkhu   sekho   hoti   paṭipado   1-  anuttaraṃ  yogakkhemaṃ  patthayamāno
viharati   seyyathāpi   bhikkhave   rañño   khattiyassa   muddhābhisittassa  2-
jeṭṭho  putto  abhiseko  anabhisitto  macalappatto  evameva kho bhikkhave
bhikkhu  sekho  hoti  paṭipado  3-  anuttaraṃ  yogakkhemaṃ patthayamāno viharati
evaṃ kho bhikkhave puggalo samaṇamacalo hoti.
     {87.2}      Kathañca     bhikkhave     puggalo     samaṇapuṇḍarīko
hoti       idha       bhikkhave       bhikkhu      āsavānaṃ      khayā
@Footnote: 1-3 Ma. pāṭipado. 2 Ma. muddhāvasittassa.
Anāsavaṃ     cetovimuttiṃ     paññāvimuttiṃ     diṭṭheva    dhamme    sayaṃ
abhiññā     sacchikatvā     upasampajja     viharati    no    ca    kho
aṭṭha    vimokkhe   kāyena   phusitvā   viharati   evaṃ   kho   bhikkhave
puggalo samaṇapuṇḍarīko hoti.
     {87.3}   Kathañca   bhikkhave   puggalo   samaṇapadumo   hoti   idha
bhikkhave   bhikkhu   āsavanaṃ   khayā   anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ
diṭṭheva    dhamme    sayaṃ    abhiññā   sacchikatvā   upasampajja   viharati
aṭṭha  ca  vimokkhe  kāyena  phusitvā  viharati  evaṃ  kho bhikkhave puggalo
samaṇapadumo hoti.
     {87.4}    Kathañca   bhikkhave   puggalo   samaṇesu   samaṇasukhumālo
hoti   idha   bhikkhave   bhikkhu   yācitova   bahulaṃ  cīvaraṃ  paribhuñjati  appaṃ
ayācito    yācitova   bahulaṃ   piṇḍapātaṃ   paribhuñjati   appaṃ   ayācito
yācitova    bahulaṃ   senāsanaṃ   paribhuñjati   appaṃ   ayācito   yācitova
bahulaṃ        gilānapaccayabhesajjaparikkhāraṃ        paribhuñjati        appaṃ
ayācito    yehi   kho   pana   sabrahmacārīhi   saddhiṃ   viharati   tyassa
manāpeneva    bahulaṃ    kāyakammena    samudācaranti   appaṃ   amanāpena
manāpeneva    bahulaṃ    vacīkammena    samudācaranti    appaṃ   amanāpena
manāpeneva       bahulaṃ      manokammena      samudācaranti      appaṃ
amanāpena     manāpaṃyeva     [1]-     upahāraṃ    upaharanti    appaṃ
amanāpaṃ    yāni    kho    pana    tāni   vedayitāni   pittasamuṭṭhānāni
vā    semhasamuṭṭhānāni    vā   vātasamuṭṭhānāni   vā   sannipātikāni
vā    utupariṇāmajāni    vā    visamaparihārajāni    vā   opakkamikāni
vā   kammavipākajāni   vā   tānassa   2-   na   bahudeva   uppajjanti
appābādho       hoti      catunnaṃ      jhānānaṃ      ābhicetasikānaṃ
@Footnote: 1 Ma. bahulaṃ. 2 Ma. tāni panassa.
Diṭṭhadhammasukhavihārānaṃ     nikāmalābhī    hoti    akicchalābhī    akasiralābhī
āsavānaṃ    khayā    anāsavaṃ    cetovimuttiṃ    paññāvimuttiṃ    diṭṭheva
dhamme    sayaṃ    abhiññā    sacchikatvā    upasampajja    viharati   evaṃ
kho bhikkhave puggalo samaṇesu samaṇasukhumālo hoti.
     {87.5}   Yañhi  taṃ  bhikkhave  sammā  vadamāno  vadeyya  samaṇesu
samaṇasukhumāloti   mameva  taṃ  bhikkhave  sammā  vadamāno  vadeyya  samaṇesu
samaṇasukhumāloti   ahañhi   bhikkhave   yācitova   bahulaṃ   cīvaraṃ  paribhuñjāmi
appaṃ   ayācito  yācitova  bahulaṃ  piṇḍapātaṃ  paribhuñjāmi  appaṃ  ayācito
yācitova   bahulaṃ  senāsanaṃ  paribhuñjāmi  appaṃ  ayācito  yācitova  bahulaṃ
gilānapaccayabhesajjaparikkhāraṃ   paribhuñjāmi   appaṃ   ayācito   yehi   kho
pana   bhikkhūhi   saddhiṃ  viharāmi  te  me  manāpeneva  bahulaṃ  kāyakammena
samudācaranti    appaṃ    amanāpena    manāpeneva    bahulaṃ   vacīkammena
samudācaranti    appaṃ    amanāpena    manāpeneva   bahulaṃ   manokammena
samudācaranti   appaṃ   amanāpena   manāpaṃyeva   upahāraṃ  upaharanti  appaṃ
amanāpaṃ   yāni   kho   pana   tāni   vedayitāni   pittasamuṭṭhānāni  vā
semhasamuṭṭhānāni     vā     vātasamuṭṭhānāni     vā    sannipātikāni
vā    utupariṇāmajāni    vā    visamaparihārajāni    vā   opakkamikāni
vā    kammavipākajāni    vā   tāni   me   na   bahudeva   uppajjanti
appābādhohamasmi    catunnaṃ    kho    panasmi   jhānānaṃ   ābhicetasikānaṃ
diṭṭhadhammasukhavihārānaṃ    nikāmalābhī    akicchalābhī   akasiralābhī   āsavānaṃ
khayā   anāsavaṃ  cetovimuttiṃ  paññāvimuttiṃ  diṭṭheva  dhamme  sayaṃ  abhiññā
Sacchikatvā   upasampajja   viharāmi   yañhi  taṃ  bhikkhave  sammā  vadamāno
vadeyya    samaṇesu    samaṇasukhumāloti    mameva   taṃ   bhikkhave   sammā
vadamāno   vadeyya   samaṇesu   samaṇasukhumāloti   .  ime  kho  bhikkhave
cattāro puggalā santo saṃvijjamānā lokasminti.
     [88]  Cattārome  *- bhikkhave puggalā santo saṃvijjamānā lokasmiṃ
katame    cattāro    samaṇamacalo   samaṇapuṇḍarīko   samaṇapadumo   samaṇesu
samaṇasukhumālo.
     {88.1}   Kathañca   bhikkhave   puggalo   samaṇamacalo   hoti   idha
bhikkhave    bhikkhu   tiṇṇaṃ   saññojanānaṃ   parikkhayā   sotāpanno   hoti
avinipātadhammo   niyato   sambodhiparāyano   evaṃ  kho  bhikkhave  puggalo
samaṇamacalo hoti.
     {88.2}    Kathañca    bhikkhave    puggalo   samaṇapuṇḍarīko   hoti
idha   bhikkhave   bhikkhu   tiṇṇaṃ   saññojanānaṃ   parikkhayā  rāgadosamohānaṃ
tanuttā   sakadāgāmī   hoti  sakideva  imaṃ  lokaṃ  āgantvā  dukkhassantaṃ
karoti evaṃ kho bhikkhave puggalo samaṇapuṇḍarīko hoti.
     {88.3}  Kathañca  bhikkhave  puggalo  samaṇapadumo  hoti  idha bhikkhave
bhikkhu   pañcannaṃ   orambhāgiyānaṃ   saññojanānaṃ   parikkhayā   opapātiko
hoti  tattha  parinibbāyī  anāvattidhammo  tasmā  lokā  evaṃ kho bhikkhave
puggalo samaṇapadumo hoti.
     {88.4}    Kathañca   bhikkhave   puggalo   samaṇesu   samaṇasukhumālo
hoti   idha   bhikkhave   bhikkhu   āsavānaṃ   khayā   anāsavaṃ  cetovimuttiṃ
paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
viharati   evaṃ   kho  bhikkhave  puggalo  samaṇesu  samaṇasukhumālo  hoti .
@Footnote:* mīkār—kṛ´์ khagœ cattarome peḌna cattārome
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
     [89]  Cattārome  bhikkhave  puggalā  santo  saṃvijjamānā lokasmiṃ
katame    cattāro    samaṇamacalo   samaṇapuṇḍarīko   samaṇapadumo   samaṇesu
samaṇasukhumālo.
     {89.1}   Kathañca   bhikkhave   puggalo   samaṇamacalo   hoti   idha
bhikkhave   bhikkhu   sammādiṭṭhiko  hoti  sammāsaṅkappo  hoti  sammāvāco
hoti    sammākammanto    hoti   sammāājīvo   hoti   sammāvāyāmo
hoti   sammāsati  hoti  sammāsamādhi  hoti  evaṃ  kho  bhikkhave  puggalo
samaṇamacalo hoti.
     {89.2}      Kathañca     bhikkhave     puggalo     samaṇapuṇḍarīko
hoti    idha    bhikkhave   bhikkhu   sammādiṭṭhiko   hoti   sammāsaṅkappo
hoti    sammāvāco    hoti    sammākammanto    hoti   sammāājīvo
hoti     sammāvāyāmo     hoti    sammāsati    hoti    sammāsamādhi
hoti   sammāñāṇī   hoti   sammāvimutti   hoti   no   ca   kho  aṭṭha
vimokkhe   kāyena   phusitvā  1-  viharati  evaṃ  kho  bhikkhave  puggalo
samaṇapuṇḍarīko hoti.
     {89.3}    Kathañca    bhikkhave    puggalo    samaṇapadumo    hoti
idha   bhikkhave   bhikkhu   sammādiṭṭhiko   hoti   .pe.  sammāñāṇī  hoti
sammāvimutti   hoti   aṭṭha  ca  vimokkhe  kāyena  phusitvā  2-  viharati
evaṃ kho bhikkhave puggalo samaṇapadumo hoti.
     {89.4}    Kathañca   bhikkhave   puggalo   samaṇesu   samaṇasukhumālo
hoti    idha    bhikkhave    bhikkhu   yācitova   bahulaṃ   cīvaraṃ   paribhuñjati
appaṃ    ayācito    .pe.   yañhi   taṃ   bhikkhave   sammā   vadamāno
vadeyya        samaṇesu        samaṇasukhumāloti       mameva       taṃ
@Footnote: 1-2 Yu. phassitvā.
Bhikkhave    sammā   vadamāno   vadeyya   samaṇesu   samaṇasukhumāloti  .
Ahañhi    bhikkhave    yācitova    bahulaṃ    cīvaraṃ    paribhuñjāmi    appaṃ
ayācito   .pe.   ime   kho   bhikkhave   cattāro   puggalā  santo
saṃvijjamānā lokasminti.
     [90]  Cattārome  bhikkhave  puggalā  santo  saṃvijjamānā lokasmiṃ
katame      cattāro      samaṇamacalo     samaṇapuṇḍarīko     samaṇapadumo
samaṇesu samaṇasukhumālo.
     {90.1}   Kathañca   bhikkhave   puggalo   samaṇamacalo   hoti   idha
bhikkhave   bhikkhu   sekho   hoti   appattamānaso   anuttaraṃ   yogakkhemaṃ
patthayamāno viharati evaṃ kho bhikkhave puggalo samaṇamacalo hoti.
     {90.2}   Kathañca   bhikkhave   puggalo   samaṇapuṇḍarīko  hoti  idha
bhikkhave    bhikkhu   pañcasu   upādānakkhandhesu   udayabbayānupassī   viharati
iti  rūpaṃ  iti  rūpassa  samudayo iti rūpassa atthaṅgamo iti vedanā ... Iti
saññā  ...  iti  saṅkhārā  ...  iti  viññāṇaṃ  iti viññāṇassa samudayo
iti   viññāṇassa   atthaṅgamoti   no  ca  kho  aṭṭha  vimokkhe  kāyena
phusitvā viharati evaṃ kho bhikkhave puggalo samaṇapuṇḍarīko hoti.
     {90.3}  Kathañca  bhikkhave  puggalo  samaṇapadumo  hoti  idha bhikkhave
bhikkhu    pañcasu    upādānakkhandhesu    udayabbayānupassī    viharati   iti
rūpaṃ  iti  rūpassa  samudayo  iti  rūpassa  atthaṅgamo  iti vedanā ... Iti
saññā  ...  iti  saṅkhārā  ...  iti  viññāṇaṃ  iti viññāṇassa samudayo
iti   viññāṇassa   atthaṅgamoti   aṭṭha   ca  vimokkhe  kāyena  phusitvā
Viharati evaṃ kho bhikkhave puggalo samaṇapadumo hoti.
     {90.4}   Kathañca  bhikkhave  puggalo  samaṇesu  samaṇasukhumālo  hoti
idha   bhikkhave   bhikkhu  yācitova  bahulaṃ  cīvaraṃ  paribhuñjati  appaṃ  ayācito
.pe.    yañhi   taṃ   bhikkhave   sammā   vadamāno   vadeyya   samaṇesu
samaṇasukhumāloti    mameva    taṃ   bhikkhave   sammā   vadamāno   vadeyya
samaṇesu    samaṇasukhumāloti    .    ahañhi   bhikkhave   yācitova   bahulaṃ
cīvaraṃ  paribhuñjāmi  appaṃ  ayācito  .pe.  ime  kho  bhikkhave  cattāro
puggalā santo saṃvijjamānā lokasminti.
                     Macalavaggo catuttho.
                         Tassuddānaṃ
         pāṇātipāto ca musā          vaṇṇakodhatamoṇatā
         putto saññojanañceva        diṭṭhi khandhena te dasāti.
                      ------------
                     Asuravaggo pañcamo
     [91]  Cattārome  bhikkhave  puggalā  santo  saṃvijjamānā lokasmiṃ
katame   cattāro   asuro   asuraparivāro  asuro  devaparivāro  devo
asuraparivāro devo devaparivāro.
     {91.1}  Kathañca  bhikkhave  puggalo  asuro  hoti asuraparivāro idha
bhikkhave   ekacco   puggalo   dussīlo   hoti   pāpadhammo  parisāpissa
hoti   dussīlā   pāpadhammā  evaṃ  kho  bhikkhave  puggalo  asuro  hoti
asuraparivāro.
     {91.2}       Kathañca       bhikkhave      puggalo      asuro
Hoti     devaparivāro     idha     bhikkhave     ekacco     puggalo
dussīlo    hoti    pāpadhammo    parisā   ca   khvassa   hoti   sīlavatī
kalyāṇadhammā    evaṃ    kho    bhikkhave    puggalo    asuro    hoti
devaparivāro.
     {91.3}  Kathañca  bhikkhave  puggalo  devo  hoti asuraparivāro idha
bhikkhave   ekacco   puggalo   sīlavā   hoti  kalyāṇadhammo  parisā  ca
khvassa  hoti  dussīlā  pāpadhammā  evaṃ  kho  bhikkhave [1]- devo hoti
asuraparivāro.
     {91.4}  Kathañca  bhikkhave  puggalo  devo  hoti devaparivāro idha
bhikkhave   ekacco   puggalo   sīlavā   hoti  kalyāṇadhammo  parisāpissa
hoti   sīlavatī  kalyāṇadhammā  evaṃ  kho  bhikkhave  puggalo  devo  hoti
devaparivāro  .  ime  kho  bhikkhave cattāro puggalā santo saṃvijjamānā
lokasminti.
     [92]  Cattārome  bhikkhave  puggalā  santo  saṃvijjamānā lokasmiṃ
katame  cattāro  idha  bhikkhave  ekacco  puggalo  lābhī  hoti  ajjhattaṃ
cetosamathassa   na   lābhī   adhipaññādhammavipassanāya   idha   pana  bhikkhave
ekacco   puggalo   lābhī   hoti   adhipaññādhammavipassanāya   na   lābhī
ajjhattaṃ  cetosamathassa  idha  pana  bhikkhave  ekacco  puggalo  neva  2-
lābhī   hoti   ajjhattaṃ   cetosamathassa   na   3-  lābhī  adhipaññādhamma-
vipassanāya  idha  pana  bhikkhave  ekacco puggalo lābhī ceva hoti ajjhattaṃ
cetosamathassa   lābhī   ca   adhipaññādhammavipassanāya   ime  kho  bhikkhave
cattāro puggalā santo saṃvijjamānā lokasminti.
@Footnote: 1 Ma. Yu. puggalo. 2-3 Po. Ma. Yu. na ceva ... na ca. ito paraṃ īdisameva.
     [93]  Cattārome  bhikkhave  puggalā  santo  saṃvijjamānā lokasmiṃ
katame  cattāro  idha  bhikkhave  ekacco  puggalo  lābhī  hoti  ajjhattaṃ
cetosamathassa   na   lābhī   adhipaññādhammavipassanāya   idha   pana  bhikkhave
ekacco   puggalo   lābhī   hoti   adhipaññādhammavipassanāya   na   lābhī
ajjhattaṃ   cetosamathassa   idha   pana   bhikkhave  ekacco  puggalo  neva
lābhī   hoti   ajjhattaṃ   cetosamathassa  na  lābhī  adhipaññādhammavipassanāya
idha   pana   bhikkhave   ekacco   puggalo   lābhī  ceva  hoti  ajjhattaṃ
cetosamathassa lābhī ca adhipaññādhammavipassanāya.
     {93.1}   Tatra   bhikkhave  yvāyaṃ  puggalo  lābhī  hoti  ajjhattaṃ
cetosamathassa    na    lābhī    adhipaññādhammavipassanāya   tena   bhikkhave
puggalena    ajjhattaṃ    cetosamathe   patiṭṭhāya   adhipaññādhammavipassanāya
yogo   karaṇīyo   so   aparena   samayena  lābhī  ceva  hoti  ajjhattaṃ
cetosamathassa lābhī ca adhipaññādhammavipassanāya.
     {93.2}   Tatra   bhikkhave  yvāyaṃ  puggalo  lābhī  adhipaññādhamma-
vipassanāya    na    lābhī    ajjhattaṃ   cetosamathassa   tena   bhikkhave
puggalena        adhipaññādhammavipassanāya       patiṭṭhāya       ajjhattaṃ
cetosamathe   yogo  karaṇīyo  so  aparena  samayena  lābhī  ceva  hoti
adhipaññādhammavipassanāya lābhī ca ajjhattaṃ cetosamathassa.
     {93.3}   Tatra   bhikkhave  yvāyaṃ  puggalo  neva  lābhī  ajjhattaṃ
cetosamathassa    na    lābhī    adhipaññādhammavipassanāya   tena   bhikkhave
puggalena    tesaṃyeva    kusalānaṃ    dhammānaṃ    paṭilābhāya    adhimatto
chando   ca   vāyāmo   ca  ussāho  ca  ussoḷhī  ca  appaṭivāṇī  ca
Sati   ca   sampajaññañca   karaṇīyaṃ  seyyathāpi  bhikkhave  ādittacelo  vā
ādittasīso  vā  tassa  1-  tasseva  celassa vā sīsassa vā nibbāpanāya
adhimattaṃ   chandañca   vāyāmañca   ussāhañca   ussoḷhiñca  appaṭivāṇiñca
satiñca   sampajaññañca   kareyya  evameva  kho  bhikkhave  tena  puggalena
tesaṃyeva  kusalānaṃ  dhammānaṃ  paṭilābhāya  adhimatto  chando  ca vāyāmo ca
ussāho   ca   ussoḷhī   ca   appaṭivāṇī   ca   sati  ca  sampajaññañca
karaṇīyaṃ  so  aparena  samayena  lābhī  ceva  hoti  ajjhattaṃ  cetosamathassa
lābhī ca adhipaññādhammavipassanāya.
     {93.4}   Tatra   bhikkhave  yvāyaṃ  puggalo  lābhī  ceva  ajjhattaṃ
cetosamathassa    lābhī    ca    adhipaññādhammavipassanāya   tena   bhikkhave
puggalena   tesuyeva  kusalesu  dhammesu  patiṭṭhāya  uttariṃ  2-  āsavānaṃ
khayāya  yogo  karaṇīyo  .  ime  kho  bhikkhave  cattāro puggalā santo
saṃvijjamānā lokasminti.
     [94]  Cattārome  bhikkhave  puggalā  santo  saṃvijjamānā lokasmiṃ
katame  cattāro  idha  bhikkhave  ekacco  puggalo  lābhī  hoti  ajjhattaṃ
cetosamathassa   na   lābhī   adhipaññādhammavipassanāya   idha   pana  bhikkhave
ekacco   puggalo   lābhī   hoti   adhipaññādhammavipassanāya   na   lābhī
ajjhattaṃ  cetosamathassa  idha  pana  bhikkhave  ekacco  puggalo  neva lābhī
hoti   ajjhattaṃ   cetosamathassa   na   lābhī  adhipaññādhammavipassanāya  idha
pana  bhikkhave  ekacco  puggalo  lābhī  ceva  hoti ajjhattaṃ cetosamathassa
lābhī   adhipaññādhammavipassanāya   .   tatra   bhikkhave   yvāyaṃ   puggalo
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi. 2 Po. Ma. uttari.
Lābhī   ajjhattaṃ   cetosamathassa   na  lābhī  adhipaññādhammavipassanāya  tena
bhikkhave    puggalena   yvāyaṃ   puggalo   lābhī   adhipaññādhammavipassanāya
so   upasaṅkamitvā   evamassa  vacanīyo  kathannu  kho  āvuso  saṅkhārā
daṭṭhabbā   kathaṃ   saṅkhārā   sammasitabbā   kathaṃ  saṅkhārā  vipassitabbāti
tassa  so  yathādiṭṭhaṃ  yathāviditaṃ  byākaroti 1- evaṃ kho āvuso saṅkhārā
daṭṭhabbā   evaṃ   saṅkhārā  sammasitabbā  evaṃ  saṅkhārā  vipassitabbāti
so   aparena  samayena  lābhī  ceva  hoti  ajjhattaṃ  cetosamathassa  lābhī
ca adhipaññādhammavipassanāya.
     {94.1}   Tatra   bhikkhave  yvāyaṃ  puggalo  lābhī  adhipaññādhamma-
vipassanāya   na  lābhī  ajjhattaṃ  cetosamathassa  tena  bhikkhave  puggalena
yvāyaṃ   puggalo   lābhī   ajjhattaṃ   cetosamathassa   so   upasaṅkamitvā
evamassa   vacanīyo   kathannu   kho   āvuso   cittaṃ   saṇṭhapetabbaṃ  kathaṃ
cittaṃ   sanniyādetabbaṃ   2-   kathaṃ   cittaṃ   ekodikattabbaṃ   kathaṃ  cittaṃ
samādahātabbanti    tassa    so    yathādiṭṭhaṃ    yathāviditaṃ    byākaroti
evaṃ  kho  āvuso  cittaṃ  saṇṭhapetabbaṃ  evaṃ  cittaṃ  sanniyādetabbaṃ  3-
evaṃ    cittaṃ    ekodikattabbaṃ   evaṃ   cittaṃ   samādahātabbanti   so
aparena   samayena   lābhī   ceva   hoti   adhipaññādhammavipassanāya  lābhī
ca ajjhattaṃ cetosamathassa.
     {94.2}   Tatra   bhikkhave  yvāyaṃ  puggalo  neva  lābhī  ajjhattaṃ
cetosamathassa    na    lābhī    adhipaññādhammavipassanāya   tena   bhikkhave
puggalena    yvāyaṃ    puggalo   lābhī   ceva   ajjhattaṃ   cetosamathassa
@Footnote: 1 Po. pātukaroti. 2-3 Ma. Yu. sannisādetabbaṃ.
Lābhī    ca    adhipaññādhammavipassanāya    so   upasaṅkamitvā   evamassa
vacanīyo    kathannu    kho   āvuso   cittaṃ   saṇṭhapetabbaṃ   kathaṃ   cittaṃ
sanniyādetabbaṃ    1-    kathaṃ    cittaṃ    ekodikattabbaṃ    kathaṃ   cittaṃ
samādahātabbaṃ  kathaṃ  2-  saṅkhārā  daṭṭhabbā  kathaṃ  saṅkhārā  sammasitabbā
kathaṃ  saṅkhārā  vipassitabbāti  tassa  so  yathādiṭṭhaṃ  yathāviditaṃ  byākaroti
evaṃ   kho   āvuso   cittaṃ   saṇṭhapetabbaṃ  evaṃ  cittaṃ  sanniyādetabbaṃ
evaṃ  cittaṃ  ekodikattabbaṃ  evaṃ  cittaṃ  samādahātabbaṃ evaṃ 3- saṅkhārā
daṭṭhabbā   evaṃ   saṅkhārā  sammasitabbā  evaṃ  saṅkhārā  vipassitabbāti
so  aparena  samayena  lābhī  ceva  hoti  ajjhattaṃ  cetosamathassa lābhī ca
adhipaññādhammavipassanāya.
     {94.3}   Tatra   bhikkhave  yvāyaṃ  puggalo  lābhī  ceva  ajjhattaṃ
cetosamathassa    lābhī    ca    adhipaññādhammavipassanāya   tena   bhikkhave
puggalena   tesuyeva   kusalesu   dhammesu   patiṭṭhāya   uttariṃ  āsavānaṃ
khayāya  yogo  karaṇīyo  .  ime  kho  bhikkhave  cattāro puggalā santo
saṃvijjamānā lokasminti.
     [95]  Cattārome  bhikkhave  puggalā  santo  saṃvijjamānā lokasmiṃ
katame   cattāro  neva  attahitāya  paṭipanno  no  parahitāya  parahitāya
paṭipanno    no   attahitāya   attahitāya   paṭipanno   no   parahitāya
attahitāya ca 4- paṭipanno parahitāya ca.
     {95.1}    Seyyathāpi    bhikkhave    chavālātaṃ   ubhato   padittaṃ
majjhe    gūthagataṃ    neva    gāme    kaṭṭhatthaṃ    pharati   na   araññe
@Footnote: 1 Ma. Yu. sannisādetabbaṃ. 2 Ma. Yu. kathaṃ saṅkhārā ... vipassitabbātīti ime
@pāṭhā natthi. 3 Ma. Yu. evaṃ saṅkhārā ... vipassitabbāti ime pāṭhā natthi.
@4 Ma. ceva.
Kaṭṭhatthaṃ   pharati  tathūpamāhaṃ  bhikkhave  imaṃ  puggalaṃ  vadāmi  yvāyaṃ  puggalo
neva   attahitāya   paṭipanno   no   parahitāya   tatra  bhikkhave  yvāyaṃ
puggalo   parahitāya   paṭipanno   no   attahitāya   ayaṃ  imesaṃ  dvinnaṃ
puggalānaṃ   abhikkantataro   ca   paṇītataro   ca   tatra   bhikkhave  yvāyaṃ
puggalo   attahitāya   paṭipanno   no   parahitāya   ayaṃ   imesaṃ  tiṇṇaṃ
puggalānaṃ   abhikkantataro   ca   paṇītataro   ca   tatra   bhikkhave  yvāyaṃ
puggalo   attahitāya   ca   paṭipanno  parahitāya  ca  ayaṃ  imesaṃ  catunnaṃ
puggalānaṃ aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro ca.
     {95.2}   Seyyathāpi  bhikkhave  gavā  khīraṃ  khīramhā  dadhi  dadhimhā
navanītaṃ     navanītamhā    sappi    sappimhā    sappimaṇḍo    sappimaṇḍo
tattha   aggamakkhāyati  evameva  kho  bhikkhave  yvāyaṃ  [1]-  attahitāya
ca   paṭipanno   parahitāya  ca  ayaṃ  imesaṃ  catunnaṃ  puggalānaṃ  aggo  ca
seṭṭho  ca  pāmokkho  ca  uttamo  ca  pavaro  ca . Ime kho bhikkhave
cattāro puggalā santo saṃvijjamānā lokasminti.
     [96]  Cattārome  bhikkhave  puggalā  santo  saṃvijjamānā lokasmiṃ
katame   cattāro   attahitāya   paṭipanno   no   parahitāya   parahitāya
paṭipanno    no    attahitāya    neva    attahitāya   paṭipanno   no
parahitāya attahitāya ca paṭipanno parahitāya ca.
     {96.1}      Kathañca      bhikkhave      puggalo     attahitāya
paṭipanno    hoti    no    parahitāya    idha    bhikkhave    ekacco
@Footnote: 1 Ma. Yu. puggalo.
Puggalo    attanā    rāgavinayāya    paṭipanno    hoti    no    paraṃ
rāgavinayāya      samādapeti     attanā     dosavinayāya     paṭipanno
hoti    no    paraṃ   dosavinayāya   samādapeti   attanā   mohavinayāya
paṭipanno    hoti   no   paraṃ   mohavinayāya   samādapeti   evaṃ   kho
bhikkhave puggalo attahitāya paṭipanno hoti no parahitāya.
     {96.2}   Kathañca   bhikkhave   puggalo  parahitāya  paṭipanno  hoti
no  attahitāya  idha  bhikkhave  ekacco  puggalo  attanā na rāgavinayāya
paṭipanno   hoti  paraṃ  rāgavinayāya  samādapeti  attanā  na  dosavinayāya
paṭipanno   hoti  paraṃ  dosavinayāya  samādapeti  attanā  na  mohavinayāya
paṭipanno  hoti  paraṃ  mohavinayāya  samādapeti  evaṃ  kho bhikkhave puggalo
parahitāya paṭipanno hoti no attahitāya.
     {96.3}  Kathañca  bhikkhave  puggalo  neva attahitāya paṭipanno hoti
no  parahitāya  idha  bhikkhave  ekacco  puggalo  attanā  na rāgavinayāya
paṭipanno   hoti   no   paraṃ   rāgavinayāya   samādapeti   attanā   na
dosavinayāya  paṭipanno  hoti  no  paraṃ  dosavinayāya  samādapeti  attanā
na   mohavinayāya   paṭipanno   hoti   no  paraṃ  mohavinayāya  samādapeti
evaṃ   kho   bhikkhave   puggalo  neva  attahitāya  paṭipanno  hoti  no
parahitāya.
     {96.4}  Kathañca  bhikkhave  puggalo  attahitāya  ca  paṭipanno hoti
parahitāya  ca  idha  bhikkhave  ekacco  puggalo  attanā  ca  rāgavinayāya
paṭipanno    hoti    parañca    rāgavinayāya   samādapeti   attanā   ca
dosavinayāya   paṭipanno   hoti  parañca  dosavinayāya  samādapeti  attanā
Ca   mohavinayāya  paṭipanno  hoti  parañca  mohavinayāya  samādapeti  evaṃ
kho  bhikkhave  puggalo  attahitāya  ca  paṭipanno  hoti  parahitāya  ca .
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
     [97]  Cattārome  bhikkhave  puggalā  santo  saṃvijjamānā lokasmiṃ
katame  cattāro  attahitāya  paṭipanno  [1]-  no  parahitāya  parahitāya
paṭipanno   no   attahitāya   neva   attahitāya  paṭipanno  [1]-  no
parahitāya attahitāya ca paṭipanno [1]- parahitāya ca.
     {97.1}   Kathañca   bhikkhave  puggalo  attahitāya  paṭipanno  hoti
no   parahitāya   idha  bhikkhave  ekacco  puggalo  khippanisantī  ca  hoti
kusalesu   dhammesu   sutānañca   dhammānaṃ   dhārakajātiko  hoti  dhatānañca
dhammānaṃ      atthūpaparikkhī      hoti      atthamaññāya     dhammamaññāya
dhammānudhammapaṭipanno     hoti     no     ca    kalyāṇavāco    hoti
kalyāṇavākkaraṇo     poriyā     vācāya    samannāgato    vissaṭṭhāya
anelagaḷāya   atthassa   viññāpaniyā   no   2-   ca  sandassako  hoti
samādapako    samuttejako    sampahaṃsako    sabrahmacārīnaṃ    evaṃ   kho
bhikkhave puggalo attahitāya paṭipanno hoti no parahitāya.
     {97.2}    Kathañca    bhikkhave    puggalo   parahitāya   paṭipanno
hoti   no  attahitāya  idha  bhikkhave  ekacco  puggalo  na  heva  kho
khippanisantī    hoti    kusalesu   dhammesu   no   ca   sutānaṃ   dhammānaṃ
dhārakajātiko   hoti   no   ca   dhatānaṃ   dhammānaṃ   atthūpaparikkhī  hoti
no      ca      atthamaññāya     dhammamaññāya     dhammānudhammapaṭipanno
@Footnote: 1 Po. Ma. Yu. hoti. 2 Yu. neva.
Hoti   kalyāṇavāco   ca   hoti   kalyāṇavākkaraṇo   poriyā  vācāya
samannāgato     vissaṭṭhāya     anelagaḷāya    atthassa     viññāpaniyā
sandassako     ca     hoti    samādapako    samuttejako    sampahaṃsako
sabrahmacārīnaṃ    evaṃ   kho   bhikkhave   puggalo   parahitāya   paṭipanno
hoti no attahitāya.
     {97.3}  Kathañca  bhikkhave  puggalo  neva attahitāya paṭipanno hoti
no  parahitāya  idha  bhikkhave  ekacco puggalo naheva kho khippanisantī hoti
kusalesu  dhammesu  no  ca  sutānaṃ dhammānaṃ dhārakajātiko hoti no ca dhatānaṃ
dhammānaṃ    atthūpaparikkhī    hoti   no   ca   atthamaññāya   dhammamaññāya
dhammānudhammapaṭipanno     hoti     no     ca    kalyāṇavāco    hoti
kalyāṇavākkaraṇo     poriyā     vācāya    samannāgato    vissaṭṭhāya
anelagaḷāya    atthassa    viññāpaniyā    no   ca   sandassako   hoti
samādapako    samuttejako    sampahaṃsako    sabrahmacārīnaṃ    evaṃ   kho
bhikkhave puggalo neva attahitāya paṭipanno hoti no parahitāya.
     {97.4}  Kathañca  bhikkhave  puggalo  attahitāya  ca  paṭipanno hoti
parahitāya  ca  idha  bhikkhave  ekacco  puggalo khippanisantī ca hoti kusalesu
dhammesu   sutānañca   dhammānaṃ   dhārakajātiko   hoti  dhatānañca  dhammānaṃ
atthūpaparikkhī    hoti    atthamaññāya   dhammamaññāya   dhammānudhammapaṭipanno
hoti   kalyāṇavāco   [1]-  hoti  kalyāṇavākkaraṇo  poriyā  vācāya
samannāgato     vissaṭṭhāya     anelagaḷāya     atthassa    viññāpaniyā
sandassako     ca     hoti    samādapako    samuttejako    sampahaṃsako
sabrahmacārīnaṃ   evaṃ   kho   bhikkhave  puggalo  attahitāya  ca  paṭipanno
@Footnote: 1 Ma. Yu. ca.
Hoti   parahitāya  ca  .  ime  kho  bhikkhave  cattāro  puggalā  santo
saṃvijjamānā lokasminti.
     [98]  Cattārome  bhikkhave  puggalā  santo  saṃvijjamānā lokasmiṃ
katame   cattāro   attahitāya   paṭipanno   no   parahitāya   parahitāya
paṭipanno   no   attahitāya  neva  attahitāya  paṭipanno  no  parahitāya
attahitāya   ca   paṭipanno  parahitāya  ca  ime  kho  bhikkhave  cattāro
puggalā santo saṃvijjamānā lokasminti.
     [99]  Cattārome  bhikkhave  puggalā  santo  saṃvijjamānā lokasmiṃ
katame   cattāro   attahitāya   paṭipanno   no   parahitāya   parahitāya
paṭipanno   no   attahitāya  neva  attahitāya  paṭipanno  no  parahitāya
attahitāya ca paṭipanno parahitāya ca.
     {99.1}  Kathañca  bhikkhave  puggalo  attahitāya  paṭipanno hoti no
parahitāya   idha   bhikkhave   ekacco   puggalo   attanā  pāṇātipātā
paṭivirato  hoti  no  paraṃ  pāṇātipātā  veramaṇiyā  samādapeti  attanā
adinnādānā   paṭivirato   hoti   no   paraṃ   adinnādānā  veramaṇiyā
samādapeti   attanā   kāmesu   micchācārā  paṭivirato  hoti  no  paraṃ
kāmesu    micchācārā   veramaṇiyā   samādapeti   attanā   musāvādā
paṭivirato    hoti    no    paraṃ   musāvādā   veramaṇiyā   samādapeti
attanā    surāmerayamajjapamādaṭṭhānā    paṭivirato    hoti   no   paraṃ
surāmerayamajjapamādaṭṭhānā     veramaṇiyā    samādapeti    evaṃ    kho
Bhikkhave puggalo attahitāya paṭipanno hoti no parahitāya.
     {99.2}   Kathañca   bhikkhave   puggalo  parahitāya  paṭipanno  hoti
no  attahitāya  idha  bhikkhave  ekacco  puggalo  attanā  pāṇātipātā
appaṭivirato   hoti   paraṃ   pāṇātipātā  veramaṇiyā  samādapeti  .pe.
Attanā     surāmerayamajjapamādaṭṭhānā     appaṭivirato    hoti    paraṃ
surāmerayamajjapamādaṭṭhānā     veramaṇiyā    samādapeti    evaṃ    kho
bhikkhave puggalo parahitāya paṭipanno hoti no attahitāya.
     {99.3}   Kathañca   bhikkhave  puggalo  neva  attahitāya  paṭipanno
hoti   no   parahitāya   idha   bhikkhave   ekacco   puggalo   attanā
pāṇātipātā     appaṭivirato     hoti    no    paraṃ    pāṇātipātā
veramaṇiyā    samādapeti   .pe.   attanā   surāmerayamajjapamādaṭṭhānā
appaṭivirato   hoti   no   paraṃ   surāmerayamajjapamādaṭṭhānā  veramaṇiyā
samādapeti  evaṃ  kho  bhikkhave  puggalo  neva  attahitāya paṭipanno hoti
no parahitāya.
     {99.4}   Kathañca   bhikkhave   puggalo   attahitāya  ca  paṭipanno
hoti   parahitāya   ca   idha   bhikkhave   ekacco  puggalo  attanā  ca
pāṇātipātā    paṭivirato    hoti   parañca   pāṇātipātā   veramaṇiyā
samādapeti    attanā    ca   adinnādānā   paṭivirato   hoti   parañca
adinnādānā   veramaṇiyā  samādapeti  attanā  ca  kāmesu  micchācārā
paṭivirato   hoti   parañca   kāmesu  micchācārā  veramaṇiyā  samādapeti
attanā   ca  musāvādā  paṭivirato  hoti  parañca  musāvādā  veramaṇiyā
samādapeti  attanā  ca  surāmerayamajjapamādaṭṭhānā  paṭivirato hoti parañca
Surāmerayamajjapamādaṭṭhānā   veramaṇiyā   samādapeti  evaṃ  kho  bhikkhave
puggalo  attahitāya  ca  paṭipanno  hoti  parahitāya ca. Ime kho bhikkhave
cattāro puggalā santo saṃvijjamānā lokasminti.
     [100]  Athakho  potaliyo  paribbājako  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā  ekamantaṃ  nisīdi  .  ekamantaṃ nisinnaṃ kho potaliyaṃ paribbājakaṃ
bhagavā etadavoca
     {100.1}   cattārome   potaliya   puggalā  santo  saṃvijjamānā
lokasmiṃ    katame    cattāro    idha    potaliya   ekacco   puggalo
avaṇṇārahassa    avaṇṇaṃ   bhāsitā   hoti   bhūtaṃ   tacchaṃ   kālena   no
ca   kho   vaṇṇārahassa   vaṇṇaṃ   bhāsitā   hoti   bhūtaṃ   tacchaṃ  kālena
idha   pana   potaliya   ekacco   puggalo   vaṇṇārahassa  vaṇṇaṃ  bhāsitā
hoti   bhūtaṃ  tacchaṃ  kālena  no  ca  kho  avaṇṇārahassa  avaṇṇaṃ  bhāsitā
hoti   bhūtaṃ  tacchaṃ  kālena  idha  pana  potaliya  ekacco  puggalo  neva
avaṇṇārahassa   avaṇṇaṃ   bhāsitā   hoti  bhūtaṃ  tacchaṃ  kālena  nopi  1-
vaṇṇārahassa   vaṇṇaṃ   bhāsitā   hoti   bhūtaṃ   tacchaṃ   kālena  idha  pana
potaliya   ekacco   puggalo   avaṇṇārahassa  ca  avaṇṇaṃ  bhāsitā  hoti
bhūtaṃ   tacchaṃ   kālena   vaṇṇārahassa   ca   vaṇṇaṃ   bhāsitā   hoti  bhūtaṃ
tacchaṃ  kālena  .  ime  kho potaliya cattāro puggalā santo saṃvijjamānā
lokasmiṃ   imesaṃ  kho  potaliya  catunnaṃ  puggalānaṃ  katamo  te   puggalo
khamati   abhikkantataro   ca  paṇītataro  cāti  .  cattārome  bho  gotama
@Footnote: 1 Ma. no ca. ito paraṃ īdisameva.
Puggalā   santo   saṃvijjamānā   lokasmiṃ   katame   cattāro  idha  bho
gotama   ekacco   puggalo   avaṇṇārahassa  avaṇṇaṃ  bhāsitā  hoti  bhūtaṃ
tacchaṃ   kālena   no   ca  kho  vaṇṇārahassa  vaṇṇaṃ  bhāsitā  hoti  bhūtaṃ
tacchaṃ   kālena   idha  pana  bho  gotama  ekacco  puggalo  vaṇṇārahassa
vaṇṇaṃ   bhāsitā   hoti  bhūtaṃ  tacchaṃ  kālena  no  ca  kho  avaṇṇārahassa
avaṇṇaṃ   bhāsitā   hoti   bhūtaṃ   tacchaṃ   kālena  idha  pana  bho  gotama
ekacco   puggalo   neva   avaṇṇārahassa   avaṇṇaṃ  bhāsitā  hoti  bhūtaṃ
tacchaṃ   kālena   nopi   vaṇṇārahassa   vaṇṇaṃ  bhāsitā  hoti  bhūtaṃ  tacchaṃ
kālena   idha   pana   bho  gotama  ekacco  puggalo  avaṇṇārahassa  ca
avaṇṇaṃ   bhāsitā   hoti   bhūtaṃ   tacchaṃ   kālena  vaṇṇārahassa  ca  vaṇṇaṃ
bhāsitā hoti bhūtaṃ tacchaṃ kālena.
     {100.2}  Ime kho bho gotama cattāro puggalā santo saṃvijjamānā
lokasmiṃ  imesaṃ  kho  bho  gotama  catunnaṃ  puggalānaṃ  yvāyaṃ puggalo neva
avaṇṇārahassa   avaṇṇaṃ   bhāsitā   hoti   bhūtaṃ   tacchaṃ   kālena   nopi
vaṇṇārahassa   vaṇṇaṃ   bhāsitā   hoti   bhūtaṃ   tacchaṃ   kālena  ayaṃ  me
puggalo   khamati   imesaṃ   catunnaṃ  puggalānaṃ  abhikkantataro  ca  paṇītataro
ca taṃ kissa hetu abhikkantā hesā bho gotama yadidaṃ upekkhāti.
     {100.3}   Cattārome   potaliya   puggalā  santo  saṃvijjamānā
lokasmiṃ  katame  cattāro  .pe.  ime  kho  potaliya  cattāro puggalā
santo   saṃvijjamānā   lokasmiṃ   imesaṃ  kho  potaliya  catunnaṃ  puggalānaṃ
yvāyaṃ      puggalo      avaṇṇārahassa     ca     avaṇṇaṃ     bhāsitā
Hoti   bhūtaṃ   tacchaṃ   kālena   vaṇṇārahassa   ca   vaṇṇaṃ  bhāsitā  hoti
bhūtaṃ   tacchaṃ   kālena   ayaṃ  imesaṃ  catunnaṃ  puggalānaṃ  abhikkantataro  ca
paṇītataro   ca   taṃ   kissa   hetu   abhikkantā   hesā  potaliya  yadidaṃ
tatra 1- tatra kālaññutāti.
     {100.4}  Cattārome  bho  gotama  puggalā  santo  saṃvijjamānā
lokasmiṃ   katame   cattāro   idha   bho   gotama   ekacco   puggalo
avaṇṇārahassa    avaṇṇaṃ    bhāsitā    hoti    bhūtaṃ    tacchaṃ    kālena
no   ca   kho   vaṇṇārahassa  vaṇṇaṃ  bhāsitā  hoti  bhūtaṃ  tacchaṃ  kālena
idha   pana   bho  gotama  ekacco  puggalo  vaṇṇārahassa  vaṇṇaṃ  bhāsitā
hoti   bhūtaṃ   tacchaṃ   kālena   no   ca   kho   avaṇṇārahassa   avaṇṇaṃ
bhāsitā   hoti   bhūtaṃ   tacchaṃ  kālena  idha  pana  bho  gotama  ekacco
puggalo  neva  avaṇṇārahassa  avaṇṇaṃ  bhāsitā  hoti  bhūtaṃ  tacchaṃ  kālena
nopi   vaṇṇārahassa   vaṇṇaṃ   bhāsitā   hoti   bhūtaṃ  tacchaṃ  kālena  idha
pana   bho  gotama  ekacco  puggalo  avaṇṇārahassa  ca  avaṇṇaṃ  bhāsitā
hoti   bhūtaṃ   tacchaṃ   kālena   vaṇṇārahassa   ca   vaṇṇaṃ  bhāsitā  hoti
bhūtaṃ   tacchaṃ  kālena  ime  kho  bho  gotama  cattāro  puggalā  santo
saṃvijjamānā  lokasmiṃ  imesaṃ  kho  bho  gotama  catunnaṃ  puggalānaṃ  yvāyaṃ
puggalo   avaṇṇārahassa   ca  avaṇṇaṃ  bhāsitā  hoti  bhūtaṃ  tacchaṃ  kālena
vaṇṇārahassa   ca   vaṇṇaṃ   bhāsitā  hoti  bhūtaṃ  tacchaṃ  kālena  ayaṃ  me
puggalo   khamati   imesaṃ   catunnaṃ  puggalānaṃ  abhikkantataro  ca  paṇītataro
ca   taṃ   kissa   hetu   abhikkantā   hesā   bho  gotama  yadidaṃ  tatra
@Footnote: 1 Ma. Yu. tattha tattha.
Tatra   kālaññutā   abhikkantaṃ   bho   gotama   abhikkantaṃ   bho   gotama
seyyathāpi   bho   gotama   nikkujjitaṃ   vā  ukkujjeyya  paṭicchannaṃ  vā
vivareyya  mūḷhassa  vā  maggaṃ  ācikkheyya  andhakāre  vā telappajjotaṃ
dhāreyya   cakkhumanto   rūpāni   dakkhantīti   evamevaṃ  bhotā  gotamena
anekapariyāyena  dhammo  pakāsito  esāhaṃ  bhavantaṃ  gotamaṃ  saraṇaṃ gacchāmi
dhammañca   bhikkhusaṅghañca   upāsakaṃ   maṃ  bhavaṃ  gotamo  dhāretu  ajjatagge
pāṇupetaṃ saraṇaṃ gatanti.
                     Asuravaggo pañcamo.
                        Tassuddānaṃ
         asuro tayo samādhī               chalāvātena pañcamaṃ
         rāgānaṃ santi attahitāya     sikkhā potaliyena cāti.
                 Dutiyo paṇṇāsako niṭṭhito.
                   ----------------
                      Tatiyapaṇṇāsako
                    valāhakavaggo paṭhamo
     [101]  Ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme  .  tatra  kho  bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te
bhikkhū   bhagavato  paccassosuṃ  .  bhagavā  etadavoca  cattārome  bhikkhave
valāhakā  katame  cattāro  gajjitā  no  vassitā  vassitā  no gajjitā
neva  gajjitā  no  vassitā  gajjitā  ca  vassitā  ca  ime kho bhikkhave
cattāro  valāhakā  .  evameva  kho  bhikkhave  cattārome valāhakūpamā
puggalā   santo   saṃvijjamānā  lokasmiṃ  katame  cattāro  gajjitā  no
vassitā  vassitā  no  gajjitā  neva  gajjitā  no  vassitā  gajjitā ca
vassitā ca.
     {101.1}  Kathañca  bhikkhave  puggalo  gajjitā  hoti  no  vassitā
idha  bhikkhave  ekacco  puggalo  bhāsitā  hoti  no  kattā  evaṃ  kho
bhikkhave  puggalo  gajjitā  hoti  no  vassitā  seyyathāpi  so  bhikkhave
valāhako gajjitā no vassitā tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
     {101.2}  Kathañca  bhikkhave  puggalo  vassitā  hoti  no  gajjitā
idha  bhikkhave  ekacco  puggalo  kattā  hoti  no  bhāsitā  evaṃ  kho
bhikkhave   puggalo   vassitā   hoti   no   gajjitā   seyyathāpi   so
bhikkhave      valāhako     vassitā     no     gajjitā     tathūpamāhaṃ
Bhikkhave imaṃ puggalaṃ vadāmi.
     {101.3}   Kathañca   bhikkhave  puggalo  neva  gajjitā  hoti  no
vassitā   idha   bhikkhave   ekacco  puggalo  neva  bhāsitā  hoti  no
kattā  evaṃ  kho  bhikkhave  puggalo  neva  gajjitā  hoti  no  vassitā
seyyathāpi   so   bhikkhave   valāhako   neva   gajjitā   no  vassitā
tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
     {101.4}   Kathañca  bhikkhave  puggalo  gajjitā  ca  hoti  vassitā
ca  idha  bhikkhave  ekacco  puggalo  bhāsitā  ca hoti kattā ca evaṃ kho
bhikkhave  puggalo  gajjitā  ca  hoti  vassitā  ca  seyyathāpi so bhikkhave
valāhako  gajjitā  ca  [1]-  vassitā  ca  tathūpamāhaṃ  bhikkhave imaṃ puggalaṃ
vadāmi   .  ime  kho  bhikkhave  cattāro  valāhakūpamā  puggalā  santo
saṃvijjamānā lokasminti.
     [102]  Cattārome  bhikkhave   valāhakā  katame cattāro gajjitā
no  vassitā  vassitā  no  gajjitā  neva  gajjitā  no vassitā gajjitā
ca  vassitā  ca  ime  kho  bhikkhave  cattāro  valāhakā. Evameva kho
bhikkhave    cattārome    valāhakūpamā   puggalā   santo   saṃvijjamānā
lokasmiṃ   katame   cattāro   gajjitā   no   vassitā   vassitā   no
gajjitā neva gajjitā no vassitā gajjitā ca vassitā ca.
     {102.1}  Kathañca  bhikkhave  puggalo  gajjitā hoti no vassitā idha
bhikkhave  ekacco  puggalo  dhammaṃ  pariyāpuṇāti  suttaṃ  geyyaṃ veyyākaraṇaṃ
gāthaṃ   udānaṃ  itivuttakaṃ  jātakaṃ  abbhutadhammaṃ  vedallaṃ  so  idaṃ  dukkhanti
yathābhūtaṃ   nappajānāti   ayaṃ   dukkhasamudayoti   yathābhūtaṃ  nappajānāti  ayaṃ
@Footnote: 1 Yu. hoti.
Dukkhanirodhoti   yathābhūtaṃ   nappajānāti   ayaṃ   dukkhanirodhagāminī  paṭipadāti
yathābhūtaṃ   nappajānāti  evaṃ  kho  bhikkhave  puggalo  gajjitā  hoti  no
vassitā   seyyathāpi   so   bhikkhave   valāhako  gajjitā  no  vassitā
tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
     {102.2}  Kathañca  bhikkhave  puggalo  vassitā  hoti  no  gajjitā
idha  bhikkhave  ekacco  puggalo  neva  dhammaṃ  pariyāpuṇāti  suttaṃ  geyyaṃ
veyyākaraṇaṃ   gāthaṃ   udānaṃ   itivuttakaṃ   jātakaṃ   abbhutadhammaṃ   vedallaṃ
so   idaṃ   dukkhanti   yathābhūtaṃ   pajānāti   ayaṃ  dukkhasamudayoti  yathābhūtaṃ
pajānāti   ayaṃ   dukkhanirodhoti  yathābhūtaṃ  pajānāti  ayaṃ  dukkhanirodhagāminī
paṭipadāti  yathābhūtaṃ  pajānāti  evaṃ  kho  bhikkhave  puggalo  vassitā hoti
no  gajjitā  seyyathāpi  so  bhikkhave  valāhako  vassitā  no  gajjitā
tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
     {102.3}  Kathañca  bhikkhave  puggalo neva gajjitā hoti no vassitā
idha   bhikkhave   ekacco  puggalo  dhammaṃ  na  pariyāpuṇāti  suttaṃ  geyyaṃ
veyyākaraṇaṃ   gāthaṃ   udānaṃ  itivuttakaṃ  jātakaṃ  abbhutadhammaṃ  vedallaṃ  so
idaṃ    dukkhanti   yathābhūtaṃ   nappajānāti   ayaṃ   dukkhasamudayoti   yathābhūtaṃ
nappajānāti     ayaṃ    dukkhanirodhoti    yathābhūtaṃ    nappajānāti    ayaṃ
dukkhanirodhagāminī   paṭipadāti   yathābhūtaṃ   nappajānāti  evaṃ  kho  bhikkhave
puggalo   neva   gajjitā  hoti  no  vassitā  seyyathāpi  so  bhikkhave
valāhako   neva   gajjitā   no   vassitā   tathūpamāhaṃ   bhikkhave   imaṃ
puggalaṃ vadāmi.
     {102.4}   Kathañca  bhikkhave  puggalo  gajjitā  ca  hoti  vassitā
Ca   idha   bhikkhave  ekacco  puggalo  dhammaṃ  pariyāpuṇāti  suttaṃ  geyyaṃ
veyyākaraṇaṃ   gāthaṃ   udānaṃ  itivuttakaṃ  jātakaṃ  abbhutadhammaṃ  vedallaṃ  so
idaṃ   dukkhanti  yathābhūtaṃ  pajānāti  ayaṃ  dukkhasamudayoti  yathābhūtaṃ  pajānāti
ayaṃ   dukkhanirodhoti   yathābhūtaṃ  pajānāti  ayaṃ  dukkhanirodhagāminī  paṭipadāti
yathābhūtaṃ   pajānāti   evaṃ   kho   bhikkhave  puggalo  gajjitā  ca  hoti
vassitā  ca  seyyathāpi  so  bhikkhave  valāhako gajjitā ca [1]- vassitā
ca   tathūpamāhaṃ   bhikkhave   imaṃ   puggalaṃ  vadāmi  .  ime  kho  bhikkhave
cattāro valāhakūpamā puggalā santo saṃvijjamānā lokasminti.
     [103]   Cattārome   bhikkhave  kumbhā  katame  cattāro  tuccho
pihito   pūro  vivaṭo  tuccho  vivaṭo  pūro  pihito  ime  kho  bhikkhave
cattāro   kumbhā   .   evameva  kho  bhikkhave  cattārome  kumbhūpamā
puggalā   santo  saṃvijjamānā  lokasmiṃ  katame  cattāro  tuccho  pihito
pūro vivaṭo tuccho vivaṭo pūro pihito.
     {103.1}   Kathañca   bhikkhave  puggalo  tuccho  hoti  pihito  idha
bhikkhave   ekaccassa   puggalassa   pāsādikaṃ  hoti  abhikkantaṃ   paṭikkantaṃ
ālokitaṃ     vilokitaṃ     sammiñjitaṃ    pasāritaṃ    saṅghāṭipattacīvaradhāraṇaṃ
so    idaṃ    dukkhanti    yathābhūtaṃ    nappajānāti   ayaṃ   dukkhasamudayoti
yathābhūtaṃ    nappajānāti    ayaṃ    dukkhanirodhoti   yathābhūtaṃ   nappajānāti
ayaṃ   dukkhanirodhagāminī   paṭipadāti   yathābhūtaṃ   nappajānāti   evaṃ   kho
bhikkhave  puggalo  tuccho  hoti  pihito  seyyathāpi  so  bhikkhave  kumbho
tuccho    pihito   tathūpamāhaṃ   bhikkhave   imaṃ  puggalaṃ  vadāmi  .  kathañca
@Footnote: 1 Yu. hoti.
Bhikkhave  puggalo  pūro  hoti  vivaṭo  idha  bhikkhave  ekaccassa puggalassa
na   pāsādikaṃ   hoti  abhikkantaṃ  paṭikkantaṃ  ālokitaṃ  vilokitaṃ  sammiñjitaṃ
pasāritaṃ   saṅghāṭipattacīvaradhāraṇaṃ   so   idaṃ  dukkhanti  yathābhūtaṃ  pajānāti
ayaṃ   dukkhasamudayoti   yathābhūtaṃ   pajānāti   ayaṃ   dukkhanirodhoti  yathābhūtaṃ
pajānāti   ayaṃ   dukkhanirodhagāminī   paṭipadāti   yathābhūtaṃ  pajānāti  evaṃ
kho   bhikkhave   puggalo   pūro  hoti  vivaṭo  seyyathāpi  so  bhikkhave
kumbho pūro vivaṭo tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
     {103.3}  Kathañca  bhikkhave  puggalo tuccho hoti vivaṭo idha bhikkhave
ekaccassa  puggalassa  na  pāsādikaṃ  hoti  abhikkantaṃ  paṭikkantaṃ  ālokitaṃ
vilokitaṃ   sammiñjitaṃ   pasāritaṃ   saṅghāṭipattacīvaradhāraṇaṃ  so  idaṃ  dukkhanti
yathābhūtaṃ   nappajānāti   ayaṃ   dukkhasamudayoti   yathābhūtaṃ  nappajānāti  ayaṃ
dukkhanirodhoti   yathābhūtaṃ   nappajānāti   ayaṃ   dukkhanirodhagāminī  paṭipadāti
yathābhūtaṃ  nappajānāti  evaṃ  kho  bhikkhave  puggalo  tuccho  hoti  vivaṭo
seyyathāpi  so  bhikkhave  kumbho  tuccho  vivaṭo  tathūpamāhaṃ  bhikkhave  imaṃ
puggalaṃ vadāmi.
     {103.4}   Kathañca   bhikkhave   puggalo  pūro  hoti  pihito  idha
bhikkhave   ekaccassa   puggalassa   pāsādikaṃ   hoti  abhikkantaṃ  paṭikkantaṃ
ālokitaṃ    vilokitaṃ   sammiñjitaṃ   pasāritaṃ   saṅghāṭipattacīvaradhāraṇaṃ   so
idaṃ   dukkhanti  yathābhūtaṃ  pajānāti  ayaṃ  dukkhasamudayoti  yathābhūtaṃ  pajānāti
ayaṃ   dukkhanirodhoti   yathābhūtaṃ  pajānāti  ayaṃ  dukkhanirodhagāminī  paṭipadāti
yathābhūtaṃ   pajānāti   evaṃ   kho  bhikkhave  puggalo  pūro  hoti  pihito
Seyyathāpi   so  bhikkhave  kumbho  pūro  pihito  tathūpamāhaṃ  bhikkhave  imaṃ
puggalaṃ   vadāmi   .   ime  kho  bhikkhave  cattāro  kumbhūpamā  puggalā
santo saṃvijjamānā lokasminti.
     [104]   Cattārome   bhikkhave   udakarahadā   katame   cattāro
uttāno  gambhīrobhāso  gambhīro  uttānobhāso  uttāno uttānobhāso
gambhīro   gambhīrobhāso   ime   kho  bhikkhave  cattāro  udakarahadā .
Evameva   kho   bhikkhave   cattārome   udakarahadūpamā  puggalā  santo
saṃvijjamānā    lokasmiṃ    katame   cattāro   uttāno   gambhīrokāso
gambhīro     uttānobhāso     uttāno     uttānobhāso    gambhīro
gambhīrobhāso.
     {104.1}  Kathañca  bhikkhave  puggalo  uttāno  hoti gambhīrobhāso
idha    bhikkhave    ekaccassa   puggalassa   pāsādikaṃ   hoti   abhikkantaṃ
paṭikkantaṃ    ālokitaṃ    vilokitaṃ    sammiñjitaṃ   pasāritaṃ   saṅghāṭipatta-
cīvaradhāraṇaṃ    so    idaṃ    dukkhanti    yathābhūtaṃ    nappajānāti   ayaṃ
dukkhasamudayoti      yathābhūtaṃ      nappajānāti     ayaṃ     dukkhanirodhoti
yathābhūtaṃ      nappajānāti      ayaṃ      dukkhanirodhagāminī     paṭipadāti
yathābhūtaṃ   nappajānāti   evaṃ   kho   bhikkhave  puggalo  uttāno  hoti
gambhīrobhāso    seyyathāpi    so    bhikkhave    udakarahado   uttāno
gambhīrobhāso tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
     {104.2}     Kathañca    bhikkhave    puggalo    gambhīro    hoti
uttānobhāso     idha     bhikkhave     ekaccassa     puggalassa    na
pāsādikaṃ     hoti     abhikkantaṃ    paṭikkantaṃ     ālokitaṃ    vilokitaṃ
sammiñjitaṃ    pasāritaṃ    saṅghāṭipattacīvaradhāraṇaṃ    so    idaṃ    dukkhanti
Yathābhūtaṃ    pajānāti    ayaṃ   dukkhasamudayoti   yathābhūtaṃ   pajānāti   ayaṃ
dukkhanirodhoti    yathābhūtaṃ   pajānāti   ayaṃ   dukkhanirodhagāminī   paṭipadāti
yathābhūtaṃ   pajānāti   evaṃ   kho   bhikkhave   puggalo   gambhīro   hoti
uttānobhāso    seyyathāpi    so    bhikkhave    udakarahado   gambhīro
uttānobhāso tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
     {104.3}  Kathañca  bhikkhave  puggalo  uttāno hoti uttānobhāso
idha   bhikkhave   ekaccassa   puggalassa   na   pāsādikaṃ  hoti  abhikkantaṃ
paṭikkantaṃ   ālokitaṃ   vilokitaṃ  sammiñjitaṃ  pasāritaṃ  saṅghāṭipattacīvaradhāraṇaṃ
so   idaṃ   dukkhanti   yathābhūtaṃ  nappajānāti  ayaṃ  dukkhasamudayoti  yathābhūtaṃ
nappajānāti     ayaṃ    dukkhanirodhoti    yathābhūtaṃ    nappajānāti    ayaṃ
dukkhanirodhagāminī    paṭipadāti    yathābhūtaṃ    nappajānāti    evaṃ    kho
bhikkhave   puggalo   uttāno   hoti   uttānobhāso   seyyathāpi  so
bhikkhave    udakarahado   uttāno   uttānobhāso   tathūpamāhaṃ   bhikkhave
imaṃ puggalaṃ vadāmi.
     {104.4}  Kathañca  bhikkhave  puggalo  gambhīro  hoti  gambhīrobhāso
idha    bhikkhave    ekaccassa   puggalassa   pāsādikaṃ   hoti   abhikkantaṃ
paṭikkantaṃ     ālokitaṃ    vilokitaṃ    sammiñjitaṃ    pasāritaṃ    saṅghāṭi-
pattacīvaradhāraṇaṃ    so    idaṃ    dukkhanti    yathābhūtaṃ   pajānāti   ayaṃ
dukkhasamudayoti    yathābhūtaṃ    pajānāti    ayaṃ    dukkhanirodhoti   yathābhūtaṃ
pajānāti    ayaṃ    dukkhanirodhagāminī    paṭipadāti    yathābhūtaṃ   pajānāti
evaṃ  kho  bhikkhave  puggalo  gambhīro  hoti  gambhīrobhāso seyyathāpi so
bhikkhave   udakarahado   gambhīro   gambhīrobhāso   tathūpamāhaṃ  bhikkhave  imaṃ
Puggalaṃ  vadāmi  .  ime  kho  bhikkhave  cattāro  udakarahadūpamā  puggalā
santo saṃvijjamānā lokasminti.
     [105]   Cattārīmāni   bhikkhave  ambāni  katamāni  cattāri  āmaṃ
pakkavaṇṇī   1-   pakkaṃ   āmavaṇṇī   āmaṃ   āmavaṇṇī   pakkaṃ  pakkavaṇṇī
imāni  kho  bhikkhave  cattāri ambāni. Evameva kho bhikkhave cattārome
ambūpamā  puggalā  santo  saṃvijjamānā  lokasmiṃ  katame  cattāro āmo
pakkavaṇṇī pakko āmavaṇṇī āmo āmavaṇṇī pakko pakkavaṇṇī.
     {105.1}  Kathañca  bhikkhave  puggalo  āmo  hoti  pakkavaṇṇī  idha
bhikkhave   ekaccassa   puggalassa   pāsādikaṃ   hoti  abhikkantaṃ  paṭikkantaṃ
ālokitaṃ   vilokitaṃ   sammiñjitaṃ   pasāritaṃ  saṅghāṭipattacīvaradhāraṇaṃ  .  so
idaṃ    dukkhanti   yathābhūtaṃ   nappajānāti   ayaṃ   dukkhasamudayoti   yathābhūtaṃ
nappajānāti     ayaṃ    dukkhanirodhoti    yathābhūtaṃ    nappajānāti    ayaṃ
dukkhanirodhagāminī   paṭipadāti   yathābhūtaṃ   nappajānāti  evaṃ  kho  bhikkhave
puggalo   āmo   hoti   pakkavaṇṇī   seyyathāpi   taṃ   bhikkhave   ambaṃ
āmaṃ pakkavaṇṇī tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
     {105.2}  Kathañca  bhikkhave  puggalo  pakko  hoti  āmavaṇṇī  idha
bhikkhave   ekaccassa  puggalassa  na  pāsādikaṃ  hoti  abhikkantaṃ  paṭikkantaṃ
ālokitaṃ   vilokitaṃ   sammiñjitaṃ  pasāritaṃ  saṅghāṭipattacīvaradhāraṇaṃ  so  idaṃ
dukkhanti   yathābhūtaṃ  pajānāti  ayaṃ  dukkhasamudayoti  yathābhūtaṃ  pajānāti  ayaṃ
dukkhanirodhoti    yathābhūtaṃ   pajānāti   ayaṃ   dukkhanirodhagāminī   paṭipadāti
@Footnote: 1 Po. Ma. Yu. pakkavaṇṇi.
Yathābhūtaṃ  pajānāti  evaṃ  kho  bhikkhave  puggalo  pakko  hoti  āmavaṇṇī
seyyathāpi    taṃ    bhikkhave    ambaṃ    pakkaṃ    āmavaṇṇī    tathūpamāhaṃ
bhikkhave imaṃ puggalaṃ vadāmi.
     {105.3}  Kathañca  bhikkhave  puggalo  āmo  hoti  āmavaṇṇī  idha
bhikkhave   ekaccassa  puggalassa  na  pāsādikaṃ  hoti  abhikkantaṃ  paṭikkantaṃ
ālokitaṃ     vilokitaṃ     sammiñjitaṃ    pasāritaṃ    saṅghāṭipattacīvaradhāraṇaṃ
so    idaṃ    dukkhanti    yathābhūtaṃ    nappajānāti   ayaṃ   dukkhasamudayoti
yathābhūtaṃ   nappajānāti   ayaṃ   dukkhanirodhoti   yathābhūtaṃ  nappajānāti  ayaṃ
dukkhanirodhagāminī   paṭipadāti   yathābhūtaṃ   nappajānāti  evaṃ  kho  bhikkhave
puggalo   āmo   hoti  āmavaṇṇī  seyyathāpi  taṃ  bhikkhave  ambaṃ  āmaṃ
āmavaṇṇī tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
     {105.4}  Kathañca  bhikkhave  puggalo  pakko  hoti  pakkavaṇṇī  idha
bhikkhave   ekaccassa   puggalassa   pāsādikaṃ   hoti  abhikkantaṃ  paṭikkantaṃ
ālokitaṃ   vilokitaṃ   sammiñjitaṃ  pasāritaṃ  saṅghāṭipattacīvaradhāraṇaṃ  so  idaṃ
dukkhanti   yathābhūtaṃ  pajānāti  ayaṃ  dukkhasamudayoti  yathābhūtaṃ  pajānāti  ayaṃ
dukkhanirodhoti    yathābhūtaṃ   pajānāti   ayaṃ   dukkhanirodhagāminī   paṭipadāti
yathābhūtaṃ  pajānāti  evaṃ  kho  bhikkhave  puggalo  pakko  hoti  pakkavaṇṇī
seyyathāpi   taṃ  bhikkhave  ambaṃ  pakkaṃ  pakkavaṇṇī  tathūpamāhaṃ  bhikkhave  imaṃ
puggalaṃ  vadāmi  .  ime  kho  bhikkhave  cattāro ambūpamā puggalā santo
Saṃvijjamānā lokasminti 1-.
     [107]  *-  catasso  imā  bhikkhave  mūsikā  katamā catasso gādhaṃ
kattā   no   vasitā   vasitā   no  gādhaṃ  kattā  neva  gādhaṃ  kattā
no   vasitā  gādhaṃ  kattā  ca  vasitā  ca  imā  kho  bhikkhave  catasso
mūsikā   .   evameva   kho   bhikkhave  cattārome  mūsikūpamā  puggalā
santo   saṃvijjamānā   lokasmiṃ   katame   cattāro   gādhaṃ  kattā  no
vasitā   vasitā   no   gādhaṃ   kattā  neva  gādhaṃ  kattā  no  vasitā
gādhaṃ kattā ca vasitā ca.
     {107.1}  Kathañca  bhikkhave  puggalo  gādhaṃ  kattā hoti no vasitā
idha   bhikkhave   ekacco   puggalo   dhammaṃ   pariyāpuṇāti  suttaṃ  geyyaṃ
veyyākaraṇaṃ   gāthaṃ   udānaṃ   itivuttakaṃ   jātakaṃ   abbhutadhammaṃ   vedallaṃ
so    idaṃ    dukkhanti    yathābhūtaṃ    nappajānāti   ayaṃ   dukkhasamudayoti
yathābhūtaṃ    nappajānāti    ayaṃ    dukkhanirodhoti   yathābhūtaṃ   nappajānāti
ayaṃ    dukkhanirodhagāminī    paṭipadāti    yathābhūtaṃ    nappajānāti    evaṃ
kho   bhikkhave   puggalo   gādhaṃ   kattā  hoti  no  vasitā  seyyathāpi
@Footnote: 1 ito paraṃ chaṭṭhasuttaṃ naṭṭhaṃ khāyati. tathā hi vuttaṃ tabbaṇṇanāyaṃ pañcame āmaṃ
@pakkavaṇṇīti āmakaṃ hutvā olokentānaṃ pakkasadisaṃ khāyati. evaṃ sabbapadāni
@daṭṭhabbāni. chaṭṭhaṃ uttānameva. sattame gādhaṃ vuccati visayo yo ca gādhaṃ khanati
@na ca tattha vasati so gādhaṃ kattā no vasitāti vuccatīti. dissamānapotthakesu
@pana taṃ naṭṭhameva hoti.
@* neṄ‡aṅacākalekhakhṛ´a [106] ”nachaḗṢḗasayāmarṢṭhakhāā´ahāy์ pa
Sā   bhikkhave   mūsikā   gādhaṃ   kattā  no  vasitā  tathūpamāhaṃ  bhikkhave
imaṃ puggalaṃ vadāmi.
     {107.2}  Kathañca  bhikkhave  puggalo  vasitā  hoti no gādhaṃ kattā
idha   bhikkhave   ekacco  puggalo  dhammaṃ  na  pariyāpuṇāti  suttaṃ  geyyaṃ
veyyākaraṇaṃ   gāthaṃ   udānaṃ  itivuttakaṃ  jātakaṃ  abbhutadhammaṃ  vedallaṃ  so
idaṃ   dukkhanti  yathābhūtaṃ  pajānāti  ayaṃ  dukkhasamudayoti  yathābhūtaṃ  pajānāti
ayaṃ   dukkhanirodhoti   yathābhūtaṃ  pajānāti  ayaṃ  dukkhanirodhagāminī  paṭipadāti
yathābhūtaṃ  pajānāti  evaṃ  kho  bhikkhave  puggalo  vasitā  hoti  no gādhaṃ
kattā   seyyathāpi   sā   bhikkhave   mūsikā  vasitā  no  gādhaṃ  kattā
tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
     {107.3}  Kathañca  bhikkhave  puggalo  neva  gādhaṃ  kattā hoti no
vasitā   idha   bhikkhave  ekacco  puggalo  dhammaṃ  na  pariyāpuṇāti  suttaṃ
geyyaṃ    veyyākaraṇaṃ   gāthaṃ   udānaṃ   itivuttakaṃ   jātakaṃ   abbhutadhammaṃ
vedallaṃ   so   idaṃ   dukkhanti  yathābhūtaṃ  nappajānāti  ayaṃ  dukkhasamudayoti
yathābhūtaṃ   nappajānāti   ayaṃ   dukkhanirodhoti   yathābhūtaṃ  nappajānāti  ayaṃ
dukkhanirodhagāminī   paṭipadāti   yathābhūtaṃ   nappajānāti  evaṃ  kho  bhikkhave
puggalo  neva  gādhaṃ  kattā  hoti  no  vasitā  seyyathāpi  sā bhikkhave
mūsikā  neva  gādhaṃ  kattā  [1]-  no  vasitā  tathūpamāhaṃ  bhikkhave  imaṃ
puggalaṃ vadāmi.
     {107.4}     Kathañca     bhikkhave    puggalo    gādhaṃ    kattā
ca      hoti      vasitā      ca     idha     bhikkhave     ekacco
@Footnote: 1 Ma. hoti.
Puggalo     dhammaṃ     pariyāpuṇāti     suttaṃ     geyyaṃ    veyyākaraṇaṃ
gāthaṃ      udānaṃ     itivuttakaṃ     jātakaṃ     abbhutadhammaṃ     vedallaṃ
so    idaṃ    dukkhanti    yathābhūtaṃ    pajānāti    ayaṃ    dukkhasamudayoti
yathābhūtaṃ     pajānāti     ayaṃ    dukkhanirodhoti    yathābhūtaṃ    pajānāti
ayaṃ     dukkhanirodhagāminī     paṭipadāti    yathābhūtaṃ    pajānāti    evaṃ
kho    bhikkhave    puggalo    gādhaṃ   kattā   ca   hoti   vasitā   ca
seyyathāpi    sā    bhikkhave    mūsikā    gādhaṃ   kattā   ca   [1]-
vasitā    ca   tathūpamāhaṃ   bhikkhave   imaṃ   puggalaṃ   vadāmi   .   ime
kho    bhikkhave   cattāro   mūsikūpamā   puggalā   santo   saṃvijjamānā
lokasminti.
     [108]   Cattārome   bhikkhave  balivaddā  2-  katame  cattāro
sagavacaṇḍo     no    paragavacaṇḍo    paragavacaṇḍo    no    sagavacaṇḍo
sagavacaṇḍo  ca  paragavacaṇḍo  ca  neva  sagavacaṇḍo  no  paragavacaṇḍo ime
kho  bhikkhave  cattāro  balivaddā. Evameva 3- kho bhikkhave cattārome
balivaddūpamā   puggalā   santo   saṃvijjamānā  lokasmiṃ  katame  cattāro
sagavacaṇḍo     no    paragavacaṇḍo    paragavacaṇḍo    no    sagavacaṇḍo
sagavacaṇḍo   ca  paragavacaṇḍo  ca  neva  sagavacaṇḍo  no  paragavacaṇḍo .
Kathañca    bhikkhave    puggalo    sagavacaṇḍo   hoti   no   paragavacaṇḍo
idha    bhikkhave    ekacco    puggalo    sakaparisaṃ   ubbejetā   4-
hoti  no  paraparisaṃ  evaṃ  kho  bhikkhave  puggalo  sagavacaṇḍo  hoti  no
paragavacaṇḍo   seyyathāpi   so   bhikkhave   balivaddo   sagavacaṇḍo   no
paragavacaṇḍo   tathūpamāhaṃ   bhikkhave   imaṃ   puggalaṃ   vadāmi   .   kathañca
@Footnote: 1 Ma. hoti. 2 Po. balibaddhā. Ma. balībaddhā. 3 Yu. evaṃ kho.
@4 Po. ubbejitā.
Bhikkhave   puggalo   paragavacaṇḍo   hoti   no  sagavacaṇḍo  idha  bhikkhave
ekacco   puggalo   paraparisaṃ   ubbejetā   hoti  no  sakaparisaṃ  evaṃ
kho   bhikkhave   puggalo  paragavacaṇḍo  hoti  no  sagavacaṇḍo  seyyathāpi
so    bhikkhave   balivaddo   paragavacaṇḍo   no   sagavacaṇḍo   tathūpamāhaṃ
bhikkhave   imaṃ   puggalaṃ  vadāmi  .  kathañca  bhikkhave  puggalo  sagavacaṇḍo
ca   hoti  paragavacaṇḍo  ca  idha  bhikkhave  ekacco  puggalo  sakaparisañca
ubbejetā    hoti    paraparisañca    evaṃ    kho   bhikkhave   puggalo
sagavacaṇḍo   ca   hoti   paragavacaṇḍo   ca   seyyathāpi   so   bhikkhave
balivaddo   sagavacaṇḍo   ca   paragavacaṇḍo   ca   tathūpamāhaṃ  bhikkhave  imaṃ
puggalaṃ   vadāmi   .   kathañca  bhikkhave  puggalo  neva  sagavacaṇḍo  hoti
no   paragavacaṇḍo   idha   bhikkhave   ekacco   puggalo  neva  sakaparisaṃ
ubbejetā   hoti   no   paraparisaṃ  evaṃ  kho  bhikkhave  puggalo  neva
sagavacaṇḍo    hoti    no    paragavacaṇḍo   seyyathāpi   so   bhikkhave
balivaddo   neva   sagavacaṇḍo   no   paragavacaṇḍo   tathūpamāhaṃ   bhikkhave
imaṃ   puggalaṃ   vadāmi   .   ime  kho  bhikkhave  cattāro  balivaddūpamā
puggalā santo saṃvijjamānā lokasminti.
     [109]   Cattārome   bhikkhave  rukkhā  katame  cattāro  pheggu
phegguparivāro   pheggu   sāraparivāro   sāro   phegguparivāro  sāro
sāraparivāro   ime  kho  bhikkhave  cattāro  rukkhā  .  evameva  kho
bhikkhave   cattārome   rukkhūpamā  puggalā  santo  saṃvijjamānā  lokasmiṃ
Katame   cattāro   pheggu  phegguparivāro  pheggu  sāraparivāro  sāro
phegguparivāro sāro sāraparivāro.
     {109.1}  Kathañca  bhikkhave  puggalo pheggu hoti phegguparivāro idha
bhikkhave  ekacco  puggalo  dussīlo  hoti  pāpadhammo  parisāpissa [1]-
dussīlā  pāpadhammā  evaṃ  kho bhikkhave puggalo pheggu hoti phegguparivāro
seyyathāpi  so  bhikkhave  rukkho  pheggu  phegguparivāro tathūpamāhaṃ bhikkhave
imaṃ puggalaṃ vadāmi.
     {109.2}  Kathañca  bhikkhave  puggalo  pheggu hoti sāraparivāro idha
bhikkhave  ekacco  puggalo  dussīlo hoti pāpadhammo parisā ca khvassa hoti
sīlavatī  kalyāṇadhammā  evaṃ  kho bhikkhave puggalo pheggu hoti sāraparivāro
seyyathāpi  so  bhikkhave  rukkho  pheggu  sāraparivāro  tathūpamāhaṃ bhikkhave
imaṃ puggalaṃ vadāmi.
     {109.3}  Kathañca  bhikkhave  puggalo  sāro  hoti  phegguparivāro
idha    bhikkhave    ekacco    puggalo   sīlavā   hoti   kalyāṇadhammo
parisā   ca   khvassa   hoti   dussīlā   pāpadhammā  evaṃ  kho  bhikkhave
puggalo   sāro  hoti  phegguparivāro  seyyathāpi  so  bhikkhave  rukkho
sāro phegguparivāro tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
     {109.4}  Kathañca  bhikkhave  puggalo  sāro hoti sāraparivāro idha
bhikkhave  ekacco  puggalo  sīlavā  hoti  kalyāṇadhammo  parisāpissa hoti
sīlavatī  kalyāṇadhammā  evaṃ  kho bhikkhave puggalo sāro hoti sāraparivāro
seyyathāpi  so  bhikkhave  rukkho  sāro  sāraparivāro  tathūpamāhaṃ bhikkhave
imaṃ  puggalaṃ  vadāmi  .  ime  kho  bhikkhave  cattāro  rukkhūpamā puggalā
@Footnote: 1 Ma. Yu. hoti.
Santo saṃvijjamānā lokasminti.
     [110]  Cattārome  bhikkhave  āsīvisā  [1]-  katame  cattāro
āgataviso   na   ghoraviso   ghoraviso   na   āgataviso  āgataviso  ca
ghoraviso   ca   neva   āgataviso   na   ghoraviso  ime  kho  bhikkhave
cattāro  āsīvisā  .  evameva  kho  bhikkhave  cattārome āsīvisūpamā
puggalā   santo   saṃvijjamānā   lokasmiṃ   katame  cattāro  āgataviso
na   ghoraviso   ghoraviso   na   āgataviso   āgataviso   ca  ghoraviso
ca neva āgataviso na ghoraviso.
     {110.1}  Kathañca  bhikkhave  puggalo  āgataviso  hoti na ghoraviso
idha  bhikkhave  ekacco  puggalo  abhiṇhaṃ  kujjhati  so  ca khvassa kodho na
dīgharattaṃ  anuseti  evaṃ  kho  bhikkhave puggalo āgataviso hoti na ghoraviso
seyyathāpi   so  bhikkhave  āsīviso  āgataviso  na  ghoraviso  tathūpamāhaṃ
bhikkhave imaṃ puggalaṃ vadāmi.
     {110.2}  Kathañca  bhikkhave  puggalo  ghoraviso  hoti na āgataviso
idha   bhikkhave   ekacco   puggalo  na  heva  kho  abhiṇhaṃ  kujjhati  so
ca   khvassa   kodho   dīgharattaṃ   anuseti   evaṃ  kho  bhikkhave  puggalo
ghoraviso   hoti   na   āgataviso   seyyathāpi  so  bhikkhave  āsīviso
ghoraviso na āgataviso tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
     {110.3}  Kathañca  bhikkhave  puggalo  āgataviso  ca hoti ghoraviso
ca  idha  bhikkhave  ekacco  puggalo  abhiṇhaṃ  kujjhati  so ca khvassa kodho
dīgharattaṃ   anuseti   evaṃ   kho  bhikkhave  puggalo  āgataviso  ca  hoti
@Footnote: 1 Po. ghoravisā.
Ghoraviso   ca   seyyathāpi   so   bhikkhave   āsīviso   āgataviso  ca
ghoraviso ca tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
     {110.4}   Kathañca  bhikkhave  puggalo  neva  āgataviso  hoti  na
ghoraviso  idha  bhikkhave  ekacco  puggalo  na  heva  kho  abhiṇhaṃ kujjhati
so  ca  khvassa  kodho  na dīgharattaṃ anuseti evaṃ kho bhikkhave puggalo neva
āgataviso   hoti   na   ghoraviso   seyyathāpi  so  bhikkhave  āsīviso
neva   āgataviso   na   ghoraviso   tathūpamāhaṃ   bhikkhave   imaṃ   puggalaṃ
vadāmi   .  ime  kho  bhikkhave  cattāro  āsīvisūpamā  puggalā  santo
saṃvijjamānā lokasminti.
                    Valāhakavaggo paṭhamo.
                        Tassuddānaṃ
         dve valāhakakumbhā             udakarahadā dve honti
         ambāni mūsikābalibaddā    rukkhāāsīvisena te dasāti.
                   -----------------
                     Kesīvaggo dutiyo
     [111]   Athakho  kesī  assadammasārathi  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinnaṃ   kho   kesiṃ   assadammasārathiṃ  bhagavā  etadavoca  tvañca  khvāsi
kesi   saññāto  1-  assadammasārathi  kathañca  pana  tvaṃ  kesi  assadammaṃ
vinesīti   .   ahaṃ   kho  bhante  assadammaṃ  saṇhenapi  vinemi  pharusenapi
@Footnote: 1 Ma. paññāto.
Vinemi  saṇhapharusenapi  vinemīti  .  sace  te  kesi  assadammo  saṇhena
vinayaṃ   na   upeti   pharusena   vinayaṃ  na  upeti  saṇhapharusena  vinayaṃ  na
upeti   kinti   taṃ  karosīti  .  sace  me  bhante  assadammo  saṇhena
vinayaṃ   na   upeti   pharusena   vinayaṃ  na  upeti  saṇhapharusena  vinayaṃ  na
upeti   hanāmi   naṃ   bhante   taṃ  kissa  hetu  mā  me  ācariyakulassa
avaṇṇo    ahosīti   bhagavā   pana   bhante   anuttaro   purisadammasārathi
kathaṃ pana bhante bhagavā purisadammaṃ vinetīti.
     {111.1}  Ahaṃ  kho  kesi  purisadammaṃ  saṇhenapi  vinemi  pharusenapi
vinemi   saṇhapharusenapi   vinemi   tatridaṃ  kesi  saṇhasmiṃ  iti  kāyasucaritaṃ
iti   kāyasucaritassa   vipāko  iti  vacīsucaritaṃ  iti  vacīsucaritassa  vipāko
iti  manosucaritaṃ  iti  manosucaritassa  vipāko  iti  devā iti manussā 1-
tatridaṃ   kesi   pharusasmiṃ  iti  kāyaduccaritaṃ  iti  kāyaduccaritassa  vipāko
iti   vacīduccaritaṃ   iti   vacīduccaritassa   vipāko  iti  manoduccaritaṃ  iti
manoduccaritassa    vipāko    iti    nirayo   iti   tiracchānayoni   iti
pittivisayo    tatridaṃ    kesi    saṇhapharusasmiṃ    iti   kāyasucaritaṃ   iti
kāyasucaritassa   vipāko   iti  kāyaduccaritaṃ  iti  kāyaduccaritassa  vipāko
iti   vacīsucaritaṃ   iti   vacīsucaritassa   vipāko   iti   vacīduccaritaṃ   iti
vacīduccaritassa   vipāko   iti   manosucaritaṃ   iti  manosucaritassa  vipāko
iti   manoduccaritaṃ   iti   manoduccaritassa   vipāko   iti   devā  iti
manussā iti nirayo iti tiracchānayoni iti pittivisayoti.
@Footnote: 1 Ma. manussāti.
     {111.2}  Sace  te  bhante  purisadammo  saṇhena  vinayaṃ na upeti
pharusena  vinayaṃ  na  upeti  saṇhapharusena  vinayaṃ  na  upeti  kinti taṃ bhagavā
karotīti  .  sace  me  kesi  purisadammo  saṇhena vinayaṃ na upeti pharusena
vinayaṃ  na  upeti  saṇhapharusena  vinayaṃ  na  upeti  hanāmi  naṃ  kesīti. Na
kho   no   bhante  bhagavato  pāṇātipāto  kappati  atha  ca  pana  bhagavā
evamāha  hanāmi  naṃ  kesīti  .  saccaṃ  kesi  na tathāgatassa pāṇātipāto
kappati   apica   yo   purisadammo   saṇhena   vinayaṃ  na  upeti  pharusena
vinayaṃ   na   upeti   saṇhapharusena   vinayaṃ   na  upeti  na  taṃ  tathāgato
vattabbaṃ    anusāsitabbaṃ    maññati   napi   viññū   sabrahmacārī   vattabbaṃ
anusāsitabbaṃ   maññanti   suvadhoheso  1-  kesi  ariyassa  vinaye  yaṃ  na
tathāgato    vattabbaṃ   anusāsitabbaṃ   maññati   napi   viññū   sabrahmacārī
vattabbaṃ anusāsitabbaṃ maññantīti.
     {111.3}  So  hi  nūna  bhante  suvadho  2-  hoti yaṃ na tathāgato
vattabbaṃ     anusāsitabbaṃ     maññati     napi     viññū     sabrahmacārī
vattabbaṃ     anusāsitabbaṃ     maññanti     3-     abhikkantaṃ     bhante
abhikkantaṃ   bhante   seyyathāpi   bhante   nikkujjitaṃ   vā   ukkujjeyya
paṭicchannaṃ   vā   vivareyya  mūḷhassa  vā  maggaṃ  ācikkheyya  andhakāre
vā   telappajjotaṃ   dhāreyya   cakkhumanto  rūpāni  dakkhantīti  evamevaṃ
bhagavatā   anekapariyāyena   dhammo   pakāsito  esāhaṃ  bhante  bhagavantaṃ
saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṅghañca   upāsakaṃ   maṃ   bhante  bhagavā
dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
@Footnote: 1 Ma. Yu. vadhoheso. 2 Ma. suhato. Yu. sugatahato. 3 Ma. maññantīti.
     [112]   Catūhi   bhikkhave   aṅgehi   samannāgato  rañño  bhadro
assājāniyo   rājāraho  hoti  rājabhoggo  rañño  aṅgantveva  saṅkhaṃ
gacchati  katamehi  catūhi  ājjavena  1-  javena  khantiyā soraccena imehi
kho   bhikkhave  catūhi  aṅgehi  samannāgato  rañño  bhadro  assājāniyo
rājāraho   hoti   rājabhoggo   rañño  aṅgantveva  saṅkhaṃ  gacchati .
Evameva  kho  bhikkhave  catūhi  dhammehi samannāgato bhikkhu āhuneyyo hoti
pāhuneyyo   dakkhiṇeyyo   añjalikaraṇīyo  anuttaraṃ  puññakkhettaṃ  lokassa
katamehi   catūhi   ājjavena   javena   khantiyā  soraccena  imehi  kho
bhikkhave   catūhi   dhammehi  samannāgato  bhikkhu  āhuneyyo  hoti  .pe.
Anuttaraṃ puññakkhettaṃ lokassāti.
     [113]   Cattārome   bhikkhave   bhadrā   assājāniyā   santo
saṃvijjamānā   lokasmiṃ  katame  cattāro  idha  bhikkhave  ekacco  bhadro
assājāniyo   patodacchāyaṃ   disvā   saṃvijati   2-   saṃvegaṃ   āpajjati
kinnu   3-  kho  maṃ  ajja  assadammasārathi  kāraṇaṃ  kāressati  kimassāhaṃ
paṭikaromīti   evarūpopi  bhikkhave  idhekacco  bhadro  assājāniyo  hoti
ayaṃ bhikkhave paṭhamo bhadro assājāniyo santo saṃvijjamāno lokasmiṃ.
     {113.1}  Puna caparaṃ bhikkhave idhekacco bhadro assājāniyo na heva
kho  patodacchāyaṃ  disvā  saṃvijati  saṃvegaṃ āpajjati apica kho lomavedhaviddho
saṃvijati   saṃvegaṃ   āpajjati  kinnu  kho  maṃ  ajja  assadammasārathi  kāraṇaṃ
kāressati    kimassāhaṃ   paṭikaromīti   evarūpopi   bhikkhave   idhekacco
@Footnote: 1 Ma. Yu. ajjavena. 2 Po. Ma. Yu. saṃvijjati. ito paraṃ īdisameva. 3 Yu. kathaṃnu.
Bhadro   assājāniyo  hoti  ayaṃ  bhikkhave  dutiyo  bhadro  assājāniyo
santo saṃvijjamāno lokasmiṃ.
     {113.2}  Puna  caparaṃ  bhikkhave  idhekacco  bhadro assājāniyo na
heva  kho  patodacchāyaṃ  disvā  saṃvijati saṃvegaṃ āpajjati napi lomavedhaviddho
saṃvijati  saṃvegaṃ  āpajjati  apica  kho cammavedhaviddho saṃvijati saṃvegaṃ āpajjati
kinnu   kho   maṃ   ajja   assadammasārathi   kāraṇaṃ  kāressati  kimassāhaṃ
paṭikaromīti   evarūpopi  bhikkhave  idhekacco  bhadro  assājāniyo  hoti
ayaṃ bhikkhave tatiyo bhadro assājāniyo santo saṃvijjamāno lokasmiṃ.
     {113.3}  Puna  caparaṃ  bhikkhave  idhekacco  bhadro assājāniyo na
heva  kho  patodacchāyaṃ  disvā  saṃvijati saṃvegaṃ āpajjati napi lomavedhaviddho
saṃvijati   saṃvegaṃ  āpajjati  napi  cammavedhaviddho  saṃvijati  saṃvegaṃ  āpajjati
apica  kho  aṭṭhivedhaviddho  saṃvijati  saṃvegaṃ  āpajjati  kinnu  kho  maṃ ajja
assadammasārathi   kāraṇaṃ   kāressati   kimassāhaṃ   paṭikaromīti  evarūpopi
bhikkhave   idhekacco  bhadro  assājāniyo  hoti  ayaṃ  bhikkhave  catuttho
bhadro  assājāniyo  santo  saṃvijjamāno  lokasmiṃ  .  ime kho bhikkhave
cattāro bhadrā assājāniyā santo saṃvijjamānā lokasmiṃ.
     {113.4}  Evameva  kho  bhikkhave cattārome bhadrā purisājāniyā
santo   saṃvijjamānā  lokasmiṃ  katame  cattāro  idha  bhikkhave  ekacco
bhadro   purisājāniyo   suṇāti  amukasmiṃ  nāma  gāme  vā  nigame  vā
itthī  vā  puriso  vā  dukkhito  vā  kālakato  vāti  so  tena saṃvijati
saṃvegaṃ     āpajjati     saṃviggo     yoniso     padahati     pahitatto
Kāyena   ceva   paramasaccaṃ   sacchikaroti   paññāya   ca  ativijjha  passati
seyyathāpi   so   bhikkhave   bhadro   assājāniyo  patodacchāyaṃ  disvā
saṃvijati   saṃvegaṃ   āpajjati   tathūpamāhaṃ  bhikkhave  imaṃ  bhadraṃ  purisājāniyaṃ
vadāmi   evarūpopi   bhikkhave   idhekacco   bhadro  purisājāniyo  hoti
ayaṃ bhikkhave paṭhamo bhadro purisājāniyo santo saṃvijjamāno lokasmiṃ.
     {113.5}  Puna  caparaṃ  bhikkhave  idhekacco  bhadro purisājāniyo na
heva  kho  suṇāti  amukasmiṃ  nāma  gāme  vā nigame vā itthī vā puriso
vā  dukkhito  vā  kālakato  vāti  apica  kho sāmaṃ passati itthiṃ vā purisaṃ
vā  dukkhitaṃ  vā  kālakataṃ  vā  so  tena saṃvijati saṃvegaṃ āpajjati saṃviggo
yoniso    padahati   pahitatto   kāyena   ceva   paramasaccaṃ   sacchikaroti
paññāya    ca   ativijjha   passati   seyyathāpi   so   bhikkhave   bhadro
assājāniyo    lomavedhaviddho   saṃvijati   saṃvegaṃ   āpajjati   tathūpamāhaṃ
bhikkhave  imaṃ  bhadraṃ  purisājāniyaṃ  vadāmi  evarūpopi  bhikkhave  idhekacco
bhadro   purisājāniyo  hoti  ayaṃ  bhikkhave  dutiyo  bhadro  purisājāniyo
santo saṃvijjamāno lokasmiṃ.
     {113.6}   Puna  caparaṃ  bhikkhave  idhekacco  bhadro  purisājāniyo
na   heva   kho  suṇāti  amukasmiṃ  nāma  gāme  vā  nigame  vā  itthī
vā   puriso   vā   dukkhito   vā  kālakato  vāti  napi  sāmaṃ  passati
itthiṃ   vā   purisaṃ  vā  dukkhitaṃ  vā  kālakataṃ  vā  apica  khvassa  ñāti
vā   sālohito   vā   dukkhito  vā  hoti  kālakato  vā  so  tena
saṃvijati    saṃvegaṃ    āpajjati    saṃviggo   yoniso   padahati   pahitatto
Kāyena   ceva   paramasaccaṃ   sacchikaroti   paññāya   ca  ativijjha  passati
seyyathāpi   so   bhikkhave  bhadro  assājāniyo  cammavedhaviddho  saṃvijati
saṃvegaṃ   āpajjati   tathūpamāhaṃ   bhikkhave  imaṃ  bhadraṃ  purisājāniyaṃ  vadāmi
evarūpopi  bhikkhave  idhekacco  bhadro  purisājāniyo  hoti  ayaṃ bhikkhave
tatiyo bhadro purisājāniyo santo saṃvijjamāno lokasmiṃ.
     {113.7}   Puna  caparaṃ  bhikkhave  idhekacco  bhadro  purisājāniyo
na  heva  kho  suṇāti  amukasmiṃ  nāma  gāme  vā  nigame  vā itthī vā
puriso  vā  dukkhito  vā  kālakato  vāti  napi  sāmaṃ  passati  itthiṃ vā
purisaṃ  vā  dukkhitaṃ  vā  kālakataṃ  vā  napissa  ñāti  vā  sālohito vā
dukkhito  vā  hoti  kālakato  vā  apica  kho  sāmaññeva  phuṭṭho  hoti
sārīrikāhi   vedanāhi   dukkhāhi   tibbāhi   kharāhi  kaṭukkāhi  asātāhi
amanāpāhi   pāṇaharāhi   so   tena  saṃvijati  saṃvegaṃ  āpajjati  saṃviggo
yoniso    padahati   pahitatto   kāyena   ceva   paramasaccaṃ   sacchikaroti
paññāya    ca   ativijjha   passati   seyyathāpi   so   bhikkhave   bhadro
assājāniyo    aṭṭhivedhaviddho   saṃvijati   saṃvegaṃ   āpajjati   tathūpamāhaṃ
bhikkhave  imaṃ  bhadraṃ  purisājāniyaṃ  vadāmi  evarūpopi  bhikkhave  idhekacco
bhadro  purisājāniyo  hoti  ayaṃ  bhikkhave  catuttho  bhadro  purisājāniyo
santo   saṃvijjamāno  lokasmiṃ  .  ime  kho  bhikkhave  cattāro  bhadrā
purisājāniyā santo saṃvijjamānā lokasminti.
     [114]   Catūhi   bhikkhave   aṅgehi   samannāgato  rañño  nāgo
Rājāraho   hoti   rājabhoggo   rañño   aṅgantveva   saṅkhaṃ   gacchati
katamehi  catūhi  idha  bhikkhave  rañño  nāgo  sotā  ca  hoti  hantā ca
khantā ca gantā ca.
     {114.1}    Kathañca   bhikkhave   rañño   nāgo   sotā   hoti
idha   bhikkhave   rañño   nāgo  yamenaṃ  hatthidammasārathi  kāraṇaṃ  kāreti
yadi   vā   katapubbaṃ   yadi   vā   akatapubbaṃ  taṃ  aṭṭhikatvā  manasikatvā
sabbaṃ   cetaso  samannāharitvā  ohitasoto  suṇāti  evaṃ  kho  bhikkhave
rañño nāgo sotā hoti.
     {114.2}   Kathañca   bhikkhave   rañño  nāgo  hantā  hoti  idha
bhikkhave   rañño   nāgo  saṅgāmagato  hatthimpi  hanati  hatthārūhampi  1-
hanati   assampi    hanati  assārūhampi  2-  hanati  rathampi  hanati  rathikampi
hanati pattikampi hanati evaṃ kho bhikkhave rañño nāgo hantā hoti.
     {114.3}   Kathañca   bhikkhave   rañño  nāgo  khantā  hoti  idha
bhikkhave   rañño   nāgo   saṅgāmagato   khamo   hoti   sattippahārānaṃ
asippahārānaṃ    usuppahārānaṃ    [3]-   bheripaṇavasaṅkhatiṇavaninnādasaddānaṃ
evaṃ kho bhikkhave rañño  nāgo khantā hoti.
     {114.4}   Kathañca   bhikkhave   rañño  nāgo  gantā  hoti  idha
bhikkhave   rañño   nāgo   yamenaṃ   hatthidammasārathi   disaṃ  peseti  yadi
vā   gatapubbaṃ   yadi  vā  agatapubbaṃ  taṃ  khippaññeva  gantā  hoti  evaṃ
kho  bhikkhave  rañño  nāgo  gantā  hoti  .  imehi  kho bhikkhave catūhi
aṅgehi   samannāgato   rañño   nāgo   rājāraho  hoti  rājabhoggo
rañño aṅgantveva saṅkhaṃ gacchati.
     {114.5} Evameva kho bhikkhave catūhi dhammehi samannāgato bhikkhu āhuneyyo
@Footnote: 1-2 Po. hatthārohaṃpi assārohaṃpi. 3 Po. Ma. Yu. pharasuppahārānaṃ.
Hoti   pāhuneyyo   dakkhiṇeyyo   añjalikaraṇīyo   anuttaraṃ  puññakkhettaṃ
lokassa   katamehi   catūhi  idha  bhikkhave  bhikkhu  sotā  ca  hoti  hantā
ca khantā ca gantā ca.
     {114.6}   Kathañca   bhikkhave   bhikkhu  sotā  hoti  idha  bhikkhave
bhikkhu     tathāgatappavedite     dhammavinaye    desiyamāne    aṭṭhikatvā
manasikatvā    sabbaṃ    cetaso    samannāharitvā    ohitasoto   dhammaṃ
suṇāti evaṃ kho bhikkhave bhikkhu sotā hoti.
     {114.7}  Kathañca  bhikkhave  bhikkhu  hantā  hoti  idha bhikkhave bhikkhu
uppannaṃ    kāmavitakkaṃ   nādhivāseti   pajahati   vinodeti    byantīkaroti
anabhāvaṃ   gameti  uppannaṃ  byāpādavitakkaṃ  nādhivāseti  pajahati  vinodeti
byantīkaroti   anabhāvaṃ  gameti  uppannaṃ  vihiṃsāvitakkaṃ  nādhivāseti  pajahati
vinodeti  byantīkaroti  anabhāvaṃ  gameti  uppannuppanne  pāpake  akusale
dhamme  nādhivāseti  pajahati  vinodeti byantīkaroti anabhāvaṃ gameti evaṃ kho
bhikkhave bhikkhu hantā hoti.
     {114.8}  Kathañca  bhikkhave bhikkhu khantā hoti idha bhikkhave bhikkhu khamo
hoti  sītassa  uṇhassa  jighacchāya  pipāsāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ
duruttānaṃ   durāgatānaṃ   vacanapathānaṃ   uppannānaṃ   sārīrikānaṃ   vedanānaṃ
dukkhānaṃ   tibbānaṃ   kharānaṃ   kaṭukānaṃ   asātānaṃ  amanāpānaṃ  pāṇaharānaṃ
adhivāsakajātiko hoti evaṃ kho bhikkhave bhikkhu khantā hoti.
     {114.9} Kathañca bhikkhave bhikkhu gantā hoti idha bhikkhave bhikkhu yā [1]-
disā   agatapubbā   iminā   dīghena   addhunā   yadidaṃ  sabbasaṅkhārasamatho
sabbūpadhipaṭinissaggo  taṇhakkhayo  virāgo  nirodho  nibbānaṃ  taṃ  khippaññeva
@Footnote: 1 Ma. yāyaṃ. Yu. yā sā.
Gantā  hoti  evaṃ  kho  bhikkhave  bhikkhu gantā hoti. Imehi kho bhikkhave
catūhi   dhammehi   samannāgato   bhikkhu   āhuneyyo   hoti  pāhuneyyo
dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti.
     [115]   Cattārīmāni   bhikkhave  ṭhānāni  katamāni  cattāri  atthi
bhikkhave   ṭhānaṃ   amanāpaṃ   kātuṃ   tañca   kayiramānaṃ  anatthāya  saṃvattati
atthi   bhikkhave  ṭhānaṃ  amanāpaṃ  kātuṃ  tañca  kayiramānaṃ  atthāya  saṃvattati
atthi   bhikkhave  ṭhānaṃ  manāpaṃ  kātuṃ  tañca  kayiramānaṃ  anatthāya  saṃvattati
atthi bhikkhave ṭhānaṃ manāpaṃ kātuṃ tañca kayiramānaṃ atthāya saṃvattati.
     {115.1} Tatra bhikkhave  yadidaṃ 1- ṭhānaṃ amanāpaṃ kātuṃ tañca kayiramānaṃ
anatthāya   saṃvattati  idaṃ  bhikkhave  ṭhānaṃ  ubhayeneva  na  kattabbaṃ  maññati
yampidaṃ   ṭhānaṃ   amanāpaṃ   kātuṃ   imināpi   [2]-  na  kattabbaṃ  maññati
yampidaṃ  ṭhānaṃ  kayiramānaṃ  anatthāya  saṃvattati  imināpi  [3]-  na  kattabbaṃ
maññati idaṃ bhikkhave ṭhānaṃ ubhayeneva na kattabbaṃ maññati.
     {115.2}  Tatra  bhikkhave  yadidaṃ  ṭhānaṃ amanāpaṃ kātuṃ tañca kayiramānaṃ
atthāya   saṃvattati   imasmiṃ   bhikkhave   ṭhāne   bālo  ca  paṇḍito  ca
veditabbo   purisatthāme   purisaviriye  purisaparakkame  na  bhikkhave  bālo
iti   paṭisañcikkhati   kiñcāpi   kho  idaṃ  ṭhānaṃ  amanāpaṃ  kātuṃ  athacarahīdaṃ
ṭhānaṃ   kayiramānaṃ   atthāya   saṃvattatīti   so   taṃ   ṭhānaṃ   na   karoti
tassa   taṃ   ṭhānaṃ   akayiramānaṃ   anatthāya   saṃvattati   paṇḍito  ca  kho
bhikkhave   iti   paṭisañcikkhati   kiñcāpi   kho  idaṃ  ṭhānaṃ  amanāpaṃ  kātuṃ
@Footnote: 1 Po. Ma. yamidaṃ. 2-3 Ma. naṃ.
Athacarahīdaṃ   ṭhānaṃ   kayiramānaṃ   atthāya  saṃvattatīti  so  taṃ  ṭhānaṃ  karoti
tassa taṃ ṭhānaṃ kayiramānaṃ atthāya saṃvattati.
     {115.3}  Tatra  bhikkhave  yadidaṃ  ṭhānaṃ  manāpaṃ kātuṃ tañca kayiramānaṃ
anatthāya   saṃvattati   imasmiṃpi   bhikkhave  ṭhāne  bālo  ca  paṇḍito  ca
veditabbo  purisatthāme  purisaviriye  purisaparakkame  na  bhikkhave bālo iti
paṭisañcikkhati   kiñcāpi   kho   idaṃ  ṭhānaṃ  manāpaṃ  kātuṃ  athacarahīdaṃ  ṭhānaṃ
kayiramānaṃ   anatthāya   saṃvattatīti  so  taṃ  ṭhānaṃ  karoti  tassa  taṃ  ṭhānaṃ
kayiramānaṃ  anatthāya  saṃvattati  paṇḍito  ca  kho  bhikkhave  iti paṭisañcikkhati
kiñcāpi   kho   idaṃ   ṭhānaṃ   manāpaṃ   kātuṃ  athacarahīdaṃ  ṭhānaṃ  kayiramānaṃ
anatthāya  saṃvattatīti  so  taṃ  ṭhānaṃ  na  karoti  tassa  taṃ ṭhānaṃ akayiramānaṃ
atthāya saṃvattati.
     {115.4}  Tatra  bhikkhave  yadidaṃ  ṭhānaṃ  manāpaṃ kātuṃ tañca kayiramānaṃ
atthāya  saṃvattati  idaṃ  bhikkhave  ṭhānaṃ  ubhayeneva  kattabbaṃ  maññati yampidaṃ
ṭhānaṃ   manāpaṃ   kātuṃ  imināpi  kattabbaṃ  maññati  yampidaṃ  ṭhānaṃ  kayiramānaṃ
atthāya  saṃvattati  imināpi  kattabbaṃ  maññati  idaṃ  bhikkhave ṭhānaṃ ubhayeneva
kattabbaṃ maññati. Imāni kho bhikkhave cattāri ṭhānānīti.
     [116]   Catūhi   bhikkhave   ṭhānehi  appamādo  karaṇīyo  katamehi
catūhi   kāyaduccaritaṃ  bhikkhave  pajahatha  kāyasucaritaṃ  bhāvetha  tattha  ca  mā
pamādattha   vacīduccaritaṃ   bhikkhave   pajahatha   vacīsucaritaṃ  bhāvetha  tattha  ca
mā   pamādattha   manoduccaritaṃ   bhikkhave   pajahatha   manosucaritaṃ   bhāvetha
tattha   ca   mā   pamādattha   micchādiṭṭhiṃ   bhikkhave   pajahatha  sammādiṭṭhiṃ
Bhāvetha  tattha  ca  mā  pamādattha  yato  kho bhikkhave bhikkhuno kāyaduccaritaṃ
pahīnaṃ   hoti   kāyasucaritaṃ   bhāvitaṃ   vacīduccaritaṃ   pahīnaṃ  hoti  vacīsucaritaṃ
bhāvitaṃ   manoduccaritaṃ  pahīnaṃ  hoti  manosucaritaṃ  bhāvitaṃ  micchādiṭṭhi  pahīnā
hoti sammādiṭṭhi bhāvitā so na bhāyati samparāyikassa maraṇassāti.
     [117]    Catūsu    bhikkhave    ṭhānesu   attarūpena   appamādo
saticetasoārakkho  karaṇīyo  katamesu  catūsu  mā  me  rajanīyesu  dhammesu
cittaṃ   rajjīti   attarūpena  appamādo  saticetasoārakkho  karaṇīyo  mā
me    dosanīyesu    dhammesu   cittaṃ   dussīti   attarūpena   appamādo
saticetasoārakkho  karaṇīyo  mā  me  mohanīyesu  dhammesu  cittaṃ  muyhīti
attarūpena   appamādo  saticetasoārakkho  karaṇīyo  mā  me  madanīyesu
dhammesu  cittaṃ  majjīti  attarūpena  appamādo  saticetasoārakkho karaṇīyo
yato  kho  bhikkhave  bhikkhuno  rajanīyesu dhammesu cittaṃ na rajjati vītarāgattā
dosanīyesu    dhammesu    cittaṃ   na   dussati   vītadosattā   mohanīyesu
dhammesu    cittaṃ    na    muyhati    vītamohattā    madanīyesu   dhammesu
cittaṃ   na  majjati  vītamadattā  so  nacchambhati  na  kampati  na  vedhati  na
santāsaṃ āpajjati na ca pana samaṇavacanahetupi gacchatīti.
     [118]   Cattārīmāni   bhikkhave   saddhassa  kulaputtassa  dassanīyāni
saṃvejanīyāni    ṭhānāni   katamāni   cattāri   idha   tathāgato   jātoti
bhikkhave   saddhassa   kulaputtassa  dassanīyaṃ  saṃvejanīyaṃ  ṭhānaṃ  idha  tathāgato
Anuttaraṃ      sammāsambodhiṃ      abhisambuddhoti     bhikkhave     saddhassa
kulaputtassa    dassanīyaṃ    saṃvejanīyaṃ    ṭhānaṃ   idha   tathāgato   anuttaraṃ
dhammacakkaṃ    pavattesīti    bhikkhave    saddhassa    kulaputtassa    dassanīyaṃ
saṃvejanīyaṃ    ṭhānaṃ    idha    tathāgato   anupādisesāya   nibbānadhātuyā
parinibbutoti    bhikkhave    saddhassa    kulaputtassa    dassanīyaṃ   saṃvejanīyaṃ
ṭhānaṃ    .    imāni   kho   bhikkhave   cattāri   saddhassa   kulaputtassa
dassanīyāni saṃvejanīyāni ṭhānānīti.
     [119]   Cattārīmāni  bhikkhave  bhayāni  katamāni  cattāri  jātibhayaṃ
jarābhayaṃ byādhibhayaṃ maraṇabhayaṃ imāni kho bhikkhave cattāri bhayānīti.
     [120]   Cattārīmāni  bhikkhave  bhayāni  katamāni  cattāri  aggibhayaṃ
udakabhayaṃ rājabhayaṃ corabhayaṃ imāni kho bhikkhave cattāri bhayānīti.
                     Kesīvaggo dutiyo.
                        Tassuddānaṃ
         kesī javo patodo ca          nāgaṭhānena pañcamaṃ
         apamādo ca ārakkho        vejanīyañca dve bhayāti.
                      -----------
                      Bhayavaggo tatiyo
     [121]  Cattārīmāni  bhikkhave  bhayāni katamāni cattāri attānuvāda-
bhayaṃ    parānuvādabhayaṃ    daṇḍabhayaṃ    duggatibhayaṃ   .   katamañca   bhikkhave
attānuvādabhayaṃ   idha   bhikkhave   ekacco   iti  paṭisañcikkhati  ahañceva
Kho   pana  kāyena  duccaritaṃ  careyyaṃ  vācāya  duccaritaṃ  careyyaṃ  manasā
duccaritaṃ   careyyaṃ   kiñca   1-   maṃ   attā  sīlato  na  upavadeyyāti
so    attānuvādabhayassa    bhīto    kāyaduccaritaṃ    pahāya   kāyasucaritaṃ
bhāveti   vacīduccaritaṃ   pahāya   vacīsucaritaṃ   bhāveti  manoduccaritaṃ  pahāya
manosucaritaṃ   bhāveti   suddhaṃ   attānaṃ   pariharati   idaṃ  vuccati  bhikkhave
attānuvādabhayaṃ.
     {121.1}  Katamañca  bhikkhave  parānuvādabhayaṃ  idha  bhikkhave ekacco
iti  paṭisañcikkhati  ahañceva  kho  pana  kāyena  duccaritaṃ  careyyaṃ vācāya
duccaritaṃ   careyyaṃ  manasā  duccaritaṃ  careyyaṃ  kiñca  maṃ  pare  sīlato  na
upavadeyyunti    so    parānuvādabhayassa    bhīto   kāyaduccaritaṃ   pahāya
kāyasucaritaṃ   bhāveti  vacīduccaritaṃ  pahāya  vacīsucaritaṃ  bhāveti  manoduccaritaṃ
pahāya  manosucaritaṃ  bhāveti  suddhaṃ  attānaṃ  pariharati  idaṃ  vuccati bhikkhave
parānuvādabhayaṃ.
     {121.2}  Katamañca  bhikkhave  daṇḍabhayaṃ  idha bhikkhave ekacco passati
coraṃ  āgucāriṃ  rājāno  gahetvā  vividhā kammakāraṇā karonte kasāhipi
tāḷente   vettehipi   tāḷente  aḍḍhadaṇḍakehipi  tāḷente  hatthampi
chindante   pādampi  chindante  hatthapādampi  chindante  kaṇṇampi  chindante
nāsampi   chindante   kaṇṇanāsampi   chindante   bilaṅgathālikampi  karonte
saṅkhamuṇḍikampi   karonte   rāhumukhampi  karonte  jotimālikampi  karonte
hatthappajjotikampi   karonte   erakavaṭṭikampi   karonte   cirakavāsikampi
karonte eṇeyyakampi karonte balisamaṃsikampi karonte kahāpaṇakampi karonte
@Footnote: 1 Po. kinti maṃ. Ma. kiñca taṃ yaṃ maṃ. Yu. kiñca taṃ kammaṃ.
Khārāpaṭicchakampi  1-  karonte  palighaparivattakampi  karonte  palālapiṭhakampi
karonte   tattenapi   telena   osiñcante   sunakhehipi   khādāpente
jīvantampi  sūle  uttāsente  asināpi  sīsaṃ  chindante  tassa  evaṃ hoti
yathārūpānaṃ  kho  pāpakānaṃ  kammānaṃ hetu coraṃ āgucāriṃ rājāno gahetvā
vividhā   kammakāraṇā   karonti  kasāhipi  tāḷenti  .pe.  asināpi  sīsaṃ
chindanti   ahañceva   kho   pana   evarūpaṃ   pāpakammaṃ   kareyyaṃ   mampi
rājāno   gahetvā   evarūpā   vividhā  kammakāraṇā  kareyyuṃ  kasāhipi
tāḷeyyuṃ    .pe.    asināpi    sīsaṃ   chindeyyunti   so   daṇḍabhayassa
bhīto   na   paresaṃ  pābhaṭaṃ  palumpanto  2-  carati  idaṃ  vuccati  bhikkhave
daṇḍabhayaṃ.
     {121.3}  Katamañca  bhikkhave  duggatibhayaṃ  idha  bhikkhave ekacco iti
paṭisañcikkhati    kāyaduccaritassa    kho   pāpako   vipāko   abhisamparāyaṃ
vacīduccaritassa   pāpako   vipāko   abhisamparāyaṃ  manoduccaritassa  pāpako
vipāko   abhisamparāyaṃ   ahañceva   kho  pana  kāyena  duccaritaṃ  careyyaṃ
vācāya   duccaritaṃ  careyyaṃ  manasā  duccaritaṃ  careyyaṃ  kiñca  taṃ  yenāhaṃ
kāyassa  bhedā  parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ upapajjeyyanti
so   duggatibhayassa   bhīto   kāyaduccaritaṃ   pahāya   kāyasucaritaṃ   bhāveti
vacīduccaritaṃ   pahāya   vacīsucaritaṃ  bhāveti  manoduccaritaṃ  pahāya  manosucaritaṃ
bhāveti   suddhaṃ   attānaṃ   pariharati  idaṃ  vuccati  bhikkhave  duggatibhayaṃ .
Imāni kho bhikkhave cattāri bhayānīti.
     [122] Cattārīmāni bhikkhave bhayāni udakorohantassa 3- pāṭikaṅkhitabbāni
@Footnote: 1 Ma. Yu. khārāpaṭacchikampi. 2 Po. vilumpanto. 3 udakorohantepi.
Katamāni   cattāri   ūmibhayaṃ  kumbhīlabhayaṃ  āvaṭṭabhayaṃ  susukābhayaṃ  imāni  kho
bhikkhave    cattāri    bhayāni    udakorohantassa   pāṭikaṅkhitabbāni  .
Evameva  kho  bhikkhave  cattārīmāni  bhayāni  idhekaccassa  1- kulaputtassa
imasmiṃ     dhammavinaye    saddhā    agārasmā    anagāriyaṃ    pabbajito
pāṭikaṅkhitabbāni      katamāni      cattāri      ūmibhayaṃ      kumbhīlabhayaṃ
āvaṭṭabhayaṃ susukābhayaṃ.
     {122.1}  Katamañca  bhikkhave  ūmibhayaṃ idha bhikkhave ekacco kulaputto
saddhā   agārasmā   anagāriyaṃ   pabbajito   hoti  otiṇṇomhi  jātiyā
jarāmaraṇena   sokehi   paridevehi   dukkhehi   domanassehi  upāyāsehi
dukkhotiṇṇo   dukkhapareto   appevanāma  imassa  kevalassa  dukkhakkhandhassa
antakiriyā   paññāyethāti   tamenaṃ   tathāpabbajitaṃ   samānaṃ   sabrahmacārī
ovadanti   anusāsanti   evante   abhikkamitabbaṃ   evante  paṭikkamitabbaṃ
evante   āloketabbaṃ   evante  viloketabbaṃ  evante  sammiñjitabbaṃ
evante    pasāretabbaṃ    evante    saṅghāṭipattacīvaraṃ   dhāretabbanti
tassa   evaṃ   hoti   mayaṃ   kho   pubbe  agāriyabhūtā  samānā  aññe
ovadāmapi    anusāsāmapi   ime   pana   amhākaṃ   puttamattā   maññe
nattamattā   maññe   ovaditabbaṃ   anusāsitabbaṃ   maññantīti   so  kupito
anattamano   sikkhaṃ  paccakkhāya  hīnāyāvattati  ayaṃ  vuccati  bhikkhave  bhikkhu
ūmibhayassa    bhīto   sikkhaṃ   paccakkhāya   hīnāyāvatto   ūmibhayanti   kho
bhikkhave kodhūpāyāsassetaṃ adhivacanaṃ idaṃ vuccati bhikkhave ūmibhayaṃ.
     {122.2}   Katamañca   bhikkhave  kumbhīlabhayaṃ  idha  bhikkhave  ekacco
kulaputto     saddhā     agārasmā     anagāriyaṃ    pabbajito    hoti
@Footnote: 1 idhekacce puggale ... pabbajitetipi.
Otiṇṇomhi    jātiyā    jarāmaraṇena   sokehi   paridevehi   dukkhehi
domanassehi    upāyāsehi    dukkhotiṇṇo    dukkhapareto   appevanāma
imassa    kevalassa   dukkhakkhandhassa   antakiriyā   paññāyethāti   tamenaṃ
tathāpabbajitaṃ    samānaṃ    sabrahmacārī   ovadanti   anusāsanti   idante
khāditabbaṃ   idante   na   khāditabbaṃ   idante   bhuñjitabbaṃ   idante  na
bhuñjitabbaṃ   idante   sāyitabbaṃ  idante  na  sāyitabbaṃ  idante  pātabbaṃ
idante   na   pātabbaṃ  kappiyante  khāditabbaṃ  akappiyante  na  khāditabbaṃ
kappiyante    bhuñjitabbaṃ    akappiyante    na    bhuñjitabbaṃ    kappiyante
sāyitabbaṃ   akappiyante   na  sāyitabbaṃ  kappiyante  pātabbaṃ  akappiyante
na  pātabbaṃ  kāle  te  khāditabbaṃ  vikāle  te  na khāditabbaṃ kāle te
bhuñjitabbaṃ   vikāle   te  na  bhuñjitabbaṃ  kāle  te  sāyitabbaṃ  vikāle
te na sāyitabbaṃ kāle te pātabbaṃ vikāle te na pātabbanti
     {122.3}  tassa  evaṃ  hoti  mayaṃ  kho pubbe agāriyabhūtā samānā
yaṃ   icchāma  taṃ  khādāma  yaṃ  na  icchāma  na  taṃ  khādāma  yaṃ  icchāma
taṃ   bhuñjāma  yaṃ  na  icchāma  na  taṃ  bhuñjāma  yaṃ  icchāma  taṃ  sāyāma
yaṃ  na  icchāma  na  taṃ  sāyāma  yaṃ  icchāma  taṃ pivāma 1- yaṃ na icchāma
na   taṃ   pivāma   2-   kappiyaṃpi   khādāma  akappiyaṃpi  khādāma  kappiyaṃpi
bhuñjāma     akappiyaṃpi     bhuñjāma     kappiyaṃpi    sāyāma    akappiyaṃpi
sāyāma    kappiyaṃpi    pivāma    akappiyaṃpi   pivāma   kālepi   khādāma
vikālepi   khādāma   kālepi   bhuñjāma   vikālepi   bhuñjāma   kālepi
@Footnote: 1-2 Yu. pipāma. ito paraṃ īdisameva.
Sāyāma   vikālepi   sāyāma   kālepi   pivāma  vikālepi  pivāma  yaṃpi
no   saddhā   gahapatikā   divā   vikāle  paṇītaṃ  khādanīyaṃ  vā  bhojanīyaṃ
vā   denti   tatrāpīme  mukhāvaraṇaṃ  maññe  karontīti  so  kupito  1-
anattamano   1-   sikkhaṃ  paccakkhāya  hīnāyāvattati  ayaṃ  vuccati  bhikkhave
bhikkhu     kumbhīlabhayassa     bhīto    sikkhaṃ    paccakkhāya    hīnāyāvatto
kumbhīlabhayanti   kho   bhikkhave   odarikattassetaṃ   adhivacanaṃ   idaṃ   vuccati
bhikkhave kumbhīlabhayaṃ.
     {122.4}   Katamañca  bhikkhave  āvaṭṭabhayaṃ  idha  bhikkhave  ekacco
kulaputto   saddhā   agārasmā   anagāriyaṃ  pabbajito  hoti  otiṇṇomhi
jātiyā  jarāmaraṇena  sokehi  paridevehi dukkhehi domanassehi upāyāsehi
dukkhotiṇṇo   dukkhapareto   appevanāma  imassa  kevalassa  dukkhakkhandhassa
antakiriyā   paññāyethāti   so   evaṃ  pabbajito  samāno  pubbaṇhasamayaṃ
nivāsetvā  pattacīvaramādāya  gāmaṃ  vā  nigamaṃ  vā  piṇḍāya  pāvisi 2-
arakkhiteneva  kāyena  arakkhitāya  vācāya arakkhitena cittena anupaṭṭhitāya
satiyā  asaṃvutehi  indriyehi  so  tattha  passati  gahapatiṃ  vā  gahapatiputtaṃ
vā    pañcahi   kāmaguṇehi   samappitaṃ   samaṅgibhūtaṃ   paricārayamānaṃ   tassa
evaṃ   hoti  mayaṃ  kho  pubbe  agāriyabhūtā  samānā  pañcahi  kāmaguṇehi
samappitā   samaṅgibhūtā   paricārayimhā   saṃvijjante  kho  pana  me  kule
bhogā   sakkā   bhoge   ca   bhuñjituṃ   puññāni   ca   kātuṃ  yannūnāhaṃ
sikkhaṃ   paccakkhāya   hīnāyāvattitvā   bhoge  ca  bhuñjeyyaṃ  puññāni  ca
@Footnote: 1 Yu. ime pāṭhā natthi. 2 Ma. Yu. pavisati.
Kareyyanti   so   sikkhaṃ  paccakkhāya  hīnāyāvattati  ayaṃ  vuccati  bhikkhave
bhikkhu     āvaṭṭabhayassa    bhīto    sikkhaṃ    paccakkhāya    hīnāyāvatto
āvaṭṭabhayanti    kho    bhikkhave   pañcannaṃ   kāmaguṇānaṃ   adhivacanaṃ   idaṃ
vuccati bhikkhave āvaṭṭabhayaṃ.
     {122.5}   Katamañca   bhikkhave  susukābhayaṃ  idha  bhikkhave  ekacco
kulaputto   saddhā   agārasmā   anagāriyaṃ  pabbajito  hoti  otiṇṇomhi
jātiyā  jarāmaraṇena  sokehi  paridevehi dukkhehi domanassehi upāyāsehi
dukkhotiṇṇo   dukkhapareto   appevanāma  imassa  kevalassa  dukkhakkhandhassa
antakiriyā   paññāyethāti   so   evaṃ  pabbajito  samāno  pubbaṇhasamayaṃ
nivāsetvā    pattacīvaramādāya    gāmaṃ    vā   nigamaṃ   vā   piṇḍāya
pāvisi  1-  arakkhiteneva  kāyena  arakkhitāya vācāya arakkhitena cittena
anupaṭṭhitāya   satiyā  asaṃvutehi  indriyehi  so  tattha  passati  mātugāmaṃ
dunnivatthaṃ   vā   duppārutaṃ  vā  tassa  mātugāmaṃ  disvā  dunnivatthaṃ  vā
duppārutaṃ   vā   rāgo  cittaṃ  anuddhaṃseti  so  rāgānuddhaṃsena  cittena
sikkhaṃ  paccakkhāya  hīnāyāvattati  ayaṃ  vuccati  bhikkhave  bhikkhu  susukābhayassa
bhīto   sikkhaṃ   paccakkhāya   hīnāyāvatto   susukābhayanti   kho   bhikkhave
mātugāmassetaṃ   adhivacanaṃ   idaṃ   vuccati   bhikkhave  susukābhayaṃ  .  imāni
kho  bhikkhave  cattāri  bhayāni  idhekaccassa  kulaputtassa  imasmiṃ dhammavinaye
saddhā agārasmā anagāriyaṃ pabbajito pāṭikaṅkhitabbānīti.
     [123]  Cattārome  bhikkhave  puggalā  santo saṃvijjamānā lokasmiṃ
@Footnote: 1 Ma. Yu. pavisati.
Katame   cattāro   idha  bhikkhave  ekacco  puggalo  vivicceva  kāmehi
vivicca   akusalehi   dhammehi   savitakkaṃ   savicāraṃ  vivekajaṃ  pītisukhaṃ  paṭhamaṃ
jhānaṃ   upasampajja   viharati   so   tadassādeti  taṃ  nikāmeti  tena  ca
vittiṃ   āpajjati   tattha   ṭhito   tadadhimutto   tabbahulavihārī   aparihīno
kālaṃ    kurumāno    brahmakāyikānaṃ    devānaṃ    sahabyataṃ    upapajjati
brahmakāyikānaṃ    bhikkhave    devānaṃ    kappo    āyuppamāṇaṃ    tattha
puthujjano   yāvatāyukaṃ   ṭhatvā  yāvatakaṃ  tesaṃ  devānaṃ  āyuppamāṇaṃ  taṃ
sabbaṃ   khepetvā   nirayaṃpi   gacchati   tiracchānayoniṃpi  gacchati  pittivisayaṃpi
gacchati   bhagavato  pana  sāvako  tattha  yāvatāyukaṃ  ṭhatvā  yāvatakaṃ  tesaṃ
devānaṃ  āyuppamāṇaṃ  taṃ  sabbaṃ  khepetvā  tasmiṃyeva  bhave  parinibbāyati
ayaṃ   kho  bhikkhave  viseso  ayaṃ  adhippāyaso  idaṃ  nānākaraṇaṃ  sutavato
ariyasāvakassa   assutavatā   puthujjanena   yadidaṃ   gatiyā  1-  upapattiyā
sati.
     {123.1}  Puna  caparaṃ  bhikkhave  idhekacco  puggalo vitakkavicārānaṃ
vūpasamā   ajjhattaṃ   sampasādanaṃ   cetaso  ekodibhāvaṃ  avitakkaṃ  avicāraṃ
samādhijaṃ   pītisukhaṃ   dutiyaṃ  jhānaṃ  upasampajja  viharati  so  tadassādeti  taṃ
nikāmeti  tena  ca  vittiṃ  āpajjati  tattha  ṭhito tadadhimutto tabbahulavihārī
aparihīno   kālaṃ   kurumāno   ābhassarānaṃ   devānaṃ  sahabyataṃ  upapajjati
ābhassarānaṃ  bhikkhave  devānaṃ  dve  kappā  āyuppamāṇaṃ  tattha puthujjano
yāvatāyukaṃ  ṭhatvā  yāvatakaṃ  tesaṃ  devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā
nirayaṃpi   gacchati   tiracchānayoniṃpi   gacchati   pittivisayaṃpi   gacchati  bhagavato
@Footnote: 1 Po. cutiyā upapattiyāti. ito paraṃ īdisameva.
Pana   sāvako   tattha   yāvatāyukaṃ   ṭhatvā   yāvatakaṃ   tesaṃ   devānaṃ
āyuppamāṇaṃ    taṃ   sabbaṃ   khepetvā   tasmiṃyeva   bhave   parinibbāyati
ayaṃ   kho  bhikkhave  viseso  ayaṃ  adhippāyaso  idaṃ  nānākaraṇaṃ  sutavato
ariyasāvakassa assutavatā puthujjanena yadidaṃ gatiyā upapattiyā sati.
     {123.2}  Puna  caparaṃ  bhikkhave idhekacco puggalo pītiyā ca virāgā
upekkhako  ca  viharati  sato  ca  sampajāno  sukhañca  kāyena paṭisaṃvedeti
yantaṃ   ariyā   ācikkhanti   upekkhako  satimā  sukhavihārīti  tatiyaṃ  jhānaṃ
upasampajja  viharati  so  tadassādeti  taṃ  nikāmeti tena ca vittiṃ āpajjati
tattha   ṭhito   tadadhimutto   tabbahulavihārī   aparihīno   kālaṃ   kurumāno
subhakiṇhānaṃ   devānaṃ   sahabyataṃ   upapajjati  subhakiṇhānaṃ  bhikkhave  devānaṃ
cattāro   kappā   āyuppamāṇaṃ   tattha   puthujjano   yāvatāyukaṃ  ṭhatvā
yāvatakaṃ  tesaṃ  devānaṃ  āyuppamāṇaṃ  taṃ  sabbaṃ  khepetvā  nirayaṃpi gacchati
tiracchānayoniṃpi   gacchati   pittivisayaṃpi   gacchati   bhagavato   pana   sāvako
tattha   yāvatāyukaṃ   ṭhatvā   yāvatakaṃ   tesaṃ   devānaṃ  āyuppamāṇaṃ  taṃ
sabbaṃ  khepetvā  tasmiṃyeva  bhave  parinibbāyati  ayaṃ  kho bhikkhave viseso
ayaṃ   adhippāyaso   idaṃ   nānākaraṇaṃ  sutavato  ariyasāvakassa  assutavatā
puthujjanena yadidaṃ gatiyā upapattiyā sati.
     {123.3}   Puna   caparaṃ  bhikkhave  idhekacco  puggalo  sukhassa  ca
pahānā    dukkhassa    ca    pahānā    pubbeva    somanassadomanassānaṃ
atthaṅgamā     adukkhamasukhaṃ     upekkhāsatipārisuddhiṃ     catutthaṃ     jhānaṃ
upasampajja    viharati    so   tadassādeti   taṃ   nikāmeti   tena   ca
Vittiṃ   āpajjati   tattha   ṭhito   tadadhimutto   tabbahulavihārī   aparihīno
kālaṃ   kurumāno   vehapphalānaṃ  devānaṃ  sahabyataṃ  upapajjati  vehapphalānaṃ
bhikkhave   devānaṃ   pañca   kappasatāni   āyuppamāṇaṃ   tattha   puthujjano
yāvatāyukaṃ   ṭhatvā   yāvatakaṃ   tesaṃ   devānaṃ   āyuppamāṇaṃ  taṃ  sabbaṃ
khepetvā   nirayaṃpi   gacchati   tiracchānayoniṃpi  gacchati  pittivisayaṃpi  gacchati
bhagavato  pana  sāvako  tattha  yāvatāyukaṃ  ṭhatvā  yāvatakaṃ  tesaṃ  devānaṃ
āyuppamāṇaṃ   taṃ   sabbaṃ   khepetvā  tasmiṃyeva  bhave  parinibbāyati  ayaṃ
kho   bhikkhave   viseso   ayaṃ   adhippāyaso   idaṃ  nānākaraṇaṃ  sutavato
ariyasāvakassa   assutavatā  puthujjanena  yadidaṃ  gatiyā  upapattiyā  sati .
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
     [124]  Cattārome  bhikkhave  puggalā  santo saṃvijjamānā lokasmiṃ
katame   cattāro   idha  bhikkhave  ekacco  puggalo  vivicceva  kāmehi
vivicca   akusalehi   dhammehi   savitakkaṃ   savicāraṃ  vivekajaṃ  pītisukhaṃ  paṭhamaṃ
jhānaṃ   upasampajja   viharati  so  yadeva  tattha  hoti  rūpagataṃ  vedanāgataṃ
saññāgataṃ   saṅkhāragataṃ   viññāṇagataṃ   te   dhamme   aniccato   dukkhato
rogato  gaṇḍato  sallato  aghato  ābādhato  parato  palokato  suññato
anattato   samanupassati   so   kāyassa  bhedā  parammaraṇā  suddhāvāsānaṃ
devānaṃ   sahabyataṃ   upapajjati   ayaṃ  kho  bhikkhave  upapatti  asādhāraṇā
puthujjanehi.
     {124.1}  Puna  caparaṃ  bhikkhave  idhekacco  puggalo vitakkavicārānaṃ
vūpasamā   .pe.   dutiyaṃ   jhānaṃ   .pe.   tatiyaṃ   jhānaṃ  .pe.  catutthaṃ
Jhānaṃ   upasampajja   viharati  so  yadeva  tattha  hoti  rūpagataṃ  vedanāgataṃ
saññāgataṃ   saṅkhāragataṃ   viññāṇagataṃ   te   dhamme   aniccato   dukkhato
rogato  gaṇḍato  sallato  aghato  ābādhato  parato  palokato  suññato
anattato   samanupassati   so   kāyassa  bhedā  parammaraṇā  suddhāvāsānaṃ
devānaṃ   sahabyataṃ   upapajjati   ayaṃ  kho  bhikkhave  upapatti  asādhāraṇā
puthujjanehi  .  ime  kho  bhikkhave  cattāro  puggalā santo saṃvijjamānā
lokasminti.
     [125]  Cattārome  bhikkhave  puggalā  santo saṃvijjamānā lokasmiṃ
katame   cattāro   idha   bhikkhave   ekacco  puggalo  mettāsahagatena
cetasā   ekaṃ   disaṃ   pharitvā  viharati  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā
catutthaṃ   iti   uddhamadho   tiriyaṃ   sabbadhi  sabbattatāya  sabbāvantaṃ  lokaṃ
mettāsahagatena   cetasā   vipulena   mahaggatena  appamāṇena  averena
abyāpajjhena   pharitvā   viharati   so  tadassādeti  taṃ  nikāmeti  tena
ca   vittiṃ   āpajjati   tattha  ṭhito  tadadhimutto  tabbahulavihārī  aparihīno
kālaṃ    kurumāno    brahmakāyikānaṃ    devānaṃ    sahabyataṃ    upapajjati
brahmakāyikānaṃ   bhikkhave   devānaṃ  kappo  āyuppamāṇaṃ  tattha  puthujjano
yāvatāyukaṃ   ṭhatvā   yāvatakaṃ   tesaṃ   devānaṃ   āyuppamāṇaṃ  taṃ  sabbaṃ
khepetvā   nirayaṃpi   gacchati   tiracchānayoniṃpi  gacchati  pittivisayaṃpi  gacchati
bhagavato  pana  sāvako  tattha  yāvatāyukaṃ  ṭhatvā  yāvatakaṃ  tesaṃ  devānaṃ
āyuppamāṇaṃ   taṃ   sabbaṃ   khepetvā  tasmiṃyeva  bhave  parinibbāyati  ayaṃ
Kho   bhikkhave   viseso   ayaṃ   adhippāyaso   idaṃ  nānākaraṇaṃ  sutavato
ariyasāvakassa assutavatā puthujjanena yadidaṃ gatiyā upapattiyā sati.
     {125.1}  Puna  caparaṃ  bhikkhave  idhekacco  puggalo karuṇāsahagatena
cetasā  ekaṃ  disaṃ  pharitvā  viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti
uddhamadho   tiriyaṃ   sabbadhi  sabbattatāya  sabbāvantaṃ  lokaṃ  karuṇāsahagatena
cetasā   vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena
pharitvā  viharati  so  tadassādeti  taṃ  nikāmeti  tena  ca vittiṃ āpajjati
tattha   ṭhito   tadadhimutto   tabbahulavihārī   aparihīno   kālaṃ   kurumāno
ābhassarānaṃ    devānaṃ    sahabyataṃ    upapajjati   ābhassarānaṃ   bhikkhave
devānaṃ    dve   kappā   āyuppamāṇaṃ   tattha   puthujjano   yāvatāyukaṃ
ṭhatvā   yāvatakaṃ   tesaṃ   devānaṃ   āyuppamāṇaṃ   taṃ  sabbaṃ  khepetvā
nirayaṃpi   gacchati   tiracchānayoniṃpi   gacchati   pittivisayaṃpi   gacchati  bhagavato
pana   sāvako   tattha   yāvatāyukaṃ   ṭhatvā   yāvatakaṃ   tesaṃ   devānaṃ
āyuppamāṇaṃ    taṃ   sabbaṃ   khepetvā   tasmiṃyeva   bhave   parinibbāyati
ayaṃ   kho  bhikkhave  viseso  ayaṃ  adhippāyaso  idaṃ  nānākaraṇaṃ  sutavato
ariyasāvakassa assutavatā puthujjanena yadidaṃ gatiyā upapattiyā sati.
     {125.2}  Puna  caparaṃ  bhikkhave  idhekacco  puggalo muditāsahagatena
cetasā   ekaṃ   disaṃ   pharitvā   viharati   tathā   dutiyaṃ   tathā   tatiyaṃ
tathā     catutthaṃ    iti    uddhamadho    tiriyaṃ    sabbadhi    sabbattatāya
sabbāvantaṃ    lokaṃ    muditāsahagatena    cetasā   vipulena   mahaggatena
appamāṇena     averena    abyāpajjhena    pharitvā    viharati    so
Tadassādeti   taṃ   nikāmeti   tena   ca   vittiṃ  āpajjati  tattha  ṭhito
tadadhimutto    tabbahulavihārī    aparihīno   kālaṃ   kurumāno   subhakiṇhānaṃ
devānaṃ   sahabyataṃ   upapajjati   subhakiṇhānaṃ   bhikkhave  devānaṃ  cattāro
kappā   āyuppamāṇaṃ   tattha   puthujjano   yāvatāyukaṃ   ṭhatvā   yāvatakaṃ
tesaṃ   devānaṃ   āyuppamāṇaṃ   taṃ   sabbaṃ   khepetvā   nirayaṃpi  gacchati
tiracchānayoniṃpi   gacchati   pittivisayaṃpi   gacchati   bhagavato   pana   sāvako
tattha   yāvatāyukaṃ   ṭhatvā   yāvatakaṃ   tesaṃ   devānaṃ  āyuppamāṇaṃ  taṃ
sabbaṃ  khepetvā  tasmiṃyeva  bhave  parinibbāyati  ayaṃ  kho bhikkhave viseso
ayaṃ   adhippāyaso   idaṃ   nānākaraṇaṃ  sutavato  ariyasāvakassa  assutavatā
puthujjanena yadidaṃ  gatiyā upapattiyā sati.
     {125.3}  Puna  caparaṃ  bhikkhave idhekacco puggalo upekkhāsahagatena
cetasā  ekaṃ  disaṃ  pharitvā  viharati  tathā  dutiyaṃ  tathā tatiyaṃ tathā catutthaṃ
iti  uddhamadho  tiriyaṃ  sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena
cetasā   vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena
pharitvā  viharati  so  tadassādeti taṃ nikāmeti tena ca vittiṃ āpajjati tattha
ṭhito   tadadhimutto  tabbahulavihārī  aparihīno  kālaṃ  kurumāno  vehapphalānaṃ
devānaṃ  sahabyataṃ  upapajjati  vehapphalānaṃ  bhikkhave devānaṃ pañca kappasatāni
āyuppamāṇaṃ  tattha  puthujjano  yāvatāyukaṃ  ṭhatvā  yāvatakaṃ   tesaṃ devānaṃ
āyuppamāṇaṃ   taṃ   sabbaṃ   khepetvā   nirayaṃpi   gacchati   tiracchānayoniṃpi
gacchati   pittivisayaṃpi   gacchati   bhagavato   pana  sāvako  tattha  yāvatāyukaṃ
Ṭhatvā   yāvatakaṃ   tesaṃ   devānaṃ   āyuppamāṇaṃ   taṃ  sabbaṃ  khepetvā
tasmiṃyeva  bhave  parinibbāyati  ayaṃ  kho  bhikkhave  viseso ayaṃ adhippāyaso
idaṃ   nānākaraṇaṃ   sutavato   ariyasāvakassa  assutavatā  puthujjanena  yadidaṃ
gatiyā  upapattiyā  sati  .  ime  kho  bhikkhave  cattāro puggalā santo
saṃvijjamānā lokasminti.
     [126]  Cattārome  bhikkhave  puggalā  santo saṃvijjamānā lokasmiṃ
katame   cattāro   idha   bhikkhave   ekacco  puggalo  mettāsahagatena
cetasā   ekaṃ   disaṃ   pharitvā  viharati  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā
catutthaṃ   iti   uddhamadho   tiriyaṃ   sabbadhi  sabbattatāya  sabbāvantaṃ  lokaṃ
mettāsahagatena   cetasā   vipulena   mahaggatena  appamāṇena  averena
abyāpajjhena  pharitvā  viharati  so  yadeva  tattha  hoti rūpagataṃ vedanāgataṃ
saññāgataṃ   saṅkhāragataṃ   viññāṇagataṃ   te   dhamme   aniccato   dukkhato
rogato  gaṇḍato  sallato  aghato  ābādhato  parato  palokato  suññato
anattato   samanupassati   so   kāyassa  bhedā  parammaraṇā  suddhāvāsānaṃ
devānaṃ   sahabyataṃ   upapajjati   ayaṃ  kho  bhikkhave  upapatti  asādhāraṇā
puthujjanehi.
     {126.1}  Puna  caparaṃ bhikkhave idhekacco *- puggalo karuṇāsahagatena
cetasā  ... . Muditāsahagatena cetasā .... Upekkhāsahagatena cetasā
ekaṃ  disaṃ  pharitvā  viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho
tiriyaṃ   sabbadhi  sabbattatāya  sabbāvantaṃ  lokaṃ  upekkhāsahagatena  cetasā
vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena   pharitvā
@Footnote:* mīkār—kṛ´์ khagœ dhidhekacco peḌna idhekacco
Viharati    so   yadeva   tattha   hoti   rūpagataṃ   vedanāgataṃ   saññāgataṃ
saṅkhāragataṃ  viññāṇagataṃ  te  dhamme  aniccato  dukkhato  rogato  gaṇḍato
sallato  aghato  ābādhato  parato  palokato suññato anattato samanupassati
so   kāyassa   bhedā   parammaraṇā   suddhāvāsānaṃ   devānaṃ   sahabyataṃ
upapajjati   ayaṃ   kho   bhikkhave   upapatti   asādhāraṇā  puthujjanehi .
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
     [127]  Tathāgatassa  bhikkhave  arahato  sammāsambuddhassa  pātubhāvā
cattāro   acchariyā   abbhutadhammā   pātubhavanti  katame  cattāro  yadā
bhikkhave  bodhisatto  tusitā  kāyā cavitvā sato sampajāno mātu kucchiṃ 1-
okkamati  atha  sadevake  loke  samārake  sabrahmake sassamaṇabrāhmaṇiyā
pajāya    sadevamanussāya    appamāṇo   uḷāro   obhāso   pātubhavati
atikkammeva  devānaṃ  devānubhāvaṃ  yāpi  tā  lokantarikā  aghā asaṃvutā
andhakārā   andhakāratimisā   yatthapimesaṃ   candimasuriyānaṃ   evaṃmahiddhikānaṃ
evaṃmahānubhāvānaṃ    ābhā   nānubhonti   tatthapi   appamāṇo   uḷāro
obhāso   pātubhavati   atikkammeva   devānaṃ   devānubhāvaṃ  yepi  tattha
sattā   upapannā   tepi   tenobhāsena   aññamaññaṃ   sañjānanti   2-
aññepi  kira  bho  santi  sattā  idhūpapannāti  tathāgatassa bhikkhave arahato
sammāsambuddhassa    pātubhāvā    ayaṃ   paṭhamo   acchariyo   abbhutadhammo
pātubhavati.
     {127.1}  Puna  caparaṃ bhikkhave yadā bodhisatto sato sampajāno mātu
kucchismā  nikkhamati  .pe.  tathāgatassa  bhikkhave  arahato  sammāsambuddhassa
@Footnote: 1 Yu. kucchiyaṃ. 2 Po. sañjāniṃsu.
Pātubhāvā  ayaṃ  dutiyo  acchariyo  abbhutadhammo  pātubhavati  .  puna  caparaṃ
bhikkhave    yadā    tathāgato    anuttaraṃ    sammāsambodhiṃ   abhisambujjhati
.pe.    tathāgatassa   bhikkhave   arahato   sammāsambuddhassa   pātubhāvā
ayaṃ tatiyo acchariyo abbhutadhammo pātubhavati.
     {127.2}  Puna  caparaṃ  bhikkhave  yadā  tathāgato  anuttaraṃ dhammacakkaṃ
pavatteti  atha  sadevake  loke  samārake  sabrahmake sassamaṇabrāhmaṇiyā
pajāya  sadevamanussāya  appamāṇo  uḷāro obhāso pātubhavati atikkammeva
devānaṃ  devānubhāvaṃ  yāpi  tā  lokantarikā  aghā  asaṃvutā  andhakārā
andhakāratimisā  yatthimesaṃ  candimasuriyānaṃ  evaṃmahiddhikānaṃ  evaṃmahānubhāvānaṃ
ābhā   nānubhonti   tatthapi   appamāṇo   uḷāro  obhāso  pātubhavati
atikkammeva   devānaṃ  devānubhāvaṃ  yepi  tattha  sattā  upapannā  tepi
tenobhāsena   aññamaññaṃ   sañjānanti   aññepi  kira  bho  santi  sattā
idhūpapannāti   tathāgatassa   bhikkhave  arahato  sammāsambuddhassa  pātubhāvā
ayaṃ   catuttho  acchariyo  abbhutadhammo  pātubhavati  .  tathāgatassa  bhikkhave
arahato  sammāsambuddhassa  pātubhāvā  ime cattāro acchariyā abbhutadhammā
pātubhavantīti.
     [128]  Tathāgatassa  bhikkhave  arahato  sammāsambuddhassa  pātubhāvā
cattāro    acchariyā    abbhutadhammā    pātubhavanti   katame   cattāro
ālayārāmā  bhikkhave  pajā  ālayaratā  ālayasammuditā  sā  tathāgatena
anālaye  dhamme desiyamāne sussuti 1- sotaṃ odahati aññācittaṃ upaṭṭhapeti
@Footnote: 1 Po. Ma. sussūsati. Yu. sussūyati. ito paraṃ īdisameva.
Tathāgatassa    bhikkhave    arahato    sammāsambuddhassa   pātubhāvā   ayaṃ
paṭhamo acchariyo abbhutadhammo pātubhavati.
     {128.1}  Mānārāmā  bhikkhave  pajā  mānaratā mānasammuditā sā
tathāgatena  mānavinaye  dhamme  desiyamāne sussuti sotaṃ odahati aññācittaṃ
upaṭṭhapeti  tathāgatassa  bhikkhave  arahato  sammāsambuddhassa  pātubhāvā ayaṃ
dutiyo acchariyo abbhutadhammo pātubhavati.
     {128.2}     Anupasamārāmā    bhikkhave    pajā    anupasamaratā
anupasamasammuditā    sā   tathāgatena   opasamike   dhamme   desiyamāne
sussuti   sotaṃ   odahati   aññācittaṃ   upaṭṭhapeti   tathāgatassa  bhikkhave
arahato    sammāsambuddhassa    pātubhāvā    ayaṃ    tatiyo    acchariyo
abbhutadhammo pātubhavati.
     {128.3}  Avijjāgatā  bhikkhave  pajā  andhabhūtā  pariyonaddhā sā
tathāgatena   avijjāvinaye   dhamme   desiyamāne  sussuti  sotaṃ  odahati
aññācittaṃ   upaṭṭhapeti   tathāgatassa   bhikkhave  arahato  sammāsambuddhassa
pātubhāvā  ayaṃ  catuttho  acchariyo  abbhutadhammo  pātubhavati . Tathāgatassa
bhikkhave  arahato  sammāsambuddhassa  pātubhāvā  ime  cattāro  acchariyā
abbhutadhammā pātubhavantīti.
     [129]   Cattārome   bhikkhave  acchariyā  abbhutadhammā  ānande
katame  cattāro  sace  bhikkhave  bhikkhuparisā  ānandaṃ dassanāya upasaṅkamati
dassanenapi   sā   attamanā   hoti  tattha  ce  ānando  dhammaṃ  bhāsati
bhāsitenapi    sā   attamanā   hoti   atittāva   bhikkhave   bhikkhuparisā
hoti    atha    ānando    tuṇhī    bhavati   .    sace   bhikkhunīparisā
Ānandaṃ    dassanāya   upasaṅkamati   dassanenapi   sā   attamanā   hoti
tattha   ce   ānando   dhammaṃ  bhāsati  bhāsitenapi  sā  attamanā  hoti
atittāva bhikkhave bhikkhunīparisā hoti atha ānando tuṇhī bhavati.
     {129.1}   Sace   bhikkhave   upāsakaparisā   ānandaṃ   dassanāya
upasaṅkamati   dassanenapi   sā   attamanā   hoti   tattha  ce  ānando
dhammaṃ   bhāsati   bhāsitenapi   sā   attamanā   hoti  atittāva  bhikkhave
upāsakaparisā hoti atha ānando tuṇhī bhavati.
     {129.2}   Sace   bhikkhave   upāsikāparisā   ānandaṃ  dassanāya
upasaṅkamati   dassanenapi   sā   attamanā   hoti   tattha  ce  ānando
dhammaṃ   bhāsati   bhāsitenapi   sā   attamanā   hoti  atittāva  bhikkhave
upāsikāparisā   hoti   atha   ānando   tuṇhī   bhavati   .  ime  kho
bhikkhave cattāro acchariyā abbhutadhammā ānandeti.
     [130]   Cattārome   bhikkhave   acchariyā   abbhutadhammā  raññe
cakkavattimhi   katame   cattāro   sace   bhikkhave  khattiyaparisā  rājānaṃ
cakkavattiṃ   dassanāya  upasaṅkamati  dassanenapi  sā  attamanā  hoti  tattha
ce  rājā  cakkavattī  bhāsati  bhāsitenapi  sā  attamanā  hoti atittāva
bhikkhave  khattiyaparisā  hoti  atha  rājā  cakkavattī  tuṇhī  bhavati . Sace
bhikkhave    brāhmaṇaparisā   rājānaṃ   cakkavattiṃ   dassanāya   upasaṅkamati
dassanenapi   sā  attamanā  hoti  tattha  ce  rājā   cakkavattī  bhāsati
bhāsitenapi  sā  attamanā  hoti  atittāva  bhikkhave  brāhmaṇaparisā hoti
atha   rājā   cakkavattī   tuṇhī   bhavati  .  sace  bhikkhave  gahapatiparisā
rājānaṃ      cakkavattiṃ    dassanāya    upasaṅkamati    dassanenapi    sā
Attamanā   hoti   tattha   ce   rājā   cakkavattī   bhāsati  bhāsitenapi
sā   attamanā   hoti   atittāva   bhikkhave   gahapatiparisā   hoti  atha
rājā   cakkavattī   tuṇhī  bhavati  .  sace  bhikkhave  samaṇaparisā  rājānaṃ
cakkavattiṃ   dassanāya   upasaṅkamati   dassanenapi   sā   attamanā   hoti
tattha   ce   rājā  cakkavattī  bhāsati  bhāsitenapi  sā  attamanā  hoti
atittāva   bhikkhave   samaṇaparisā   hoti   atha   rājā  cakkavattī  tuṇhī
bhavati   .  ime  kho  bhikkhave  cattāro  acchariyā  abbhutadhammā  raññe
cakkavattimhi.
     {130.1}  Evameva  kho  bhikkhave  cattāro acchariyā abbhutadhammā
ānande  katame  cattāro  sace  bhikkhave  bhikkhuparisā  ānandaṃ dassanāya
upasaṅkamati  dassanenapi  sā  attamanā hoti tattha ce ānando dhammaṃ bhāsati
bhāsitenapi  sā  attamanā  hoti  atittāva  bhikkhave  bhikkhuparisā hoti atha
ānando  tuṇhī  bhavati  .  sace bhikkhave bhikkhunīparisā .... Sace bhikkhave
upāsakaparisā  ...  .  sace  bhikkhave  upāsikāparisā  ānandaṃ dassanāya
upasaṅkamati   dassanenapi   sā   attamanā   hoti   tattha  ce  ānando
dhammaṃ   bhāsati   bhāsitenapi   sā   attamanā   hoti  atittāva  bhikkhave
upāsikāparisā  hoti  atha  ānando  tuṇhī  bhavati  .  ime  kho bhikkhave
cattāro acchariyā abbhutadhammā ānandeti.
                      Bhayavaggo tatiyo
                         [1]-
@Footnote:                  (1) Po. tassuddānaṃ
@        attānuvādaūmi ca,           dve ca nānā dve ca honti
@        metatā dve ca acchariyā     abbhūtā aparā duveti 2-.
@2 Yu. abbhūtadhammā parā dveti.
                    Puggalavaggo catuttho
     [131]  Cattārome  bhikkhave  puggalā  santo saṃvijjamānā lokasmiṃ
katame   cattāro   idha   bhikkhave  ekaccassa  puggalassa  orambhāgiyāni
saññojanāni   appahīnāni   honti   uppattipaṭilābhikāni  1-  saññojanāni
appahīnāni honti bhavapaṭilābhikāni saññojanāni appahīnāni honti.
     {131.1}  Idha  pana  bhikkhave  ekaccassa  puggalassa orambhāgiyāni
saññojanāni     pahīnāni    honti    uppattipaṭilābhikāni    saññojanāni
appahīnāni honti bhavapaṭilābhikāni saññojanāni appahīnāni honti.
     {131.2}  Idha  pana  bhikkhave  ekaccassa  puggalassa orambhāgiyāni
saññojanāni     pahīnāni    honti    uppattipaṭilābhikāni    saññojanāni
pahīnāni honti bhavapaṭilābhikāni saññojanāni appahīnāni honti.
     {131.3}  Idha  pana  bhikkhave  ekaccassa  puggalassa orambhāgiyāni
saññojanāni     pahīnāni    honti    uppattipaṭilābhikāni    saññojanāni
pahīnāni honti bhavapaṭilābhikāni saññojanāni pahīnāni honti.
     {131.4}  Katamassa  bhikkhave  puggalassa  orambhāgiyāni saññojanāni
appahīnāni       uppattipaṭilābhikāni       saññojanāni      appahīnāni
bhavapaṭilābhikāni  saññojanāni  appahīnāni  sakadāgāmissa  imassa kho bhikkhave
puggalassa   orambhāgiyāni   saññojanāni   appahīnāni  uppattipaṭilābhikāni
saññojanāni appahīnāni bhavapaṭilābhikāni saññojanāni appahīnāni.
     {131.5}  Katamassa  bhikkhave  puggalassa  orambhāgiyāni saññojanāni
pahīnāni   uppattipaṭilābhikāni   saññojanāni   appahīnāni   bhavapaṭilābhikāni
@Footnote: 1 Po. Ma. upapattipaṭilābhiyāni. ito paraṃ īdisameva.
Saññojanāni    appahīnāni   uddhaṃsotassa   akaniṭṭhagāmino   imassa   kho
bhikkhave      puggalassa     orambhāgiyāni     saññojanāni     pahīnāni
uppattipaṭilābhikāni      saññojanāni      appahīnāni     bhavapaṭilābhikāni
saññojanāni appahīnāni.
     {131.6}  Katamassa  bhikkhave  puggalassa  orambhāgiyāni saññojanāni
pahīnāni    uppattipaṭilābhikāni    saññojanāni   pahīnāni   bhavapaṭilābhikāni
saññojanāni   appahīnāni   antarāparinibbāyissa   imassa   kho   bhikkhave
puggalassa    orambhāgiyāni   saññojanāni   pahīnāni   uppattipaṭilābhikāni
saññojanāni pahīnāni bhavapaṭilābhikāni saññojanāni appahīnāni.
     {131.7}  Katamassa  bhikkhave  puggalassa  orambhāgiyāni saññojanāni
pahīnāni    uppattipaṭilābhikāni    saññojanāni   pahīnāni   bhavapaṭilābhikāni
saññojanāni   pahīnāni   arahato   khīṇāsavassa  1-  imassa  kho  bhikkhave
puggalassa    orambhāgiyāni   saññojanāni   pahīnāni   uppattipaṭilābhikāni
saññojanāni    pahīnāni    bhavapaṭilābhikāni    saññojanāni   pahīnāni  .
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
     [132] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame
cattāro  yuttapaṭibhāṇo  na  muttapaṭibhāṇo  muttapaṭibhāṇo  na yuttapaṭibhāṇo
yuttapaṭibhāṇo  ca  muttapaṭibhāṇo  ca  neva  yuttapaṭibhāṇo  na muttapaṭibhāṇo
ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.
     [133]  Cattārome  bhikkhave  puggalā  santo saṃvijjamānā lokasmiṃ
katame     cattāro    ugghaṭitaññū    vipacitaññū    neyyo    padaparamo
ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
     [134]  Cattārome  bhikkhave  puggalā  santo saṃvijjamānā lokasmiṃ
katame    cattāro    uṭṭhānaphalūpajīvī    na   kammaphalūpajīvī   kammaphalūpajīvī
na    uṭṭhānaphalūpajīvī   uṭṭhānaphalūpajīvī   ceva   kammaphalūpajīvī   ca   neva
uṭṭhānaphalūpajīvī   na  kammaphalūpajīvī  ime  kho  bhikkhave  cattāro  puggalā
santo saṃvijjamānā lokasminti.
     [135]  Cattārome  bhikkhave  puggalā  santo saṃvijjamānā lokasmiṃ
katame   cattāro   sāvajjo   vajjabahulo   appavajjo   anavajjo  .
Kathañca   bhikkhave   puggalo   sāvajjo   hoti   idha  bhikkhave  ekacco
puggalo    sāvajjena    kāyakammena   samannāgato   hoti   sāvajjena
vacīkammena   samannāgato   hoti   sāvajjena   manokammena  samannāgato
hoti evaṃ kho bhikkhave puggalo sāvajjo hoti.
     {135.1}  Kathañca  bhikkhave  puggalo  vajjabahulo  hoti idha bhikkhave
ekacco   puggalo   sāvajjena   bahulaṃ  kāyakammena  samannāgato  hoti
appaṃ  anavajjena  sāvajjena  bahulaṃ  vacīkammena  samannāgato  hoti  appaṃ
anavajjena   sāvajjena   bahulaṃ   manokammena   samannāgato  hoti  appaṃ
anavajjena evaṃ kho bhikkhave puggalo vajjabahulo hoti.
     {135.2}   Kathañca   bhikkhave   puggalo   appavajjo   hoti  idha
bhikkhave     ekacco    puggalo    anavajjena    bahulaṃ    kāyakammena
Samannāgato   hoti   appaṃ   sāvajjena   anavajjena   bahulaṃ  vacīkammena
samannāgato   hoti   appaṃ   sāvajjena   anavajjena  bahulaṃ  manokammena
samannāgato   hoti   appaṃ   sāvajjena   evaṃ   kho  bhikkhave  puggalo
appavajjo hoti.
     {135.3}  Kathañca  bhikkhave  puggalo  anavajjo  hoti  idha bhikkhave
ekacco    puggalo    anavajjena    kāyakammena   samannāgato   hoti
anavajjena   vacīkammena   samannāgato   hoti   anavajjena   manokammena
samannāgato   hoti   evaṃ   kho  bhikkhave  puggalo  anavajjo  hoti .
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
     [136]  Cattārome  bhikkhave  puggalā  santo saṃvijjamānā lokasmiṃ
katame  cattāro  idha  bhikkhave  ekacco  puggalo  sīlesu  na paripūrakārī
hoti    samādhismiṃ    na   paripūrakārī   paññāya   na   paripūrakārī   idha
pana   bhikkhave   ekacco   puggalo  sīlesu  paripūrakārī  hoti  samādhismiṃ
na   paripūrakārī   paññāya   na  paripūrakārī  idha  pana  bhikkhave  ekacco
puggalo   sīlesu   paripūrakārī   hoti   samādhismiṃ   paripūrakārī   paññāya
na  paripūrakārī  idha  pana  bhikkhave  ekacco  puggalo  sīlesu  paripūrakārī
hoti   samādhismiṃ   paripūrakārī   paññāya   paripūrakārī   .   ime   kho
bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
     [137]  Cattārome  bhikkhave  puggalā  santo saṃvijjamānā lokasmiṃ
katame   cattāro   idha   pana   bhikkhave  ekacco  puggalo  na  sīlagaru
hoti   na   sīlādhipateyyo   na   samādhigaru  hoti  na  samādhādhipateyyo
Na   paññāgaru   hoti  na  paññādhipateyyo  idha  pana  bhikkhave  ekacco
puggalo    sīlagaru   hoti   sīlādhipateyyo   na   samādhigaru   hoti   na
samādhādhipateyyo   na   paññāgaru   hoti  na  paññādhipateyyo  idha  pana
bhikkhave   ekacco   puggalo   sīlagaru   hoti  sīlādhipateyyo  samādhigaru
hoti   samādhādhipateyyo   na   paññāgaru   hoti   na   paññādhipateyyo
idha   pana   bhikkhave   ekacco   puggalo  sīlagaru  hoti  sīlādhipateyyo
samādhigaru   hoti   samādhādhipateyyo   paññāgaru   hoti  paññādhipateyyo
ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
     [138]  Cattārome  bhikkhave  puggalā  santo saṃvijjamānā lokasmiṃ
katame    cattāro    nikkaṭṭhakāyo    anikkaṭṭhacitto    anikkaṭṭhakāyo
nikkaṭṭhacitto   anikkaṭṭhakāyo   ca   anikkaṭṭhacitto   ca   nikkaṭṭhakāyo
ca nikkaṭṭhacitto ca.
     {138.1}    Kathañca    bhikkhave   puggalo   nikkaṭṭhakāyo   hoti
anikkaṭṭhacitto    idha   bhikkhave   ekacco   puggalo   araññavanapatthāni
pantāni   senāsanāni   paṭisevati   so   tattha   kāmavitakkaṃpi  vitakketi
byāpādavitakkaṃpi   vitakketi  vihiṃsāvitakkaṃpi  vitakketi  evaṃ  kho  bhikkhave
puggalo nikkaṭṭhakāyo hoti anikkaṭṭhacitto.
     {138.2}    Kathañca   bhikkhave   puggalo   anikkaṭṭhakāyo   hoti
nikkaṭṭhacitto    idha    bhikkhave    ekacco    puggalo   naheva   kho
araññavanapatthāni    pantāni    senāsanāni    paṭisevati    so    tattha
nekkhammavitakkaṃpi       vitakketi       abyāpādavitakkaṃpi      vitakketi
avihiṃsāvitakkaṃpi   vitakketi   evaṃ  kho  bhikkhave  puggalo  anikkaṭṭhakāyo
Hoti nikkaṭṭhacitto.
     {138.3}    Kathañca    bhikkhave    puggalo   anikkaṭṭhakāyo   ca
hoti   anikkaṭṭhacitto   ca   idha   bhikkhave   ekacco  puggalo  naheva
kho   araññavanapatthāni   pantāni   senāsanāni   paṭisevati   so   tattha
kāmavitakkaṃpi    vitakketi    byāpādavitakkaṃpi    vitakketi   vihiṃsāvitakkaṃpi
vitakketi   evaṃ   kho   bhikkhave   puggalo   anikkaṭṭhakāyo   ca  hoti
anikkaṭṭhacitto ca.
     {138.4}   Kathañca   bhikkhave   puggalo   nikkaṭṭhakāyo  ca  hoti
nikkaṭṭhacitto   ca   idha   bhikkhave   ekacco  puggalo  araññavanapatthāni
pantāni   senāsanāni   paṭisevati  so  tattha  nekkhammavitakkaṃpi  vitakketi
abyāpādavitakkaṃpi    vitakketi   avihiṃsāvitakkaṃpi   vitakketi   evaṃ   kho
bhikkhave  puggalo  nikkaṭṭhakāyo  ca  hoti  nikkaṭṭhacitto  ca . Ime kho
bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.
     [139]   Cattārome  bhikkhave  dhammakathikā  katame  cattāro  idha
bhikkhave  ekacco  dhammakathiko  appañca  bhāsati  asahitañca  parisā  ca 1-
na    kusalā    hoti   sahitāsahitassa   evarūpo   bhikkhave   dhammakathiko
evarūpāya parisāya dhammakathikotveva saṅkhaṃ gacchati.
     {139.1}  Idha  pana  bhikkhave  ekacco  dhammakathiko appañca bhāsati
sahitañca   parisā   ca   kusalā   hoti  sahitāsahitassa  evarūpo  bhikkhave
dhammakathiko evarūpāya parisāya dhammakathikotveva saṅkhaṃ gacchati.
     {139.2}  Idha  pana  bhikkhave  ekacco  dhammakathiko  bahuñca bhāsati
asahitañca  parisā  ca  na  kusalā  hoti  sahitāsahitassa  evarūpo  bhikkhave
dhammakathiko evarūpāya parisāya dhammakathikotveva saṅkhaṃ gacchati.
     {139.3}     Idha    pana    bhikkhave    ekacco    dhammakathiko
@Footnote: 1 Ma. cassa. ito paraṃ īdisameva.
Bahuñca   bhāsati   sahitañca   parisā   ca   kusalā   hoti   sahitāsahitassa
evarūpo   bhikkhave   dhammakathiko   evarūpāya   parisāya  dhammakathikotveva
saṅkhaṃ gacchati. Ime kho bhikkhave cattāro dhammakathikāti.
     [140]   Cattārome   bhikkhave   vādī   katame  cattāro  atthi
bhikkhave   vādī   atthato   pariyādānaṃ   gacchati   no  byañjanato  atthi
bhikkhave   vādī   byañjanato   pariyādānaṃ   gacchati   no  atthato  atthi
bhikkhave   vādī   atthato   ca  byañjanato  ca  pariyādānaṃ  gacchati  atthi
bhikkhave   vādī   neva   atthato   no   byañjanato  pariyādānaṃ  gacchati
ime   kho   bhikkhave  cattāro  vādī  aṭṭhānametaṃ  bhikkhave  anavakāso
yaṃ  catūhi  paṭisambhidāhi  samannāgato  bhikkhu  atthato  vā  1-  byañjanato
vā 2- pariyādānaṃ gaccheyyāti.
                    Puggalavaggo catuttho.
                         [3]-
                      ----------
                    Ābhāvaggo pañcamo
     [141]    Catasso   imā   bhikkhave   ābhā   katamā   catasso
candābhā   suriyābhā   aggābhā  paññābhā  imā  kho  bhikkhave  catasso
ābhā    etadaggaṃ    bhikkhave    imāsaṃ    catassannaṃ   ābhānaṃ   yadidaṃ
paññābhāti.
     [142]    Catasso    imā   bhikkhave   pabhā   katamā   catasso
@Footnote: 1-2 Po. Yu. ca.
@3 Ma.    saṃyojanaṃ paṭibhāṇo           ugghatitaññu uṭṭhānaṃ
@        sāvajjo dve ca sīlāni        nikkaṭṭhadhammavādī cāti.
Candappabhā   suriyappabhā   aggippabhā   paññāppabhā   imā  kho  bhikkhave
catasso   pabhā   etadaggaṃ   bhikkhave   imāsaṃ   catassannaṃ  pabhānaṃ  yadidaṃ
paññāppabhāti.
     [143]    Cattārome   bhikkhave   ālokā   katame   cattāro
candāloko   suriyāloko  aggāloko  paññāloko  ime  kho  bhikkhave
cattāro   ālokā   etadaggaṃ   bhikkhave   imesaṃ   catunnaṃ  ālokānaṃ
yadidaṃ paññālokoti.
     [144]  Cattārome  bhikkhave obhāsā katame cattāro candobhāso
suriyobhāso     aggobhāso    paññobhāso    ime    kho    bhikkhave
cattāro   obhāsā   etadaggaṃ   bhikkhave   imesaṃ   catunnaṃ  obhāsānaṃ
yadidaṃ paññobhāsoti.
     [145]    Cattārome   bhikkhave   pajjotā   katame   cattāro
candappajjoto     suriyappajjoto     aggippajjoto    paññāppajjoto
ime   kho   bhikkhave   cattāro   pajjotā  etadaggaṃ  bhikkhave  imesaṃ
catunnaṃ pajjotānaṃ yadidaṃ paññāppajjototi.
     [146]   Cattārome  bhikkhave  kālā  katame  cattāro  kālena
dhammassavanaṃ  kālena  dhammasākacchā  kālena  samatho  1- kālena vipassanā
ime kho bhikkhave cattāro kālāti.
     [147]   Cattārome  bhikkhave  kālā  sammābhāviyamānā  sammā-
anuparivattiyamānā  anupubbena  āsavānaṃ  khayaṃ  pāpenti  katame cattāro
kālena   dhammassavanaṃ   kālena   dhammasākacchā  kālena  samatho  kālena
@Footnote: 1 Ma. kālena sammasanā. ito paraṃ īdisameva.
Vipassanā   ime   kho   bhikkhave   cattāro   kālā  sammābhāviyamānā
sammāanuparivattiyamānā   anupubbena  āsavānaṃ  khayaṃ  pāpenti  seyyathāpi
bhikkhave  uparipabbate  thullaphusitake  deve  vassante [1]- udakaṃ yathāninnaṃ
pavattamānaṃ    pabbatakandarapadarasākhā    paripūreti    pabbatakandarapadarasākhā
paripūrā  kusobbhe  paripūrenti  kusobbhā  paripūrā  mahāsobbhe paripūrenti
mahāsobbhā    paripūrā    kunnadiyo    paripūrenti   kunnadiyo   paripūrā
mahānadiyo  paripūrenti  mahānadiyo  paripūrā  samuddasāgaraṃ  2-  paripūrenti
evameva   kho   bhikkhave   ime   cattāro   kālā  sammābhāviyamānā
sammāanuparivattiyamānā anupubbena āsavānaṃ khayaṃ pāpentīti.
     [148]   Cattārīmāni   bhikkhave   vacīduccaritāni  katamāni  cattāri
musāvādo   pisuṇā   vācā   pharusā  vācā  samphappalāpo  imāni  kho
bhikkhave cattāri vacīduccaritānīti.
     [149]   Cattārīmāni   bhikkhave   vacīsucaritāni   katamāni  cattāri
saccavācā   apisuṇavācā   saṇhavācā   mantābhāsā   3-   imāni  kho
bhikkhave cattāri vacīsucaritānīti.
     [150]  Cattārome  bhikkhave  sārā  katame  cattāro  sīlasāro
samādhisāro paññāsāro vimuttisāro ime kho bhikkhave cattāro sārāti.
                   Ābhāvaggo pañcamo.
                 Tatiyo paṇṇāsako niṭṭhito.
                         [4]-
@Footnote: 1 Po. Ma. Yu. taṃ. 2 Ma. samuddaṃ. 3 ma mantabhāsā. 4 Ma. Yu.
@                      tassuddānaṃ
@      ābhā pabhā ca ālokā       obhāsā ceva pajjotā
@      dve kālā caritā dve ca     honti sārena te dasāti.
                      Catutthapaṇṇāsako
                     indriyavaggo paṭhamo
     [151]   Cattārīmāni   bhikkhave   indriyāni   katamāni   cattāri
saddhindriyaṃ  viriyindriyaṃ  samādhindriyaṃ paññindriyaṃ 1- imāni kho bhikkhave
cattāri indriyānīti.
     [152]  Cattārīmāni  bhikkhave  balāni  katamāni  cattāri  saddhābalaṃ
viriyabalaṃ   samādhibalaṃ   paññābalaṃ   2-   imāni   kho   bhikkhave  cattāri
balānīti.
     [153]  Cattārīmāni  bhikkhave  balāni  katamāni  cattāri  paññābalaṃ
viriyabalaṃ   anavajjabalaṃ   saṅgāhakabalaṃ   3-  imāni  kho  bhikkhave  cattāri
balānīti.
     [154]   Cattārīmāni   bhikkhave  balāni  katamāni  cattāri  satibalaṃ
samādhibalaṃ   anavajjabalaṃ   saṅgāhakabalaṃ   imāni   kho   bhikkhave   cattāri
balānīti.
     [155]  Cattārīmāni  bhikkhave  balāni katamāni cattāri paṭisaṅkhānabalaṃ
bhāvanābalaṃ   anavajjabalaṃ   saṅgāhakabalaṃ   imāni   kho   bhikkhave  cattāri
balānīti.
     [156]   Cattārīmāni   bhikkhave   kappassa  asaṅkheyyāni  katamāni
cattāri  yadā  bhikkhave  kappo  saṃvaṭṭo  4-  tiṭṭhati  5-  taṃ  na  sukaraṃ
@Footnote: 1 Ma. Yu. satindriyaṃ. 2 Ma. Yu. satibalaṃ. 3 Ma. saṅgahabalaṃ. Yu. saṅgāhabalaṃ.
@Yu. saṃvaṭṭati. 5 Ma. Yu. ayaṃ pāṭho natthi.
Saṅkhātuṃ   ettakāni   vassānīti   vā   ettakāni   vassasatānīti   vā
ettakāni  vassasahassānīti  vā  ettakāni  vassasatasahassānīti  vā  yadā
bhikkhave  kappo  saṃvaṭṭaṭṭhāyī  1-  tiṭṭhati  taṃ  na sukaraṃ saṅkhātuṃ ettakāni
vassānīti   vā  ettakāni  vassasatānīti  vā  ettakāni  vassasahassānīti
vā  ettakāni  vassasatasahassānīti  vā  yadā  bhikkhave kappo vivaṭṭo 2-
tiṭṭhati   taṃ   na   sukaraṃ  saṅkhātuṃ  ettakāni  vassānīti  vā  ettakāni
vassasatānīti    vā    ettakāni    vassasahassānīti    vā   ettakāni
vassasatasahassānīti   vā  yadā  bhikkhave  kappo  vivaṭṭaṭṭhāyī  3-  tiṭṭhati
taṃ  na  sukaraṃ  saṅkhātuṃ  ettakāni  vassānīti  vā  ettakāni vassasatānīti
vā   ettakāni   vassasahassānīti   vā   ettakāni   vassasatasahassānīti
vā imāni kho bhikkhave cattāri kappassa asaṅkheyyānīti.
     [157]  Dveme  bhikkhave  rogā  katame  dve  kāyiko ca rogo
cetasiko  ca  rogo  dissanti  bhikkhave  sattā  kāyikena  rogena ekaṃpi
vassaṃ   arogaṃ  4-  paṭijānamānā  dvepi  vassāni  arogaṃ  paṭijānamānā
tīṇipi    vassāni   arogaṃ   paṭijānamānā   cattāripi   vassāni   arogaṃ
paṭijānamānā   pañcapi   vassāni   arogaṃ   paṭijānamānā  dasapi  vassāni
arogaṃ   paṭijānamānā   vīsaṃpi   vassāni   arogaṃ   paṭijānamānā   tiṃsaṃpi
vassāni  arogaṃ  paṭijānamānā  cattāḷīsaṃpi  vassāni  arogaṃ  paṭijānamānā
paññāsaṃpi   vassāni   arogaṃ   paṭijānamānā  vassasataṃpi  bhiyyopi   arogaṃ
@Footnote: 1 Ma. Yu. saṃvaṭṭo. 2 Ma. Yu. vivaṭṭati. 3 Ma. Yu. vivaṭṭo. 4 Ma. Yu.
@ ārogyaṃ. ito paraṃ īdisameva.
Paṭijānamānā  .  te  bhikkhave  sattā dullabhā 1- lokasmiṃ ye cetasikena
rogena muhuttampi arogaṃ paṭijānanti aññatra khīṇāsavehi.
     {157.1}   Cattārome   bhikkhave   pabbajitassa   rogā   katame
cattāro   idha   bhikkhave   bhikkhu   mahiccho  hoti  vighātavā  asantuṭṭho
itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena
so   mahiccho   samāno   vighātavā   asantuṭṭho   itarītaracīvarapiṇḍapāta-
senāsanagilānapaccayabhesajjaparikkhārena     pāpikaṃ     icchaṃ     paṇidahati
anavaññapaṭilābhāya    2-    lābhasakkārasilokapaṭilābhāya    so   uṭṭhahati
ghaṭati      vāyamati     anavaññapaṭilābhāya     lābhasakkārasilokapaṭilābhāya
so  saṅkhāya  kulāni  upasaṅkamati  saṅkhāya  nisīdati  saṅkhāya  dhammaṃ  bhāsati
saṅkhāya   uccārapassāvaṃ   sandhāreti   ime   kho   bhikkhave  cattāro
pabbajitassa rogā.
     {157.2}  Tasmātiha  bhikkhave  evaṃ  sikkhitabbaṃ na mahicchā bhavissāma
vighātacittā   3-   asantuṭṭhā   itarītaracīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārena   na   pāpikaṃ   icchaṃ  paṇidahissāma  anavaññapaṭilābhāya
lābhasakkārasilokapaṭilābhāya    na    uṭṭhahissāma    na   ghaṭayissāma   na
vāyamissāma        anavaññapaṭilābhāya        lābhasakkārasilokapaṭilābhāya
khamā   bhavissāma  sītassa  uṇhassa  jighacchāya  pipāsāya  ḍaṃsamakasavātātapa-
siriṃsapasamphassānaṃ    duruttānaṃ    durāgatānaṃ    vacanapathānaṃ    uppannānaṃ
sārīrikānaṃ   vedanānaṃ   dukkhānaṃ   tibbānaṃ   kharānaṃ   kaṭukānaṃ  asātānaṃ
amanāpānaṃ   pāṇaharānaṃ   adhivāsakajātikā   bhavissāmāti   evaṃ  hi  vo
@Footnote: 1 Po. Ma. sdullabhā. 2 Po. anavajjaññapaṭilābhāya. ito paraṃ īdisameva.
@3 Ma. Yu. vighātavanto.
Bhikkhave sikkhitabbanti.
     [158]  Tatra  kho  āyasmā  sārīputto  bhikkhū āmantesi āvuso
bhikkhavoti   .   āvusoti   kho   te   bhikkhū   āyasmato  sārīputtassa
paccassosuṃ  .  āyasmā  sārīputto  etadavoca  yo  hi  koci  āvuso
bhikkhu  vā  bhikkhunī  vā  cattāro  dhamme  attani  samanupassati  niṭṭhamettha
gantabbaṃ   parihāyāmi   kusalehi   dhammehi   parihānametaṃ   vuttaṃ  bhagavatā
katame    cattāro   rāgavepullataṃ   1-   dosavepullataṃ   mohavepullataṃ
gambhīresu   kho   panassa   ṭhānāṭhānesu   paññācakkhuṃ   nakkamati  yo  hi
koci   āvuso  bhikkhu  vā  bhikkhunī  vā  ime  cattāro  dhamme  attani
samanupassati    niṭṭhamettha    gantabbaṃ    parihāyāmi    kusalehi   dhammehi
parihānametaṃ   vuttaṃ  bhagavatā  yo  hi  koci  āvuso  bhikkhu  vā  bhikkhunī
vā   cattāro   dhamme   attani   samanupassati   niṭṭhamettha  gantabbaṃ  na
parihāyāmi   kusalehi   dhammehi   aparihānametaṃ   vuttaṃ   bhagavatā  katame
cattāro   rāgatanuttaṃ   dosatanuttaṃ   mohatanuttaṃ   gambhīresu  kho  panassa
ṭhānāṭhānesu   paññācakkhuṃ   kamati   yo   hi  koci  āvuso  bhikkhu  vā
bhikkhunī   vā   ime   cattāro   dhamme  attani  samanupassati  niṭṭhamettha
gantabbaṃ    na    parihāyāmi   kusalehi   dhammehi   aparihānametaṃ   vuttaṃ
bhagavatāti.
     [159]   Ekaṃ   samayaṃ   āyasmā   ānando   kosambiyaṃ  viharati
@Footnote: 1 Ma. rāgavepullattaṃ ... mohavepullattaṃ.
Ghositārāme   .   athakho  aññatarā  bhikkhunī  aññataraṃ  purisaṃ  āmantesi
ehi    tvaṃ   ambho   purisa   yena   ayyo   ānando   tenupasaṅkama
upasaṅkamitvā   mama   vacanena  ayyassa  ānandassa  pāde  sirasā  vanda
itthannāmā  bhante  bhikkhunī  ābādhikinī  dukkhitā  bāḷhagilānā  sā  1-
ayyassa  2-  ānandassa  pāde  sirasā  vandatīti  evañca  vadehi  sādhu
kira   bhante   ayyo  ānando  yena  bhikkhunūpassayo  yena  sā  bhikkhunī
tenupasaṅkamatu  anukampaṃ  upādāyāti  .  evaṃ  ayyeti  kho  so  puriso
tassā   bhikkhuniyā   paṭissuṇitvā   yenāyasmā   ānando   tenupasaṅkami
upasaṅkamitvā    āyasmantaṃ   ānandaṃ   abhivādetvā   ekamantaṃ   nisīdi
ekamantaṃ   nisinno   kho   so  puriso  āyasmantaṃ  ānandaṃ  etadavoca
itthannāmā   bhante   bhikkhunī   ābādhikinī   dukkhitā  bāḷhagilānā  sā
ayyassa  ānandassa  pāde  sirasā  vandati evañca vadeti sādhu kira bhante
ayyo  3-  ānando  yena  bhikkhunūpassayo  yena sā bhikkhunī tenupasaṅkamatu
anukampaṃ upādāyāti. Adhivāsesi kho āyasmā ānando tuṇhībhāvena.
     {159.1}  Athakho  āyasmā  ānando pubbaṇhasamayaṃ 4- nivāsetvā
pattacīvaramādāya   yena   bhikkhunūpassayo   tenupasaṅkami   .  addasā  kho
sā   bhikkhunī   āyasmantaṃ   ānandaṃ   dūratova  āgacchantaṃ  disvā  sasīsaṃ
pārupitvā   mañcake  nipajji  .  athakho  āyasmā  ānando  yena  sā
bhikkhunī    tenupasaṅkami   upasaṅkamitvā   paññatte   āsane   nisīdi  .
@Footnote: 1 Yu. ayaṃ pāṭho natthi .  2 Ma. āyasmato. ito paraṃ īdisameva.
@3 Po. Ma. āyasmā .   4 Ma. Yu. ayaṃ pāṭho natthi.
Nisajja   kho  āyasmā  ānando  taṃ  bhikkhuniṃ  etadavoca  āhārasambhūto
ayaṃ  bhagini  kāyo  āhāraṃ  nissāya  āhāro  pahātabbo  taṇhāsambhūto
ayaṃ   bhagini   kāyo   taṇhaṃ   nissāya   taṇhā  pahātabbā  mānasambhūto
ayaṃ   bhagini   kāyo   mānaṃ   nissāya  māno  pahātabbo  methunasambhūto
ayaṃ   bhagini   kāyo  methuno  pahātabbo  1-  methuno  2-  setughāto
vutto bhagavatā.
     {159.2}   Āhārasambhūto   ayaṃ  bhagini  kāyo  āhāraṃ  nissāya
āhāro   pahātabboti   iti  kho  panetaṃ  vuttaṃ  kiñcetaṃ  paṭicca  vuttaṃ
idha   bhagini   bhikkhu   paṭisaṅkhā   yoniso   āhāraṃ   āhāreti   neva
davāya   na   madāya   na   maṇḍanāya   na   vibhūsanāya  yāvadeva  imassa
kāyassa    ṭhitiyā   yāpanāya   vihiṃsūparatiyā   brahmacariyānuggahāya   iti
purāṇañca  vedanaṃ  paṭihaṅkhāmi  navañca  vedanaṃ  na  uppādessāmi  yātrā
ca  me  bhavissati  anavajjatā  ca  phāsuvihāro  cāti  so aparena samayena
āhāraṃ   nissāya   āhāraṃ   pajahati  āhārasambhūto  ayaṃ  bhagini  kāyo
āhāraṃ   nissāya   āhāro   pahātabboti   iti  yantaṃ  vuttaṃ  idametaṃ
paṭicca vuttaṃ.
     {159.3}   Taṇhāsambhūto   ayaṃ   bhagini   kāyo   taṇhaṃ  nissāya
taṇhā    pahātabbāti    iti   kho   panetaṃ   vuttaṃ   kiñcetaṃ   paṭicca
vuttaṃ   idha   bhagini   bhikkhu   suṇāti   itthannāmo  kira  bhikkhu  āsavānaṃ
khayā   anāsavaṃ  cetovimuttiṃ  paññāvimuttiṃ  diṭṭheva  dhamme  sayaṃ  abhiññā
sacchikatvā   upasampajja  viharatīti  tassa  evaṃ  hoti  kadāssu  3-  nāma
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi. 2 Ma. methune ca. Yu. methuno ca.
@3 Ma. Yu. kudāssu nāma.
Ahaṃpi  āsavānaṃ  khayā  anāsavaṃ  cetovimuttiṃ  paññāvimuttiṃ  diṭṭheva dhamme
sayaṃ  abhiññā  sacchikatvā  upasampajja  viharissāmīti  so  aparena  samayena
taṇhaṃ   nissāya   taṇhaṃ   pajahati  taṇhāsambhūto  ayaṃ  bhagini  kāyo  taṇhaṃ
nissāya taṇhā pahātabbāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {159.4}  Mānasambhūto  ayaṃ  bhagini  kāyo  mānaṃ  nissāya  māno
pahātabboti   iti  kho  panetaṃ  vuttaṃ  kiñcetaṃ  paṭicca  vuttaṃ  idha  bhagini
bhikkhu   suṇāti   itthannāmo   kira   bhikkhu   āsavānaṃ   khayā   anāsavaṃ
cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ  abhiññā  sacchikatvā
upasampajja   viharatīti   tassa   evaṃ   hoti   so   hi  nāma  āyasmā
āsavānaṃ   khayā   anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ  diṭṭheva  dhamme
sayaṃ   abhiññā   sacchikatvā   upasampajja   viharissati   kimaṅgaṃ   panāhanti
so   aparena   samayena  mānaṃ  nissāya  mānaṃ  pajahati  mānasambhūto  ayaṃ
bhagini   kāyo   mānaṃ   nissāya   māno  pahātabboti  iti  yantaṃ  vuttaṃ
idametaṃ paṭicca vuttaṃ.
     {159.5}   Methunasambhūto  ayaṃ  bhagini  kāyo  methuno  pahātabbo
methuno   setughāto  vutto  bhagavatāti  .  athakho  sā  bhikkhunī  mañcakā
vuṭṭhahitvā    ekaṃsaṃ    uttarāsaṅgaṃ   karitvā   āyasmato   ānandassa
pādesu   sirasā   nipatitvā   āyasmantaṃ   ānandaṃ  etadavoca  accayo
maṃ   bhante  accagamā  yathābālaṃ  yathāmūḷhaṃ  yathāakusalaṃ  yāhaṃ  evamakāsiṃ
tassā   me   bhante   ayyo  ānando  accayaṃ  accayato  paṭiggaṇhātu
Āyatiṃ  saṃvarāyāti  .  taggha  taṃ  1-  bhagini  accayo  accagamā yathābālaṃ
yathāmūḷhaṃ   yathāakusalaṃ   yā  tvaṃ  evamakāsi  yato  ca  kho  tvaṃ  bhagini
accayaṃ   accayato  disvā  yathādhammaṃ  paṭikarosi  tante  mayaṃ  paṭiggaṇhāma
vuḍḍhihesā   bhagini   ariyassa  vinaye  yā  2-  accayaṃ  accayato  disvā
yathādhammaṃ paṭikaroti āyatiṃ saṃvaraṃ āpajjatīti.
     [160]  Sugato  vā  bhikkhave  loke  tiṭṭhamāno  sugatavinayo  vā
tadassa    bahujanahitāya   bahujanasukhāya   lokānukampāya   atthāya   hitāya
sukhāya  devamanussānaṃ  katamo  ca  bhikkhave  sugato  idha  bhikkhave tathāgato
loke   uppajjati   arahaṃ   sammāsambuddho   vijjācaraṇasampanno   sugato
lokavidū   anuttaro  purisadammasārathi  satthā  devamanussānaṃ  buddho  bhagavā
ayaṃ bhikkhave sugato.
     {160.1} Katamo ca bhikkhave sugatavinayo so dhammaṃ deseti ādikalyāṇaṃ
majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ   kevalaparipuṇṇaṃ
parisuddhaṃ   brahmacariyaṃ  pakāseti  ayaṃ  bhikkhave  sugatavinayo  .  evaṃ  3-
sugato   vā   bhikkhave   loke   tiṭṭhamāno   sugatavinayo   vā  tadassa
bahujanahitāya     bahujanasukhāya     lokānukampāya     atthāya     hitāya
sukhāya devamanussānaṃ 4-.
     Cattārome  bhikkhave  dhammā  saddhammassa  sammosāya  antaradhānāya
saṃvattanti   katame   cattāro   idha   bhikkhave   bhikkhū  duggahitaṃ  suttantaṃ
pariyāpuṇanti    dunnikkhittehi    padabyañjanehi    dunnikkhittassa   bhikkhave
@Footnote: 1 Yu. tvaṃ. 2 Po. Ma. Yu. yo. 3 Yu. evaṃsaddo natthi. 4 Po. Ma.
@ devamanussānanti.
Padabyañjanassa   atthopi   dunnayo   hoti   ayaṃ  bhikkhave  paṭhamo  dhammo
saddhammassa sammosāya antaradhānāya saṃvattati.
     {160.2}  Puna  caparaṃ  bhikkhave bhikkhū dubbacā honti dovacassakaraṇehi
dhammehi    samannāgatā   akkhamā   appadakkhiṇaggāhino   anusāsaniṃ   ayaṃ
bhikkhave dutiyo dhammo saddhammassa sammosāya antaradhānāya saṃvattati.
     {160.3}  Puna  caparaṃ  bhikkhave  ye te bhikkhū bahussutā āgatāgamā
dhammadharā  vinayadharā  mātikādharā  te  na  sakkaccaṃ  suttantaṃ paraṃ vācenti
tesaṃ  accayena  chinnamūlako  suttanto  hoti  appaṭissaraṇo  ayaṃ  bhikkhave
tatiyo dhammo saddhammassa sammosāya antaradhānāya saṃvattati.
     {160.4}   Puna  caparaṃ  bhikkhave  therā  bhikkhū  bāhullikā  honti
sāthalikā   okkamane   pubbaṅgamā   paviveke   nikkhittadhurā   na  viriyaṃ
ārabhanti    appattassa   pattiyā   anadhigatassa   adhigamāya   asacchikatassa
sacchikiriyāya    tesaṃ   pacchimā   janatā   diṭṭhānugatiṃ   āpajjati   sāpi
hoti  bāhullikā  sāthalikā  okkamane  pubbaṅgamā  paviveke nikkhittadhurā
na  viriyaṃ  ārabhati  appattassa  pattiyā  anadhigatassa  adhigamāya asacchikatassa
sacchikiriyāya   ayaṃ   bhikkhave   catuttho   dhammo   saddhammassa  sammosāya
antaradhānāya  saṃvattati  .  ime  kho  bhikkhave cattāro dhammā saddhammassa
sammosāya antaradhānāya saṃvattanti 1-.
     {160.5}   Cattārome   bhikkhave   dhammā   saddhammassa   ṭhitiyā
asammosāya    anantaradhānāya    saṃvattanti    katame    cattāro   idha
bhikkhave     bhikkhū    suggahitaṃ    suttantaṃ    pariyāpuṇanti    sunikkhittehi
padabyañjanehi     sunikkhittassa     bhikkhave     padabyañjanassa    atthopi
@Footnote: 1 Po. Ma. Yu. saṃvattantīti.
Sunayo  hoti  ayaṃ  bhikkhave  paṭhamo  dhammo  saddhammassa ṭhitiyā asammosāya
anantaradhānāya saṃvattati.
     {160.6}  Puna  caparaṃ  bhikkhave  bhikkhū suvacā honti sovacassakaraṇehi
dhammehi   samannāgatā   khamā   padakkhiṇaggāhino  anusāsaniṃ  ayaṃ  bhikkhave
dutiyo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati.
     {160.7}  Puna  caparaṃ  bhikkhave  ye te bhikkhū bahussutā āgatāgamā
dhammadharā   vinayadharā  mātikādharā  te  sakkaccaṃ  suttantaṃ  paraṃ  vācenti
tesaṃ   accayena   acchinnamūlako   suttanto   hoti   sappaṭissaraṇo  ayaṃ
bhikkhave   tatiyo   dhammo   saddhammassaṭhitiyā  asammosāya  anantaradhānāya
saṃvattati.
     {160.8}  Puna  caparaṃ  bhikkhave  therā bhikkhū na bāhullikā honti na
sāthalikā    okkamane    nikkhittadhurā    paviveke   pubbaṅgamā   viriyaṃ
ārabhanti    appattassa   pattiyā   anadhigatassa   adhigamāya   asacchikatassa
sacchikiriyāya   tesaṃ   pacchimā  janatā  diṭṭhānugatiṃ  āpajjati  sāpi  hoti
na  bāhullikā  na  sāthalikā  okkamane  nikkhittadhurā paviveke pubbaṅgamā
viriyaṃ   ārabhati   appattassa  pattiyā  anadhigatassa  adhigamāya  asacchikatassa
sacchikiriyāya    ayaṃ    bhikkhave   catuttho   dhammo   saddhammassa   ṭhitiyā
asammosāya   anantaradhānāya  saṃvattati  .  ime  kho  bhikkhave  cattāro
dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattantīti.
                    Indriyavaggo paṭhamo
                         [1]-
                     ------------
@Footnote: 1 Ma.   indriyāni saddhā paññā     satisaṅkhānapañcamaṃ
@       kappo rogo parihāni              bhikkhunī sugatena cāti.
                    Paṭipadāvaggo dutiyo
     [161]   Catasso   imā   bhikkhave   paṭipadā   katamā   catasso
dukkhā   paṭipadā   dandhābhiññā   dukkhā   paṭipadā   khippābhiññā   sukhā
paṭipadā    dandhābhiññā    sukhā    paṭipadā   khippābhiññā   imā   kho
bhikkhave catasso paṭipadāti.
     [162]  Catasso  imā  bhikkhave  paṭipadā  katamā  catasso  dukkhā
paṭipadā   dandhābhiññā   dukkhā   paṭipadā   khippābhiññā   sukhā  paṭipadā
dandhābhiññā sukhā paṭipadā khippābhiññā.
     {162.1}  Katamā  ca  bhikkhave  dukkhā  paṭipadā  dandhābhiññā  idha
bhikkhave   ekacco   puggalo  pakatiyāpi  tibbarāgajātiko  hoti  abhikkhaṇaṃ
rāgajaṃ   dukkhaṃ   domanassaṃ  paṭisaṃvedeti  pakatiyāpi  tibbadosajātiko  hoti
abhikkhaṇaṃ  dosajaṃ  dukkhaṃ  domanassaṃ  paṭisaṃvedeti  pakatiyāpi  tibbamohajātiko
hoti    abhikkhaṇaṃ    mohajaṃ   dukkhaṃ   domanassaṃ   paṭisaṃvedeti   tassimāni
pañcindriyāni  mudūni  pātubhavanti  saddhindriyaṃ  viriyindriyaṃ  satindriyaṃ
samādhindriyaṃ   paññindriyaṃ   so   imesaṃ   pañcannaṃ   indriyānaṃ  muduttā
dandhaṃ   anantariyaṃ  1-  pāpuṇāti  āsavānaṃ  khayāya  ayaṃ  vuccati  bhikkhave
dukkhā paṭipadā dandhābhiññā.
     {162.2}  Katamā  ca  bhikkhave  dukkhā  paṭipadā  khippābhiññā  idha
bhikkhave   ekacco   puggalo  pakatiyāpi  tibbarāgajātiko  hoti  abhikkhaṇaṃ
rāgajaṃ   dukkhaṃ   domanassaṃ  paṭisaṃvedeti  pakatiyāpi  tibbadosajātiko  hoti
abhikkhaṇaṃ  dosajaṃ  dukkhaṃ  domanassaṃ  paṭisaṃvedeti  pakatiyāpi  tibbamohajātiko
@Footnote: 1 Ma. Yu. ānantariyaṃ. ito paraṃ īdisameva.
Hoti    abhikkhaṇaṃ    mohajaṃ   dukkhaṃ   domanassaṃ   paṭisaṃvedeti   tassimāni
pañcindriyāni     adhimattāni    pātubhavanti    saddhindriyaṃ    viriyindriyaṃ
satindriyaṃ   samādhindriyaṃ   paññindriyaṃ  so  imesaṃ  pañcannaṃ  indriyānaṃ
adhimattattā    khippaṃ    anantariyaṃ   pāpuṇāti   āsavānaṃ   khayāya   ayaṃ
vuccati bhikkhave dukkhā paṭipadā khippābhiññā.
     {162.3}   Katamā  ca  bhikkhave  sukhā  paṭipadā  dandhābhiññā  idha
bhikkhave   ekacco   puggalo   pakatiyāpi  na  tibbarāgajātiko  hoti  na
abhikkhaṇaṃ  rāgajaṃ  dukkhaṃ  domanassaṃ  paṭisaṃvedeti pakatiyāpi na tibbadosajātiko
hoti   na   abhikkhaṇaṃ  dosajaṃ  dukkhaṃ  domanassaṃ  paṭisaṃvedeti  pakatiyāpi  na
tibbamohajātiko  hoti  na  abhikkhaṇaṃ  mohajaṃ  dukkhaṃ  domanassaṃ  paṭisaṃvedeti
tassimāni   pañcindriyāni   mudūni  pātubhavanti  saddhindriyaṃ  viriyindriyaṃ
satindriyaṃ   samādhindriyaṃ   paññindriyaṃ  so  imesaṃ  pañcannaṃ  indriyānaṃ
muduttā   dandhaṃ   anantariyaṃ   pāpuṇāti   āsavānaṃ   khayāya  ayaṃ  vuccati
bhikkhave sukhā paṭipadā dandhābhiññā.
     {162.4}   Katamā  ca  bhikkhave  sukhā  paṭipadā  khippābhiññā  idha
bhikkhave   ekacco   puggalo   pakatiyāpi  na  tibbarāgajātiko  hoti  na
abhikkhaṇaṃ    rāgajaṃ    dukkhaṃ    domanassaṃ    paṭisaṃvedeti   pakatiyāpi   na
tibbadosajātiko    hoti    na    abhikkhaṇaṃ    dosajaṃ   dukkhaṃ   domanassaṃ
paṭisaṃvedeti    pakatiyāpi    na   tibbamohajātiko   hoti   na   abhikkhaṇaṃ
mohajaṃ    dukkhaṃ    domanassaṃ    paṭisaṃvedeti    tassimāni   pañcindriyāni
adhimattāni  pātubhavanti  saddhindriyaṃ  viriyindriyaṃ satindriyaṃ samādhindriyaṃ
Paññindriyaṃ    so   imesaṃ   pañcannaṃ   indriyānaṃ   adhimattattā   khippaṃ
anantariyaṃ   pāpuṇāti   āsavānaṃ   khayāya   ayaṃ   vuccati  bhikkhave  sukhā
paṭipadā khippābhiññā. Imā kho bhikkhave catasso paṭipadāti.
     [163]   Catasso   imā   bhikkhave   paṭipadā   katamā   catasso
dukkhā   paṭipadā   dandhābhiññā   dukkhā   paṭipadā   khippābhiññā   sukhā
paṭipadā dandhābhiññā sukhā paṭipadā khippābhiññā.
     {163.1}  Katamā  ca  bhikkhave  dukkhā  paṭipadā  dandhābhiññā  idha
bhikkhave   bhikkhu   asubhānupassī   kāye   viharati   āhāre  paṭikkūlasaññī
sabbaloke   anabhiratasaññī   1-  sabbasaṅkhāresu  aniccānupassī  maraṇasaññā
kho   panassa   ajjhattaṃ  supaṭṭhitā  hoti  so  imāni  pañca  sekkhabalāni
upanissāya   viharati   saddhābalaṃ   hirībalaṃ  ottappabalaṃ  viriyabalaṃ  paññābalaṃ
tassimāni   pañcindriyāni   mudūni  pātubhavanti  saddhindriyaṃ  viriyindriyaṃ
satindriyaṃ   samādhindriyaṃ   paññindriyaṃ  so  imesaṃ  pañcannaṃ  indriyānaṃ
muduttā  dandhaṃ  anantariyaṃ  pāpuṇāti  āsavānaṃ  khayāya  ayaṃ vuccati bhikkhave
dukkhā paṭipadā dandhābhiññā.
     {163.2}  Katamā  ca  bhikkhave  dukkhā  paṭipadā  khippābhiññā  idha
bhikkhave  bhikkhu  asubhānupassī  kāye viharati āhāre paṭikkūlasaññī sabbaloke
anabhiratasaññī   sabbasaṅkhāresu   aniccānupassī   maraṇasaññā   kho   panassa
ajjhattaṃ   supaṭṭhitā   hoti   so  imāni  pañca  sekkhabalāni  upanissāya
viharati   saddhābalaṃ   hirībalaṃ   ottappabalaṃ   viriyabalaṃ  paññābalaṃ  tassimāni
pañcindriyāni     adhimattāni    pātubhavanti    saddhindriyaṃ    viriyindriyaṃ
@Footnote: 1 Ma. anabhiratisaññī.
Satindriyaṃ   samādhindriyaṃ   paññindriyaṃ  so  imesaṃ  pañcannaṃ  indriyānaṃ
adhimattattā   khippaṃ   anantariyaṃ  pāpuṇāti  āsavānaṃ  khayāya  ayaṃ  vuccati
bhikkhave dukkhā paṭipadā khippābhiññā.
     {163.3}   Katamā  ca  bhikkhave  sukhā  paṭipadā  dandhābhiññā  idha
bhikkhave  bhikkhu  vivicceva  kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ
vivekajaṃ  pītisukhaṃ  paṭhamaṃ  jhānaṃ  upasampajja  viharati  vitakkavicārānaṃ  vūpasamā
ajjhattaṃ   sampasādanaṃ   cetaso   ekodibhāvaṃ  avitakkaṃ  avicāraṃ  samādhijaṃ
pītisukhaṃ  dutiyaṃ  jhānaṃ  upasampajja  viharati  pītiyā  ca  virāgā upekkhako ca
viharati  sato  ca  sampajāno  sukhañca  kāyena  paṭisaṃvedeti  yantaṃ  ariyā
ācikkhanti  upekkhako  satimā  sukhavihārīti  tatiyaṃ  jhānaṃ  upasampajja viharati
sukhassa   ca  pahānā  dukkhassa  ca  pahānā  pubbeva  somanassadomanassānaṃ
atthaṅgamā   adukkhamasukhaṃ   upekkhāsatipārisuddhiṃ   catutthaṃ  jhānaṃ  upasampajja
viharati   so   imāni   pañca  sekkhabalāni  upanissāya  viharati  saddhābalaṃ
hirībalaṃ    ottappabalaṃ    viriyabalaṃ   paññābalaṃ   tassimāni   pañcindriyāni
mudūni   pātubhavanti   saddhindriyaṃ  viriyindriyaṃ  satindriyaṃ  samādhindriyaṃ
paññindriyaṃ   so   imesaṃ  pañcannaṃ  indriyānaṃ  muduttā  dandhaṃ  anantariyaṃ
pāpuṇāti   āsavānaṃ   khayāya   ayaṃ   vuccati   bhikkhave   sukhā  paṭipadā
dandhābhiññā.
     {163.4}   Katamā  ca  bhikkhave  sukhā  paṭipadā  khippābhiññā  idha
bhikkhave   bhikkhu   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja
viharati    vitakkavicārānaṃ   vūpasamā   .pe.   dutiyaṃ   jhānaṃ   upasampajja
Viharati   pītiyā   ca   virāgā   .pe.  tatiyaṃ  jhānaṃ  upasampajja  viharati
sukhassa   ca   pahānā   dukkhassa   ca   pahānā   .pe.   catutthaṃ  jhānaṃ
upasampajja    viharati    so   imāni   pañca   sekkhabalāni   upanissāya
viharati     saddhābalaṃ     hirībalaṃ    ottappabalaṃ    viriyabalaṃ    paññābalaṃ
tassimāni     pañcindriyāni     adhimattāni     pātubhavanti    saddhindriyaṃ
viriyindriyaṃ  satindriyaṃ  samādhindriyaṃ  paññindriyaṃ  so  imesaṃ  pañcannaṃ
indriyānaṃ   adhimattattā   khippaṃ   anantariyaṃ  pāpuṇāti  āsavānaṃ  khayāya
ayaṃ  vuccati  bhikkhave  sukhā  paṭipadā  khippābhiññā  .  imā  kho bhikkhave
catasso paṭipadāti.
     [164]   Catasso   imā   bhikkhave   paṭipadā   katamā   catasso
akkhamā   paṭipadā   khamā   paṭipadā   damā  paṭipadā  samā  paṭipadā .
Katamā   ca  bhikkhave  akkhamā  paṭipadā  idha  bhikkhave  ekacco  puggalo
akkosantaṃ    paccakkosati    rosantaṃ    paṭirosati   bhaṇḍantaṃ   paṭibhaṇḍati
ayaṃ vuccati bhikkhave akkhamā paṭipadā.
     {164.1}  Katamā  ca  bhikkhave  khamā paṭipadā idha bhikkhave ekacco
puggalo   akkosantaṃ   na   paccakkosati  rosantaṃ  na  paṭirosati  bhaṇḍantaṃ
na paṭibhaṇḍati ayaṃ vuccati bhikkhave khamā paṭipadā.
     {164.2}  Katamā  ca  bhikkhave  damā  paṭipadā  idha bhikkhave  bhikkhu
cakkhunā    rūpaṃ    disvā   na   nimittaggāhī   hoti   nānubyañjanaggāhī
yatvādhikaraṇamenaṃ    cakkhundriyaṃ    asaṃvutaṃ    viharantaṃ    abhijjhādomanassā
pāpakā       akusalā       dhammā       anvāssaveyyuṃ       tassa
Saṃvarāya     paṭipajjati     rakkhati    cakkhundriyaṃ    cakkhundriye    saṃvaraṃ
āpajjati   sotena  saddaṃ  sutvā  ...  ghānena  gandhaṃ  ghāyitvā  ...
Jivhāya  rasaṃ  sāyitvā  ...  kāyena  phoṭṭhabbaṃ  phusitvā  ...  manasā
dhammaṃ     viññāya     na     nimittaggāhī    hoti    nānubyañjanaggāhī
yatvādhikaraṇamenaṃ     manindriyaṃ    asaṃvutaṃ    viharantaṃ    abhijjhādomanassā
pāpakā   akusalā   dhammā   anvāssaveyyuṃ   tassa   saṃvarāya  paṭipajjati
rakkhati   manindriyaṃ   manindriye   saṃvaraṃ   āpajjati  ayaṃ  vuccati  bhikkhave
damā paṭipadā.
     {164.3}  Katamā  ca  bhikkhave  samā  paṭipadā  idha  bhikkhave bhikkhu
uppannaṃ   kāmavitakkaṃ  nādhivāseti  pajahati  vinodeti  sameti  byantīkaroti
anabhāvaṃ  gameti  uppannaṃ  byāpādavitakkaṃ  ...  uppannaṃ vihiṃsāvitakkaṃ ...
Uppannuppanne   pāpake  akusale  dhamme  nādhivāseti  pajahati  vinodeti
sameti  byantīkaroti  anabhāvaṃ  gameti  ayaṃ  vuccati bhikkhave samā paṭipadā.
Imā kho bhikkhave catasso paṭipadāti.
     [165]   Catasso   imā   bhikkhave   paṭipadā   katamā   catasso
akkhamā paṭipadā khamā paṭipadā damā paṭipadā samā paṭipadā.
     {165.1}  Katamā  ca bhikkhave akkhamā paṭipadā idha bhikkhave ekacco
puggalo  akkhamo  hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapa-
siriṃsapasamphassānaṃ    duruttānaṃ    durāgatānaṃ    vacanapathānaṃ    uppannānaṃ
sārīrikānaṃ  vedanānaṃ  dukkhānaṃ  tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ
pāṇaharānaṃ   anadhivāsakajātiko   hoti   ayaṃ   vuccati   bhikkhave  akkhamā
Paṭipadā.
     {165.2}  Katamā  ca  bhikkhave  khamā paṭipadā idha bhikkhave ekacco
puggalo   khamo  hoti  sītassa  uṇhassa  jighacchāya  pipāsāya  ḍaṃsamakasavā-
tātapasiriṃsapasamphassānaṃ   duruttānaṃ   durāgatānaṃ   vacanapathānaṃ   uppannānaṃ
sārīrikānaṃ   vedanānaṃ   dukkhānaṃ   tibbānaṃ   kharānaṃ   kaṭukānaṃ  asātānaṃ
amanāpānaṃ   pāṇaharānaṃ   adhivāsakajātiko   hoti   ayaṃ  vuccati  bhikkhave
khamā paṭipadā.
     {165.3}  Katamā  ca  bhikkhave  damā  paṭipadā  idha  bhikkhave bhikkhu
cakkhunā    rūpaṃ    disvā   na   nimittaggāhī   hoti   nānubyañjanaggāhī
yatvādhikaraṇamenaṃ    cakkhundriyaṃ    asaṃvutaṃ    viharantaṃ    abhijjhādomanassā
pāpakā   akusalā   dhammā   anvāssaveyyuṃ   tassa   saṃvarāya  paṭipajjati
rakkhati    cakkhundriyaṃ   cakkhundriye   saṃvaraṃ   āpajjati   sotena   saddaṃ
sutvā ... Ghānena gandhaṃ ghāyitvā ... Jivhāya rasaṃ sāyitvā ... Kāyena
phoṭṭhabbaṃ   phusitvā  ...  manasā  dhammaṃ  viññāya  na  nimittaggāhī  hoti
nānubyañjanaggāhī     yatvādhikaraṇamenaṃ    manindriyaṃ    asaṃvutaṃ    viharantaṃ
abhijjhādomanassā    pāpakā   akusalā   dhammā   anvāssaveyyuṃ   tassa
saṃvarāya   paṭipajjati   rakkhati   manindriyaṃ   manindriye   saṃvaraṃ   āpajjati
ayaṃ vuccati bhikkhave damā paṭipadā.
     {165.4}  Katamā  ca  bhikkhave  samā  paṭipadā  idha  bhikkhave bhikkhu
uppannaṃ     kāmavitakkaṃ    nādhivāseti    pajahati    vinodeti    sameti
byantīkaroti    anabhāvaṃ    gameti    uppannaṃ    byāpādavitakkaṃ    ...
Uppannaṃ    vihiṃsāvitakkaṃ    uppannuppanne    pāpake   akusale   dhamme
nādhivāseti   pajahati   vinodeti   sameti   byantīkaroti  anabhāvaṃ  gameti
Ayaṃ   vuccati   bhikkhave  samā  paṭipadā  .  imā  kho  bhikkhave  catasso
paṭipadāti.
     [166]   Catasso  imā  bhikkhave  paṭipadā  katamā  tasso  dukkhā
paṭipadā     dandhābhiññā     dukkhā    paṭipadā    khippābhiññā    sukhā
paṭipadā   dandhābhiññā   sukhā   paṭipadā  khippābhiññā  .  tatra  bhikkhave
yāyaṃ   paṭipadā   dukkhā  dandhābhiññā  ayaṃ  bhikkhave  paṭipadā  ubhayeneva
hīnā    akkhāyati    yampāyaṃ    paṭipadā    dukkhā   imināpāyaṃ   hīnā
akkhāyati    yampāyaṃ   paṭipadā   dandhā   imināpāyaṃ   hīnā   akkhāyati
ayaṃ   bhikkhave   paṭipadā  ubhayeneva  hīnā  akkhāyati  .  tatra  bhikkhave
yāyaṃ   paṭipadā   dukkhā   khippābhiññā  ayaṃ  bhikkhave  paṭipadā  dukkhattā
hīnā   akkhāyati   .  tatra  bhikkhave  yāyaṃ  paṭipadā  sukhā  dandhābhiññā
ayaṃ  bhikkhave  paṭipadā  dandhattā  hīnā  akkhāyati  .  tatra bhikkhave yāyaṃ
paṭipadā    sukhā    khippābhiññā   ayaṃ   bhikkhave   paṭipadā   ubhayeneva
paṇītā    akkhāyati    yampāyaṃ    paṭipadā   sukhā   imināpāyaṃ   paṇītā
akkhāyati   yampāyaṃ   paṭipadā   khippā   imināpāyaṃ   paṇītā   akkhāyati
ayaṃ  bhikkhave  paṭipadā  ubhayeneva  paṇītā  akkhāyati . Imā kho bhikkhave
catasso paṭipadāti.
     [167]  Athakho  āyasmā  sārīputto yenāyasmā mahāmoggallāno
tenupasaṅkami    upasaṅkamitvā    āyasmatā    mahāmoggallānena   saddhiṃ
sammodi    sammodanīyaṃ    kathaṃ    sārāṇīyaṃ    vītisāretvā    ekamantaṃ
Nisīdi    ekamantaṃ   nisinno   kho   āyasmā   sārīputto   āyasmantaṃ
mahāmoggallānaṃ    etadavoca   catasso   imā   āvuso   moggallāna
paṭipadā    katamā    catasso   dukkhā   paṭipadā   dandhābhiññā   dukkhā
paṭipadā   khippābhiññā   sukhā   paṭipadā   dandhābhiññā   sukhā   paṭipadā
khippābhiññā   imā   kho   āvuso   catasso  paṭipadā  imāsaṃ  āvuso
catassannaṃ   paṭipadānaṃ   katamaṃ  te  paṭipadaṃ  āgamma  anupādāya  āsavehi
cittaṃ   vimuttanti  .  catasso  imā  āvuso  sārīputta  paṭipadā  katamā
catasso     dukkhā     paṭipadā     dandhābhiññā     dukkhā    paṭipadā
khippābhiññā     sukhā     paṭipadā     dandhābhiññā    sukhā    paṭipadā
khippābhiññā   imā   kho   āvuso   catasso  paṭipadā  imāsaṃ  āvuso
catassannaṃ   paṭipadānaṃ   yāyaṃ   paṭipadā   dukkhā   khippābhiññā  imaṃ  me
paṭipadaṃ āgamma anupādāya āsavehi cittaṃ vimuttanti.
     [168]    Athakho    āyasmā    mahāmoggallāno   yenāyasmā
sārīputto    tenupasaṅkami   upasaṅkamitvā  āyasmatā  sārīputtena  saddhiṃ
sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi
ekamantaṃ    nisinno    kho   āyasmā   mahāmoggallāno   āyasmantaṃ
sārīputtaṃ  etadavoca  catasso  imā  āvuso  sārīputta  paṭipadā  katamā
catasso   dukkhā   paṭipadā   dandhābhiññā   dukkhā  paṭipadā  khippābhiññā
sukhā     paṭipadā     dandhābhiññā     sukhā    paṭipadā    khippābhiññā
imā   kho   āvuso   catasso   paṭipadā   imāsaṃ   āvuso  catassannaṃ
Paṭipadānaṃ   katamaṃ   te   paṭipadaṃ   āgamma   anupādāya  āsavehi  cittaṃ
vimuttanti   .   catasso   imā   āvuso  moggallāna  paṭipadā  katamā
catasso   dukkhā   paṭipadā   dandhābhiññā   dukkhā  paṭipadā  khippābhiññā
sukhā     paṭipadā     dandhābhiññā     sukhā    paṭipadā    khippābhiññā
imā   kho   āvuso   catasso   paṭipadā   imāsaṃ   āvuso  catassannaṃ
paṭipadānaṃ    yāyaṃ   paṭipadā   sukhā   khippābhiññā   imaṃ   me   paṭipadaṃ
āgamma anupādāya āsavehi cittaṃ vimuttanti.
     [169]  Cattārome  bhikkhave  puggalā  santo saṃvijjamānā lokasmiṃ
katame   cattāro   idha   bhikkhave   ekacco  puggalo  diṭṭheva  dhamme
sasaṅkhāraparinibbāyī    hoti   idha   pana   bhikkhave   ekacco   puggalo
kāyassa   bhedā  sasaṅkhāraparinibbāyī  hoti  idha  pana  bhikkhave  ekacco
puggalo   diṭṭheva   dhamme  asaṅkhāraparinibbāyī  hoti  idha  pana  bhikkhave
ekacco puggalo kāyassa bhedā asaṅkhāraparinibbāyī hoti.
     {169.1}  Kathañca bhikkhave puggalo diṭṭheva dhamme sasaṅkhāraparinibbāyī
hoti  idha  bhikkhave  bhikkhu  asubhānupassī kāye viharati āhāre paṭikkūlasaññī
sabbaloke    anabhiratasaññī    sabbasaṅkhāresu   aniccānupassī   maraṇasaññā
kho   panassa   ajjhattaṃ  supaṭṭhitā  hoti  so  imāni  pañca  sekkhabalāni
upanissāya     viharati    saddhābalaṃ    hirībalaṃ    ottappabalaṃ    viriyabalaṃ
Paññābalaṃ     tassimāni     pañcindriyāni     adhimattāni     pātubhavanti
saddhindriyaṃ   viriyindriyaṃ   satindriyaṃ   samādhindriyaṃ  paññindriyaṃ  so
imesaṃ     pañcannaṃ     indriyānaṃ    adhimattattā    diṭṭheva    dhamme
sasaṅkhāraparinibbāyī    hoti   evaṃ   kho   bhikkhave   puggalo   diṭṭheva
dhamme sasaṅkhāraparinibbāyī hoti.
     {169.2}  Kathañca bhikkhave puggalo kāyassa bhedā sasaṅkhāraparinibbāyī
hoti  idha  bhikkhave  bhikkhu  asubhānupassī kāye viharati āhāre paṭikkūlasaññī
sabbaloke    anabhiratasaññī    sabbasaṅkhāresu   aniccānupassī   maraṇasaññā
kho   panassa   ajjhattaṃ  supaṭṭhitā  hoti  so  imāni  pañca  sekkhabalāni
upanissāya   viharati   saddhābalaṃ   hirībalaṃ  ottappabalaṃ  viriyabalaṃ  paññābalaṃ
tassimāni   pañcindriyāni   mudūni  pātubhavanti  saddhindriyaṃ  viriyindriyaṃ
satindriyaṃ   samādhindriyaṃ   paññindriyaṃ  so  imesaṃ  pañcannaṃ  indriyānaṃ
muduttā   kāyassa  bhedā  sasaṅkhāraparinibbāyī  hoti  evaṃ  kho  bhikkhave
puggalo kāyassa bhedā sasaṅkhāraparinibbāyī hoti.
     {169.3}  Kathañca bhikkhave puggalo diṭṭheva dhamme asaṅkhāraparinibbāyī
hoti  idha  bhikkhave  bhikkhu  vivicceva  kāmehi .pe. Paṭhamaṃ jhānaṃ upasampajja
viharati   vitakkavicārānaṃ  vūpasamā  .pe.  dutiyaṃ  jhānaṃ  upasampajja  viharati
pītiyā   ca  virāgā  .pe.  tatiyaṃ  jhānaṃ  upasampajja  viharati  sukhassa  ca
pahānā   dukkhassa  ca  pahānā  .pe.  catutthaṃ  jhānaṃ  upasampajja  viharati
so   imāni   pañca   sekkhabalāni  upanissāya  viharati  saddhābalaṃ  hirībalaṃ
Ottappabalaṃ      viriyabalaṃ     paññābalaṃ     tassimāni     pañcindriyāni
adhimattāni      pātubhavanti     saddhindriyaṃ     viriyindriyaṃ     satindriyaṃ
samādhindriyaṃ     paññindriyaṃ     so    imesaṃ    pañcannaṃ    indriyānaṃ
adhimattattā   diṭṭheva   dhamme   asaṅkhāraparinibbāyī   hoti   evaṃ  kho
bhikkhave puggalo diṭṭheva dhamme asaṅkhāraparinibbāyī hoti.
     {169.4}  Kathañca bhikkhave puggalo kāyassa bhedā asaṅkhāraparinibbāyī
hoti  idha  bhikkhave  bhikkhu  vivicceva  kāmehi .pe. Paṭhamaṃ jhānaṃ upasampajja
viharati   vitakkavicārānaṃ  vūpasamā  .pe.  dutiyaṃ  jhānaṃ  upasampajja  viharati
pītiyā   ca  virāgā  .pe.  tatiyaṃ  jhānaṃ  upasampajja  viharati  sukhassa  ca
pahānā   dukkhassa  ca  pahānā  .pe.  catutthaṃ  jhānaṃ  upasampajja  viharati
so   imāni   pañca   sekkhabalāni  upanissāya  viharati  saddhābalaṃ  hirībalaṃ
ottappabalaṃ    viriyabalaṃ    paññābalaṃ    tassimāni   pañcindriyāni   mudūni
pātubhavanti     saddhindriyaṃ     viriyindriyaṃ    satindriyaṃ    samādhindriyaṃ
paññindriyaṃ    so    imesaṃ   pañcannaṃ   indriyānaṃ   muduttā   kāyassa
bhedā    asaṅkhāraparinibbāyī    hoti   evaṃ   kho   bhikkhave   puggalo
kāyassa   bhedā   asaṅkhāraparinibbāyī   hoti   .   ime  kho  bhikkhave
cattāro puggalā santo saṃvijjamānā lokasminti.
     [170]   Ekaṃ   samayaṃ   āyasmā   ānando   kosambiyaṃ  viharati
ghositārāme  .  tatra  kho  āyasmā  ānando bhikkhū āmantesi āvuso
bhikkhavoti  .  āvusoti  kho  te bhikkhū āyasmato ānandassa paccassosuṃ.
Āyasmā   ānando   etadavoca   yo   hi  koci  āvuso  bhikkhu  vā
bhikkhunī   vā   mama   santike   arahattappattiṃ  byākaroti  sabbaso  catūhi
maggehi   etesaṃ   vā   aññatarena   katamehi   catūhi  idhāvuso  bhikkhu
samathapubbaṅgamaṃ    vipassanaṃ    bhāveti    tassa    samathapubbaṅgamaṃ   vipassanaṃ
bhāvayato  maggo  sañjāyati  so  taṃ  maggaṃ  āsevati  bhāveti bahulīkaroti
tassa    taṃ   maggaṃ   āsevato   bhāvayato   bahulīkaroto   saññojanāni
pahīyanti anusayā byantīhonti.
     {170.1}   Puna   caparaṃ   āvuso  bhikkhu  vipassanāpubbaṅgamaṃ  samathaṃ
bhāveti   tassa   vipassanāpubbaṅgamaṃ   samathaṃ   bhāvayato  maggo  sañjāyati
so  taṃ  maggaṃ  āsevati  bhāveti  bahulīkaroti  tassa  taṃ  maggaṃ āsevato
bhāvayato bahulīkaroto saññojanāni pahīyanti anusayā byantīhonti.
     {170.2}  Puna  caparaṃ  āvuso  bhikkhu  samathavipassanaṃ yuganaddhaṃ bhāveti
tassa   samathavipassanaṃ   yuganaddhaṃ   bhāvayato   maggo   sañjāyati   so  taṃ
maggaṃ  āsevati  bhāveti  bahulīkaroti  tassa  taṃ  maggaṃ āsevato bhāvayato
bahulīkaroto saññojanāni pahīyanti anusayā byantīhonti.
     {170.3}  Puna  caparaṃ  āvuso  bhikkhuno  dhammuddhaccaviggahitaṃ  mānasaṃ
hoti   so   āvuso   samayo   yantaṃ   cittaṃ   ajjhattaṃyeva   santiṭṭhati
sannisīdati   ekodi   hoti   samādhiyati   tassa   maggo   sañjāyati  so
taṃ   maggaṃ   āsevati   bhāveti  bahulīkaroti  tassa  taṃ  maggaṃ  āsevato
bhāvayato   bahulīkaroto   saññojanāni  pahīyanti  anusayā  byantīhonti .
Yo  hi  koci  āvuso  bhikkhu  vā  bhikkhunī  vā mama santike arahattappattiṃ
Byākaroti sabbaso imehi catūhi maggehi etesaṃ vā aññatarenāti.
                    Paṭipadāvaggo dutiyo.
                         [1]-
                      -----------
                   Sañcetaniyavaggo tatiyo
     [171]   Kāye  vā  bhikkhave  sati  kāyasañcetanāhetu  uppajjati
ajjhattaṃ    sukhadukkhaṃ   vācāya   vā   bhikkhave   sati   vacīsañcetanāhetu
uppajjati  ajjhattaṃ  sukhadukkhaṃ  mane  vā  bhikkhave  sati  manosañcetanāhetu
uppajjati   ajjhattaṃ   sukhadukkhaṃ   avijjāpaccayā   vā   sāmaṃ   vā   taṃ
bhikkhave   kāyasaṅkhāraṃ   abhisaṅkharoti  yaṃpaccayāssa  taṃ  uppajjati  ajjhattaṃ
sukhadukkhaṃ  pare  vāssa  taṃ  bhikkhave  kāyasaṅkhāraṃ abhisaṅkharonti yaṃpaccayāssa
taṃ  uppajjati  ajjhattaṃ  sukhadukkhaṃ  sampajāno  vā  taṃ  bhikkhave kāyasaṅkhāraṃ
abhisaṅkharoti     yaṃpaccayāssa     taṃ    uppajjati    ajjhattaṃ    sukhadukkhaṃ
asampajāno   vā   taṃ   bhikkhave  kāyasaṅkhāraṃ  abhisaṅkharoti  yaṃpaccayāssa
taṃ   uppajjati   ajjhattaṃ   sukhadukkhaṃ   sāmaṃ  vā  taṃ  bhikkhave  vacīsaṅkhāraṃ
abhisaṅkharoti    yaṃpaccayāssa   taṃ   uppajjati   ajjhattaṃ   sukhadukkhaṃ   pare
vāssa  taṃ  bhikkhave  vacīsaṅkhāraṃ  abhisaṅkharonti  yaṃpaccayāssa  taṃ  uppajjati
ajjhattaṃ   sukhadukkhaṃ  sampajāno  vā  taṃ  bhikkhave  vacīsaṅkhāraṃ  abhisaṅkharoti
yaṃpaccayāssa   taṃ   uppajjati   ajjhattaṃ   sukhadukkhaṃ   asampajāno  vā  taṃ
@Footnote: 1 Ma.                    tassuddānaṃ
@        saṅkhittaṃ vittārāsubhaṃ            dve khamā ubhayena ca
@        moggallāno sārīputto     sasaṅkhāraṃ yuganaddhena cāti.
Bhikkhave   vacīsaṅkhāraṃ   abhisaṅkharoti   yaṃpaccayāssa  taṃ  uppajjati  ajjhattaṃ
sukhadukkhaṃ   sāmaṃ  vā  taṃ  bhikkhave  manosaṅkhāraṃ  abhisaṅkharoti  yaṃpaccayāssa
taṃ   uppajjati   ajjhattaṃ   sukhadukkhaṃ   pare  vāssa  bhikkhave  manosaṅkhāraṃ
abhisaṅkharonti   yaṃpaccayāssa   taṃ  uppajjati  ajjhattaṃ  sukhadukkhaṃ  sampajāno
vā   taṃ   bhikkhave  manosaṅkhāraṃ  abhisaṅkharoti  yaṃpaccayāssa  taṃ  uppajjati
ajjhattaṃ  sukhadukkhaṃ  asampajāno  vā  taṃ  bhikkhave  manosaṅkhāraṃ abhisaṅkharoti
yaṃpaccayāssa    taṃ    uppajjati    ajjhattaṃ   sukhadukkhaṃ   imesu   bhikkhave
dhammesu avijjā anupatitā.
     {171.1}  Avijjāyatveva  asesavirāganirodhā  so  kāyo na hoti
yaṃpaccayāssa   taṃ   uppajjati   ajjhattaṃ   sukhadukkhaṃ  sā  vācā  na  hoti
yaṃpaccayāssa   taṃ   uppajjati   ajjhattaṃ   sukhadukkhaṃ   so  mano  na  hoti
yaṃpaccayāssa   taṃ  uppajjati  ajjhattaṃ  sukhadukkhaṃ  khettantaṃ  na  hoti  ...
Vatthuntaṃ  na  hoti  ...  āyatanantaṃ  na  hoti  ...  adhikaraṇantaṃ na hoti
yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhanti.
     {171.2}  Cattārome  bhikkhave  attabhāvapaṭilābhā katame cattāro
atthi     bhikkhave     attabhāvapaṭilābho     yasmiṃ     attabhāvapaṭilābhe
attasañcetanā  kamati  no  parasañcetanā  atthi  bhikkhave attabhāvapaṭilābho
yasmiṃ    attabhāvapaṭilābhe   parasañcetanā   kamati   no   attasañcetanā
atthi  bhikkhave  attabhāvapaṭilābho  yasmiṃ  attabhāvapaṭilābhe  attasañcetanā
ca   kamati   parasañcetanā   ca   atthi  bhikkhave  attabhāvapaṭilābho  yasmiṃ
attabhāvapaṭilābhe    neva   attasañcetanā   kamati   no   parasañcetanā
ime  kho  bhikkhave  cattāro  attabhāvapaṭilābhāti. Evaṃ vutte āyasmā
Sārīputto    bhagavantaṃ   etadavoca   imassa   khvāhaṃ   bhante   bhagavatā
saṅkhittena   bhāsitassa  evaṃ  vitthārena  atthaṃ  ājānāmi  tatra  bhante
yvāyaṃ    attabhāvapaṭilābho    yasmiṃ   attabhāvapaṭilābhe   attasañcetanā
kamati   no   parasañcetanā   attasañcetanāhetu   tesaṃ  sattānaṃ  tamhā
kāyā   cuti   hoti   tatra   bhante   yvāyaṃ   attabhāvapaṭilābho  yasmiṃ
attabhāvapaṭilābhe     parasañcetanā     kamati     no    attasañcetanā
parasañcetanāhetu  tesaṃ  sattānaṃ  tamhā  kāyā  cuti  hoti  tatra bhante
yvāyaṃ    attabhāvapaṭilābho    yasmiṃ   attabhāvapaṭilābhe   attasañcetanā
ca   kamati   parasañcetanā   ca   attasañcetanācaparasañcetanācahetu  tesaṃ
sattānaṃ  tamhā  kāyā  cuti  hoti  tatra  bhante yvāyaṃ attabhāvapaṭilābho
yasmiṃ   attabhāvapaṭilābhe  neva  attasañcetanā  kamati  no  parasañcetanā
katame    tena    devā   daṭṭhabbāti   .   nevasaññānāsaññāyatanūpagā
sārīputta devā tena daṭṭhabbāti.
     {171.3} Ko nu kho bhante hetu ko paccayo yena midhekacce sattā
tamhā  kāyā  cutā  āgāmino  honti  āgantāro  itthattaṃ  ko  pana
bhante  hetu  ko  paccayo  yena  midhekacce  sattā  tamhā kāyā cutā
anāgāmino  honti  anāgantāro  itthattanti . Idha sārīputta ekaccassa
puggalassa    orambhāgiyāni    saññojanāni    appahīnāni   honti   so
diṭṭheva    dhamme    nevasaññānāsaññāyatanaṃ   upasampajja   viharati   so
tadassādeti   taṃ   nikāmeti   tena   ca   vittiṃ  āpajjati  tattha  ṭhito
Tadadhimutto    tabbahulavihārī   aparihīno   kālaṃ   kurumāno   nevasaññā-
nāsaññāyatanūpagānaṃ   devānaṃ   sahabyataṃ   upapajjati   so   tato  cuto
āgāmī   hoti   āgantā   itthattaṃ   idha   pana  sārīputta  ekaccassa
puggalassa   orambhāgiyāni   saññojanāni   pahīnāni  honti  so  diṭṭheva
dhamme      nevasaññānāsaññāyatanaṃ      upasampajja     viharati     so
tadassādeti   taṃ   nikāmeti   tena   ca   vittiṃ  āpajjati  tattha  ṭhito
tadadhimutto    tabbahulavihārī   aparihīno   kālaṃ   kurumāno   nevasaññā-
nāsaññāyatanūpagānaṃ   devānaṃ   sahabyataṃ   upapajjati   so   tato  cuto
anāgāmī  hoti  anāgantā  itthattaṃ  ayaṃ  kho sārīputta hetu ayaṃ paccayo
yena  midhekacce  sattā  tamhā kāyā cutā āgāmino honti āgantāro
itthattaṃ  ayaṃ  pana  sārīputta  hetu  ayaṃ  paccayo  yena midhekacce sattā
tamhā kāyā cutā anāgāmino honti anāgantāro itthattanti.
     [172]  Tatra  kho  āyasmā  sārīputto  bhikkhū āmantesi āvuso
bhikkhavoti   .   āvusoti   kho   te   bhikkhū   āyasmato  sārīputtassa
paccassosuṃ   .   āyasmā   sārīputto  etadavoca  aḍḍhamāsūpasampannena
me   āvuso   atthapaṭisambhidā   sacchikatā   odhiso   byañjanaso  tamahaṃ
anekapariyāyena  ācikkhāmi  desemi  (1)-  paññāpemi paṭṭhapemi vivarāmi
vibhajāmi   uttānīkaromi   yassa   kho   panassa   kaṅkhā  vā  vimati  vā
@Footnote: 1 Yu. pakāsemi.
So    maṃ   pañhena   ahaṃ   veyyākaraṇena   sammukhībhūto   no   satthā
yo    no    dhammānaṃ   sukusalo   aḍḍhamāsūpasampannena   me   āvuso
dhammapaṭisambhidā   sacchikatā   odhiso   byañjanaso  tamahaṃ  anekapariyāyena
ācikkhāmi   desemi   (1)-   paññāpemi   paṭṭhapemi  vivarāmi  vibhajāmi
uttānīkaromi   yassa   kho   panassa   kaṅkhā   vā  vimati  vā  so  maṃ
pañhena   ahaṃ   veyyākaraṇena   sammukhībhūto   no   satthā   yo   no
dhammānaṃ   sukusalo   aḍḍhamāsūpasampannena   me  āvuso  niruttipaṭisambhidā
sacchikatā    odhiso   byañjanaso   tamahaṃ   anekapariyāyena   ācikkhāmi
desemi   (1)-   paññāpemi  paṭṭhapemi  vivarāmi  vibhajāmi  uttānīkaromi
yassa   kho   panassa   kaṅkhā   vā   vimati  vā  so  maṃ  pañhena  ahaṃ
veyyākaraṇena   sammukhībhūto   no   satthā   yo  no  dhammānaṃ  sukusalo
aḍḍhāmāsūpasampannena    me    āvuso    paṭibhāṇapaṭisambhidā   sacchikatā
odhiso   byañjanaso  tamahaṃ  anekapariyāyena  ācikkhāmi  desemi  (1)-
paññāpemi   paṭṭhapemi   vivarāmi   vibhajāmi   uttānīkaromi   yassa   kho
panassa   kaṅkhā   vā  vimati  vā  so  maṃ  pañhena  ahaṃ  veyyākaraṇena
sammukhībhūto no satthā yo no dhammānaṃ sukusaloti.
     [173]   Athakho  āyasmā  mahākoṭṭhito  yenāyasmā  sārīputto
tenupasaṅkami   upasaṅkamitvā   āyasmatā   sārīputtena   saddhiṃ   sammodi
sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi  ekamantaṃ
@Footnote: 1 Ma. Yu. pakāsemi.
Nisinno   kho  āyasmā  mahākoṭṭhito  āyasmantaṃ  sārīputtaṃ  etadavoca
channaṃ   āvuso   phassāyatanānaṃ   asesavirāganirodhā  atthaññaṃ  kiñcīti .
Mā  hevaṃ  āvuso  .  channaṃ  āvuso  phassāyatanānaṃ  asesavirāganirodhā
natthaññaṃ  kiñcīti  .  mā  hevaṃ  āvuso  .  channaṃ  āvuso phassāyatanānaṃ
asesavirāganirodhā  atthi  ca  natthi  caññaṃ  kiñcīti . Mā hevaṃ āvuso.
Channaṃ    āvuso    phassāyatanānaṃ    asesavirāganirodhā   nevatthi   no
natthaññaṃ 1- kiñcīti. Mā hevaṃ āvuso.
     {173.1}  Channaṃ  āvuso  phassāyatanānaṃ asesavirāganirodhā atthaññaṃ
kiñcīti  iti  puṭṭho  samāno  mā  hevaṃ  āvusoti  vadesi  channaṃ āvuso
phassāyatanānaṃ   asesavirāganirodhā  natthaññaṃ  kiñcīti  iti  puṭṭho  samāno
mā  hevaṃ  āvusoti  vadesi channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā
atthi  ca  natthi  caññaṃ  kiñcīti  iti  puṭṭho  samāno  mā  hevaṃ āvusoti
vadesi   channaṃ   āvuso  phassāyatanānaṃ  asesavirāganirodhā  nevatthi  no
natthaññaṃ   kiñcīti  iti  puṭṭho  samāno  mā  hevaṃ  āvusoti  vadesi .
Yathākathaṃ panāvuso imassa bhāsitassa attho daṭṭhabboti.
     {173.2}  Channaṃ  āvuso  phassāyatanānaṃ asesavirāganirodhā atthaññaṃ
kiñcīti   iti  vadaṃ  apapañcaṃ  2-  papañceti  channaṃ  āvuso  phassāyatanānaṃ
asesavirāganirodhā   natthaññaṃ   kiñcīti  iti  vadaṃ  apapañcaṃ  3-  papañceti
channaṃ   āvuso  phassāyatanānaṃ  asesavirāganirodhā  atthi  ca  natthi  caññaṃ
kiñcīti   iti   vadaṃ   apapañcaṃ   papañceti   channaṃ  āvuso  phassāyatanānaṃ
@Footnote: 1 Yu. atthaññaṃ. 2-3 Ma. Yu. appapañcaṃ. ito paraṃ īdisameva.
Asesavirāganirodhā   nevatthi   no   natthaññaṃ  kiñcīti  iti  vadaṃ  apapañcaṃ
papañceti    yāvatā    āvuso   channaṃ   phassāyatanānaṃ   gati   tāvatā
papañcassa   gati   yāvatā   papañcassa  gati  tāvatā  channaṃ  phassāyatanānaṃ
gati   channaṃ   āvuso   phassāyatanānaṃ   asesavirāganirodhā  papañcanirodho
papañcavūpasamoti.
     [174]   Athakho   āyasmā  ānando  yenāyasmā  mahākoṭṭhito
tenupasaṅkami   upasaṅkamitvā   āyasmatā   mahākoṭṭhitena  saddhiṃ  sammodi
sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi  ekamantaṃ
nisinno   kho   āyasmā  ānando  āyasmantaṃ  mahākoṭṭhitaṃ  etadavoca
channaṃ   āvuso   phassāyatanānaṃ   asesavirāganirodhā  atthaññaṃ  kiñcīti .
Mā  hevaṃ  āvuso  .  channaṃ  āvuso  phassāyatanānaṃ  asesavirāganirodhā
natthaññaṃ  kiñcīti  .  mā  hevaṃ  āvuso  .  channaṃ  āvuso phassāyatanānaṃ
asesavirāganirodhā  atthi  ca  natthi  caññaṃ  kiñcīti . Mā hevaṃ āvuso.
Channaṃ    āvuso    phassāyatanānaṃ    asesavirāganirodhā   nevatthi   no
natthaññaṃ kiñcīti. Mā hevaṃ āvuso.
     {174.1}  Channaṃ  āvuso  phassāyatanānaṃ asesavirāganirodhā atthaññaṃ
kiñcīti  iti  puṭṭho  samāno  mā  hevaṃ  āvusoti  vadesi  channaṃ āvuso
phassāyatanānaṃ   asesavirāganirodhā  natthaññaṃ  kiñcīti  iti  puṭṭho  samāno
mā  hevaṃ  āvusoti  vadesi channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā
atthi  ca  natthi  caññaṃ  kiñcīti  iti  puṭṭho  samāno  mā  hevaṃ āvusoti
Vadesi   channaṃ   āvuso  phassāyatanānaṃ  asesavirāganirodhā  nevatthi  no
natthaññaṃ   kiñcīti  iti  puṭṭho  samāno  mā  hevaṃ  āvusoti  vadesi .
Yathākathaṃ panāvuso imassa bhāsitassa attho daṭṭhabboti.
     {174.2}  Channaṃ  āvuso  phassāyatanānaṃ asesavirāganirodhā atthaññaṃ
kiñcīti   iti   vadaṃ   apapañcaṃ   papañceti   channaṃ  āvuso  phassāyatanānaṃ
asesavirāganirodhā   natthaññaṃ   kiñcīti   iti   vadaṃ   apapañcaṃ   papañceti
channaṃ   āvuso  phassāyatanānaṃ  asesavirāganirodhā  atthi  ca  natthi  caññaṃ
kiñcīti   iti   vadaṃ   apapañcaṃ   papañceti   channaṃ  āvuso  phassāyatanānaṃ
asesavirāganirodhā   nevatthi   no   natthaññaṃ  kiñcīti  iti  vadaṃ  apapañcaṃ
papañceti    yāvatā    āvuso   channaṃ   phassāyatanānaṃ   gati   tāvatā
papañcassa   gati   yāvatā   papañcassa  gati  tāvatā  channaṃ  phassāyatanānaṃ
gati   channaṃ   āvuso   phassāyatanānaṃ   asesavirāganirodhā  papañcanirodho
papañcavūpasamoti.
     [175]   Athakho   āyasmā   upavāno   yenāyasmā  sārīputto
tenupasaṅkami   upasaṅkamitvā   āyasmatā   sārīputtena   saddhiṃ   sammodi
sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi  ekamantaṃ
nisinno  kho  āyasmā  upavāno  āyasmantaṃ  sārīputtaṃ  etadavoca kinnu
kho  āvuso  (1)-  vijjāyantakaro  hotīti  .  no  hīdaṃ  āvuso. Kiṃ
panāvuso  (2)-  caraṇenantakaro  hotīti  .  no  hīdaṃ  āvuso . Kinnu
@Footnote: 1-2 Ma. Yu. sārīputta.
Kho  āvuso  (1)-  vijjācaraṇenantakaro  hotīti  .  no hīdaṃ āvuso.
Kiṃ  panāvuso  (1)-  aññatra  vijjācaraṇenantakaro  hotīti  .  no  hīdaṃ
āvuso  .  kinnu  kho  āvuso  (1)-  vijjāyantakaro hotīti iti puṭṭho
samāno  no  hīdaṃ  āvusoti  vadesi  kiṃ  panāvuso  (1)- caraṇenantakaro
hotīti   iti   puṭṭho   samāno  no  hīdaṃ  āvusoti  vadesi  kinnu  kho
āvuso   (1)-  vijjācaraṇenantakaro  hotīti  iti  puṭṭho  samāno  no
hīdaṃ  āvusoti  vadesi  kiṃ  panāvuso  (1)-  aññatra vijjācaraṇenantakaro
hotīti   iti   puṭṭho  samāno  no  hīdaṃ  āvusoti  vadesi  .  yathākathaṃ
panāvuso antakaro hotīti.
     {175.1}  Vijjāya  ce āvuso antakaro abhavissa saupādānova 2-
samāno   antakaro   abhavissa  caraṇena  ce  āvuso  antakaro  abhavissa
saupādānova   samāno   antakaro  abhavissa  vijjācaraṇena  ce  āvuso
antakaro   abhavissa   saupādānova  samāno  antakaro  abhavissa  aññatra
vijjācaraṇena  ce  āvuso  antakaro  abhavissa puthujjano antakaro abhavissa
puthujjano  hi  āvuso  aññatra  vijjācaraṇena  caraṇavipanno  kho  āvuso
yathābhūtaṃ  na  jānāti  na  passati  caraṇasampanno  yathābhūtaṃ  jānāti  passati
yathābhūtaṃ jānaṃ passaṃ antakaro hotīti.
     [176]  Saddho  bhikkhave bhikkhu evaṃ sammā āyācamāno āyāceyya
tādiso      homi      yādisā     sārīputtamoggallānāti     esā
@Footnote: 1 Ma. Yu. sārīputta. 2 Yu. savupādāno.
Bhikkhave   tulā   etaṃ  pamāṇaṃ  mama  sāvakānaṃ  bhikkhūnaṃ  yadidaṃ  sārīputta-
moggallānā  1-  .  saddhā  bhikkhave  bhikkhunī evaṃ sammā āyācamānā
āyāceyya   tādisā   homi   yādisā  khemā  ca  bhikkhunī  uppalavaṇṇā
cāti   esā   bhikkhave   tulā   etaṃ  pamāṇaṃ  mama  sāvikānaṃ  bhikkhunīnaṃ
yadidaṃ  khemā  ca  bhikkhunī  uppalavaṇṇā  ca  2-. Saddho bhikkhave upāsako
evaṃ   sammā   āyācamāno   āyāceyya   tādiso   homi   yādiso
citto  ca  gahapati  hatthako  ca  āḷavakoti  esā  bhikkhave  tulā  etaṃ
pamāṇaṃ   mama   sāvakānaṃ   upāsakānaṃ  yadidaṃ  citto  ca  gahapati  hatthako
ca  āḷavako  3-  .  saddhā  bhikkhave upāsikā evaṃ sammā āyācamānā
āyāceyya    tādisā    homi   yādisā   khujjuttarā   ca   upāsikā
veḷukaṇṭakiyā  ca  nandamātāti  esā  bhikkhave  tulā  etaṃ  pamāṇaṃ  mama
sāvikānaṃ   upāsikānaṃ   yadidaṃ   khujjuttarā   ca  upāsikā  veḷukaṇṭakiyā
ca nandamātāti.
     [177]   Athakho   āyasmā   rāhulo  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinnaṃ   kho   āyasmantaṃ   rāhulaṃ   bhagavā  etadavoca  yā  ca  rāhula
ajjhattikā  paṭhavīdhātu  yā  ca  bāhirā  paṭhavīdhātu  paṭhavīdhātudevesā  4-
taṃ   netaṃ   mama   nesohamasmi   na  meso  attāti  evametaṃ  yathābhūtaṃ
sammappaññāya      daṭṭhabbaṃ     evametaṃ     yathābhūtaṃ     sammappaññāya
disvā  paṭhavīdhātuyā  nibbindati  paṭhavīdhātuyā  cittaṃ  virājeti  .  yā  ca
@Footnote: 1 Yu. sārīputtamoggallānāti. 2 Yu. ... cāti. 3 Ma. Yu. āḷavakoti.
@4 Ma. Yu. paṭhavīdhāturevesā.
Rāhula  ajjhattikā  āpodhātu  yā  ca  bāhirā  āpodhātu  āpodhātu-
devesā  1-  taṃ  netaṃ  mama  nesohamasmi  na  meso attāti evametaṃ
yathābhūtaṃ    sammappaññāya   daṭṭhabbaṃ   evametaṃ   yathābhūtaṃ   sammappaññāya
disvā āpodhātuyā nibbindati āpodhātuyā cittaṃ virājeti.
     {177.1}  Yā  ca  rāhula  ajjhattikā  tejodhātu  yā ca bāhirā
tejodhātu  tejodhātudevesā  taṃ  netaṃ mama nesohamasmi na meso attāti
evametaṃ    yathābhūtaṃ    sammappaññāya    daṭṭhabbaṃ    evametaṃ   yathābhūtaṃ
sammappaññāya     disvā     tejodhātuyā    nibbindati    tejodhātuyā
cittaṃ  virājeti  .  yā  ca  rāhula  ajjhattikā vāyodhātu yā ca bāhirā
vāyodhātu  vāyodhātudevesā  taṃ  netaṃ mama nesohamasmi na meso attāti
evametaṃ    yathābhūtaṃ    sammappaññāya    daṭṭhabbaṃ    evametaṃ   yathābhūtaṃ
sammappaññāya   disvā   vāyodhātuyā   nibbindati   vāyodhātuyā   cittaṃ
virājeti  .  yato  kho  rāhula  bhikkhu  imāsu  catūsu  dhātūsu  nevattānaṃ
nāttaniyaṃ  samanupassati  ayaṃ  vuccati  rāhula  bhikkhu  acchejji  taṇhaṃ vivaṭṭayi
saññojanaṃ sammāmānābhisamayā antamakāsi dukkhassāti.
     [178]  Cattārome  bhikkhave  puggalā  santo saṃvijjamānā lokasmiṃ
katame   cattāro   idha   bhikkhave   bhikkhu   aññataraṃ  santaṃ  cetovimuttiṃ
upasampajja   viharati   so  sakkāyanirodhaṃ  manasikaroti  tassa  sakkāyanirodhaṃ
manasikaroto   sakkāyanirodhe   cittaṃ   na   pakkhandati   na   pasīdati   na
santiṭṭhati   na   adhimuccati   tassa  kho  etaṃ  2-  bhikkhave  bhikkhuno  na
@Footnote: 1 Ma. Yu. āpodhāturevesā. ito paraṃ īdisameva. 2 Ma. evaṃ. ito paraṃ
@īdisameva.
Sakkāyanirodho  pāṭikaṅkho  seyyathāpi bhikkhave puriso lapagatena 1- hatthena
sākhaṃ   gaṇheyya   tassa  so  hattho  sajjeyyapi  gaṇheyyapi  bajjheyyapi
evameva   kho   bhikkhave  bhikkhu  aññataraṃ  santaṃ  cetovimuttiṃ  upasampajja
viharati   so  sakkāyanirodhaṃ  manasikaroti  tassa  sakkāyanirodhaṃ  manasikaroto
sakkāyanirodhe  cittaṃ  na  pakkhandati  na  pasīdati  na  santiṭṭhati  nādhimuccati
tassa kho etaṃ bhikkhave bhikkhuno na sakkāyanirodho pāṭikaṅkho.
     {178.1}   Idha  pana  bhikkhave  bhikkhu  aññataraṃ  santaṃ  cetovimuttiṃ
upasampajja   viharati   so  sakkāyanirodhaṃ  manasikaroti  tassa  sakkāyanirodhaṃ
manasikaroto    sakkāyanirodhe    cittaṃ    pakkhandati   pasīdati   santiṭṭhati
adhimuccati  tassa  kho  etaṃ  bhikkhave  bhikkhuno  sakkāyanirodho  pāṭikaṅkho
seyyathāpi   bhikkhave   puriso   suddhena  hatthena  sākhaṃ  gaṇheyya  tassa
so  hattho  neva  sajjeyya  na  gaṇheyya  na  bajjheyya  evameva  kho
bhikkhave   bhikkhu   aññataraṃ   santaṃ   cetovimuttiṃ  upasampajja  viharati  so
sakkāyanirodhaṃ     manasikaroti     tassa     sakkāyanirodhaṃ    manasikaroto
sakkāyanirodhe   cittaṃ   pakkhandati   pasīdati   santiṭṭhati   adhimuccati  tassa
kho etaṃ bhikkhave bhikkhuno sakkāyanirodho pāṭikaṅkho.
     {178.2}   Idha  pana  bhikkhave  bhikkhu  aññataraṃ  santaṃ  cetovimuttiṃ
upasampajja     viharati     so    avijjāppabhedaṃ    manasikaroti    tassa
avijjāppabhedaṃ    manasikaroto   avijjāppabhede   cittaṃ   na   pakkhandati
na   pasīdati   na   santiṭṭhati   nādhimuccati   tassa   kho   etaṃ  bhikkhave
bhikkhuno    na    avijjāppabhedo    pāṭikaṅkho    seyyathāpi   bhikkhave
@Footnote: 1 Ma. lepagatena. Yu. lasagatena.
Jambālī   anekavassagaṇikā   tassā   puriso   yāni   ceva   āyamukhāni
tāni   pidaheyya   yāni   ca   apāyamukhāni  tāni  vivareyya  devo  ca
na  sammā  dhāraṃ  anuppaveccheyya  evaṃ  hi  tassā  bhikkhave  jambāliyā
na   ālippabhedo   pāṭikaṅkho   evameva  kho  bhikkhave  bhikkhu  aññataraṃ
santaṃ   cetovimuttiṃ   upasampajja  viharati  so  avijjāppabhedaṃ  manasikaroti
tassa    avijjāppabhedaṃ    manasikaroto    avijjāppabhede    cittaṃ   na
pakkhandati   na   pasīdati   na   santiṭṭhati   nādhimuccati   tassa  kho  etaṃ
bhikkhave bhikkhuno na avijjāppabhedo pāṭikaṅkho.
     {178.3}   Idha  pana  bhikkhave  bhikkhu  aññataraṃ  santaṃ  cetovimuttiṃ
upasampajja  viharati  so  avijjāppabhedaṃ  manasikaroti  tassa  avijjāppabhedaṃ
manasikaroto    avijjāppabhede    cittaṃ   pakkhandati   pasīdati   santiṭṭhati
adhimuccati  tassa  kho  etaṃ  bhikkhave  bhikkhuno  avijjāppabhedo pāṭikaṅkho
seyyathāpi  bhikkhave  jambālī  anekavassagaṇikā  tassā  puriso  yāni ceva
āyamukhāni  tāni  vivareyya  yāni  ca  apāyamukhāni  tāni pidaheyya devo
ca  sammā  dhāraṃ  anuppaveccheyya  evaṃ  hi  tassā  bhikkhave  jambāliyā
ālippabhedo   pāṭikaṅkho  evameva  kho  bhikkhave  bhikkhu  aññataraṃ  santaṃ
cetovimuttiṃ   upasampajja   viharati  so  avijjāppabhedaṃ  manasikaroti  tassa
avijjāppabhedaṃ   manasikaroto   avijjāppabhede   cittaṃ  pakkhandati  pasīdati
santiṭṭhati  adhimuccati  tassa  kho  etaṃ  bhikkhave  bhikkhuno  avijjāppabhedo
Pāṭikaṅkho  .  ime  kho  bhikkhave  cattāro  puggalā santo saṃvijjamānā
lokasminti.
     [179]   Athakho   āyasmā   ānando   yenāyasmā  sārīputto
tenupasaṅkami   upasaṅkamitvā   āyasmatā   sārīputtena   saddhiṃ   sammodi
sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi  ekamantaṃ
nisinno  kho  āyasmā  ānando  āyasmantaṃ  sārīputtaṃ  etadavoca  ko
nu  kho  āvuso  sārīputta  hetu  ko  paccayo  yena  midhekacce sattā
diṭṭheva dhamme na parinibbāyantīti.
     {179.1}  Idhāvuso  ānanda  sattā  imā  hānabhāgiyā  saññāti
yathābhūtaṃ   nappajānanti   imā  ṭhitibhāgiyā  saññāti  yathābhūtaṃ  nappajānanti
imā  visesabhāgiyā  saññāti  yathābhūtaṃ  nappajānanti  imā  nibbedhabhāgiyā
saññāti  yathābhūtaṃ  nappajānanti  ayaṃ  kho āvuso ānanda hetu ayaṃ paccayo
yena midhekacce sattā diṭṭheva dhamme na parinibbāyantīti.
     {179.2}  Ko panāvuso sārīputta hetu ko paccayo yena midhekacce
sattā  diṭṭheva  dhamme  parinibbāyantīti  .  idhāvuso ānanda sattā imā
hānabhāgiyā   saññāti   yathābhūtaṃ   pajānanti   imā  ṭhitibhāgiyā  saññāti
yathābhūtaṃ   pajānanti   imā   visesabhāgiyā   saññāti  yathābhūtaṃ  pajānanti
imā   nibbedhabhāgiyā   saññāti   yathābhūtaṃ  pajānanti  ayaṃ  kho  āvuso
ānanda   hetu  ayaṃ  paccayo  yena  midhekacce  sattā  diṭṭheva  dhamme
parinibbāyantīti.
     [180]  Ekaṃ  samayaṃ  bhagavā  bhoganagare  viharati  ānandacetiye.
Tatra  kho  bhagavā  bhikkhū  āmantesi  bhikkhavoti  .  bhadanteti  te  bhikkhū
bhagavato   paccassosuṃ   .   bhagavā  etadavoca  .  cattārome  bhikkhave
mahāpadese  desessāmi  taṃ  suṇātha  sādhukaṃ  manasikarotha  bhāsissāmīti .
Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca
     {180.1}  katame  ca  bhikkhave  cattāro  mahāpadesā idha bhikkhave
bhikkhu  evaṃ  vadeyya  sammukhā  metaṃ āvuso bhagavato sutaṃ sammukhā paṭiggahitaṃ
ayaṃ  dhammo  ayaṃ  vinayo  idaṃ  satthusāsananti  tassa bhikkhave bhikkhuno bhāsitaṃ
neva    abhinanditabbaṃ   nappaṭikkositabbaṃ   anabhinanditvā   appaṭikkositvā
tāni    padabyañjanāni   sādhukaṃ   uggahetvā   sutte   otāretabbāni
vinaye    sandassetabbāni    tāni    ce    sutte    otāriyamānāni
vinaye   sandassiyamānāni   na   ceva   sutte   otaranti   na   vinaye
sandissanti   niṭṭhamettha   gantabbaṃ  addhā  idaṃ  na  ceva  tassa  bhagavato
vacanaṃ    arahato   sammāsambuddhassa   imassa   ca   bhikkhuno   duggahitanti
iti hīdaṃ bhikkhave chaḍḍeyyātha
     {180.2}  idha  pana  bhikkhave  bhikkhu  evaṃ  vadeyya  sammukhā metaṃ
āvuso  bhagavato  sutaṃ  sammukhā  paṭiggahitaṃ  ayaṃ  dhammo  ayaṃ  vinayo  idaṃ
satthusāsananti   tassa   bhikkhave   bhikkhuno   bhāsitaṃ   neva   abhinanditabbaṃ
nappaṭikkositabbaṃ       anabhinanditvā       appaṭikkositvā       tāni
padabyañjanāni     sādhukaṃ     uggahetvā     sutte    otāretabbāni
vinaye    sandassetabbāni    tāni    ce    sutte    otāriyamānāni
Vinaye   sandassiyamānāni  sutte  ceva  otaranti  vinaye  ca  sandissanti
niṭṭhamettha   gantabbaṃ   addhā   idaṃ   tassa   bhagavato   vacanaṃ   arahato
sammāsambuddhassa    imassa    ca   bhikkhuno   suggahitanti   idaṃ   bhikkhave
paṭhamaṃ mahāpadesaṃ dhāreyyātha.
     {180.3}  Idha  pana  bhikkhave  bhikkhu  evaṃ  vadeyya  amukasmiṃ nāma
āvāse  saṅgho  viharati  sathero  sapāmokkho  tassa me saṅghassa sammukhā
sutaṃ   sammukhā   paṭiggahitaṃ   ayaṃ  dhammo  ayaṃ  vinayo  idaṃ  satthusāsananti
tassa   bhikkhave   bhikkhuno   bhāsitaṃ   neva  abhinanditabbaṃ  nappaṭikkositabbaṃ
anabhinanditvā     appaṭikkositvā     tāni     padabyañjanāni    sādhukaṃ
uggahetvā     sutte    otāretabbāni    vinaye    sandassetabbāni
tāni   ce   sutte  otāriyamānāni  vinaye  sandassiyamānāni  na  ceva
sutte   otaranti   na   vinaye  sandissanti  niṭṭhamettha  gantabbaṃ  addhā
idaṃ   na   ceva   tassa  bhagavato  vacanaṃ  arahato  sammāsambuddhassa  tassa
ca   saṅghassa   duggahitanti   iti   hīdaṃ   bhikkhave  chaḍḍeyyātha  idha  pana
bhikkhave   bhikkhu  evaṃ  vadeyya  amukasmiṃ  nāma  āvāse  saṅgho  viharati
sathero   sapāmokkho   tassa   me   saṅghassa   sammukhā   sutaṃ  sammukhā
paṭiggahitaṃ   ayaṃ   dhammo  ayaṃ  vinayo  idaṃ  satthusāsananti  tassa  bhikkhave
bhikkhuno   bhāsitaṃ   neva   abhinanditabbaṃ   nappaṭikkositabbaṃ   anabhinanditvā
appaṭikkositvā     tāni     padabyañjanāni     sādhukaṃ     uggahetvā
sutte   otāretabbāni   vinaye   sandassetabbāni   tāni  ce  sutte
otāriyamānāni  vinaye  sandassiyamānāni  sutte  ceva  otaranti  vinaye
Ca   sandissanti   niṭṭhamettha   gantabbaṃ   addhā   idaṃ   tassa   bhagavato
vacanaṃ    arahato    sammāsambuddhassa    tassa   ca   saṃghassa   suggahitanti
idaṃ bhikkhave dutiyaṃ mahāpadesaṃ dhāreyyātha.
     {180.4}  Idha  pana  bhikkhave  bhikkhu  evaṃ  vadeyya  amukasmiṃ nāma
āvāse   sambahulā   therā   bhikkhū   viharanti   bahussutā  āgatāgamā
dhammadharā  vinayadharā  mātikādharā  tesaṃ  me  therānaṃ sammukhā sutaṃ sammukhā
paṭiggahitaṃ   ayaṃ   dhammo  ayaṃ  vinayo  idaṃ  satthusāsananti  tassa  bhikkhave
bhikkhuno   bhāsitaṃ   neva   abhinanditabbaṃ   nappaṭikkositabbaṃ   anabhinanditvā
appaṭikkositvā    tāni   padabyañjanāni   sādhukaṃ   uggahetvā   sutte
otāretabbāni  vinaye  sandassetabbāni  tāni ce sutte otāriyamānāni
vinaye  sandassiyamānāni  na  ceva  sutte  otaranti  na vinaye sandissanti
niṭṭhamettha  gantabbaṃ  addhā  idaṃ  na  ceva  tassa  bhagavato  vacanaṃ arahato
sammāsambuddhassa   tesañca   therānaṃ   duggahitanti   iti   hīdaṃ   bhikkhave
chaḍḍeyyātha
     {180.5}  idha  pana  bhikkhave  bhikkhu  evaṃ  vadeyya  amukasmiṃ nāma
āvāse   sambahulā   therā   bhikkhū   viharanti   bahussutā  āgatāgamā
dhammadharā  vinayadharā  mātikādharā  tesaṃ  me  therānaṃ sammukhā sutaṃ sammukhā
paṭiggahitaṃ   ayaṃ   dhammo  ayaṃ  vinayo  idaṃ  satthusāsananti  tassa  bhikkhave
bhikkhuno   bhāsitaṃ   neva   abhinanditabbaṃ   nappaṭikkositabbaṃ   anabhinanditvā
appaṭikkositvā    tāni   padabyañjanāni   sādhukaṃ   uggahetvā   sutte
otāretabbāni  vinaye  sandassetabbāni  tāni ce sutte otāriyamānāni
Vinaye   sandassiyamānāni  sutte  ceva  otaranti  vinaye  ca  sandissanti
niṭṭhamettha   gantabbaṃ   addhā   idaṃ   tassa   bhagavato   vacanaṃ   arahato
sammāsambuddhassa   tesañca   therānaṃ   suggahitanti   idaṃ   bhikkhave  tatiyaṃ
mahāpadesaṃ dhāreyyātha.
     {180.6}  Idha  pana  bhikkhave  bhikkhu  evaṃ  vadeyya  amukasmiṃ nāma
āvāse  eko  thero  bhikkhu  viharati  bahussuto  āgatāgamo  dhammadharo
vinayadharo   mātikādharo   tassa   me   therassa   sammukhā  sutaṃ  sammukhā
paṭiggahitaṃ   ayaṃ   dhammo  ayaṃ  vinayo  idaṃ  satthusāsananti  tassa  bhikkhave
bhikkhuno   bhāsitaṃ   neva   abhinanditabbaṃ   nappaṭikkositabbaṃ   anabhinanditvā
appaṭikkositvā     tāni     padabyañjanāni     sādhukaṃ     uggahetvā
sutte   otāretabbāni   vinaye   sandassetabbāni   tāni  ce  sutte
otāriyamānāni  vinaye  sandassiyamānāni  na  ceva  sutte  otaranti  na
vinaye    sandissanti   niṭṭhamettha   gantabbaṃ   addhā   idaṃ   na   ceva
tassa   bhagavato   vacanaṃ   arahato   sammāsambuddhassa   tassa  ca  therassa
duggahitanti iti hīdaṃ bhikkhave chaḍḍeyyātha
     {180.7}  idha  pana  bhikkhave  bhikkhu  evaṃ  vadeyya  amukasmiṃ nāma
āvāse  eko  thero  bhikkhu  viharati  bahussuto  āgatāgamo  dhammadharo
vinayadharo   mātikādharo   tassa   me   therassa  sammukhā   sutaṃ  sammukhā
paṭiggahitaṃ    ayaṃ   dhammo   ayaṃ   vinayo   idaṃ   satthusāsananti    tassa
bhikkhave    bhikkhuno    bhāsitaṃ    neva    abhinanditabbaṃ   nappaṭikkositabbaṃ
anabhinanditvā     appaṭikkositvā     tāni     padabyañjanāni    sādhukaṃ
uggahetvā  sutte  otāretabbāni  vinaye  sandassetabbāni  tāni  ce
sutte  otāriyamānāni  vinaye  sandassiyamānāni  sutte  ceva  otaranti
Vinaye    ca   sandissanti   niṭṭhamettha   gantabbaṃ   addhā   idaṃ   tassa
bhagavato    vacanaṃ    arahato    sammāsambuddhassa    tassa   ca   therassa
suggahitanti   idaṃ   bhikkhave   catutthaṃ   mahāpadesaṃ  dhāreyyātha  .  ime
kho bhikkhave cattāro mahāpadesāti.
                  Sañcetaniyavaggo tatiyo.
                         [1]-
                   Yodhājīvavaggo catuttho
     [181]  Catūhi  bhikkhave  aṅgehi  samannāgato yodhājīvo rājāraho
hoti   rājabhoggo   rañño   aṅgantveva  saṅkhaṃ  gacchati  katamehi  catūhi
idha  bhikkhave  yodhājīvo  ṭhānakusalo  ca  hoti  dūrepātī  ca  akkhaṇavedhī
ca  mahato  ca  kāyassa  padāletā  imehi  kho  bhikkhave  catūhi  aṅgehi
samannāgato  yodhājīvo  rājāraho  hoti  rājabhoggo rañño aṅgantveva
saṅkhaṃ   gacchati   .  evameva  kho  bhikkhave  catūhi  dhammehi  samannāgato
bhikkhu  āhuneyyo  hoti  pāhuneyyo  dakkhiṇeyyo  añjalikaraṇīyo anuttaraṃ
puññakkhettaṃ   lokassa   katamehi   catūhi  idha  bhikkhave  bhikkhu  ṭhānakusalo
ca hoti dūrepātī ca akkhaṇavedhī ca mahato ca kāyassa padāletā.
     {181.1}  Kathañca  bhikkhave  bhikkhu ṭhānakusalo hoti idha bhikkhave bhikkhu
sīlavā  hoti  .pe.  samādāya  sikkhati sikkhāpadesu evaṃ kho bhikkhave bhikkhu
ṭhānakusalo   hoti   .   kathañca   bhikkhave   bhikkhu  dūrepātī  hoti  idha
@Footnote: 1 Ma.                    tassuddānaṃ
@       cetanā vibhatti koṭṭhiko         ānando upavāṇapañcamaṃ
@       āyācanarāhulajambālī          nibbānaṃ mahāpadesenāti.
Bhikkhave   bhikkhu   yaṅkiñci   rūpaṃ   atītānāgatapaccuppannaṃ   ajjhattaṃ   vā
bahiddhā  vā  oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ  vā  yaṃ  dūre
santike   vā   sabbaṃ  rūpaṃ  netaṃ  mama  nesohamasmi  na  meso  attāti
evametaṃ     yathābhūtaṃ    sammappaññāya    passati    yākāci    vedanā
...  yākāci  saññā  ...  yekeci  saṅkhārā  ...  yaṅkiñci  viññāṇaṃ
atītānāgatapaccuppannaṃ   ajjhattaṃ   vā   bahiddhā   vā   oḷārikaṃ   vā
sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ  vā  yaṃ  dūre santike vā sabbaṃ viññāṇaṃ netaṃ
mama   nesohamasmi  na  meso  attāti  evametaṃ  yathābhūtaṃ  sammappaññāya
passati evaṃ kho bhikkhave bhikkhu dūrepātī hoti.
     {181.2}  Kathañca  bhikkhave  bhikkhu  akkhaṇavedhī  hoti  idha  bhikkhave
bhikkhu   idaṃ   dukkhanti   yathābhūtaṃ  pajānāti  .pe.  ayaṃ  dukkhanirodhagāminī
paṭipadāti yathābhūtaṃ pajānāti evaṃ kho bhikkhave bhikkhu akkhaṇavedhī hoti.
     {181.3}  Kathañca  bhikkhave  bhikkhu  mahato  kāyassa padāletā hoti
idha  bhikkhave  bhikkhu  mahantaṃ  avijjākkhandhaṃ padāleti evaṃ kho bhikkhave bhakkhu
mahato  kāyassa  padāletā  hoti  .  imehi  kho  bhikkhave catūhi dhammehi
samannāgato   bhikkhu   āhuneyyo   hoti   .pe.  anuttaraṃ  puññakkhettaṃ
lokassāti.
     [182]  Catunnaṃ  bhikkhave  dhammānaṃ  natthi  koci  pāṭibhogo  samaṇo
vā  brāhmaṇo  vā  devo  vā māro vā brahmā vā koci vā lokasmiṃ
katamesaṃ  catunnaṃ  jarādhammaṃ  mā  jirīti  1-  natthi  koci pāṭibhogo samaṇo
@Footnote: 1 Ma. Yu. jīrīti.
Vā  brāhmaṇo  vā  devo  vā  māro  vā  brahmā  vā  koci  vā
lokasmiṃ   .   byādhidhammaṃ   mā   byādhiyīti   natthi   koci   pāṭibhogo
samaṇo  vā  brāhmaṇo  vā  devo  vā  māro  vā  brahmā vā koci
vā   lokasmiṃ   .   maraṇadhammaṃ   mā   miyyīti   natthi  koci  pāṭibhogo
samaṇo  vā  brāhmaṇo  vā  devo  vā  māro  vā  brahmā vā koci
vā  lokasmiṃ  .  yāni  kho pana tāni [1]- pāpakāni kammāni saṃkilesikāni
ponobbhavikāni   sadarāni   dukkhavipākāni   āyatiṃjātijarāmaraṇikāni   tesaṃ
vipāko  mā  nibbattīti  natthi  koci  pāṭibhogo  samaṇo  vā  brāhmaṇo
vā  devo  vā  māro  vā  brahmā  vā  koci  vā lokasmiṃ. Imesaṃ
kho   bhikkhave   catunnaṃ   dhammānaṃ   natthi  koci  pāṭibhogo  samaṇo  vā
brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasminti.
     [183] Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
Athakho    vassakāro    brāhmaṇo    magadhamahāmatto    yena    bhagavā
tenupasaṅkami    upasaṅkamitvā    bhagavatā    saddhiṃ   sammodi   sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno  kho
vassakāro  brāhmaṇo  magadhamahāmatto  bhagavantaṃ  etadavoca  mayaṃ  2-  hi
bho   gotama   evaṃvādī   evaṃdiṭṭhī   yokoci  diṭṭhaṃ  bhāsati  evaṃ  me
diṭṭhanti   natthi   tato  doso  yokoci  sutaṃ  bhāsati  evaṃ  me  sutanti
natthi   tato   doso   yokoci   mutaṃ  bhāsati  evaṃ  me  mutanti  natthi
@Footnote: 1 Ma. pubbe attanā katāni. 2 Ma. Yu. ahaṃ.
Tato    doso   yokoci   viññātaṃ   bhāsati   evaṃ   me   viññātanti
natthi tato dosoti.
     {183.1}   Nāhaṃ   brāhmaṇa   sabbaṃ   diṭṭhaṃ  bhāsitabbanti  vadāmi
na   panāhaṃ   brāhmaṇa   sabbaṃ   diṭṭhaṃ   na   bhāsitabbanti  vadāmi  nāhaṃ
brāhmaṇa   sabbaṃ   sutaṃ   bhāsitabbanti   vadāmi   na   panāhaṃ   brāhmaṇa
sabbaṃ   sutaṃ   na   bhāsitabbanti   vadāmi   nāhaṃ   brāhmaṇa   sabbaṃ  mutaṃ
bhāsitabbanti    vadāmi    na    panāhaṃ    brāhmaṇa    sabbaṃ   mutaṃ   na
bhāsitabbanti   vadāmi   nāhaṃ   brāhmaṇa   sabbaṃ   viññātaṃ   bhāsitabbanti
vadāmi    na    panāhaṃ   brāhmaṇa   sabbaṃ   viññātaṃ   na   bhāsitabbanti
vadāmi   yaṃ   hi   brāhmaṇa   diṭṭhaṃ   bhāsato   1-   akusalā   dhammā
abhivaḍḍhanti    kusalā    dhammā    parihāyanti    evarūpaṃ    diṭṭhaṃ    na
bhāsitabbanti    vadāmi    yañca    khvassa    brāhmaṇa   diṭṭhaṃ   bhāsato
akusalā    dhammā   parihāyanti   kusalā   dhammā   abhivaḍḍhanti   evarūpaṃ
diṭṭhaṃ   bhāsitabbanti   vadāmi   yaṃ   hi  brāhmaṇa  sutaṃ  bhāsato  akusalā
dhammā   abhivaḍḍhanti   kusalā   dhammā   parihāyanti   evarūpaṃ   sutaṃ   na
bhāsitabbanti vadāmi
     {183.2}   yañca   khvassa   brāhmaṇa   sutaṃ   bhāsato   akusalā
dhammā    parihāyanti    kusalā    dhammā    abhivaḍḍhanti   evarūpaṃ   sutaṃ
bhāsitabbanti   vadāmi   yaṃ   hi  brāhmaṇa  mutaṃ  bhāsato  akusalā  dhammā
abhivaḍḍhanti   kusalā   dhammā   parihāyanti  evarūpaṃ  mutaṃ  na  bhāsitabbanti
vadāmi    yañca   khvassa   brāhmaṇa   mutaṃ   bhāsato   akusalā   dhammā
parihāyanti   kusalā   dhammā   abhivaḍḍhanti   evarūpaṃ   mutaṃ   bhāsitabbanti
@Footnote: 1 Ma. abhāsato. ito paraṃ īdisameva.
Vadāmi    yaṃ    hi    brāhmaṇa   viññātaṃ   bhāsato   akusalā   dhammā
abhivaḍḍhanti    kusalā    dhammā    parihāyanti    evarūpaṃ   viññātaṃ   na
bhāsitabbanti    vadāmi    yañca   khvassa   brāhmaṇa   viññātaṃ   bhāsato
akusalā    dhammā   parihāyanti   kusalā   dhammā   abhivaḍḍhanti   evarūpaṃ
viññātaṃ   bhāsitabbanti   vadāmīti   .   athakho   vassakāro   brāhmaṇo
magadhamahāmatto   bhagavato  bhāsitaṃ  abhinanditvā  anumoditvā  uṭṭhāyāsanā
pakkāmīti.
     [184]  Athakho  jānussoṇī  brāhmaṇo  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā     bhagavatā     saddhiṃ     sammodi     sammodanīyaṃ    kathaṃ
sārāṇīyaṃ   vītisāretvā   ekamantaṃ   nisīdi   ekamantaṃ   nisinno   kho
khānussoṇī   brāhmaṇo   bhagavantaṃ  etadavoca  mayaṃ  1-  hi  bho  gotama
evaṃvādī   evaṃdiṭṭhī   natthi   yo  so  maraṇadhammo  samāno  na  bhāyati
na santāsaṃ āpajjati maraṇassāti.
     {184.1}   Atthi  brāhmaṇa  maraṇadhammo  samāno  bhāyati  santāsaṃ
āpajjati    maraṇassa    atthi    pana   brāhmaṇa   maraṇadhammo   samāno
na   bhāyati   na   santāsaṃ   āpajjati   maraṇassa   katamo  ca  brāhmaṇa
maraṇadhammo   samāno  bhāyati  santāsaṃ  āpajjati  maraṇassa  idha  brāhmaṇa
ekacco    kāmesu    avītarāgo   hoti   avigatacchando   avigatapemo
avigatapipāso     avigatapariḷāho     avigatataṇho    tamenaṃ    aññataro
gāḷho   rogātaṅko   phusati  tassa  aññatarena  gāḷhena  rogātaṅkena
@Footnote: 1 Ma. Yu. ahaṃ.
Phuṭṭhassa   evaṃ   hoti   piyā   vata  maṃ  kāmā  jahissanti  piye  cāhaṃ
kāme  jahissāmīti  so  socati  kilamati  paridevati  urattāḷī  kandati  1-
sammohaṃ   āpajjati   ayaṃ   kho   brāhmaṇa  maraṇadhammo  samāno  bhāyati
santāsaṃ āpajjati maraṇassa.
     {184.2}  Puna  caparaṃ  brāhmaṇa  idhekacco kāye avītarāgo hoti
avigatacchando       avigatapemo      avigatapipāso      avigatapariḷāho
avigatataṇho   tamenaṃ   aññataro   gāḷho   rogātaṅko   phusati   tassa
aññatarena  gāḷhena  rogātaṅkena  phuṭṭhassa  evaṃ  hoti  piyo  vata  maṃ
kāyo   jahissati   piyañcāhaṃ   kāyaṃ   jahissāmīti   so   socati  kilamati
paridevati   urattāḷī   kandati   sammohaṃ  āpajjati  ayaṃpi  kho  brāhmaṇa
maraṇadhammo samāno bhāyati santāsaṃ āpajjati maraṇassa.
     {184.3}   Puna  caparaṃ  brāhmaṇa  idhekacco  akatakalyāṇo  hoti
akatakusalo   akatabhīruttāṇo   katapāpo   kataluddo   katakibbiso   tamenaṃ
aññataro   gāḷho   rogātaṅko   phusati   tassa   aññatarena  gāḷhena
rogātaṅkena  phuṭṭhassa  evaṃ  hoti  akataṃ  vata  me  kalyāṇaṃ  akataṃ kusalaṃ
akataṃ   bhīruttāṇaṃ   kataṃ   pāpaṃ   kataṃ   luddaṃ  kataṃ  kibbisaṃ  yāvatā  bho
akatakalyāṇānaṃ       akatakusalānaṃ      akatabhīruttāṇānaṃ      katapāpānaṃ
kataluddānaṃ   katakibbisānaṃ   gati   taṃ  gatiṃ  pecca  gacchāmīti  so  socati
kilamati   paridevati   urattāḷī   kandati   sammohaṃ   āpajjati  ayaṃpi  kho
brāhmaṇa maraṇadhammo samāno bhāyati santāsaṃ āpajjati maraṇassa.
     {184.4}    Puna   caparaṃ   brāhmaṇa   idhekacco   kaṅkhī   hoti
vicikicchī    aniṭṭhaṃ    gato    saddhamme    tamenaṃ   aññataro   gāḷho
@Footnote: 1 uttāḷiṃ kandatītipi.
Rogātaṅko   phusati   tassa  aññatarena  gāḷhena  rogātaṅkena  phuṭṭhassa
evaṃ   hoti   kaṅkhī   vatamhi   vicikicchī   aniṭṭhaṃ  gato  saddhammeti  so
socati   kilamati   paridevati   urattāḷī  kandati  sammohaṃ  āpajjati  ayaṃpi
kho  brāhmaṇa  maraṇadhammo  samāno  bhāyati  santāsaṃ  āpajjati maraṇassa.
Ime   kho   brāhmaṇa  cattāro  maraṇadhammā  samānā  bhāyanti  santāsaṃ
āpajjanti maraṇassa.
     {184.5}  Katamo  ca  brāhmaṇa  maraṇadhammo  samāno  na bhāyati na
santāsaṃ  āpajjati  maraṇassa  idha  brāhmaṇa  ekacco  kāmesu  vītarāgo
hoti   vigatacchando   vigatapemo   vigatapipāso  vigatapariḷāho  vigatataṇho
tamenaṃ  aññataro  gāḷho  rogātaṅko  phusati  tassa  aññatarena gāḷhena
rogātaṅkena  phuṭṭhassa  na  evaṃ  hoti  piyā vata maṃ kāmā khahissanti piye
cāhaṃ  kāme  jahissāmīti  so  na socati na kilamati na paridevati na urattāḷī
kandati   na  sammohaṃ  āpajjati  ayaṃ  kho  brāhmaṇa  maraṇadhammo  samāno
na bhāyati na santāsaṃ āpajjati maraṇassa.
     {184.6}  Puna  caparaṃ  brāhmaṇa  idhekacco  kāye vītarāgo hoti
vigatacchando   vigatapemo   vigatapipāso  vigatapariḷāho  vigatataṇho  tamenaṃ
aññataro   gāḷho   rogātaṅko   phusati   tassa   aññatarena  gāḷhena
rogātaṅkena   phuṭṭhassa  na  evaṃ  hoti  piyo  vata  maṃ  kāyo  jahissati
piyañcāhaṃ  kāyaṃ  jahissāmīti  so  na  socati  na  kilamati  na  paridevati na
urattāḷī    kandati   na   sammohaṃ   āpajjati   ayaṃpi   kho   brāhmaṇa
maraṇadhammo samāno na bhāyati na santāsaṃ āpajjati maraṇassa.
     {184.7}   Puna   caparaṃ   brāhmaṇa  idhekacco  akatapāpo  hoti
akataluddo     akatakibbiso    katakalyāṇo    katakusalo    katabhīruttāṇo
tamenaṃ    aññataro   gāḷho   rogātaṅko   phusati   tassa   aññatarena
gāḷhena  rogātaṅkena  phuṭṭhassa  evaṃ  hoti  akataṃ  vata  me pāpaṃ akataṃ
luddaṃ  akataṃ  kibbisaṃ  kataṃ  kalyāṇaṃ  kataṃ  kusalaṃ  kataṃ  bhīruttāṇaṃ yāvatā bho
akatapāpānaṃ    akataluddānaṃ    akatakibbisānaṃ   katakalyāṇānaṃ   katakusalānaṃ
katabhīruttāṇānaṃ  gati  taṃ  gatiṃ  pecca  gacchāmīti  so na socati na kilamati na
paridevati  na  urattāḷī  kandati  na  sammohaṃ  āpajjati ayaṃpi kho brāhmaṇa
maraṇadhammo samāno na bhāyati na santāsaṃ āpajjati maraṇassa.
     {184.8}  Puna  caparaṃ  brāhmaṇa  idhekacco  akaṅkhī hoti avicikicchī
niṭṭhaṃ   gato   saddhamme   tamenaṃ  aññataro  gāḷho  rogātaṅko  phusati
tassa   aññatarena  gāḷhena  rogātaṅkena  phuṭṭhassa  evaṃ  hoti  akaṅkhī
vatamhi  avicikicchī  niṭṭhaṃ  gato  saddhammeti  so  na  socati  na  kilamati na
paridevati  na  urattāḷī  kandati  na  sammohaṃ  āpajjati ayaṃpi kho brāhmaṇa
maraṇadhammo   samāno   na   bhāyati   na  santāsaṃ  āpajjati  maraṇassa .
Ime   kho   brāhmaṇa   cattāro  maraṇadhammā  samānā  na  bhāyanti  na
santāsaṃ   āpajjanti   maraṇassāti   .   abhikkantaṃ   bho  gotama  .pe.
Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
     [185]  Ekaṃ  samayaṃ  bhagavā  rājagahe  viharati gijjhakūṭe pabbate.
Tena   kho  pana  samayena  sambahulā  abhiññātā  abhiññātā  paribbājakā
Sappiniyā   tīre  paribbājakārāme  paṭivasanti  seyyathīdaṃ  annabhāro  1-
vadharo  2-  sakuludāyī  ca  paribbājako  aññe  ca  abhiññātā abhiññātā
paribbājakā   .   athakho   bhagavā   sāyaṇhasamayaṃ   paṭisallānā  vuṭṭhito
yena sappiniyā tīraṃ paribbājakārāmo tenupasaṅkami.
     {185.1}  Tena  kho  pana samayena tesaṃ aññatitthiyānaṃ paribbājakānaṃ
sannisinnānaṃ      sannipatitānaṃ     ayamantarākathā     udapādi     itipi
brāhmaṇasaccāni   itipi  brāhmaṇasaccānīti  .  athakho  bhagavā  yena  te
paribbājakā    tenupasaṅkami   upasaṅkamitvā   paññatte   āsane   nisīdi
nisajja  kho  bhagavā  te  paribbājake  etadavoca  kāyanuttha  paribbājakā
etarahi  kathāya  sannisinnā  kā  ca  pana  vo  antarākathā vippakatāti.
Idha   bho   gotama   amhākaṃ   sannisinnānaṃ  sannipatitānaṃ  ayamantarākathā
udapādi itipi brāhmaṇasaccāni itipi brāhmaṇasaccānīti.
     {185.2}    Cattārīmāni   paribbājakā   brāhmaṇasaccāni   mayā
sayaṃ  abhiññā  sacchikatvā  paveditāni  katamāni  cattāri  idha  paribbājakā
brāhmaṇo   evamāha   sabbe   pāṇā  avajjhāti  iti  vadaṃ  brāhmaṇo
saccaṃ  āha  no  musā  so  tena  na  samaṇoti  maññati  na  brāhmaṇoti
maññati   na   seyyohamasmīti   maññati   na   sadisohamasmīti   maññati   na
hīnohamasmīti    maññati    apica    yadeva    tattha    saccaṃ   tadabhiññāya
pāṇānaṃyeva anudayāya 3- anukampāya paṭipanno hoti.
     {185.3}    Puna    caparaṃ   paribbājakā   brāhmaṇo   evamāha
@Footnote: 1 Yu. antabhāro. 2 Ma. Yu. varadharo. 3 Ma. Yu. anuddayāya.
Sabbe   kāmā   aniccā  dukkhā  vipariṇāmadhammāti  idaṃ  vadaṃ  brāhmaṇo
saccaṃ  āha  no  musā  so  tena  na  samaṇoti  maññati  na  brāhmaṇoti
maññati   na   seyyohamasmīti   maññati   na   sadisohamasmīti   maññati   na
hīnohamasmīti   maññati  apica  yadeva  tattha  saccaṃ  tadabhiññāya  kāmānaṃyeva
nibbidāya virāgāya nirodhāya paṭipanno hoti.
     {185.4}   Puna  caparaṃ  paribbājakā  brāhmaṇo  evamāha  sabbe
bhavā   aniccā   dukkhā   vipariṇāmadhammāti   iti  vadaṃ  brāhmaṇo  saccaṃ
āha   no   musā   so   tena   na  samaṇoti  maññati  na  brāhmaṇoti
maññati   na   seyyohamasmīti   maññati   na   sadisohamasmīti   maññati   na
hīnohamasmīti    maññati    apica    yadeva    tattha    saccaṃ   tadabhiññāya
bhavānaṃ yeva nibbidāya virāgāya nirodhāya paṭipanno hoti.
     {185.5}   Puna   caparaṃ  paribbājakā  brāhmaṇo  evamāha  nāhaṃ
kvacini  1-  kassaci  kiñcanatasmiṃ  na ca mama kvacini 1- katthaci kiñcinatthīti 2-
iti  vadaṃ  brāhmaṇo  saccaṃ  āha  no  musā  so tena na samaṇoti maññati
na   brāhmaṇoti   maññati   na  seyyohamasmīti  maññati  na  sadisohamasmīti
maññati   na   hīnohamasmīti  maññati  apica  yadeva  tattha  saccaṃ  tadabhiññāya
ākiñcaññaṃyeva   paṭipadaṃ   paṭipanno   hoti  .  imāni  kho  paribbājakā
cattāri brāhmaṇasaccāni mayā sayaṃ abhiññā sacchikatvā paveditānīti.
@Footnote: 1 Ma. Yu. kvacani. 2 Ma. kiñcanatatthīti. Yu. kiñcanaṃ natthīti.
     [186]   Athakho   aññataro   bhikkhu   yena   bhagavā  tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinno   kho   so   bhikkhu  bhagavantaṃ  etadavoca  kena  nu  kho  bhante
loko   nīyati   kena   loko   parikassati   kassa   ca  uppannassa  vasaṃ
gacchatīti.
     {186.1}  Sādhu  sādhu  bhikkhu  bhaddako  kho te bhikkhu ummaṅgo 1-
bhaddakaṃ   paṭibhāṇaṃ   kalyāṇī   paripucchā   evaṃ   hi   tvaṃ  bhikkhu  pucchasi
kena   nu   kho   bhante   loko  nīyati  kena  loko  parikassati  kassa
ca   uppannassa   vasaṃ   gacchatīti   .   evaṃ   bhante  .  cittena  kho
bhikkhu   loko   nīyati   cittena   parikassati   cittassa   uppannassa  vasaṃ
gacchatīti  .  sādhu  bhanteti  kho  so  bhikkhu  bhagavato  bhāsitaṃ abhinanditvā
anumoditvā    bhagavantaṃ   uttariṃ   pañhaṃ   apucchi   bahussuto   dhammadharo
bahussuto   dhammadharoti   bhante   vuccati   kittāvatā   nu   kho  bhante
bahussuto dhammadharo hotīti.
     {186.2}  Sādhu  sādhu  bhikkhu bhaddako kho te bhikkhu ummaṅgo bhaddakaṃ
paṭibhāṇaṃ   kalyāṇī   paripucchā   evaṃ   hi  tvaṃ  bhikkhu  pucchasi  bahussuto
dhammadharo  bahussuto  dhammadharoti  bhante  vuccati  kittāvatā  nu kho bhante
bahussuto  dhammadharo  hotīti  .  evaṃ  bhante. Bahū kho bhikkhu mayā dhammā
desitā   suttaṃ   geyyaṃ   veyyākaraṇaṃ  gāthā  udānaṃ  itivuttakaṃ  jātakaṃ
abbhutadhammaṃ   vedallaṃ   catuppadāya   cepi   bhikkhu   gāthāya  atthamaññāya
@Footnote: 1 Ma. Yu. ummaggo. ito paraṃ īdisameva.
Dhammamaññāya     dhammānudhammapaṭipanno    hoti    bahussuto    dhammadharoti
alaṃ   vacanāyāti   .   sādhu  bhanteti  kho  so  bhikkhu  bhagavato  bhāsitaṃ
abhinanditvā    anumoditvā   bhagavantaṃ   uttariṃ   pañhaṃ   apucchi   sutavā
nibbedhikapañño   sutavā   nibbedhikapaññoti   bhante   vuccati   kittāvatā
nu kho bhante sutavā nibbedhikapañño hotīti.
     {186.3}  Sādhu  sādhu  bhikkhu bhaddako kho te bhikkhu ummaṅgo bhaddakaṃ
paṭibhāṇaṃ   kalyāṇī   paripucchā   evaṃ   hi   tvaṃ   bhikkhu  pucchasi  sutavā
nibbedhikapañño   sutavā   nibbedhikapaññoti   bhante   vuccati   kittāvatā
nu  kho  bhante  sutavā  nibbedhikapañño  hotīti  .  evaṃ  bhante . Idha
bhikkhu   bhikkhuno  idaṃ  dukkhanti  sutaṃ  hoti  paññāya  cassa  atthaṃ  ativijjha
passati   ayaṃ   dukkhasamudayoti   sutaṃ  hoti  paññāya  cassa  atthaṃ  ativijjha
passati   ayaṃ   dukkhanirodhoti   sutaṃ  hoti  paññāya  cassa  atthaṃ  ativijjha
passati    ayaṃ    dukkhanirodhagāminī    paṭipadāti    sutaṃ   hoti   paññāya
cassa   atthaṃ   ativijjha  passati  evaṃ  kho  bhikkhu  sutavā  nibbedhikapañño
hotīti  .  sādhu  bhanteti  kho  so  bhikkhu  bhagavato  bhāsitaṃ  abhinanditvā
anumoditvā    bhagavantaṃ   uttariṃ   pañhaṃ   apucchi   paṇḍito   mahāpañño
paṇḍito   mahāpaññoti   bhante   vuccati   kittāvatā   nu   kho  bhante
paṇḍito mahāpañño hotīti.
     {186.4}  Sādhu  sādhu  bhikkhu  bhaddako  kho  te  bhikkhu  ummaṅgo
bhaddakaṃ     paṭibhāṇaṃ     kalyāṇī     paripucchā     evaṃ     hi    tvaṃ
bhikkhu        pucchasi        paṇḍito        mahāpañño       paṇḍito
Mahāpaññoti   bhante   vuccati   kittāvatā   nu   kho   bhante  paṇḍito
mahāpañño    hotīti   .   evaṃ   bhante   .   idha   bhikkhu   paṇḍito
mahāpañño     nevattabyābādhāya     ceteti     na    parabyābādhāya
ceteti    na   ubhayabyābādhāya   ceteti   attahitaṃ   parahitaṃ   ubhayahitaṃ
sabbalokahitameva   cintayamāno   cinteti   evaṃ   kho   bhikkhu   paṇḍito
mahāpañño hotīti.
     [187] Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
Athakho    vassakāro    brāhmaṇo    magadhamahāmatto    yena    bhagavā
tenupasaṅkami    upasaṅkamitvā    bhagavatā    saddhiṃ   sammodi   sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno  kho
vassakāro   brāhmaṇo   magadhamahāmatto   bhagavantaṃ  etadavoca  jāneyya
nu   kho  bho  gotama  asappuriso  asappurisaṃ  asappuriso  ayaṃ  bhavanti .
Aṭṭhānaṃ   kho   etaṃ   brāhmaṇa   anavakāso  yaṃ  asappuriso  asappurisaṃ
jāneyya   asappuriso   ayaṃ   bhavanti   .   jāneyya  pana  bho  gotama
asappuriso   sappurisaṃ  sappuriso  ayaṃ  bhavanti  .  etampi  kho  brāhmaṇa
aṭṭhānaṃ   anavakāso   yaṃ   asappuriso   sappurisaṃ   jāneyya   sappuriso
ayaṃ   bhavanti   .   jāneyya   nu  kho  bho  gotama  sappuriso  sappurisaṃ
sappuriso   ayaṃ   bhavanti   .   ṭhānaṃ   kho  etaṃ  brāhmaṇa  vijjati  yaṃ
sappuriso   sappurisaṃ   jāneyya   sappuriso   ayaṃ   bhavanti  .  jāneyya
pana   bho   gotama   sappuriso   asappurisaṃ   asappuriso  ayaṃ  bhavanti .
Etampi    kho   brāhmaṇa   ṭhānaṃ   vijjati   yaṃ   sappuriso   asappurisaṃ
jāneyya asappuriso ayaṃ bhavanti.
     {187.1}  Acchariyaṃ  bho  gotama abbhutaṃ bho gotama yāva subhāsitañcidaṃ
bhotā  gotamena  aṭṭhānaṃ  kho  etaṃ  brāhmaṇa  anavakāso yaṃ asappuriso
asappurisaṃ  jāneyya  asappuriso  ayaṃ  bhavanti  .  etampi  kho  brāhmaṇa
aṭṭhānaṃ   anavakāso   yaṃ  asappuriso  sappurisaṃ  jāneyya  sappuriso  ayaṃ
bhavanti  ṭhānaṃ  kho  etaṃ  brāhmaṇa  vijjati  yaṃ sappuriso sappurisaṃ jāneyya
sappuriso  ayaṃ  bhavanti  etampi  kho  brāhmaṇa  ṭhānaṃ  vijjati yaṃ sappuriso
asappurisaṃ jāneyya asappuriso ayaṃ bhavanti.
     {187.2}   Ekamidaṃ  bho  gotama  samayaṃ  todeyyassa  brāhmaṇassa
parisati  parūpārambhaṃ  vattenti  bālo  ayaṃ  rājā  eḷeyyo  yo samaṇe
rāmaputte  abhippasanno  samaṇe  ca  pana rāmaputte evarūpaṃ paramanipaccakāraṃ
karoti    yadidaṃ   abhivādanaṃ   paccuṭṭhānaṃ   añjalikammaṃ   sāmīcikammaṃ   1-
imepi   rañño   eḷeyyassa   parihārakā   bālā   yamako  moggaṃllo
uggo   nāvinākī   2-  gandhabbo  aggivesso  ye  samaṇe  rāmaputte
abhippasannā   samaṇe   ca   pana   rāmaputte   evarūpaṃ   paramanipaccakāraṃ
karonti    yadidaṃ    abhivādanaṃ    paccuṭṭhānaṃ   añjalikammaṃ   sāmīcikammanti
tyassudaṃ   todeyyo   brāhmaṇo  iminā  nayena  neti  taṃ  kiṃ  maññanti
bhonto  paṇḍito  rājā  eḷeyyo  karaṇīyādhikaraṇīyesu  vacanīyādhivacanīyesu
@Footnote: 1 Ma. Yu. sāmīcikammanti. 2 Ma. Yu. nāvindakī.
Vacanīyesu    alamatthadasatarehi    alamatthadasataroti   evaṃ   bho   paṇḍito
rājā   eḷeyyo  karaṇīyādhikaraṇīyesu  vacanīyādhivacanīyesu  alamatthadasatarehi
alamatthadasataroti   yasmā   [1]-   kho  bho  samaṇo  rāmaputto  raññā
eḷeyyena   paṇḍitena   paṇḍitataro  karaṇīyādhikaraṇīyesu  vacanīyādhivacanīyesu
alamatthadasatarena alamatthadasataro
     {187.3}  tasmā  rājā  eḷeyyo samaṇe rāmaputte abhippasanno
samaṇe  ca  pana  rāmaputte  evarūpaṃ  paramanipaccakāraṃ karoti yadidaṃ abhivādanaṃ
paccuṭṭhānaṃ   añjalikammaṃ   sāmīcikammaṃ   taṃ  kiṃ  maññanti  bhonto  paṇḍitā
rañño   eḷeyyassa   parihārakā   yamako  moggallo  uggo  nāvinākī
gandhabbo      aggivesso      karaṇīyādhikaraṇīyesu     vacanīyādhivacanīyesu
alamatthadasatarehi    alamatthadasataroti    evaṃ    bho    paṇḍitā   rañño
eḷeyyassa    parihārakā    yamako    moggallo    uggo   nāvinākī
gandhabbo      aggivesso      karaṇīyādhikaraṇīyesu     vacanīyādhivacanīyesu
alamatthadasataroti    yasmā    kho    bho   samaṇo   rāmaputto   rañño
eḷeyyassa    parihārakehi    paṇḍitehi   paṇḍitataro   karaṇīyādhikaraṇīyesu
vacanīyādhivacanīyesu      alamatthadasatarehi      alamatthadasataro      tasmā
rañño    eḷeyyassa    parihārakā   samaṇe   rāmaputte   abhippasannā
samaṇe   ca   pana   rāmaputte   evarūpaṃ  paramanipaccakāraṃ  karonti  yadidaṃ
abhivādanaṃ      paccuṭṭhānaṃ     añjalikammaṃ     sāmīcikammanti     acchariyaṃ
bho    gotama    abbhutaṃ    bho   gotama   yāva   subhāsitañcidaṃ   bhotā
@Footnote: 1 Ma. ca.
Gotamena   aṭṭhānaṃ   kho   etaṃ   brāhmaṇa  anavakāso  yaṃ  asappuriso
asappurisaṃ jāneyya asappuriso ayaṃ bhavanti.
     {187.4}   Etampi   kho   brāhmaṇa   aṭṭhānaṃ   anavakāso  yaṃ
sappuriso   sappurisaṃ   jāneyya  sappuriso  ayaṃ  bhavanti  ṭhānaṃ  kho  etaṃ
brāhmaṇa   vijjati   yaṃ   sappuriso   sappurisaṃ   jāneyya  sappuriso  ayaṃ
bhavanti   etaṃ   kho   brāhmaṇa   ṭhānaṃ  vijjati  yaṃ  sappuriso  asappurisaṃ
jāneyya   asappuriso   ayaṃ   bhavanti   .  handacadāni  mayaṃ  bho  gotama
gacchāma   bahukiccā   mayaṃ   bahukaraṇīyāti   .   yassadāni  tvaṃ  brāhmaṇa
kālaṃ   maññasīti   .   athakho   vassakāro   brāhmaṇo   magadhamahāmatto
bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmīti.
     [188]  Ekaṃ  samayaṃ  bhagavā  rājagahe  viharati gijjhakūṭe pabbate.
Athakho   upako   maṇḍikāputto  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavantaṃ     abhivādetvā    ekamantaṃ    nisīdi    ekamantaṃ    nisinno
kho   upako   maṇḍikāputto   bhagavantaṃ   etadavoca   ahaṃ   hi   bhante
evaṃvādī    evaṃdiṭṭhī    yokoci    parūpārambhaṃ    vatteti   parūpārambhaṃ
vattento   sabbo   1-  so  na  uppādeti  anuppādento  gārayho
hoti upavajjoti.
     {188.1}  Parūpārambhaṃ  ce  upaka  vatteti  parūpārambhaṃ  vattento
na     uppādeti     anuppādento    gārayho    hoti    upavajjo
tvaṃ   kho   upaka   parūpārambhaṃ   vattesi   parūpārambhaṃ   vattento   na
uppādesi    anuppādento   gārayhosi   upavajjoti   .   seyyathāpi
@Footnote: 1 Yu. sabbaso.
Bhante   ummujjamānakaṃyeva   mahatā   pāsena   bandheyya  evameva  kho
ahaṃ bhante ummujjamānakoyeva bhagavatā mahatā vādapāsena baddhoti.
     {188.2}  Idaṃ  akusalanti  kho  upaka mayā paññattaṃ tattha aparimāṇā
padā    aparimāṇā    byañjanā   aparimāṇā   tathāgatassa   dhammadesanā
itipīdaṃ   akusalanti   1-  taṃ  kho  panidaṃ  akusalaṃ  pahātabbanti  kho  upaka
mayā    paññattaṃ    tattha    aparimāṇā   padā   aparimāṇā   byañjanā
aparimāṇā    tathāgatassa    dhammadesanā   itipīdaṃ   akusalaṃ   pahātabbanti
idaṃ   kusalanti   kho   upaka   mayā   paññattaṃ   tattha  aparimāṇā  padā
aparimāṇā     byañjanā     aparimāṇā     tathāgatassa     dhammadesanā
itipīdaṃ   kusalanti   2-   taṃ  kho  panidaṃ  kusalaṃ  bhāvetabbanti  kho  upaka
mayā    paññattaṃ    tattha    aparimāṇā   padā   aparimāṇā   byañjanā
aparimāṇā tathāgatassa dhammadesanā itipīdaṃ kusalaṃ bhāvetabbanti.
     {188.3}    Athakho    upako   maṇḍikāputto   bhagavato   bhāsitaṃ
abhinanditvā    anumoditvā    uṭṭhāyāsanā    bhagavantaṃ    abhivādetvā
padakkhiṇaṃ   katvā   yena   rājā   māgadho   ajātasattu   vedehiputto
tenupasaṅkami    upasaṅkamitvā    yāvatako    ahosi    bhagavatā    saddhiṃ
kathāsallāpo     taṃ     sabbaṃ     rañño    māgadhassa    ajātasattussa
vedehiputtassa  ārocesi  .  evaṃ  vutte  rājā  māgadho  ajātasattu
vedehiputto    kupito    anattamano   upakaṃ   maṇḍikāputtaṃ   etadavoca
yāvadhaṃsīvatāyaṃ       loṇakārakadārako      yāvamukharo      yāvapagabbho
@Footnote: 1-2 Yu. itisaddo natthi.
Yatra   hi  nāma  taṃ  bhagavantaṃ  arahantaṃ  sammāsambuddhaṃ  apasādetabbaṃ  1-
maññissati apehi tvaṃ upaka vinassa mā taṃ 2- addasanti.
     [189]  Cattārome  bhikkhave  sacchikaraṇīyā  dhammā katame cattāro
atthi   bhikkhave   dhammā   kāyena   sacchikaraṇīyā  atthi  bhikkhave  dhammā
satiyā   sacchikaraṇīyā   atthi   bhikkhave   dhammā   cakkhunā   sacchikaraṇīyā
atthi   bhikkhave   dhammā   paññāya   sacchikaraṇīyā   katame   ca  bhikkhave
dhammā   kāyena   sacchikaraṇīyā   aṭṭha   mokkhā  3-  bhikkhave  kāyena
sacchikaraṇīyā    katame    ca    bhikkhave   dhammā   satiyā   sacchikaraṇīyā
pubbenivāso    bhikkhave   satiyā   sacchikaraṇīyo   katame   ca   bhikkhave
dhammā   cakkhunā   sacchikaraṇīyā   sattānaṃ   cutupapāto  bhikkhave  cakkhunā
sacchikaraṇīyo    katame    ca   bhikkhave   dhammā   paññāya   sacchikaraṇīyā
āsavānaṃ   khayo   bhikkhave   paññāya   sacchikaraṇīyo  ime  kho  bhikkhave
cattāro sacchikaraṇīyā dhammāti.
     [190]   Ekaṃ   samayaṃ   bhagavā   sāvatthiyaṃ   viharati  pubbārāme
migāramātupāsāde  .  tena kho pana samayena bhagavā tadahuposathe bhikkhusaṅgha-
parivuto  nisinno  hoti  .  athakho  bhagavā  tuṇhībhūtaṃ  tuṇhībhūtaṃ  bhikkhusaṅghaṃ
anuviloketvā    bhikkhū    āmantesi    appalāpāyaṃ   bhikkhave   parisā
nippalāpāyaṃ   bhikkhave   parisā   suddhā   sāre   patiṭṭhitā   tathārūpo
@Footnote: 1 Ma. Yu. āsādetabbaṃ. 2 Yu. tvaṃ. 3 Ma. Yu. vimokkhā.
Ayaṃ    bhikkhave   bhikkhusaṅgho   tathārūpāyaṃ   bhikkhave   parisā   yathārūpā
parisā  dullabhā  dassanāyapi  lokasmiṃ  tathārūpo  ayaṃ  bhikkhave  bhikkhusaṅgho
tathārūpāyaṃ   bhikkhave  parisā  yathārūpā  parisā  āhuneyyā  pāhuneyyā
dakkhiṇeyyā   añjalikaraṇīyā   anuttaraṃ   puññakkhettaṃ   lokassa  tathārūpo
ayaṃ   bhikkhave   bhikkhusaṅgho   tathārūpāyaṃ   bhikkhave   parisā   yathārūpāya
parisāya   appampi   dinnaṃ   bahuṃ   hoti   bahuṃ   dinnaṃ  bahutaraṃ  tathārūpo
ayaṃ   bhikkhave   bhikkhusaṅgho   tathārūpāyaṃ  bhikkhave  parisā  yathārūpaṃ  parisaṃ
alaṃ   yojanagaṇanānipi   dassanāya   gantuṃ  api  puṭaṃsenāpi  1-  tathārūpo
ayaṃ   bhikkhave   bhikkhusaṅgho   santi   bhikkhave   bhikkhū  imasmiṃ  bhikkhusaṅghe
devappattā    viharanti    santi   bhikkhave   bhikkhū   imasmiṃ   bhikkhusaṅghe
brahmappattā    viharanti   santi   bhikkhave   bhikkhū   imasmiṃ   bhikkhusaṅghe
āneñjappattā   viharanti   santi   bhikkhave   bhikkhū   imasmiṃ  bhikkhusaṅghe
ariyappattā viharanti.
     {190.1}  Kathañca  bhikkhave  bhikkhu  devappatto  hoti  idha bhikkhave
bhikkhu   vivicceva   kāmehi   .pe.   paṭhamaṃ   jhānaṃ   upasampajja  viharati
vitakkavicāranaṃ    vūpasamā    .pe.   dutiyaṃ   jhānaṃ   upasampajja   viharati
pītiyā   ca   virāgā   .pe.   tatiyaṃ  jhānaṃ  upasampajja  viharati  sukhassa
ca   pahānā   dukkhassa   ca   pahānā  .pe.  catutthaṃ  jhānaṃ  upasampajja
viharati evaṃ kho bhikkhave bhikkhu devappatto hoti.
     {190.2}   Kathañca   bhikkhave   bhikkhu   brahmappatto   hoti  idha
bhikkhave   bhikkhu   mettāsahagatena   cetasā  ekaṃ  disaṃ  pharitvā  viharati
@Footnote: 1 Ma. paṭosenāpi.
Tathā   dutiyaṃ   tathā   tatiyaṃ  tathā  catutthaṃ  iti  uddhamadho  tiriyaṃ  sabbadhi
sabbattatāya    sabbāvantaṃ   lokaṃ   mettāsahagatena   cetasā   vipulena
mahaggatena    appamāṇena   averena   abyāpajjhena   pharitvā   viharati
karuṇāsahagatena  cetasā ... Muditāsahagatena cetasā ... Upekkhāsahagatena
cetasā   ekaṃ   disaṃ   pharitvā  viharati  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā
catutthaṃ   iti   uddhamadho   tiriyaṃ   sabbadhi  sabbattatāya  sabbāvantaṃ  lokaṃ
upekkhāsahagatena   cetasā   vipulena  mahaggatena  appamāṇena  averena
abyāpajjhena   pharitvā  viharati  evaṃ  kho  bhikkhave  bhikkhu  brahmappatto
hoti.
     {190.3}  Kathañca  bhikkhave  bhikkhu āneñjappatto hoti idha bhikkhave
bhikkhu    sabbaso    rūpasaññānaṃ    samatikkamā   paṭighasaññānaṃ   atthaṅgamā
nānattasaññānaṃ   amanasikārā   ananto   ākāsoti   ākāsānañcāyatanaṃ
upasampajja   viharati   sabbaso   ākāsānañcāyatanaṃ   samatikkamma   anantaṃ
viññāṇanti      viññāṇañcāyatanaṃ     upasampajja     viharati     sabbaso
viññāṇañcāyatanaṃ     samatikkamma     natthi     kiñcīti    ākiñcaññāyatanaṃ
upasampajja      viharati     sabbaso     ākiñcaññāyatanaṃ     samatikkamma
nevasaññānāsaññāyatanaṃ   upasampajja   viharati   evaṃ  kho  bhikkhave  bhikkhu
āneñjappatto hoti.
     {190.4}  Kathañca  bhikkhave  bhikkhu  ariyappatto  hoti  idha bhikkhave
bhikkhu   idaṃ   dukkhanti   yathābhūtaṃ  pajānāti  .pe.  ayaṃ  dukkhanirodhagāminī
paṭipadāti yathābhūtaṃ pajānāti evaṃ kho bhikkhave bhikkhu ariyappatto hotīti.
                  Yodhājīvavaggo catuttho.
                         [1]-
                   ----------------
                     Mahāvaggo pañcamo
     [191]    Sotānugatānaṃ   bhikkhave   dhammānaṃ   vacasā   paricitānaṃ
manasānupekkhitānaṃ  diṭṭhiyā  suppaṭividdhānaṃ  cattāro  ānisaṃsā  pāṭikaṅkhā
katame   cattāro  idha  bhikkhave  bhikkhu  dhammaṃ  pariyāpuṇāti  suttaṃ  geyyaṃ
veyyākaraṇaṃ   gāthaṃ   udānaṃ   itivuttakaṃ   jātakaṃ   abbhutadhammaṃ   vedallaṃ
tassa  te  dhammā  sotānugatā  honti  vacasā  paricitā  manasānupekkhitā
diṭṭhiyā    suppaṭividdhā    so   muṭṭhassati   kālaṃ   kurumāno   aññataraṃ
devanikāyaṃ     upapajjati    tassa    tattha    sukhino    dhammapadāpilapanti
dandho   bhikkhave   satuppādo   atha   so   sato  khippaṃyeva  visesagāmī
hoti  sotānugatānaṃ  bhikkhave  dhammānaṃ  vacasā  paricitānaṃ manasānupekkhitānaṃ
diṭṭhiyā suppaṭividdhānaṃ ayaṃ paṭhamo ānisaṃso pāṭikaṅkho.
     {191.1}   Puna   caparaṃ  bhikkhave  bhikkhu  dhammaṃ  pariyāpuṇāti  suttaṃ
geyyaṃ  veyyākaraṇaṃ  gāthaṃ  udānaṃ  itivuttakaṃ  jātakaṃ  abbhutadhammaṃ  vedallaṃ
tassa  te  dhammā  sotānugatā  honti  vacasā  paricitā  manasānupekkhitā
diṭṭhiyā    suppaṭividdhā    so   muṭṭhassati   kālaṃ   kurumāno   aññataraṃ
devanikāyaṃ   upapajjati  tassa  tattha  naheva  kho  sukhino  dhammapadāpilapanti
@Footnote: 1 Ma.                 tassuddānaṃ
@        yodhā pāṭibhogasutaṃ         abhayaṃ samaṇsaccena pañcamaṃ
@        ummaggavassakāro         upako sacchikiriyā ca ūposathoti.
Apica   kho  iddhimā  cetovasippatto  devaparisāya  dhammaṃ  deseti  tassa
evaṃ   hoti   ayaṃ   vā   so  dhammavinayo  yatthāhaṃ  pubbe  brahmacariyaṃ
acarinti   dandho   bhikkhave   satuppādo   atha   so   sato   khippaṃyeva
visesagāmī   hoti   seyyathāpi   bhikkhave   puriso   kusalo  bherisaddassa
so    addhānamaggapaṭipanno   bherisaddaṃ   suṇeyya   tassa   naheva   kho
assa  kaṅkhā  vā  vimati  vā  bherisaddo  nu  kho  na nu kho bherisaddoti
athakho   bherisaddotveva  niṭṭhaṃ  gaccheyya  evameva  kho  bhikkhave  bhikkhu
dhammaṃ   pariyāpuṇāti   .pe.   khippaṃyeva  visesagāmī  hoti  sotānugatānaṃ
bhikkhave    dhammānaṃ    vacasā    paricitānaṃ   manasānupekkhitānaṃ   diṭṭhiyā
suppaṭividdhānaṃ ayaṃ dutiyo ānisaṃso pāṭikaṅkho.
     {191.2}   Puna   caparaṃ  bhikkhave  bhikkhu  dhammaṃ  pariyāpuṇāti  suttaṃ
geyyaṃ    veyyākaraṇaṃ   gāthaṃ   udānaṃ   itivuttakaṃ   jātakaṃ   abbhutadhammaṃ
vedallaṃ   tassa   te   dhammā   sotānugatā   honti   vacasā  paricitā
manasānupekkhitā    diṭṭhiyā    suppaṭividdhā    so    muṭṭhassati    kālaṃ
kurumāno   aññataraṃ   devanikāyaṃ   upapajjati   tassa   tattha  naheva  kho
sukhino    dhammapadāpilapanti    napi    bhikkhu    iddhimā   cetovasippatto
devaparisāya  dhammaṃ  deseti  apica kho devaputto devaparisāya dhammaṃ deseti
tassa  evaṃ  hoti  ayaṃ  vā  so  dhammavinayo  yatthāhaṃ  pubbe brahmacariyaṃ
acarinti  dandho  bhikkhave  satuppādo  atha  so  sato khippaṃyeva visesagāmī
hoti  seyyathāpi  bhikkhave  puriso  kusalo  saṅkhasaddassa  so addhānamagga-
paṭipanno   saṅkhasaddaṃ   suṇeyya   tassa  naheva  kho  assa  kaṅkhā  vā
Vimati   vā   saṅkhasaddo   nu   kho   na   nu  kho  saṅkhasaddoti  athakho
saṅkhasaddotveva   niṭṭhaṃ   gaccheyya  evameva  kho  bhikkhave  bhikkhu  dhammaṃ
pariyāpuṇāti    .pe.    khippaṃyeva    visesagāmī   hoti   sotānugatānaṃ
bhikkhave    dhammānaṃ    vacasā    paricitānaṃ   manasānupekkhitānaṃ   diṭṭhiyā
suppaṭividdhānaṃ ayaṃ tatiyo ānisaṃso pāṭikaṅkho.
     {191.3}  Puna  caparaṃ  bhikkhave  bhikkhu dhammaṃ pariyāpuṇāti suttaṃ geyyaṃ
veyyākaraṇaṃ   gāthaṃ  udānaṃ  itivuttakaṃ  jātakaṃ  abbhutadhammaṃ  vedallaṃ  tassa
te  dhammā  sotānugatā  honti  vacasā  paricitā manasānupekkhitā diṭṭhiyā
suppaṭividdhā  so  muṭṭhassati  kālaṃ  kurumāno  aññataraṃ devanikāyaṃ upapajjati
tassa   tattha   naheva  kho  sukhino  dhammapadāpīlapanti  napi  bhikkhu  iddhimā
cetovasippatto  devaparisāya  dhammaṃ  deseti  napi  devaputto devaparisāya
dhammaṃ   deseti  apica  kho  opapātiko  opapātikaṃ  sāreti  sarasi  tvaṃ
mārisa  yattha  mayaṃ  pubbe  brahmacariyaṃ  acarimhāti  so  evamāha  sarāmi
mārisa  sarāmi  mārisāti  dandho bhikkhave satuppādo atha so sato khippaṃyeva
visesagāmī  hoti  seyyathāpi  bhikkhave  dve sahāyakā sahapaṃsukīḷakā 1- te
kadāci  karahaci  katthaci  2-  aññamaññaṃ  samāgaccheyyuṃ  tamenaṃ 3- sahāyako
sahāyakaṃ  evaṃ  vadeyya  idampi  samma sarasīti so evaṃ vadeyya sarāmi samma
sarāmi  sammāti  evameva  kho  bhikkhave  bhikkhu  dhammaṃ  pariyāpuṇāti .pe.
@Footnote: 1 Ma. sahaṃpasukīḷikā. yu ... kīḷitā. 2 Ma. Yu. ayaṃ pāṭho natthi. 3 Ma. añño pana.
Khippaṃyeva   visesagāmī   hoti   sotānugatānaṃ   bhikkhave  dhammānaṃ  vacasā
paricitānaṃ    manasānupekkhitānaṃ   diṭṭhiyā   suppaṭividdhānaṃ   ayaṃ   catuttho
ānisaṃso  pāṭikaṅkho  .  sotānugatānaṃ  bhikkhave  dhammānaṃ vacasā paricitānaṃ
manasānupekkhitānaṃ   diṭṭhiyā   suppaṭividdhānaṃ   ime   cattāro  ānisaṃsā
pāṭikaṅkhāti.
     [192]  Cattārīmāni  bhikkhave  ṭhānāni  catūhi  ṭhānehi veditabbāni
katamāni   cattāri   saṃvāsena   bhikkhave   sīlaṃ   veditabbaṃ   tañca   kho
dīghena   addhunā   na   ittaraṃ  manasikarotā  no  amanasikārā  paññavatā
no   duppaññena   saṃvohārena   bhikkhave   soceyyaṃ   veditabbaṃ   tañca
kho   dīghena   addhunā   na   ittaraṃ   manasikarotā   no   amanasikārā
paññavatā   no   duppaññena   āpadāsu   bhikkhave   thāmo   veditabbo
so  ca  kho  dīghena  addhunā  na  ittaraṃ  manasikarotā  no  amanasikārā
paññavatā   no   duppaññena   sākacchāya   bhikkhave   paññā  veditabbā
sā  ca  kho  dīghena  addhunā  na  ittaraṃ  manasikarotā  no  amanasikārā
paññavatā no duppaññena.
     {192.1}   Saṃvāsena  bhikkhave  sīlaṃ  veditabbaṃ  tañca  kho  dīghena
addhunā   na   ittaraṃ   manasikarotā   no   amanasikārā  paññavatā  no
duppaññenāti   iti   kho   panetaṃ   vuttaṃ   kiñcetaṃ  paṭicca  vuttaṃ  idha
bhikkhave   puggalo   puggalena  saddhiṃ  saṃvasamāno  evaṃ  jānāti  dīgharattaṃ
kho   ayamāyasmā   khaṇḍakārī   chiddakārī   sabalakārī   kammāsakārī   na
satatakārī    1-    na    satatavuttī    sīlesu    dussīlo   ayamāyasmā
@Footnote: 1 Ma. Yu. na santatakārī na santatavutti. ito paraṃ īdisameva.
Nāyamāyasmā   sīlavāti   idha   pana   bhikkhave  puggalo  puggalena  saddhiṃ
saṃvasamāno   evaṃ   jānāti   dīgharattaṃ   kho   ayamāyasmā   akhaṇḍakārī
acchiddakārī  asabalakārī  akammāsakārī  satatakārī  satatavuttī  sīlesu sīlavā
ayamāyasmā   nāyamāyasmā  dussīloti  saṃvāsena  bhikkhave  sīlaṃ  veditabbaṃ
tañca   kho   dīghena  addhunā  na  ittaraṃ  manasikarotā  no  amanasikārā
paññavatā   no   duppaññenāti   iti   yantaṃ   vuttaṃ   idametaṃ   paṭicca
vuttaṃ.
     {192.2}   Saṃvohārena  bhikkhave  soceyyaṃ  veditabbaṃ  tañca  kho
dīghena   addhunā   na   ittaraṃ  manasikarotā  no  amanasikārā  paññavatā
no   duppaññenāti   iti   kho   panetaṃ   vuttaṃ  kiñcetaṃ  paṭicca  vuttaṃ
idha   bhikkhave   puggalo   puggalena  saddhiṃ  saṃvoharamāno  evaṃ  jānāti
aññathā   kho   ayamāyasmā   ekena   eko  voharati  aññathā  dvīhi
aññathā     tīhi     aññathā    sambahulehi    vokkamati    ayamāyasmā
purimavohārā      pacchimavohāraṃ      aparisuddhavohāro     ayamāyasmā
nāyamāyasmā parisuddhavohāroti
     {192.3}  idha  pana  bhikkhave  puggalo puggalena saddhiṃ saṃvoharamāno
evaṃ  jānāti  yathā  1-  kho  ayamāyasmā  ekena eko voharati tathā
dvīhi    tathā    tīhi    tathā    sambahulehi   nāyamāyasmā   vokkamati
purimavohārā      pacchimavohāraṃ      parisuddhavohāro      ayamāyasmā
nāyamāyasmā    aparisuddhavohāroti    saṃvohārena   bhikkhave   soceyyaṃ
veditabbaṃ    tañca   kho   dīghena   addhunā   na   ittaraṃ   manasikarotā
no    amanasikārā    paññavatā    no    duppaññenāti    iti   yantaṃ
@Footnote: 1 Ma. Yu. yatheva.
Vuttaṃ idametaṃ paṭicca vuttaṃ.
     {192.4}  Āpadāsu  bhikkhave  thāmo  veditabbo so ca kho dīghena
addhunā   na   ittaraṃ   manasikarotā   no   amanasikārā  paññavatā  no
duppaññenāti  iti  kho  panetaṃ  vuttaṃ  kiñcetaṃ  paṭicca  vuttaṃ idha bhikkhave
ekacco  ñātibyasanena  vā  phuṭṭho  samāno  bhogabyasanena  vā  phuṭṭho
samāno  rogabyasanena  vā  phuṭṭho  samāno  na iti paṭisañcikkhati tathābhūto
kho    ayaṃ    lokasannivāso   tathābhūto   attabhāvapaṭilābho   yathābhūte
lokasannivāse   yathābhūte   attabhāvapaṭilābhe   aṭṭha   lokadhammā  lokaṃ
anuparivattanti   loko   ca   aṭṭha   lokadhamme  anuparivattati  lābho  ca
alābho  ca  yaso  ca  ayaso  ca  nindā  ca  pasaṃsā ca sukhañca dukkhañcāti
so   ñātibyasanena   vā   phuṭṭho   samāno  bhogabyasanena  vā  phuṭṭho
samāno   rogabyasanena   vā  phuṭṭho  samāno  socati  kilamati  paridevati
urattāḷī kandati sammohaṃ āpajjati
     {192.5}  idha  pana  bhikkhave  ekacco  ñātibyasanena  vā phuṭṭho
samāno   bhogabyasanena  vā  phuṭṭho  samāno  rogabyasanena  vā  phuṭṭho
samāno  iti  paṭisañcikkhati  tathābhūto  kho  ayaṃ  lokasannivāso  tathābhūto
attabhāvapaṭilābho   yathābhūte  lokasannivāse  yathābhūte  attabhāvapaṭilābhe
aṭṭha   lokadhammā   lokaṃ   anuparivattanti   loko  ca  aṭṭha  lokadhamme
anuparivattati  lābho  ca  alābho  ca  yaso ca ayaso ca nindā ca pasaṃsā ca
sukhañca  dukkhañcāti  so  ñātibyasanena  vā  phuṭṭho  samāno bhogabyasanena
Vā  phuṭṭho  samāno  rogabyasanena  vā  phuṭṭho  samāno  na  socati  na
kilamati   na   paridevati   na   urattāḷī   kandati  na  sammohaṃ  āpajjati
āpadāsu   bhikkhave   thāmo   veditabbo  so  ca  kho  dīghena  addhunā
na   ittaraṃ  manasikarotā  no  amanasikārā  paññavatā  no  duppaññenāti
iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {192.6}   Sākacchāya  bhikkhave  paññā  veditabbā  sā  ca  kho
dīghena   addhunā   na   ittaraṃ  manasikarotā  no  amanasikārā  paññavatā
no   duppaññenāti  iti  kho  panetaṃ  vuttaṃ  kiñcetaṃ  paṭicca  vuttaṃ  idha
bhikkhave  puggalo  puggalena  saddhiṃ  sākacchāyamāno  evaṃ  jānāti  yathā
kho   imassa   āyasmato   ummaṅgo   yathā   ca  abhinīhāro  yathā  ca
pañhasamudācāro    duppañño    ayamāyasmā    nāyamāyasmā    paññavā
taṃ  kissa  hetu  tathā  hi  ayamāyasmā  na  ceva gambhīraṃ atthapadaṃ udāharati
santaṃ   paṇītaṃ   atakkāvacaraṃ   nipuṇaṃ   paṇḍitavedanīyaṃ   yañca   ayamāyasmā
dhammaṃ  bhāsati  tassa  ca  na  paṭibalo  saṅkhittena  vā vitthārena vā atthaṃ
ācikkhituṃ   desetuṃ   paññāpetuṃ   paṭṭhapetuṃ  vivarituṃ  vibhajituṃ  uttānīkātuṃ
duppañño ayamāyasmā nāyamāyasmā paññavāti
     {192.7}  seyyathāpi  bhikkhave  cakkhumā  puriso  udakarahadassa tīre
ṭhito   passeyya  parittaṃ  macchaṃ  ummujjamānaṃ  tassa  evamassa  yathā  kho
imassa  macchassa  ummaṅgo  yathā  ca ūmighāto yathā ca vegāyitattaṃ paritto
Ayaṃ   maccho   nāyaṃ  maccho  mahantoti  evameva  kho  bhikkhave  puggalo
puggalena   saddhiṃ   sākacchāyamāno   evaṃ   jānāti  yathā  kho  imassa
āyasmato   ummaṅgo   .pe.   duppañño   ayamāyasmā   nāyamāyasmā
paññavāti
     {192.8}  idha  pana bhikkhave puggalo puggalena saddhiṃ sākacchāyamāno
evaṃ  jānāti  yathā  kho  imassa  āyasmato ummaṅgo yathā ca abhinīhāro
yathā    ca    pañhasamudācāro    paññavā   ayamāyasmā   nāyamāyasmā
duppañño   taṃ  kissa  hetu  tathā  hi  ayamāyasmā  gambhīrañceva  atthapadaṃ
udāharati    santaṃ    paṇītaṃ   atakkāvacaraṃ   nipuṇaṃ   paṇḍitavedanīyaṃ   yañca
ayamāyasmā  dhammaṃ  bhāsati  tassa  ca paṭibalo saṅkhittena vā vitthārena vā
atthaṃ  ācikkhituṃ  desetuṃ  paññāpetuṃ  paṭṭhapetuṃ  vivarituṃ vibhajituṃ uttānīkātuṃ
paññavā ayamāyasmā nāyamāyasmā duppaññoti
     {192.9}  seyyathāpi  bhikkhave  cakkhumā  puriso  udakarahadassa tīre
ṭhito   passeyya  mahantaṃ  macchaṃ  ummujjamānaṃ  tassa  evamassa  yathā  kho
imassa   macchassa   ummaṅgo  yathā  ca  ūmighāto  yathā  ca  vegāyitattaṃ
mahanto  ayaṃ  maccho  nāya  maccho parittoti evameva kho bhikkhave puggalo
puggalena  saddhiṃ  sākacchāyamāno  evaṃ jānāti yathā kho imassa āyasmato
ummaṅgo    .pe.   paññavā   ayamāyasmā   nāyamāyasmā   duppaññoti
sākacchāya  bhikkhave  paññā  veditabbā  sā  ca  kho  dīghena  addhunā na
ittaraṃ   manasikarotā   no   amanasikārā   paññavatā  no  duppaññenāti
Iti  yantaṃ  vuttaṃ  idametaṃ  paṭicca  vuttaṃ  .  imāni  kho bhikkhave cattāri
ṭhānāni imehi catūhi ṭhānehi veditabbānīti.
     [193]    Ekaṃ   samayaṃ   bhagavā   vesāliyaṃ   viharati   mahāvane
kūṭāgārasālāyaṃ   .  athakho  bhaddiyo  licchavi  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinno   kho   bhaddiyo  licchavi  bhagavantaṃ  etadavoca  sutaṃ  metaṃ  bhante
māyāvī   samaṇo   gotamo   āvaṭṭanimāyaṃ  jānāti  yāya  aññatitthiyānaṃ
sāvake   āvaṭṭetīti   ye   te   bhante  evamāhaṃsu  māyāvī  samaṇo
gotamo    āvaṭṭanimāyaṃ    jānāti    yāya    aññatitthiyānaṃ   sāvake
āvaṭṭetīti   kacci   te  bhante  bhagavato  vuttavādino  na  ca  bhagavantaṃ
abhūtena   abbhācikkhanti   dhammassa   cānudhammaṃ  byākaronti  na  ca  koci
sahadhammiko   vādānupāto   gārayhaṃ   ṭhānaṃ  āgacchati  anabbhakkhātukāmā
hi mayaṃ bhante bhagavantanti.
     {193.1}  Etha  tumhe  bhaddiya  mā anussavena mā paramparāya mā
itikirāya   mā   piṭakasampadānena   mā   takkahetu   mā  nayahetu  mā
ākāraparivitakkena    mā    diṭṭhinijjhānakkhantiyā    mā    bhabbarūpatāya
mā   samaṇo   no   garūti  yadā  tumhe  bhaddiya  attanāva  jāneyyātha
ime  dhammā  akusalā  ime  dhammā  sāvajjā  ime  dhammā viññugarahitā
ime    dhammā   samattā   samādinnā   ahitāya   dukkhāya   saṃvattantīti
atha    tumhe    bhaddiya    pajaheyyātha    taṃ    kiṃ    maññatha   bhaddiya
lobho       purisassa       ajjhattaṃ      uppajjamāno      uppajjati
Hitāya  vā  ahitāya  vāti  .  ahitāya  bhante  .  luddho panāyaṃ bhaddiya
purisapuggalo      lobhena      abhibhūto     pariyādiṇṇacitto     pāṇaṃpi
hanati    adinnaṃpi   ādiyati   paradāraṃpi   gacchati   musāpi   bhaṇati   paraṃpi
tathattāya   samādapeti   yaṃsa   hoti   dīgharattaṃ   ahitāya  dukkhāyāti .
Evaṃ bhante.
     {193.2}  Taṃ  kiṃ  maññatha  bhaddiya doso ... Moho ... Sārambho
purisassa  ajjhattaṃ  uppajjamāno  uppajjati  hitāya  vā  ahitāya  vāti.
Ahitāya   bhante   .  sārambho  panāyaṃ  bhaddiya  purisapuggalo  sārambhena
abhibhūto     pariyādiṇṇacitto     pāṇaṃpi    hanati    adinnaṃpi    ādiyati
paradāraṃpi   gacchati   musāpi   bhaṇati   paraṃpi   tathattāya   samādapeti  yaṃsa
hoti  dīgharattaṃ  ahitāya  dukkhāyāti  .  evaṃ  bhante  .  taṃ  kiṃ  maññatha
bhaddiya  ime  dhammā  kusalā  vā  akusalā  vāti  .  akusalā  bhante.
Sāvajjā   vā   anavajjā  vāti  .  sāvajjā  bhante  .  viññugarahitā
vā  viññupasatthā  vāti  .  viññugarahitā  bhante  .  samattā  samādinnā
ahitāya dukkhāya saṃvattanti no vā kathaṃ vā ettha hotīti.
     {193.3}  Samattā  bhante  samādinnā  ahitāya  dukkhāya saṃvattanti
evaṃ  no  ettha  hotīti  .  iti  kho bhaddiya yaṃ taṃ avocumha etha tumhe
bhaddiya    mā    anussavena   mā   paramparāya   mā   itikirāya   mā
piṭakasampadānena   mā   takkahetu  mā  nayahetu  mā  ākāraparivitakkena
mā   diṭṭhinijjhānakkhantiyā   mā   bhabbarūpatāya   mā  samaṇo  no  garūti
yadā  tumhe  bhaddiya  attanāva  jāneyyātha  ime  dhammā  akusalā ime
Dhammā   sāvajjā   ime   dhammā   viññugarahitā  ime  dhammā  samattā
samādinnā    ahitāya    dukkhāya    saṃvattantīti   atha   tumhe   bhaddiya
pajaheyyāthāti   iti   yantaṃ  vuttaṃ  idametaṃ  paṭicca  vuttaṃ  etha  tumhe
bhaddiya    mā    anussavena   mā   paramparāya   mā   itikirāya   mā
piṭakasampadānena   mā   takkahetu  mā  nayahetu  mā  ākāraparivitakkena
mā   diṭṭhinijjhānakkhantiyā   mā   bhabbarūpatāya   mā  samaṇo  no  garūti
yadā   tumhe   bhaddiya   attanāva   jāneyyātha   ime  dhammā  kusalā
ime   dhammā   anavajjā   ime   dhammā   viññupasatthā   ime  dhammā
samattā   samādinnā   hitāya   sukhāya   saṃvattantīti  atha  tumhe  bhaddiya
upasampajja   vihareyyātha   taṃ   kiṃ   maññatha   bhaddiya   alobho  purisassa
ajjhattaṃ   uppajjamāno   uppajjati   hitāya   vā   ahitāya   vāti .
Hitāya bhante.
     {193.4}  Aluddho  panāyaṃ  bhaddiya  purisapuggalo  lobhena anabhibhūto
apariyādiṇṇacitto   neva   pāṇaṃ  hanati  na  adinnaṃ  ādiyati  na  paradāraṃ
gacchati   na  musā  bhaṇati  paraṃpi  tathattāya  [1]-  samādapeti  yaṃsa  hoti
dīgharattaṃ   hitāya  sukhāyāti  .  evaṃ  bhante  .  taṃ  kiṃ  maññatha  bhaddiya
adoso  ...  amoho  ...  asārambho  purisassa  ajjhattaṃ uppajjamāno
uppajjati hitāya vā ahitāya vāti. Hitāya bhante.
     {193.5}     Asārambho     panāyaṃ     bhaddiya     purisapuggalo
sārambhena      anabhibhūto      apariyādiṇṇacitto      neva      pāṇaṃ
hanati    na    adinnaṃ    ādiyati    na   paradāraṃ   gacchati   na   musā
@Footnote: 1 Ma. Yu. nasaddo atthi.
Bhaṇati    paraṃpi   tathattāya   [1]-   samādapeti   yaṃsa   hoti   dīgharattaṃ
hitāya   sukhāya   saṃvattatīti  .  evaṃ  bhante  .  taṃ  kiṃ  maññatha  bhaddiya
ime  dhammā  kusalā  vā  akusalā  vāti  .  kusalā bhante .  sāvajjā
vā   anavajjā   vā   .   anavajjā   bhante   .   viññugarahitā  vā
viññupasatthā   vāti   .   viññupasatthā   bhante  .  samattā  samādinnā
hitāya  sukhāya  saṃvattanti  no  vā  kathaṃ  vā  ettha  hotīti . Samattā
bhante samādinnā hitāya sukhāya saṃvattanti evaṃ no  ettha hotīti.
     {193.6}  Iti  kho  bhaddiya  yaṃ taṃ avocumha etha tumhe bhaddiya mā
anussavena   mā   paramparāya  mā  itikirāya  mā  piṭakasampadānena  mā
takkahetu  mā  nayahetu  mā  ākāraparivitakkena  mā diṭṭhinijjhānakkhantiyā
mā   bhabbarūpatāya   mā   samaṇo   no   garūti   yadā   tumhe  bhaddiya
attanāva   jāneyyātha   ime   dhammā  kusalā  ime  dhammā  anavajjā
ime    dhammā    viññupasatthā    ime   dhammā   samattā   samādinnā
hitāya    sukhāya    saṃvattantīti    atha    tumhe    bhaddiya   upasampajja
vihareyyāthāti   iti  yantaṃ  vuttaṃ  idametaṃ  paṭicca  vuttaṃ  ye  kho  te
bhaddiya   loke  santo  sappurisā  te  sāvakaṃ  evaṃ  samādapenti  ehi
tvaṃ  ambho  purisa  lobhaṃ  vineyya  vineyya  2-  viharāhi  lobhaṃ  vineyya
vineyya  3-  viharanto  na  lobhajaṃ  kammaṃ  karissasi kāyena vācāya manasā
dosaṃ  vineyya  vineyya  viharāhi  dosaṃ vineyya vineyya viharanto na dosajaṃ
@Footnote: 1 Ma. Yu. nasaddo atthi. 2-3 Ma. Yu. ayaṃ pāṭho natthi. ito paraṃ īdisameva.
Kammaṃ   karissasi   kāyena   vācāya   manasā   mohaṃ   vineyya  vineyya
viharāhi   mohaṃ   vineyya  vineyya  viharanto  na  mohajaṃ  kammaṃ  karissasi
kāyena   vācāya   manasā  sārambhaṃ  vineyya  vineyya  viharāhi  sārambhaṃ
vineyya  vineyya  viharanto  na  sārambhajaṃ  kammaṃ  karissasi kāyena vācāya
manasāti.
     {193.7}   Evaṃ   vutte   bhaddiyo  licchavi  bhagavantaṃ  etadavoca
abhikkantaṃ  bhante  .pe.  upāsakaṃ  maṃ  bhante  bhagavā  dhāretu ajjatagge
pāṇupetaṃ  saraṇaṃ  gatanti  .  apinu  tāhaṃ  bhaddiya  evaṃ  avacaṃ  ehi  me
tvaṃ  bhaddiya  sāvako  hohi  ahaṃ  te  satthā  bhavissāmīti  .  no  hetaṃ
bhante  .  evaṃvādiṃ  kho  maṃ  bhaddiya  evamakkhāyiṃ  eke samaṇabrāhmaṇā
asatā   tucchā   musā  abhūtena  abbhācikkhanti  māyāvī  samaṇo  gotamo
āvaṭṭanimāyaṃ   jānāti   yāya   aññatitthiyānaṃ  sāvake  āvaṭṭetīti .
Bhaddikā    bhante    āvaṭṭanimāyā   kalyāṇī   bhante   āvaṭṭanimāyā
piyā   me   bhante   ñātisālohitā   imāya  āvaṭṭaniyā  āvaṭṭeyyuṃ
piyānaṃ   me   assa   ñātisālohitānaṃ   dīgharattaṃ  hitāya  sukhāya  sabbe
cepi   bhante   khattiyā  imāya  āvaṭṭaniyā  āvaṭṭeyyuṃ  sabbesampissa
khattiyānaṃ   dīgharattaṃ   hitāya   sukhāya   sabbe  cepi  bhante  brāhmaṇā
...  vessā  ...  suddā  imāya āvaṭṭaniyā āvaṭṭeyyuṃ sabbesampissa
suddānaṃ dīgharattaṃ hitāya sukhāyāti.
     {193.8}  Evametaṃ  bhaddiya  evametaṃ  bhaddiya  sabbe cepi bhaddiya
khattiyā     āvaṭṭeyyuṃ     akusaladhammappahānāya     kusaladhammupasampadāya
sabbesampissa       khattiyānaṃ       dīgharattaṃ       hitāya      sukhāya
Sabbe  cepi  bhaddiya  brāhmaṇā  ...  vessā  ... Suddā āvaṭṭeyyuṃ
akusaladhammappahānāya     kusaladhammupasampadāya     sabbesampissa    suddānaṃ
dīgharattaṃ   hitāya   sukhāya   sadevako   cepi   bhaddiya  loko  samārako
sabrahmako     sassamaṇabrāhmaṇi    pajā    sadevamanussā    āvaṭṭeyyuṃ
akusaladhammappahānāya   kusaladhammupasampadāya  sadevakassa  lokassa  samārakassa
sabrahmakassa    sassamaṇabrāhmaṇiyā    pajāya    sadevamanussāya   dīgharattaṃ
hitāya   sukhāya   ime   cepi   bhaddiya  mahāsālā  imāya  āvaṭṭaniyā
āvaṭṭeyyuṃ    akusaladhammappahānāya    kusaladhammupasampadāya    imesampissa
mahāsālānaṃ   dīgharattaṃ  hitāya  sukhāya  sace  ceteyyuṃ  ko  pana  vādo
manussabhūtassāti
     [194]  Ekaṃ  samayaṃ  āyasmā ānando koḷiyesu viharati sāpugaṃ 1-
nāma   koḷiyānaṃ   nigamo   .  athakho  sambahulā  sāpugiyā  koḷiyaputtā
yenāyasmā    ānando    tenupasaṅkamiṃsu    upasaṅkamitvā    āyasmantaṃ
ānandaṃ  abhivādetvā  ekamantaṃ  nisīdiṃsu  .  ekamantaṃ nisinne kho [2]-
sāpugiye koḷiyaputte āyasmā ānando etadavoca
     {194.1}    cattārīmāni    byagghapajjā    pārisuddhipadhāniyaṅgāni
tena     bhagavatā    jānatā    passatā    arahatā    sammāsambuddhena
sammadakkhātāni    sattānaṃ    visuddhiyā    sokaparidevānaṃ    samatikkamāya
dukkhadomanassānaṃ     atthaṅgamāya     ñāyassa    adhigamāya    nibbānassa
sacchikiriyāya        katamāni       cattāri       sīlapārisuddhipadhāniyaṅgaṃ
@Footnote: 1 Ma. sāmagaṃ. 2 Ma. Yu. te.
Cittapārisuddhipadhāniyaṅgaṃ diṭṭhipārisuddhipadhāniyaṅgaṃ
vimuttipārisuddhipadhāniyaṅgaṃ.
     {194.2}    Katamañca   byagghapajjā   sīlapārisuddhipadhāniyaṅgaṃ   idha
byagghapajjā   bhikkhu  sīlavā  hoti  .pe.  samādāya  sikkhati  sikkhāpadesu
ayaṃ  vuccati  byagghapajjā  sīlapārisuddhi  iti  evarūpaṃ  sīlapārisuddhiṃ aparipūraṃ
vā  paripūressāmi  paripūraṃ  vā  tattha  tattha  paññāya anuggahessāmīti yo
tattha  chando  ca  vāyāmo  ca  ussāho ca ussoḷhī ca appaṭivāṇī ca sati
ca sampajaññañca idaṃ vuccati byagghapajjā sīlapārisuddhipadhāniyaṅgaṃ.
     {194.3}   Katamañca   byagghapajjā   cittapārisuddhipadhāniyaṅgaṃ   idha
byagghapajjā   bhikkhu  vivicceva  kāmehi  .pe.  catutthaṃ  jhānaṃ  upasampajja
viharati  ayaṃ  vuccati  byagghapajjā  cittapārisuddhi iti evarūpaṃ cittapārisuddhiṃ
aparipūraṃ  vā  paripūressāmi  paripūraṃ vā tattha tattha paññāya anuggahessāmīti
yo  tattha  chando  ca  vāyāmo  ca ussāho ca ussoḷhī ca appaṭivāṇī ca
sati ca sampajaññañca idaṃ vuccati byagghapajjā cittapārisuddhipadhāniyaṅgaṃ.
     {194.4}     Katamañca     byagghapajjā    diṭṭhipārisuddhipadhāniyaṅgaṃ
idha   byagghapajjā   bhikkhu   idaṃ   dukkhanti   yathābhūtaṃ   pajānāti  .pe.
Ayaṃ    dukkhanirodhagāminī   paṭipadāti   yathābhūtaṃ   pajānāti   ayaṃ   vuccati
byagghapajjā    diṭṭhipārisuddhi    iti   evarūpaṃ   diṭṭhipārisuddhiṃ   aparipūraṃ
vā   paripūressāmi   paripūraṃ  vā  tattha  tattha  paññāya  anuggahessāmīti
yo  tattha  chando  ca  vāyāmo  ca  ussāho  ca ussoḷhī ca appaṭivāṇī
ca sati ca sampajaññañca idaṃ vuccati byagghapajjā diṭṭhipārisuddhipadhāniyaṅgaṃ.
     {194.5}     Katamañca    byagghapajjā    vimuttipārisuddhipadhāniyaṅgaṃ
sa  kho  so  byagghapajjā  ariyasāvako  iminā ca sīlapārisuddhipadhāniyaṅgena
samannāgato   iminā   ca  cittapārisuddhipadhāniyaṅgena  samannāgato  iminā
ca   diṭṭhipārisuddhipadhāniyaṅgena   samannāgato   rajanīyesu   dhammesu  cittaṃ
virājeti  vimocanīyesu  dhammesu  cittaṃ  vimoceti  so  rajanīyesu  dhammesu
cittaṃ  virājetvā  vimocanīyesu  dhammesu  cittaṃ  vimocetvā  sammāvimuttiṃ
phusati    ayaṃ    vuccati    byagghapajjā   vimuttipārisuddhi   iti   evarūpaṃ
vimuttipārisuddhiṃ   aparipūraṃ   vā   paripūressāmi  paripūraṃ  vā  tattha  tattha
paññāya  anuggahessāmīti  yo  tattha  chando  ca  vāyāmo  ca  ussāho
ca   ussoḷhī   ca   appaṭivāṇī   ca  sati  ca  sampajaññañca  idaṃ  vuccati
byagghapajjā   vimuttipārisuddhipadhāniyaṅgaṃ   .   imāni   kho   byagghapajjā
cattāri  pārisuddhipadhāniyaṅgāni  tena  bhagavatā  jānatā  passatā  arahatā
sammāsambuddhena    sammadakkhātāni   sattānaṃ   visuddhiyā   sokaparidevānaṃ
samatikkamāya     dukkhadomanassānaṃ    atthaṅgamāya    ñāyassa    adhigamāya
nibbānassa sacchikiriyāyāti.
     [195]   Ekaṃ   samayaṃ   bhagavā   sakkesu   viharati   kapilavatthusmiṃ
nigrodhārāme   .   athakho   vappo  sakko  nigaṇṭhasāvako  yenāyasmā
mahāmoggallāno       tenupasaṅkami      upasaṅkamitvā      āyasmantaṃ
mahāmoggallānaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ  nisinnaṃ
kho   vappaṃ   sakkaṃ  nigaṇṭhasāvakaṃ  āyasmā  mahāmoggallāno  etadavoca
Idhassa  vappa  kāyena  saṃvuto  vācāya saṃvuto manasā saṃvuto avijjāvirāgā
vijjuppādā   passasi   no   tvaṃ   vappa   taṇṭhānaṃ   yatonidānaṃ   purisaṃ
dukkhavedaniyā   āsavā  assaveyyuṃ  abhisamparāyanti  .  passāmahaṃ  bhante
taṇṭhānaṃ    idhassa    bhante    pubbe   pāpakammaṃ   kataṃ   avipakkavipākaṃ
tatonidānaṃ   purisaṃ  dukkhavedaniyā  āsavā  assaveyyuṃ  abhisamparāyanti .
Ayameva    kho    panāyasmato   mahāmoggallānassa   vappena   sakkena
nigaṇṭhasāvakena saddhiṃ kathā vippakatā hoti.
     {195.1}   Athakho   bhagavā   sāyaṇhasamayaṃ   paṭisallānā  vuṭṭhito
yenupaṭṭhānasālā    tenupasaṅkami    upasaṅkamitvā    paññatte   āsane
nisīdi   nisajja   kho   bhagavā   āyasmantaṃ   mahāmoggallānaṃ  etadavoca
kāyanuttha   moggallāna   etarahi  kathāya  sannisinnā  kā  ca  pana  vo
antarā   kathā  vippakatāti  .  idhāhaṃ  bhante  vappaṃ  sakkaṃ  nigaṇṭhasāvakaṃ
etadavocaṃ  idhassa  vappa  kāyena  saṃvuto  vācāya  saṃvuto  manasā saṃvuto
avijjāvirāgā  vijjuppādā  passasi  no  tvaṃ  vappa  taṇṭhānaṃ  yatonidānaṃ
purisaṃ   dukkhavedaniyā   āsavā  assaveyyuṃ  abhisamparāyanti  evaṃ  vutte
bhante   vappo   sakko  nigaṇṭhasāvako  maṃ  etadavoca  passāmahaṃ  bhante
taṇṭhānaṃ  idhassa  bhante  pubbe  pāpakammaṃ  kataṃ  avipakkavipākaṃ  tatonidānaṃ
purisaṃ   dukkhavedaniyā  āsavā  assaveyyuṃ  abhisamparāyanti  ayaṃ  kho  no
bhante   vappena   sakkena   nigaṇṭhasāvakena  saddhiṃ  kathā  vippakatā  atha
bhagavā anuppattoti.
     {195.2}     Athakho    bhagavā    vappaṃ    sakkaṃ    nigaṇṭhasāvakaṃ
Etadavoca  sace  kho  me  tvaṃ  vappa  anuññeyyaṃ  ceva  anujāneyyāsi
paṭikkositabbañca   paṭikkoseyyāsi   yassa   ca   me   bhāsitassa   atthaṃ
na   jāneyyāsi   mameva   tatthuttariṃ   paṭipuccheyyāsi  idaṃ  bhante  kathaṃ
imassa  ko  atthoti  siyā no ettha kathāsallāpoti. Anuññeyyañcevāhaṃ
bhante    bhagavato    anujānissāmi    paṭikkositabbañca    paṭikkosissāmi
yassa  cāhaṃ  bhagavato  bhāsitassa  atthaṃ  na  jānissāmi bhagavantaṃyevetthuttariṃ
paṭipucchissāmi  idaṃ  bhante  kathaṃ  imassa  ko  atthoti  hotu  no  ettha
kathāsallāpoti.
     {195.3}  Taṃ  kiṃ  maññasi  vappa ye kāyasamārambhapaccayā uppajjanti
āsavā  vighātapariḷāhā  kāyasamārambhā  paṭiviratassa  evaṃsa  te  āsavā
vighātapariḷāhā  na  honti  so  navañca  kammaṃ  na  karoti  purāṇañca kammaṃ
phussa   phussa   byantīkaroti   sandiṭṭhikā  nijjarā  akālikā  ehipassikā
opanayikā  paccattaṃ  veditabbā  viññūhi  passasi  no  tvaṃ  vappa  taṇṭhānaṃ
yatonidānaṃ   purisaṃ  dukkhavedaniyā  āsavā  assaveyyuṃ  abhisamparāyanti .
No hetaṃ bhante.
     {195.4}  Taṃ  kiṃ  maññasi  vappa  ye vacīsamārambhapaccayā uppajjanti
āsavā   vighātapariḷāhā  vacīsamārambhā  paṭiviratassa  evaṃsa  te  āsavā
vighātapariḷāhā   na   honti   so   navañca  kammaṃ  na  karoti  purāṇañca
kammaṃ    phussa    phussa   byantīkaroti   sandiṭṭhikā   nijjarā   akālikā
ehipassikā    opanayikā    paccattaṃ    veditabbā    viññūhi    passasi
no   tvaṃ   vappa   taṇṭhānaṃ   yatonidānaṃ   purisaṃ  dukkhavedaniyā  āsavā
Assaveyyuṃ abhisamparāyanti. No hetaṃ bhante.
     {195.5}  Taṃ  kiṃ  maññasi  vappa ye manosamārambhapaccayā uppajjanti
āsavā  vighātapariḷāhā  manosamārambhā  paṭiviratassa  evaṃsa  te  āsavā
vighātapariḷāhā  na  honti  so  navañca  kammaṃ  na  karoti  purāṇañca kammaṃ
phussa   phussa   byantīkaroti   sandiṭṭhikā  nijjarā  akālikā  ehipassikā
opanayikā  paccattaṃ  veditabbā  viññūhi  passasi  no  tvaṃ  vappa  taṇṭhānaṃ
yatonidānaṃ   purisaṃ  dukkhavedaniyā  āsavā  assaveyyuṃ  abhisamparāyanti .
No hetaṃ bhante.
     {195.6}   Taṃ  kiṃ  maññasi  vappa  ye  avijjāpaccayā  uppajjanti
āsavā    vighātapariḷāhā   avijjāvirāgā   vijjuppādā   evaṃsa   te
āsavā   vighātapariḷāhā   na   honti   so   navañca  kammaṃ  na  karoti
purāṇañca    kammaṃ    phussa   phussa   byantīkaroti   sandiṭṭhikā   nijjarā
akālikā   ehipassikā   opanayikā  paccattaṃ  veditabbā  viññūhi  passasi
no   tvaṃ   vappa   taṇṭhānaṃ   yatonidānaṃ   purisaṃ  dukkhavedaniyā  āsavā
assaveyyuṃ abhisamparāyanti. No hetaṃ bhante.
     {195.7}   Evaṃ   sammāvimuttacittassa   kho   vappa  bhikkhuno  cha
satatavihārā   adhigatā   honti  so  cakkhunā  rūpaṃ  disvā  neva  sumano
hoti   na   dummano   upekkhako   viharati   sato   sampajāno  sotena
saddaṃ   sutvā   ...   ghānena   gandhaṃ   ghāyitvā  ...  jivhāya  rasaṃ
sāyitvā   ...   kāyena   phoṭṭhabbaṃ   phusitvā   ...   manasā  dhammaṃ
viññāya    neva    sumano   hoti   na   dummano   upekkhako   viharati
suto     sampajāno     so    kāyapariyantikaṃ    vedanaṃ    vediyamāno
Kāyapariyantikaṃ    vedanaṃ   vediyāmīti   pajānāti   jīvitapariyantikaṃ   vedanaṃ
vediyamāno    jīvitapariyantikaṃ   vedanaṃ   vediyāmīti   pajānāti   kāyassa
bhedā   uddhaṃ   jīvitapariyādānā   idheva   sabbavedayitāni  anabhinanditāni
sītī   bhavissantīti   pajānāti   seyyathāpi   vappa   thūṇaṃ   paṭicca  chāyā
paññāyati    atha    puriso   āgaccheyya   kuddālapiṭakaṃ   ādāya   so
taṃ   thūṇaṃ   mūle   chindeyya   mūle   chetvā   palikhaṇeyya   palikhaṇitvā
mūlāni    uddhareyya    antamaso    usīranāḷimattānipi   so   taṃ   thūṇaṃ
khaṇḍākhaṇḍikaṃ   chindeyya   khaṇḍākhaṇḍikaṃ   chetvā   phāleyya   phāletvā
sakalikaṃ   kareyya   sakalikaṃ   karitvā   vātātape  visoseyya  vātātape
visosetvā   agginā   daheyya   agginā   dahitvā  masiṃ  kareyya  masiṃ
karitvā mahāvāte vā ophuneyya nadiyā vā sīghasotāya pavāheyya
     {195.8}  evaṃ  hissa  vappa yā thūṇaṃ paṭicca chāyā sā ucchinnamūlā
tālāvatthukatā   anabhāvaṃkatā   āyatiṃanuppādadhammā  evameva  kho  vappa
evaṃsammāvimuttacittassa   bhikkhuno   cha  satatavihārā  adhigatā  honti  so
cakkhunā  rūpaṃ  disvā  neva  sumano  hoti  na  dummano  upekkhako viharati
sato  sampajāno  sotena  saddaṃ  sutvā ... Ghānena gandhaṃ ghāyitvā ...
Jivhāya  rasaṃ  sāyitvā  ...  kāyena phoṭṭhabbaṃ phusitvā ... Manasā dhammaṃ
viññāya  neva  sumano  hoti  na dummano upekkhako viharati sato sampajāno
so  kāyapariyantikaṃ  vedanaṃ  vediyamāno  kāyapariyantikaṃ  vedanaṃ  vediyāmīti
pajānāti   jīvitapariyantikaṃ   vedanaṃ   vediyamāno   jīvitapariyantikaṃ   vedanaṃ
Vediyāmīti   pajānāti   kāyassa   bhedā  uddhaṃ  jīvitapariyādānā  idheva
sabbavedayitāni anabhinanditāni sītī bhavissantīti pajānātīti.
     {195.9}   Evaṃ   vutte  vappo  sakko  nigaṇṭhasāvako  bhagavantaṃ
etadavoca   seyyathāpi   bhante  puriso  udayatthiko  assapaṇiyaṃ  poseyya
so   udayañceva   nādhigaccheyya   uttariñca   kilamathassa  vighātassa  bhāgī
assa  evameva  kho  ahaṃ  bhante udayatthiko bāle nigaṇṭhe payirupāsiṃ sohaṃ
udayañceva   nādhigacchiṃ   uttariñca   kilamathassa   vighātassa   bhāgī  ahosiṃ
esāhaṃ   bhante   ajjatagge  yo  me  bālesu  nigaṇṭhesu  pasādo  taṃ
mahāvāte   vā  ophunāmi  nadiyā  vā  sīghasotāya  pavāhemi  abhikkantaṃ
bhante  abhikkantaṃ  bhante  seyyathāpi  bhante  nikkujjitaṃ  vā  ukkujjeyya
paṭicchannaṃ   vā   vivareyya  mūḷhassa  vā  maggaṃ  ācikkheyya  andhakāre
vā   telappajjotaṃ   dhāreyya   cakkhumanto  rūpāni  dakkhantīti  evamevaṃ
bhagavatā    anekapariyāyena    dhammo    pakāsito    esāhaṃ   bhagavantaṃ
saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṃghañca   upāsakaṃ   maṃ   bhante   bhagavā
dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
     [196]  Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.
Athakho  sāḷho  ca  licchavi  abhayo  ca  licchavi  yena bhagavā tenupasaṅkamiṃsu
upasaṅkamitvā    bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdiṃsu   ekamantaṃ
nisinno kho sāḷho licchavi bhagavantaṃ etadavoca
     {196.1} santi bhante eke samaṇabrāhmaṇā dvayena oghassa nittharaṇaṃ
Paññāpenti   sīlavisuddhihetu  ca  tapojigucchāhetu  ca  idha  bhante  bhagavā
kimāhāti.
     {196.2}   Sīlavisuddhiṃ   kho   ahaṃ  sāḷha  aññataraṃ  sāmaññaṅganti
vadāmi  ye  te  sāḷha  samaṇabrāhmaṇā  tapojigucchavādā tapojigucchasārā
tapojigucchaallīnā    viharanti    abhabbā    te    oghassa   nittharaṇāya
yepi     te     sāḷha     samaṇabrāhmaṇā     aparisuddhakāyasamācārā
aparisuddhavacīsamācārā       aparisuddhamanosamācārā       aparisuddhājīvā
abhabbā    te    ñāṇadassanāya    anuttarāya   sambodhāya   seyyathāpi
sāḷha  puriso  nadiṃ  taritukāmo  tiṇhaṃ  kuṭhāriṃ  ādāya  vanaṃ paviseyya so
tattha  passeyya  mahatiṃ  sālalaṭṭhiṃ  ujuṃ  navaṃ  akukkuccakajātaṃ  tamenaṃ  mūle
chindeyya  mūle  chetvā  agge  chindeyya  agge  chetvā  sākhāpalāsaṃ
suvisodhitaṃ   visodheyya   sākhāpalāsaṃ   suvisodhitaṃ   visodhetvā   kuṭhārīhi
taccheyya   kuṭhārīhi   tacchetvā   vāsīhi   taccheyya  vāsīhi  tacchetvā
lekhaṇiyā   likheyya   lekhaṇiyā   likhitvā   pāsāṇaguḷena  dhopeyya  1-
pāsāṇaguḷena   dhopetvā   2-  nadiṃ  patāreyya  taṃ  kiṃ  maññasi  sāḷha
bhabbo  nu  kho  so  puriso  nadiṃ  taritunti . No hetaṃ bhante. Taṃ kissa
hetu   .   amu   hi   bhante  sālalaṭṭhi  bahiddhā  suparikammakatā  anto
avisuddhā     tassetaṃ     pāṭikaṅkhaṃ    sālalaṭṭhi    saṃsīdissati    puriso
anayabyasanaṃ āpajjissatīti.
     {196.3}   Evameva   kho   sāḷha   ye   te  samaṇabrāhmaṇā
tapojigucchavādā           tapojigucchasārā          tapojigucchaallīnā
viharanti    abhabbā   te   oghassa   nittharaṇāya   yepi   te   sāḷha
samaṇabrāhmaṇā       aparisuddhakāyasamācārā       aparisuddhavacīsamācārā
@Footnote: 1 Ma. dhoveyya. 2 Ma. dhovetvā.
Aparisuddhamanosamācārā    aparisuddhājīvā   abhabbā   te   ñāṇadassanāya
anuttarāya   sambodhāya   ye   ca  kho  te  sāḷha  samaṇabrāhmaṇā  na
tapojigucchavādā   na   tapojigucchasārā   na   tapojigucchaallīnā  viharanti
bhabbā   te   oghassa   nittharaṇāya   yepi  te  sāḷha  samaṇabrāhmaṇā
parisuddhakāyasamācārā      parisuddhavacīsamācārā     parisuddhamanosamācārā
parisuddhājīvā    bhabbā    te   ñāṇadassanāya   anuttarāya   sambodhāya
seyyathāpi   sāḷha   puriso   nadiṃ   taritukāmo   tiṇhaṃ  kuṭhāriṃ  ādāya
vanaṃ   paviseyya   so   tattha   passeyya   mahatiṃ   sālalaṭṭhiṃ   ujuṃ  navaṃ
akukkuccakajātaṃ  tamenaṃ  mūle  chindeyya  mūle  chetvā  agge  chindeyya
agge  chetvā  sākhāpalāsaṃ  suvisodhitaṃ  visodheyya  sākhāpalāsaṃ suvisodhitaṃ
visodhetvā   kuṭhārīhi   taccheyya  kuṭhārīhi  tacchetvā  vāsīhi  taccheyya
vāsīhi   tacchetvā   nikhādanaṃ   ādāya   anto   suvisodhitaṃ  visodheyya
anto   suvisodhitaṃ   visodhetvā   lekhaṇiyā  likheyya  lekhaṇiyā  likhitvā
pāsāṇaguḷena   dhopeyya  pāsāṇaguḷena  dhopetvā  nāvaṃ  kareyya  nāvaṃ
katvā  jiyārittaṃ  1-  bandheyya  jiyārittaṃ  2-  bandhitvā nadiṃ patāreyya
taṃ kiṃ maññasi sāḷha bhabbo nu kho so puriso nadiṃ taritunti. Evaṃ bhante.
     {196.4} Taṃ kissa hetu. Amu hi bhante sālalaṭṭhi bahiddhā suparikammakatā
anto  suvisuddhā  nāvā  katā  jiyārittaṃ  3-  baddhā  tassetaṃ pāṭikaṅkhaṃ
nāvā   na   saṃsīdissati  puriso  sotthinā  pāraṃ  gamissatīti  .  evameva
@Footnote:1-2-3 Ma. Yu. phiyārittaṃ.
Kho  sāḷha  ye  te samaṇabrāhmaṇā na tapojigucchavādā na tapojigucchasārā
na  tapojigucchaallīnā  viharanti  bhabbā  te  oghassa  nittharaṇāya yepi te
sāḷha    samaṇabrāhmaṇā    parisuddhakāyasamācārā    parisuddhavacīsamācārā
parisuddhamanosamācārā    parisuddhājīvā    bhabbā    te    ñāṇadassanāya
anuttarāya sambodhāya.
     {196.5}  Seyyathāpi  sāḷha  yodhājīvo  bahūni cepi kaṇḍacittakāni
jānāti  athakho  so  tīhi  ṭhānehi  rājāraho  hoti  rājabhoggo rañño
aṅgantveva  saṅkhaṃ  gacchati  katamehi  tīhi  durepātī  1-  ca akkhaṇavedhī ca
mahato  ca  kāyassa  padāletā  seyyathāpi sāḷha yodhājīvo durepātī 1-
evameva   kho   sāḷha   ariyasāvako   sammāsamādhi  hoti  sammāsamādhi
sāḷha    ariyasāvako   yaṅkiñci   rūpaṃ   atītānāgatapaccuppannaṃ   ajjhattaṃ
vā  bahiddhā  vā  oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ  vā paṇītaṃ vā yaṃ dūre
santike   vā   sabbaṃ  rūpaṃ  netaṃ  mama  nesohamasmi  na  meso  attāti
evametaṃ   yathābhūtaṃ   sammappaññāya   passati   yākāci   vedanā   ...
Yākāci   saññā   ...   yekeci   saṅkhārā   ...  yaṅkiñci  viññāṇaṃ
atītānāgatapaccuppannaṃ    ajjhattaṃ    vā    bahiddhā    vā    oḷārikaṃ
vā   sukhumaṃ   vā   hīnaṃ  vā  paṇītaṃ  vā  yaṃ  dūre  santike  vā  sabbaṃ
viññāṇaṃ   netaṃ   mama   nesohamasmi   na   meso   attāti   evametaṃ
yathābhūtaṃ    sammappaññāya    passati    seyyathāpi    sāḷha   yodhājīvo
akkhaṇavedhī   evameva   kho   sāḷha   ariyasāvako   sammādiṭṭhi   hoti
@Footnote: 1 Ma. Yu. dūrepātī.
Sammādiṭṭhi   sāḷha   ariyasāvako   idaṃ   dukkhanti   yathābhūtaṃ   pajānāti
.pe.   ayaṃ   dukkhanirodhagāminī  paṭipadāti  yathābhūtaṃ  pajānāti  seyyathāpi
sāḷha   yodhājīvo   mahato  kāyassa  padāletā  evameva  kho  sāḷha
ariyasāvako    sammāvimutti   hoti   sammāvimutti   sāḷha   ariyasāvako
mahantaṃ avijjākkhandhaṃ padāletīti.
     [197]    Ekaṃ   samayaṃ   bhagavā   sāvatthiyaṃ   viharati   jetavane
anāthapiṇḍikassa   ārāme   .   athakho   mallikā   devī  yena  bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi
ekamantaṃ  nisinnā  kho  mallikā  devī  bhagavantaṃ  etadavoca  ko  nu kho
bhante  hetu  ko  paccayo  yena  midhekacco  mātugāmo dubbaṇṇo ca 1-
hoti   dūrūpo   supāpiko   dassanāya   daliddo   ca   hoti  appassako
appabhogo   appesakkho   ca   ko   pana   bhante  hetu  ko  paccayo
yena   midhekacco   mātugāmo   dubbaṇṇo   ca  hoti  dūrūpo  supāpiko
dassanāya   aḍḍho   ca   hoti   mahaddhano   mahābhogo   mahesakkho  ca
ko   nu  kho  bhante  hetu  ko  paccayo  yena  midhekacco  mātugāmo
abhirūpo   ca   hoti   dassanīyo   pāsādiko   paramāya  vaṇṇapokkharatāya
samannāgato   daliddo   ca   hoti   appassako  appabhogo  appesakkho
ca   ko  pana  bhante  hetu  ko  paccayo  yena  midhekacco  mātugāmo
abhirūpo   ca   hoti   dassanīyo   pāsādiko   paramāya  vaṇṇapokkharatāya
samannāgato aḍḍho ca hoti mahaddhano mahābhogo mahesakkho cāti.
@Footnote: 1 Ma. dubbaṇṇā ca hoti durūpā supāpikā .... itoparaṃ idisaṃ ītthīliṅgaṃ hoti.
     {197.1}   Idha   mallike   ekacco  mātugāmo  kodhano  hoti
upāyāsabahulo   appampi   vutto  samāno  abhisajjati  kuppati  byāpajjati
patitthīyati   kopañca   dosañca   appaccayañca  pātukaroti  so  na  dātā
hoti   samaṇassa   vā   brāhmaṇassa   vā   annaṃ   pānaṃ   vatthaṃ  yānaṃ
mālāgandhavilepanaṃ   seyyāvasathapadīpeyyaṃ   issāmanako   kho   pana  hoti
paralābhasakkāragarukāramānanavandanapūjanāsu     issati     upadussati    issaṃ
bandhati  so  ce  tato  cuto itthattaṃ āgacchati so yattha yattha paccājāyati
dubbaṇṇo   ca   hoti   dūrūpo   supāpiko  dassanāya  daliddo  ca  hoti
appassako appabhogo appesakkho ca.
     {197.2}  Idha  pana  mallike  ekacco  mātugāmo  kodhano hoti
upāyāsabahulo   appampi   vutto  samāno  abhisajjati  kuppati  byāpajjati
patitthīyati   kopañca   dosañca   appaccayañca   pātukaroti   so   dātā
hoti   samaṇassa   vā   brāhmaṇassa   vā   annaṃ   pānaṃ   vatthaṃ  yānaṃ
mālāgandhavilepanaṃ   seyyāvasathapadīpeyyaṃ   anissāmanako   kho  pana  hoti
paralābhasakkāragarukāramānanavandanapūjanāsu   na   issati   na   upadussati  na
issaṃ   bandhati   so   ce   tato  cuto  itthattaṃ  āgacchati  so  yattha
yattha   paccājāyati   dubbaṇṇo   ca   hoti  dūrūpo  supāpiko  dassanāya
aḍḍho ca hoti mahaddhano mahābhogo mahesakkho ca.
     {197.3}   Idha   pana  mallike  ekacco  mātugāmo  akkodhano
hoti     anupāyāsabahulo    bahumpi    vutto    samāno    nābhisajjati
na     kuppati    na    byāpajjati    na    patitthīyati    na    kopañca
dosañca     appaccayañca    pātukaroti    so    na    dātā    hoti
Samaṇassa   vā   brāhmaṇassa  vā  annaṃ  pānaṃ  vatthaṃ  yānaṃ  mālāgandha-
vilepanaṃ    seyyāvasathapadīpeyyaṃ    issāmanako    kho    pana    hoti
paralābhasakkāragarukāramānanavandanapūjanāsu         issati        upadussati
issaṃ  bandhati  so  ce  tato  cuto  itthattaṃ  āgacchati  so  yattha yattha
paccājāyati    abhirūpo    ca   hoti   dassanīyo   pāsādiko   paramāya
vaṇṇapokkharatāya    samannāgato    daliddo    ca    hoti    appassako
appabhogo appesakkho ca.
     {197.4}  Idha  pana  mallike  ekacco mātugāmo akkodhano hoti
anupāyāsabahulo   bahumpi   vutto   samāno   nābhisajjati  na  kuppati  na
byāpajjati   na  patitthīyati  na  kopañca  dosañca  appaccayañca  pātukaroti
so  dātā  hoti  samaṇassa  vā  brāhmaṇassa  vā  annaṃ pānaṃ vatthaṃ yānaṃ
mālāgandhavilepanaṃ   seyyāvasathapadīpeyyaṃ   anissāmanako   kho  pana  hoti
paralābhasakkāragarukāramānanavandanapūjanāsu   na   issati   na   upadussati  na
issaṃ   bandhati   so   ce   tato  cuto  itthattaṃ  āgacchati  so  yattha
yattha   paccājāyati   abhirūpo   ca  hoti  dassanīyo  pāsādiko  paramāya
vaṇṇapokkharatāya   samannāgato   aḍḍho   ca  hoti  mahaddhano  mahābhogo
mahesakkho ca.
     {197.5}  Ayaṃ  kho  mallike  hetu  ayaṃ  paccayo yena midhekacco
mātugāmo    dubbaṇṇo    ca    hoti    dūrūpo   supāpiko   dassanāya
daliddo   ca   hoti   appassako  appabhogo  appesakkho  ca  ayaṃ  pana
mallike  hetu  ayaṃ  paccayo  yena  midhekacco  mātugāmo  dubbaṇṇo  ca
hoti    dūrūpo   supāpiko   dassanāya   aḍḍho   ca   hoti   mahaddhano
Mahābhogo   mahesakkho   ca   ayaṃ   kho   mallike  hetu  ayaṃ  paccayo
yena   midhekacco   mātugāmo  abhirūpo  ca  hoti  dassanīyo  pāsādiko
paramāya   vaṇṇapokkharatāya   samannāgato   daliddo  ca  hoti  appassako
appabhogo   appesakkho   ca   ayaṃ   pana  mallike  hetu  ayaṃ  paccayo
yena   midhekacco   mātugāmo  abhirūpo  ca  hoti  dassanīyo  pāsādiko
paramāya   vaṇṇapokkharatāya   samannāgato   aḍḍho   ca   hoti  mahaddhano
mahābhogo mahesakkho cāti.
     {197.6}  Evaṃ  vutte  mallikā  devī bhagavantaṃ etadavoca sā 1-
nūnāhaṃ   bhante   aññāya  2-  jātiyā  kodhanā  ahosiṃ  upāyāsabahulā
appampi   vuttā   samānā   abhisajjiṃ  kuppiṃ  byāpajjiṃ  patitthīyiṃ  kopañca
dosañca   appaccayañca   pātvākāsiṃ   sāhaṃ   bhante  etarahi  dubbaṇṇā
dūrūpā  supāpikā  dassanāya  sā  3-  nūnāhaṃ  bhante aññāya 4- jātiyā
adāsiṃ   samaṇassa   vā   brāhmaṇassa   vā   annaṃ   pānaṃ  vatthaṃ  yānaṃ
mālāgandhavilepanaṃ   seyyāvasathapadīpeyyaṃ   sāhaṃ   bhante  etarahi  aḍḍhā
mahaddhanā   mahābhogā   sā  5-  nūnāhaṃ  bhante  aññāya  6-  jātiyā
anissāmanakā    7-    ahosiṃ    paralābhasakkāragarukāramānanavandanapūjanāsu
na  issiṃ  na  upadussiṃ  na  issaṃ bandhiṃ sāhaṃ bhante etarahi mahesakkhā santi
kho   pana   bhante   imasmiṃ   rājakule   khattiyakaññāpi  brāhmaṇakaññāpi
gahapatikaññāpi    tāsāhaṃ    issarādhipaccaṃ    kāremi   esāhaṃ   bhante
ajjatagge     akkodhanā     bhavissāmi     anupāyāsabahulā     bahumpi
@Footnote:1-3-5 Ma. Yu. yannūnāhaṃ. 2-4-6 Ma. Yu. aññaṃ jātiṃ. 7 Ma. Yu. anissāmanikā.
Vuttā   samānā   nābhisajjissāmi  na  kuppissāmi  na  byāpajjissāmi  na
patitthīyissāmi    na    kopañca    dosañca   appaccayañca   pātukarissāmi
dassāmi  samaṇassa  brāhmaṇassa  annaṃ  pānaṃ  vatthaṃ  yānaṃ mālāgandhavilepanaṃ
seyyāvasathapadīpeyyaṃ     anissāmanakā     bhavissāmi     paralābhasakkāra-
garukāramānanavandanapūjanāsu     na     ississāmi    na    upadussissāmi
na    issaṃ    bandhissāmi    abhikkantaṃ   bhante   .pe.   upāsikaṃ   maṃ
bhante bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
     [198]  Cattārome  bhikkhave  puggalā  santo saṃvijjamānā lokasmiṃ
katame   cattāro   idha   bhikkhave  ekacco  puggalo  attantapo  hoti
attaparitāpanānuyogamanuyutto   idha   pana   bhikkhave   ekacco   puggalo
parantapo  hoti  paraparitāpanānuyogamanuyutto  idha  pana  bhikkhave  ekacco
puggalo   attantapo   ca   hoti  attaparitāpanānuyogamanuyutto  parantapo
ca   paraparitāpanānuyogamanuyutto   idha   pana  bhikkhave  ekacco  puggalo
neva   attantapo   hoti  na  attaparitāpanānuyogamanuyutto  na  parantapo
na   paraparitāpanānuyogamanuyutto   so   ca  1-  anattantapo  aparantapo
diṭṭheva   dhamme   nicchāto  nibbuto  sītibhūto  sukhapaṭisaṃvedī  brahmabhūtena
attanā viharati.
     {198.1}  Kathañca bhikkhave puggalo attantapo hoti attaparitāpanānu-
yogamanuyutto   idha   bhikkhave   ekacco   puggalo   acelako   hoti
muttācāro    hatthāvalekhano    2-    naehibhadantiko   natiṭṭhabhadantiko
@Footnote: 1 Ma. neva attantapo. 2 Ma. Yu. hatthāpalekhano.
Nābhihaṭaṃ   na   uddissakataṃ   na   nimantanaṃ   sādiyati   so  na  kumbhimukhā
paṭiggaṇhāti     na     kaḷopimukhā    paṭiggaṇhāti    na    eḷakamantaraṃ
na    daṇḍamantaraṃ    na    musalamantaraṃ    na   dvinnaṃ   bhuñjamānānaṃ   na
gabbhiniyā   na   pāyamānāya  na  purisantaragatāya  na  saṅkittīsu  na  yattha
sā   upaṭṭhito   hoti   na   yattha   makkhikā  saṇḍasaṇḍacārinī  na  macchaṃ
na  maṃsaṃ  na  suraṃ  na  merayaṃ  na  thūsodakaṃ  pivati  so  ekāgāriko  vā
hoti   ekālopiko  dvāgāriko  vā  hoti  dvālopiko  sattāgāriko
vā   hoti   sattālopiko  ekissāpi  dattiyā  yāpeti  dvīhipi  dattīhi
yāpeti   sattahipi   dattīhi   yāpeti   ekāhikampi  āhāraṃ  āhāreti
dvīhikampi   āhāraṃ   āhāreti   sattāhikampi  āhāraṃ  āhāreti  iti
evarūpaṃ aḍḍhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati
     {198.2}  so  sākabhakkhopi hoti sāmākabhakkhopi hoti nivārabhakkhopi
hoti    daddulabhakkhopi    hoti   haṭabhakkhopi   hoti   kaṇabhakkhopi   hoti
ācāmabhakkhopi    hoti    piññākabhakkhopi    hoti    tiṇabhakkhopi   hoti
gomayabhakkhopi     hoti     vanamūlaphalāhāro    yāpeti    pavattaphalabhojī
so   sāṇānipi   dhāreti   masānānipi   dhāreti   chavadussānipi  dhāreti
paṃsukūlānipi   dhāreti   tirīṭakānipi   dhāreti  ajinaṃpi  dhāreti  ajinakkhipaṃpi
dhāreti  kusacīraṃpi  dhāreti  vākacīraṃpi dhāreti phalakacīraṃpi dhāreti kesakambalaṃpi
dhāreti  vālakambalaṃpi  dhāreti  ulūkapakkhaṃpi  dhāreti kesamassulocakopi hoti
kesamassulocanānuyogamanuyutto    ubbhaṭṭhakopi    hoti    āsanapaṭikkhitto
Ukkuṭikopi      hoti      ukkuṭikappadhānamanuyutto     kaṇṭakāpassayikopi
hoti   kaṇṭakāpassaye   seyyaṃ   kappeti  sāyatatiyakampi  udakorohaṇānu-
yogamanuyutto   viharati   iti   evarūpaṃ  anekavihitaṃ  kāyassa  ātāpana-
paritāpanānuyogamanuyutto   viharati  evaṃ  kho  bhikkhave puggalo attantapo
hoti attaparitāpanānuyogamanuyutto.
     {198.3}  Kathañca  bhikkhave  puggalo parantapo hoti paraparitāpanānu-
yogamanuyutto   idha   bhikkhave   ekacco   puggalo   orabbhiko  hoti
sūkariko    sākuṇiko    1-   māgaviko   luddo   macchaghātako   coro
coraghātako    [2]-    bandhanāgāriko   ye   vā   panaññepi   keci
kurūrakammantā    evaṃ    kho    bhikkhave    puggalo   parantapo   hoti
paraparitāpanānuyogamanuyutto.
     {198.4}  Kathañca  bhikkhave  puggalo  attantapo  ca  hoti  atta-
paritāpanānuyogamanuyutto    parantapo    ca   paraparitāpanānuyogamanuyutto
idha  bhikkhave  ekacco  puggalo  rājā  vā  hoti khattiyo muddhābhisitto
brāhmaṇo  vā  [3]-  mahāsālo  so puratthimena nagarassa navaṃ santhāgāraṃ
kārāpetvā  kesamassuṃ  ohāretvā  kharājinaṃ  nivāsetvā  sappitelena
kāyaṃ   abbhañjitvā   migavisāṇena  piṭṭhiṃ  kaṇḍuvamāno  [4]-  santhāgāraṃ
pavisati   saddhiṃ   mahesiyā   brāhmaṇena   ca   purohitena   so   tattha
anantarahitāya    bhūmiyā    haritupalittāya    seyyaṃ   kappeti   ekissā
gāviyā  sarūpavacchāya  yaṃ  ekasmiṃ  thane  khīraṃ  hoti  tena rājā yāpeti
yaṃ   dutiyasmiṃ   thane   khīraṃ   hoti   tena  mahesī  yāpeti  yaṃ  tatiyasmiṃ
thane   khīraṃ   hoti   tena  brāhmaṇo  purohito  yāpeti  yaṃ  catutthasmiṃ
@Footnote: 1 Yu. sākuṇaṭiko. 2 Ma. goghātako. 3 Ma. hoti. 4 Ma. navaṃ.
Thane   khīraṃ   hoti   tena   aggiṃ   juhati  avaseseva  vacchako  yāpeti
so    evamāha   ettakā   usabhā   haññantu   yaññatthāya   ettakā
vacchatarā    haññantu    yaññatthāya    ettakā    vacchatariyo   haññantu
yaññatthāya     ettakā    ajā    haññantu    yaññatthāya    ettakā
urabbhā   haññantu   yaññatthāya   ettakā   rukkhā   chijjantu  yūpatthāya
ettakā   dabbā   luyantu   barihisatthāyāti   ye   pissa   te  honti
dāsāti   vā   pessāti   vā   kammakarāti   vā   tepi  daṇḍatajjitā
bhayatajjitā  assumukhā  rudamānā  parikammāni  karonti  evaṃ  kho  bhikkhave
puggalo   attantapo   ca   hoti  attaparitāpanānuyogamanuyutto  parantapo
ca paraparitāpanānuyogamanuyutto.
     {198.5}   Kathañca  bhikkhave  puggalo  neva  attantapo  hoti  na
attaparitāpanānuyogamanuyutto    na    parantapo    na    paraparitāpanānu-
yogamanuyutto   so   ca   anattantapo   aparantapo   diṭṭheva   dhamme
nicchāto    nibbuto    sītibhūto    sukhapaṭisaṃvedī   brahmabhūtena   attanā
viharati   idha  bhikkhave  tathāgato  loke  uppajjati  arahaṃ  sammāsambuddho
vijjācaraṇasampanno     sugato    lokavidū    anuttaro    purisadammasārathi
satthā  devamanussānaṃ   buddho  bhagavā  so  imaṃ  lokaṃ  sadevakaṃ  samārakaṃ
sabrahmakaṃ     sassamaṇabrāhmaṇiṃ    pajaṃ    sadevamanussaṃ    sayaṃ    abhiññā
sacchikatvā     pavedeti     so     dhammaṃ     deseti    ādikalyāṇaṃ
majjhekalyāṇaṃ        pariyosānakalyāṇaṃ        sātthaṃ        sabyañjanaṃ
kevalaparipuṇṇaṃ     parisuddhaṃ     brahmacariyaṃ     pakāseti     taṃ    dhammaṃ
suṇāti      gahapati      vā      gahapatiputto     vā     aññatarasmiṃ
Vā  kule  paccājāto  so  taṃ  dhammaṃ  sutvā  tathāgate  saddhaṃ  paṭilabhati
so    tena    saddhāpaṭilābhena    samannāgato    iti     paṭisañcikkhati
sambādho    gharāvāso    rajāpatho    abbhokāso    pabbajjā   nayidaṃ
sukaraṃ     agāraṃ     ajjhāvasatā     ekantaparipuṇṇaṃ     ekantaparisuddhaṃ
saṅkhalikhitaṃ    brahmacariyaṃ    carituṃ   yannūnāhaṃ   kesamassuṃ    ohāretvā
kāsāyāni   vatthāni   acchādetvā  agārasmā  anagāriyaṃ  pabbajeyyanti
so  aparena  samayena  appaṃ  vā  bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ
pahāya   appaṃ   vā   ñātiparivaṭṭaṃ   pahāya   mahantaṃ   vā  ñātiparivaṭṭaṃ
pahāya   kesamassuṃ   ohāretvā   kāsāyāni   vatthāni   acchādetvā
agārasmā anagāriyaṃ pabbajati
     {198.6}  so  evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno
pāṇātipātaṃ    pahāya    pāṇātipātā    paṭivirato   hoti   nihitadaṇḍo
nihitasattho     lajjī     dayāpanno     sabbapāṇabhūtahitānukampī    viharati
adinnādānaṃ    pahāya    adinnādānā    paṭivirato   hoti   dinnādāyī
dinnapāṭikaṅkhī    athenena    sucibhūtena   attanā   viharati   abrahmacariyaṃ
pahāya   brahmacārī   hoti   ārācārī   virato   methunā   gāmadhammā
musāvādaṃ   pahāya   musāvādā   paṭivirato   hoti  saccavādī  saccasandho
theto    paccayiko   avisaṃvādako  lokassa  pisuṇaṃ  vācaṃ  pahāya  pisuṇāya
vācāya   paṭivirato  hoti  ito  sutvā na amutra akkhātā imesaṃ bhedāya
amutra  vā  sutvā  na  imesaṃ  akkhātā  amūsaṃ   bhedāya  iti  bhinnānaṃ
vā   sandhātā   sahitānaṃ   vā   anuppadātā  samaggārāmo  samaggarato
Samagganandī   samaggakaraṇiṃ   vācaṃ   bhāsitā   hoti   pharusaṃ   vācaṃ  pahāya
pharusāya   vācāya   paṭivirato  hoti  yā  sā  vācā  nelā  kaṇṇasukhā
pemaniyā    hadayaṅgamā    porī   bahujanakantā   bahujanamanāpā   tathārūpiṃ
vācaṃ   bhāsitā   hoti   samphappalāpaṃ   pahāya   samphappalāpā  paṭivirato
hoti   kālavādī   bhūtavādī   atthavādī   dhammavādī   vinayavādī  nidhānavatiṃ
vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ
     {198.7}  so  bījagāmabhūtagāmasamārambhā paṭivirato hoti ekabhattiko
hoti  rattūparato  virato  vikālabhojanā  naccagītavāditavisūkadassanā paṭivirato
hoti     mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā     paṭivirato    hoti
uccāsayanamahāsayanā   paṭivirato   hoti   jātarūparajatapaṭiggahaṇā  paṭivirato
hoti    āmakadhaññapaṭiggahaṇā    paṭivirato    hoti    āmakamaṃsapaṭiggahaṇā
paṭivirato   hoti   itthīkumārikāpaṭiggahaṇā   paṭivirato   hoti  dāsīdāsa-
paṭiggahaṇā    paṭivirato    hoti   ajeḷakapaṭiggahaṇā   paṭivirato   hoti
kukkuṭasūkarapaṭiggahaṇā     paṭivirato     hoti    hatthigavāssavaḷavapaṭiggahaṇā
paṭivirato   hoti   khettavatthupaṭiggahaṇā   paṭivirato   hoti  dūteyyapahīna-
gamanānuyogā   paṭivirato   hoti  kayavikkayā  paṭivirato  hoti  tulākūṭa-
kaṃsakūṭamānakūṭā     paṭivirato     hoti     ukkoṭanavañcananikatisāviyogā
paṭivirato hoti chedanavadhabandhaparāmosaālopasahasākārā paṭivirato hoti
     {198.8}   so   santuṭṭho  hoti  kāyaparihārakena  1-  cīvarena
kucchiparihārakena       2-       piṇḍapātena      yena      yeneva
@Footnote: 1 Ma. Yu. kāyaparihārikena. 2 Ma. Yu. kucchiparihārikena.
Pakkamati    samādāyeva    pakkamati   seyyathāpi   nāma   pakkhī   sakuṇo
yena   yeneva   ḍeti   sapattabhārova  ḍeti  evameva  bhikkhu  santuṭṭho
hoti     kāyaparihārakena    cīvarena    kucchiparihārakena    piṇḍapātena
yena   yeneva   pakkamati   samādāyeva   pakkamati  so  iminā  ariyena
sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti
     {198.9}   so   cakkhunā   rūpaṃ   disvā  na  nimittaggāhī  hoti
nānubyañjanaggāhī    yatvādhikaraṇamenaṃ    cakkhundriyaṃ    asaṃvutaṃ    viharantaṃ
abhijjhādomanassā    pāpakā   akusalā   dhammā   anvāssaveyyuṃ   tassa
saṃvarāya   paṭipajjati   rakkhati   cakkhundriyaṃ   cakkhundriye  saṃvaraṃ  āpajjati
sotena  saddaṃ  sutvā  ...  ghānena  gandhaṃ  ghāyitvā  ... Jivhāya rasaṃ
sāyitvā  ...  kāyena  phoṭṭhabbaṃ  phusitvā  ...  manasā  dhammaṃ viññāya
na     nimittaggāhī     hoti     nānubyañjanaggāhī     yatvādhikaraṇamenaṃ
manindriyaṃ    asaṃvutaṃ    viharantaṃ    abhijjhādomanassā   pāpakā   akusalā
dhammā   anvāssaveyyuṃ   tassa   saṃvarāya   paṭipajjati   rakkhati  manindriyaṃ
manindriye saṃvaraṃ āpajjati
     {198.10}   so   iminā   ariyena  indriyasaṃvarena  samannāgato
ajjhattaṃ    abyāsekasukhaṃ    paṭisaṃvedeti   so   abhikkante   paṭikkante
sampajānakārī    hoti    ālokite    vilokite   sampajānakārī   hoti
sammiñjite    pasārite    sampajānakārī   hoti   saṅghāṭipattacīvaradhāraṇe
sampajānakārī  hoti  asite  pīte  khāyite  sāyite  sampajānakārī  hoti
uccārapassāvakamme    sampajānakārī    hoti    gate   ṭhite   nisinne
sutte      jāgarite      bhāsite      tuṇhībhāve      sampajānakārī
Hoti   so   iminā   ca  ariyena  sīlakkhandhena  samannāgato  iminā  ca
ariyena  indriyasaṃvarena  samannāgato  iminā  ca  ariyena  satisampajaññena
samannāgato   vivittaṃ   senāsanaṃ   bhajati  araññaṃ  rukkhamūlaṃ  pabbataṃ  kandaraṃ
giriguhaṃ    susānaṃ   vanapatthaṃ   abbhokāsaṃ   palālapuñjaṃ   so   pacchābhattaṃ
piṇḍapātapaṭikkanto   nisīdati   pallaṅkaṃ   ābhujitvā   ujuṃ  kāyaṃ  paṇidhāya
parimukhaṃ   satiṃ   upaṭṭhapetvā   so  abhijjhaṃ  loke  pahāya  vigatābhijjhena
cetasā   viharati   abhijjhāya   cittaṃ   parisodheti  byāpādapadosaṃ  pahāya
abyāpannacitto     viharati     sabbapāṇabhūtahitānukampī    byāpādapadosā
cittaṃ   parisodheti   thīnamiddhaṃ   pahāya  vigatathīnamiddho  viharati  ālokasaññī
sato   sampajāno   thīnamiddhā   cittaṃ  parisodheti  uddhaccakukkuccaṃ  pahāya
anuddhato    viharati    ajjhattaṃ   vūpasantacitto   uddhaccakukkuccā   cittaṃ
parisodheti   vicikicchaṃ   pahāya   tiṇṇavicikiccho   viharati  akathaṃkathī  kusalesu
dhammesu  vicikicchāya  cittaṃ  parisodheti  so  ime  pañca  nīvaraṇe  pahāya
cetaso   upakkilese   paññāya  dubbalīkaraṇe  vivicceva  kāmehi  .pe.
Catutthaṃ jhānaṃ upasampajja viharati
     {198.11} so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatupakkilese     mudubhūte     kammaniye     ṭhite     āneñjappatte
pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti
so     anekavihitaṃ     pubbenivāsaṃ    anussarati    seyyathīdaṃ    ekaṃpi
jātiṃ   dvepi   jātiyo   tissopi   jātiyo  catassopi  jātiyo  pañcapi
jātiyo   dasapi   jātiyo   vīsaṃpi   jātiyo   tiṃsaṃpi  jātiyo  cattāḷīsaṃpi
Jātiyo   paññāsaṃpi   jātiyo   jātisataṃpi   jātisahassaṃpi   jātisatasahassaṃpi
anekepi  saṃvaṭṭakappe  anekepi  vivaṭṭakappe  anekepi saṃvaṭṭavivaṭṭakappe
amutrāsiṃ     evaṃnāmo     evaṃgotto    evaṃvaṇṇo    evamāhāro
evaṃsukhadukkhapaṭisaṃvedī    evamāyupariyanto    so   tato   cuto   amutra
udapādiṃ   tatrāpāsiṃ   evaṃnāmo  evaṃgotto  evaṃvaṇṇo  evamāhāro
evaṃsukhadukkhapaṭisaṃvedī   evamāyupariyanto   so   tato  cuto  idhūpapannoti
iti sākāraṃ sauddesaṃ  anekavihitaṃ pubbenivāsaṃ anussarati
     {198.12}   so  evaṃ  samāhite  citte  parisuddhe  pariyodāte
anaṅgaṇe   vigatupakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte
sattānaṃ   cutūpapātañāṇāya   cittaṃ   abhininnāmeti  so  dibbena  cakkhunā
visuddhena   atikkantamānusakena   satte   passati  cavamāne  upapajjamāne
hīne   paṇīte  suvaṇṇe  dubbaṇṇe  sugate  duggate  yathākammūpage  satte
pajānāti   ime   vata   bhonto   sattā   kāyaduccaritena  samannāgatā
vacīduccaritena   samannā   gatā   manoduccaritena   samannāgatā   ariyānaṃ
upavādakā    micchādiṭṭhikā    micchādiṭṭhikammasamādānā    te   kāyassa
bhedā   parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ  upapannā  ime  vā
pana    bhonto    sattā    kāyasucaritena    samannāgatā   vacīsucaritena
samannāgatā     manosucaritena    samannāgatā    ariyānaṃ    anupavādakā
sammādiṭṭhikā     sammādiṭṭhikammasamādānā     te    kāyassa    bhedā
parammaraṇā   sugatiṃ   saggaṃ   lokaṃ   upapannāti   iti   dibbena  cakkhunā
visuddhena      atikkantamānusakena      satte     passati     cavamāne
Upapajjamāne    hīne   paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate
yathākammūpage satte pajānāti
     {198.13}   so  evaṃ  samāhite  citte  parisuddhe  pariyodāte
anaṅgaṇe   vigatupakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte
āsavānaṃ   khayañāṇāya   cittaṃ  abhininnāmeti  so  idaṃ  dukkhanti  yathābhūtaṃ
pajānāti   ayaṃ   dukkhasamudayoti   yathābhūtaṃ   pajānāti  ayaṃ  dukkhanirodhoti
yathābhūtaṃ   pajānāti   ayaṃ  dukkhanirodhagāminī  paṭipadāti  yathābhūtaṃ  pajānāti
ime   āsavāti   yathābhūtaṃ   pajānāti   ayaṃ   āsavasamudayoti   yathābhūtaṃ
pajānāti  ayaṃ  āsavanirodhoti  yathābhūtaṃ  pajānāti  ayaṃ  āsavanirodhagāminī
paṭipadāti yathābhūtaṃ pajānāti
     {198.14}  tassa  evaṃ  jānato  evaṃ  passato kāmāsavāpi cittaṃ
vimuccati   bhavāsavāpi   cittaṃ   vimuccati   avijjāsavāpi   cittaṃ   vimuccati
vimuttasmiṃ   vimuttamiti   ñāṇaṃ   hoti  khīṇā  jāti  vusitaṃ  brahmacariyaṃ  kataṃ
karaṇīyaṃ  nāparaṃ  itthattāyāti  pajānāti  evaṃ  kho  bhikkhave puggalo neva
attantapo   hoti   na   attaparitāpanānuyogamanuyutto   na  parantapo  na
paraparitāpanānuyogamanuyutto   so   ca   anattantapo  aparantapo  diṭṭheva
dhamme   nicchāto   nibbuto  sītibhūto  sukhapaṭisaṃvedī  brahmabhūtena  attanā
viharati   .  ime  kho  bhikkhave  cattāro  puggalā  santo  saṃvijjamānā
lokasminti.
     [199]  [1]- Taṇhaṃ vo bhikkhave desessāmi jāliniṃ saṃsaritaṃ 2- visaṭaṃ
visattikaṃ   yāya   ayaṃ   loko   uddhasto  pariyonaddho  tantākulakajāto
@Footnote: 1 Ma. bhagavā etadavoca. 2 Ma. Yu. saritaṃ.
Gulāguṇṭhikajāto    muñjapabbajabhūto    apāyaṃ   duggatiṃ   vinipātaṃ   saṃsāraṃ
nātivattati   taṃ   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti   .  evaṃ
bhanteti kho te bhikkhū bhagavato paccassosuṃ.
     {199.1}  Bhagavā  etadavoca  katamā  ca sā bhikkhave taṇhā jālinī
saṃsaritā   visaṭā   visattikā   yāya  ayaṃ  loko  uddhasto  pariyonaddho
tantākulakajāto    gulāguṇṭhikajāto    muñjapabbajabhūto    apāyaṃ   duggatiṃ
vinipātaṃ   saṃsāraṃ   nātivattati   .   aṭṭhārasa   kho   panimāni  bhikkhave
taṇhāvicaritāni      ajjhattikassupādāya     aṭṭhārasa     taṇhāvicaritāni
bāhirassupādāya     katamāni     tāni     aṭṭhārasa     taṇhāvicaritāni
ajjhattikassupādāya   asmīti   bhikkhave   sati   itthasmīti  hoti  evasmīti
hoti   aññathāsmīti   hoti   asasmīti  hoti  satasmīti  hoti  santi  hoti
itthaṃ  santi  hoti  evaṃ  santi  hoti  aññathā  santi  hoti api 1- santi
hoti  api  itthaṃ  santi  hoti  api  evaṃ  santi  hoti  api aññathā santi
hoti   bhavissanti   hoti   itthaṃ  bhavissanti  hoti  evaṃ  bhavissanti  hoti
aññathā     bhavissanti    hoti    imāni    aṭṭhārasa    taṇhāvicaritāni
ajjhattikassupādāya.
     {199.2}   Katamāni   aṭṭhārasa   taṇhāvicaritāni  bāhirassupādāya
iminā    asmīti    bhikkhave   sati   iminā   itthasmīti   hoti   iminā
evasmīti       hoti     iminā     aññathāsmīti     hoti     iminā
asasmīti    hoti    iminā    satasmīti    hoti   iminā   santi   hoti
@Footnote: 1 Ma. apihaṃ. Yu. apiha. ito paraṃ īdisameva.
Iminā    itthaṃ   santi   hoti   iminā   evaṃ   santi   hoti   iminā
aññathā   santi   hoti   iminā   api   santi  hoti  iminā  api  itthaṃ
santi   hoti   iminā   api   evaṃ   santi  hoti  iminā  api  aññathā
santi    hoti    iminā   bhavissanti   hoti   iminā   itthaṃ   bhavissanti
hoti   iminā   evaṃ   bhavissanti   hoti   iminā   aññathā   bhavissanti
hoti iminā aṭṭhārasa taṇhāvicaritāni bāhirassupādāya.
     {199.3}   Iti   aṭṭhārasa   taṇhāvicaritāni   ajjhattikassupādāya
aṭṭhārasa   taṇhāvicaritāni   bāhirassupādāya   iminā   vuccanti  bhikkhave
chattiṃsa   taṇhāvicaritāni  iti  evarūpāni  atītāni  chattiṃsa  taṇhāvicaritāni
anāgatāni   chattiṃsa  taṇhāvicaritāni  paccuppannāni  chattiṃsa  taṇhāvicaritāni
[1]-  Aṭṭhataṇhāvicaritasataṃ  2-  hoti. Ayaṃ kho sā bhikkhave taṇhā jālinī
saṃsaritā  3-  visaṭā  visattikā  yāya  ayaṃ  loko  uddhasto pariyonaddho
tantākulakajāto    gulāguṇṭhikajāto    muñjapabbajabhūto    apāyaṃ   duggatiṃ
vinipātaṃ saṃsāraṃ nātivattatīti.
     [200]   Cattārīmāni  bhikkhave  jāyanti  katamāni  cattāri  pemā
pemaṃ jāyati pemā doso jāyati dosā pemaṃ jāyati dosā doso jāyati.
     {200.1}   Kathañca   bhikkhave  pemā  pemaṃ  jāyati  idha  bhikkhave
puggalo   puggalassa   iṭṭho   hoti  kanto  manāpo  taṃ  pare  iṭṭhena
kantena   manāpena   samudācaranti   tassa  evaṃ  hoti  yo  kho  myāyaṃ
puggalo   iṭṭho  kanto  manāpo  taṃ  pare  iṭṭhena  kantena  manāpena
@Footnote: 1 Ma. Yu. evaṃ. 2 Ma. aṭṭhasataṃ taṇhāvicaritaṃ hoti. Yu. aṭṭhārasataṇhāvicaritāni
@sataṃ. 3 Ma. Yu. saritā.
Samudācarantīti so tesu pemaṃ janeti evaṃ kho bhikkhave pemā pemaṃ jāyati.
     {200.2}   Kathañca  bhikkhave  pemā  doso  jāyati  idha  bhikkhave
puggalo   puggalassa   iṭṭho  hoti  kanto  manāpo  taṃ  pare  aniṭṭhena
akantena   amanāpena  samudācaranti  tassa  evaṃ  hoti  yo  kho  myāyaṃ
puggalo   iṭṭho   kanto   manāpo   taṃ   pare   aniṭṭhena   akantena
amanāpena   samudācarantīti  so  tesu  dosaṃ  janeti  evaṃ  kho  bhikkhave
pemā doso jāyati.
     {200.3}  Kathañca  bhikkhave  dosā pemaṃ jāyati idha bhikkhave puggalo
puggalassa   aniṭṭho   hoti   akanto   amanāpo   taṃ   pare  aniṭṭhena
akantena   amanāpena  samudācaranti  tassa  evaṃ  hoti  yo  kho  myāyaṃ
puggalo   aniṭṭho   akanto   amanāpo   taṃ  pare  aniṭṭhena  akantena
amanāpena   samudācarantīti  so  tesu  pemaṃ  janeti  evaṃ  kho  bhikkhave
dosā pemaṃ jāyati.
     {200.4}   Kathañca  bhikkhave  dosā  doso  jāyati  idha  bhikkhave
puggalo  puggalassa  aniṭṭho  hoti  akanto  amanāpo  taṃ  pare  iṭṭhena
kantena   manāpena   samudācaranti   tassa  evaṃ  hoti  yo  kho  myāyaṃ
puggalo  aniṭṭho  akanto  amanāpo  taṃ  pare  iṭṭhena kantena manāpena
samudācarantīti  so  tesu  dosaṃ  janeti  evaṃ  kho  bhikkhave dosā doso
jāyati. Imāni kho bhikkhave cattāri [1]- jāyanti.
     Yasmiṃ   bhikkhave   samaye   bhikkhu  vivicceva  kāmehi  .pe.  paṭhamaṃ
jhānaṃ   upasampajja   viharati   yaṃ   pissa  pemā  pemaṃ  jāyati  taṃ  pissa
@Footnote: 1 Ma. Yu. pemāni.
Tasmiṃ  samaye  na  hoti  yo  pissa  pemā  doso  jāyati so pissa tasmiṃ
samaye  na  hoti  yaṃ  pissa  dosā  pemaṃ  jāyati  taṃ pissa tasmiṃ samaye na
hoti yo pissa dosā doso jāyati so pissa tasmiṃ samaye na hoti.
     {200.5}  Yasmiṃ  bhikkhave samaye bhikkhu vitakkavicārānaṃ vūpasamā .pe.
Dutiyaṃ   jhānaṃ   .pe.   tatiyaṃ   jhānaṃ   .pe.  catutthaṃ  jhānaṃ  upasampajja
viharati  yaṃ  pissa  pemā  pemaṃ  jāyati  taṃ  pissa  tasmiṃ  samaye  na hoti
yo  pissa  pemā  doso  jāyati  so  pissa  tasmiṃ  samaye  na  hoti yaṃ
pissa  dosā  pemaṃ  jāyati  taṃ  pissa  tasmiṃ  samaye  na  hoti  yo pissa
dosā doso jāyati so pissa tasmiṃ samaye na hoti.
     {200.6}  Yasmiṃ  bhikkhave  samaye  bhikkhu  āsavānaṃ  khayā  anāsavaṃ
cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ  abhiññā  sacchikatvā
upasampajja  viharati  yaṃ  pissa  pemā  pemaṃ  jāyati  taṃ  pissa  pahīnaṃ hoti
ucchinnamūlaṃ    tālāvatthukataṃ    anabhāvaṃ   kataṃ   āyatiṃanuppādadhammaṃ   yo
pissa   pemā   doso   jāyati   so  pissa  pahīno  hoti  ucchinnamūlo
tālāvatthukato    anabhāvaṃ    kato    āyatiṃanuppādadhammo    yaṃ   pissa
dosā    pemaṃ  jāyati  taṃ  pissa  pahīnaṃ  hoti  ucchinnamūlaṃ  tālāvatthukataṃ
anabhāvaṃ     kataṃ    āyatiṃanuppādadhammaṃ    yo   pissa   dosā   doso
jāyati    so    pissa    pahīno   hoti   ucchinnamūlo   tālāvatthukato
anabhāvaṃ    kato   āyatiṃanuppādadhammo   ayaṃ   vuccati   bhikkhave   bhikkhu
na    usseneti    na    paṭisseneti    na    dhūpāyati   na   pajjalati
Na pajjhāyati.
     {200.7}  Kathañca  bhikkhave  bhikkhu  usseneti  idha  bhikkhave  bhikkhu
rūpaṃ   attato   samanupassati   rūpavantaṃ   vā   attānaṃ  attani  vā  rūpaṃ
rūpasmiṃ    vā    attānaṃ   vedanaṃ   attato   samanupassati   vedanāvantaṃ
vā   attānaṃ   attani   vā   vedanaṃ   vedanāya   vā  attānaṃ  saññaṃ
attato     samanupassati     saññāvantaṃ     vā     attānaṃ     attani
vā   saññaṃ   saññāya   vā   attānaṃ   saṅkhāre   attato  samanupassati
saṅkhāravantaṃ  vā  attānaṃ  attani  vā  saṅkhāre  saṅkhāresu vā attānaṃ
viññāṇaṃ    attato   samanupassati   viññāṇavantaṃ   vā   attānaṃ   attani
vā   viññāṇaṃ   viññāṇasmiṃ   vā   attānaṃ   evaṃ  kho  bhikkhave  bhikkhu
usseneti.
     {200.8}   Kathañca   bhikkhave  bhikkhu  na  usseneti  idha  bhikkhave
bhikkhu   na   rūpaṃ   attato   samanupassati   na  rūpavantaṃ  vā  attānaṃ  na
attani   vā   rūpaṃ   na   rūpasmiṃ   vā   attānaṃ   na  vedanaṃ  attato
samanupassati   na   vedanāvantaṃ  vā  attānaṃ  na  attani  vā  vedanaṃ  na
vedanāya    vā    attānaṃ    na    saññaṃ   attato   samanupassati   na
saññāvantaṃ   vā   attānaṃ   na   attani   vā  saññaṃ  na  saññāya  vā
attānaṃ   na   saṅkhāre   attato   samanupassati   na   saṅkhāravantaṃ  vā
attānaṃ   na   attani   vā  saṅkhāre  na  saṅkhāresu  vā  attānaṃ  na
viññāṇaṃ    attato    samanupassati    na    viññāṇavantaṃ   vā   attānaṃ
na    attani   vā   viññāṇaṃ   na   viññāṇasmiṃ   vā   attānaṃ   evaṃ
kho bhikkhave bhikkhu na usseneti.
     {200.9}      Kathañca      bhikkhave      bhikkhu     paṭisseneti
Idha    bhikkhave   bhikkhu   akkosantaṃ   paccakkosati   rosantaṃ   paṭirosati
bhaṇḍantaṃ    paṭibhaṇḍati   evaṃ   kho   bhikkhave   bhikkhu   paṭisseneti  .
Kathañca    bhikkhave    bhikkhu    na   paṭisseneti   idha   bhikkhave   bhikkhu
akkosantaṃ    na    paccakkosati    rosantaṃ    na   paṭirosati   bhaṇḍantaṃ
na paṭibhaṇḍati evaṃ kho bhikkhave bhikkhu na paṭisseneti.
     {200.10}   Kathañca   bhikkhave   bhikkhu   dhūpāyati  asmīti  bhikkhave
sati   itthasmīti   hoti   evasmīti   hoti   aññathāsmīti  hoti  asasmīti
hoti  satasmīti  hoti  santi  hoti  itthaṃ  santi  hoti  evaṃ  santi  hoti
aññathā   santi   hoti   api  santi  hoti  api  itthaṃ  santi  hoti  api
evaṃ   santi   hoti   api  aññathā  santi  hoti  bhavissanti  hoti  itthaṃ
bhavissanti   hoti   evaṃ   bhavissanti   hoti   aññathā   bhavissanti  hoti
evaṃ kho bhikkhave bhikkhu dhūpāyati.
     {200.11}   Kathañca  bhikkhave  bhikkhu  na  dhūpāyati  asmīti  bhikkhave
asati   itthasmīti   na  hoti  evasmīti  na  hoti  aññathāsmīti  na  hoti
asasmīti  na  hoti  satasmīti  na  hoti  santi  na  hoti itthaṃ santi na hoti
evaṃ  santi  na  hoti  aññathā  santi  na  hoti  api  santi  na hoti api
itthaṃ  santi  na  hoti  api  evaṃ  santi  na  hoti  api  aññathā santi na
hoti   bhavissanti   na  hoti  itthaṃ  bhavissanti  na  hoti  evaṃ  bhavissanti
na hoti aññathā bhavissanti na hoti evaṃ kho bhikkhave bhikkhu na dhūpāyati.
     {200.12} Kathañca bhikkhave bhikkhu pajjalati iminā asmīti bhikkhave sati iminā
Itthasmīti   hoti   iminā   evasmīti   hoti  iminā  aññathāsmīti  hoti
iminā   asasmīti   hoti   iminā   satasmīti   hoti  iminā  santi  hoti
iminā   itthaṃ   santi  hoti  iminā  evaṃ  santi  hoti  iminā  aññathā
santi   hoti   iminā  api  santi  hoti  iminā  api  itthaṃ  santi  hoti
iminā   api   evaṃ   santi   hoti   iminā  api  aññathā  santi  hoti
iminā    bhavissanti   hoti   iminā   itthaṃ   bhavissanti   hoti   iminā
evaṃ    bhavissanti   hoti   iminā   aññathā   bhavissanti   hoti   evaṃ
kho bhikkhave bhikkhu pajjalati.
     {200.13}   Kathañca   bhikkhave  bhikkhu  na  pajjalati  iminā  asmīti
bhikkhave   asati  iminā  itthasmīti  na  hoti  iminā  evasmīti  na  hoti
iminā   aññathāsmīti   na   hoti   iminā   asasmīti   na  hoti  iminā
satasmīti  na  hoti  iminā  santi  na  hoti  iminā  itthaṃ  santi  na hoti
iminā   evaṃ  santi  na  hoti  iminā  aññathā  santi  na  hoti  iminā
api  santi  na  hoti  iminā  api  itthaṃ  santi  na  hoti iminā api evaṃ
santi   na   hoti   iminā   api   aññathā   santi   na   hoti  iminā
bhavissanti   na   hoti   iminā  itthaṃ  bhavissanti  na  hoti  iminā  evaṃ
bhavissanti   na   hoti   iminā  aññathā  bhavissanti  na  hoti  evaṃ  kho
bhikkhave bhikkhu na pajjalati.
     {200.14}   Kathañca  bhikkhave  bhikkhu  pajjhāyati  1-  idha  bhikkhave
bhikkhuno   asmimāno   pahīno   na   hoti   ucchinnamūlo  tālāvatthukato
anabhāvaṃ     kato     āyatiṃanuppādadhammo     evaṃ    kho    bhikkhave
@Footnote: 1 Ma. Yu. sampajjhāyati. ito paraṃ īdisameva.
Bhikkhu pajjhāyati.
     {200.15}   Kathañca   bhikkhave  bhikkhu  na  pajjhāyati  idha  bhikkhave
bhikkhuno   asmimāno  pahīno  hoti  ucchinnamūlo  tālāvatthukato  anabhāvaṃ
kato āyatiṃanuppādadhammo evaṃ kho bhikkhave bhikkhu na pajjhāyatīti.
                    Mahāvaggo pañcamo.
                  Catuttho paṇṇāsako samatto
                         [1]-
                     ------------
@Footnote: 1 Ma.                  tassuddānaṃ
@          sotānugataṃ ṭhānaṃ           bhaddiya sāmugiyavappasātthā ca
@          mallika attantāpo      taṇhāpemena ca dasā teti.
                  Paṇṇāsakāsaṅgahitā vaggā
                    sappurisavaggo paṭhamo
     [201]   Asappurisañca   vo   bhikkhave   desessāmi  asappurisena
asappurisatarañca    sappurisañca    sappurisena   sappurisatarañca   taṃ   suṇātha
sādhukaṃ   manasikarotha   bhāsissāmīti   .   evaṃ  bhanteti  kho  te  bhikkhū
bhagavato  paccassosuṃ  .  bhagavā  etadavoca  katamo  ca bhikkhave asappuriso
idha   bhikkhave  ekacco  pāṇātipātī  hoti  adinnādāyī  hoti  kāmesu
micchācārī   hoti   musāvādī   hoti   surāmerayamajjapamādaṭṭhāyī   hoti
ayaṃ vuccati bhikkhave asappuriso.
     {201.1}  Katamo  ca bhikkhave asappurisena asappurisataro idha bhikkhave
ekacco  attanā  ca  pāṇātipātī  hoti  parañca pāṇātipāte samādapeti
attanā  ca  adinnādāyī  hoti  parañca  adinnādāne  samādapeti attanā
ca   kāmesu  micchācārī  hoti  parañca  kāmesu  micchācāre  samādapeti
attanā  ca  musāvādī  hoti  parañca  musāvāde  samādapeti  attanā  ca
surāmerayamajjapamādaṭṭhāyī    hoti    parañca   surāmerayamajjapamādaṭṭhāne
samādapeti ayaṃ vuccati bhikkhave asappurisena asappurisataro.
     {201.2} Katamo ca bhikkhave sappuriso idha bhikkhave ekacco pāṇātipātā
paṭivirato   hoti   adinnādānā  paṭivirato  hoti  kāmesu   micchācārā
paṭivirato   hoti  musāvādā  paṭivirato  hoti  surāmerayamajjapamādaṭṭhānā
Paṭivirato  hoti  ayaṃ  vuccati  bhikkhave  sappuriso  .  katamo  ca  bhikkhave
sappurisena  sappurisataro  idha  bhikkhave  ekacco  attanā ca pāṇātipātā
paṭivirato    hoti    parañca    pāṇātipātā    veramaṇiyā   samādapeti
attanā   ca   adinnādānā   paṭivirato   hoti   parañca   adinnādānā
veramaṇiyā   samādapeti   attanā   ca   kāmesu  micchācārā  paṭivirato
hoti   parañca   kāmesu   micchācārā   veramaṇiyā  samādapeti  attanā
ca  musāvādā  paṭivirato  hoti  parañca  musāvādā  veramaṇiyā samādapeti
attanā    ca    surāmerayamajjapamādaṭṭhānā   paṭivirato   hoti   parañca
surāmerayamajjapamādaṭṭhānā    veramaṇiyā    samādapeti    ayaṃ    vuccati
bhikkhave sappurisena sappurisataroti.
     [202]   Asappurisañca   vo   bhikkhave   desessāmi  asappurisena
asappurisatarañca    sappurisañca    sappurisena   sappurisatarañca   taṃ   suṇātha
sādhukaṃ   manasikarotha   bhāsissāmīti   .   evaṃ  bhanteti  kho  te  bhikkhū
bhagavato   paccassosuṃ   .   bhagavā   etadavoca   katamo   ca   bhikkhave
asappuriso   idha   bhikkhave   ekacco   assaddho  hoti  ahiriko  hoti
anottappī    hoti    appassuto    hoti    kusīto   hoti   muṭṭhassati
hoti duppañño hoti ayaṃ vuccati bhikkhave asappuriso.
     {202.1} Katamo ca bhikkhave asappurisena asappurisataro idha bhikkhave ekacco
attanā  ca  assaddho  hoti  parañca  assaddhiye 1- samādapeti attanā ca
@Footnote: 1 Yu. asaddhāya.
Ahiriko   hoti   parañca  ahirikatāya  samādapeti  attanā  ca  anottappī
hoti    parañca    anottappe   samādapeti   attanā   ca   appassuto
hoti   parañca   appassute   samādapeti   attanā   ca   kusīto   hoti
parañca   kosajje   samādapeti   attanā   ca   muṭṭhassati  hoti  parañca
muṭṭhasacce    samādapeti    attanā    ca    duppañño   hoti   parañca
duppaññatāya     samādapeti    ayaṃ    vuccati    bhikkhave    asappurisena
asappurisataro.
     {202.2}  Katamo  ca bhikkhave sappuriso idha bhikkhave ekacco saddho
hoti   hirimā   hoti   ottappī   hoti  bahussuto  hoti  āraddhaviriyo
hoti satimā hoti paññavā hoti ayaṃ vuccati bhikkhave sappuriso.
     {202.3}   Katamo   ca   bhikkhave   sappurisena  sappurisataro  idha
bhikkhave    ekacco    attanā    ca   saddhāsampanno   hoti   parañca
saddhāsampadāya   samādapeti  attanā  ca  hirimā  hoti  parañca  hirimatāya
samādapeti   attanā  ca  ottappī  hoti  parañca  ottappe  samādapeti
attanā   ca   bahussuto   hoti  parañca  bāhusacce  samādapeti  attanā
ca   āraddhaviriyo   hoti   parañca  viriyārambhe  samādapeti  attanā  ca
upaṭṭhitassati    hoti   parañca   satipaṭṭhāne   samādapeti   attanā   ca
paññāsampanno    hoti    parañca    paññāsampadāya    samādapeti   ayaṃ
vuccati bhikkhave sappurisena sappurisataroti.
     [203]   Asappurisañca   vo   bhikkhave   desessāmi  asappurisena
asappurisatarañca    sappurisañca    sappurisena   sappurisatarañca   taṃ   suṇātha
.pe.   Katamo   ca   bhikkhave   asappuriso   idha   bhikkhave   ekacco
pāṇātipātī   hoti   adinnādāyī   hoti   kāmesu   micchācārī   hoti
musāvādī   hoti   pisuṇavāco   hoti   pharusavāco   hoti   samphappalāpī
hoti ayaṃ vuccati bhikkhave asappuriso.
     {203.1}  Katamo  ca bhikkhave asappurisena asappurisataro idha bhikkhave
ekacco  attanā  ca  pāṇātipātī  hoti  parañca pāṇātipāte samādapeti
attanā  ca  adinnādāyī  hoti  parañca  adinnādāne  samādapeti attanā
ca   kāmesu  micchācārī  hoti  parañca  kāmesu  micchācāre  samādapeti
attanā  ca  musāvādī  hoti  parañca  musāvāde  samādapeti  attanā  ca
pisuṇavāco   hoti   parañca   pisuṇāya   vācāya  samādapeti  attanā  ca
pharusavāco   hoti   parañca   pharusāya   vācāya  samādapeti  attanā  ca
samphappalāpī   hoti   parañca   samphappalāpe   samādapeti   ayaṃ   vuccati
bhikkhave asappurisena asappurisataro.
     {203.2}  Katamo  ca  bhikkhave  sappuriso  idha  bhikkhave  ekacco
pāṇātipātā    paṭivirato    hoti    adinnādānā    paṭivirato   hoti
kāmesu   micchācārā   paṭivirato   hoti   musāvādā   paṭivirato  hoti
pisuṇāya   vācāya   paṭivirato   hoti  pharusāya  vācāya  paṭivirato  hoti
samphappalāpā paṭivirato hoti ayaṃ vuccati bhikkhave sappuriso.
     {203.3}   Katamo   ca   bhikkhave   sappurisena  sappurisataro  idha
bhikkhave   ekacco   attanā  ca  pāṇātipātā  paṭivirato  hoti  parañca
pāṇātipātā    veramaṇiyā    samādapeti   attanā   ca   adinnādānā
Paṭivirato    hoti    parañca    adinnādānā    veramaṇiyā   samādapeti
attanā   ca   kāmesu   micchācārā   paṭivirato  hoti  parañca  kāmesu
micchācārā   veramaṇiyā   samādapeti  attanā  ca  musāvādā  paṭivirato
hoti    parañca    musāvādā    veramaṇiyā   samādapeti   attanā   ca
pīsuṇāya    vācāya    paṭivirato    hoti    parañca   pisuṇāya   vācāya
veramaṇiyā    samādapeti   attanā   ca   pharusāya   vācāya   paṭivirato
hoti   parañca   pharusāya   vācāya   veramaṇiyā  samādapeti  attanā  ca
samphappalāpā    paṭivirato    hoti   parañca   samphappalāpā   veramaṇiyā
samādapeti ayaṃ vuccati bhikkhave sappurisena sappurisataroti.
     [204]   Asappurisañca   vo   bhikkhave   desessāmi  asappurisena
asappurisatarañca      sappurisañca     sappurisena     sappurisatarañca     taṃ
suṇātha   .pe.  katamo  ca  bhikkhave  asappuriso  idha  bhikkhave  ekacco
pāṇātipātī     hoti    .pe.    abhijjhālū    hoti    byāpannacitto
hoti micchādiṭṭhiko hoti ayaṃ vuccati bhikkhave asappuriso.
     {204.1}  Katamo  ca bhikkhave asappurisena asappurisataro idha bhikkhave
ekacco  attanā  ca  pāṇātipātī  hoti  parañca pāṇātipāte samādapeti
.pe.   attanā   ca   abhijjhālū   hoti   parañca  abhijjhāya  samādapeti
attanā   ca   byāpannacitto   hoti   parañca   byāpāde   samādapeti
attanā   ca   micchādiṭṭhiko   hoti   parañca   micchādiṭṭhiyā  samādapeti
ayaṃ  vuccati  bhikkhave  asappurisena  asappurisataro  .  katamo  ca  bhikkhave
Sappuriso   idha   bhikkhave   ekacco   pāṇātipātā   paṭivirato   hoti
.pe.    anabhijjhālū    hoti    abyāpannacitto   hoti   sammādiṭṭhiko
hoti  ayaṃ  vuccati  bhikkhave  sappuriso  .  katamo  ca  bhikkhave sappurisena
sappurisataro    idha   bhikkhave   ekacco   attanā   ca   pāṇātipātā
paṭivirato   hoti   parañca   pāṇātipātā  veramaṇiyā  samādapeti  .pe.
Attanā   ca   anabhijjhālū  hoti  parañca  anabhijjhāya  samādapeti  attanā
ca   abyāpannacitto  hoti  parañca  abyāpāde  samādapeti  attanā  ca
sammādiṭṭhiko   hoti   parañca   sammādiṭṭhiyā   samādapeti   ayaṃ  vuccati
bhikkhave sappurisena sappurisataroti.
     [205]   Asappurisañca   vo   bhikkhave   desessāmi  asappurisena
asappurisatarañca    sappurisañca    sappurisena   sappurisatarañca   taṃ   suṇātha
.pe.  katamo  ca  bhikkhave  asappuriso idha bhikkhave ekacco micchādiṭṭhiko
hoti   micchāsaṅkappo   hoti   micchāvāco  hoti  micchākammanto  hoti
micchāājīvo   hoti  micchāvāyāmo  hoti  micchāsati  hoti  micchāsamādhi
hoti ayaṃ vuccati bhikkhave asappuriso.
     {205.1}  Katamo  ca bhikkhave asappurisena asappurisataro idha bhikkhave
ekacco  attanā  ca  micchādiṭṭhiko  hoti parañca micchādiṭṭhiyā samādapeti
attanā   ca   micchāsaṅkappo   hoti  parañca  micchāsaṅkappe  samādapeti
attanā  ca  micchāvāco  hoti  parañca  micchāvācāya  samādapeti attanā
ca   micchākammanto   hoti   parañca  micchākammante  samādapeti  attanā
Ca   micchāājīvo   hoti  parañca  micchāājīve  samādapeti  attanā  ca
micchāvāyāmo   hoti   parañca   micchāvāyāme  samādapeti  attanā  ca
micchāsati  hoti  parañca  micchāsatiyā  samādapeti  attanā  ca micchāsamādhi
hoti    parañca    micchāsamādhimhi   samādapeti   ayaṃ   vuccati   bhikkhave
asappurisena asappurisataro.
     {205.2}  Katamo  ca  bhikkhave  sappuriso  idha  bhikkhave  ekacco
sammādiṭṭhiko    hoti    sammāsaṅkappo    hoti    sammāvāco   hoti
sammākammanto    hoti    sammāājīvo   hoti   sammāvāyāmo   hoti
sammāsati hoti sammāsamādhi hoti ayaṃ vuccati bhikkhave sappuriso.
     {205.3}  Katamo  ca  bhikkhave  sappurisena sappurisataro idha bhikkhave
ekacco   attanā   ca   sammādiṭṭhiko   hoti   parañca   sammādiṭṭhiyā
samādapeti   attanā   ca   sammāsaṅkappo  hoti  parañca  sammāsaṅkappe
samādapeti   attanā   ca   sammāvāco   hoti   parañca   sammāvācāya
samādapeti   attanā   ca   sammākammanto  hoti  parañca  sammākammante
samādapeti   attanā   ca   sammāājīvo   hoti   parañca  sammāājīve
samādapeti   attanā   ca   sammāvāyāmo  hoti  parañca  sammāvāyāme
samādapeti    attanā    ca    sammāsati   hoti   parañca   sammāsatiyā
samādapeti   attanā   ca   sammāsamādhi   hoti   parañca  sammāsamādhimhi
samādapeti ayaṃ vuccati bhikkhave sappurisena sappurisataroti.
     [206]   Asappurisañca   vo   bhikkhave   desessāmi  asappurisena
asappurisatarañca    sappurisañca    sappurisena   sappurisatarañca   taṃ   suṇātha
.pe.  Katamo  ca  bhikkhave  asappuriso idha bhikkhave ekacco micchādiṭṭhiko
hoti   .pe.   micchāñāṇī   hoti   micchāvimutti   hoti   ayaṃ   vuccati
bhikkhave asappuriso.
     {206.1}   Katamo   ca  bhikkhave  asappurisena  asappurisataro  idha
bhikkhave  ekacco  attanā  ca  micchādiṭṭhiko  hoti  parañca micchādiṭṭhiyā
samādapeti   .pe.   attanā  ca  micchāñāṇī  hoti  parañca  micchāñāṇe
samādapeti   attanā   ca   micchāvimutti   hoti   parañca  micchāvimuttiyā
samādapeti ayaṃ vuccati bhikkhave asappurisena asappurisataro.
     {206.2}  Katamo  ca  bhikkhave  sappuriso  idha  bhikkhave  ekacco
sammādiṭṭhiko   hoti   .pe.   sammāñāṇī   hoti   sammāvimutti   hoti
ayaṃ   vuccati   bhikkhave   sappuriso   .  katamo  ca  bhikkhave  sappurisena
sappurisataro   idha   bhikkhave  ekacco  attanā  ca  sammādiṭṭhiko  hoti
parañca   sammādiṭṭhiyā   samādapeti   .pe.   attanā   ca   sammāñāṇī
hoti    parañca   sammāñāṇe   samādapeti   attanā   ca   sammāvimutti
hoti    parañca    sammāvimuttiyā   samādapeti   ayaṃ   vuccati   bhikkhave
sappurisena sappurisataroti.
     [207]   Pāpañca  vo  bhikkhave  desessāmi  pāpena  pāpatarañca
kalyāṇañca     kalyāṇena     kalyāṇatarañca     taṃ    suṇātha    .pe.
Katamo   ca  bhikkhave  pāpo  idha  bhikkhave  ekacco  pāṇātipātī  hoti
.pe.   micchādiṭṭhiko   hoti   ayaṃ  vuccati  bhikkhave  pāpo  .  katamo
ca   bhikkhave   pāpena   pāpataro  idha  bhikkhave  ekacco  attanā  ca
Pāṇātipātī    hoti    parañca    pāṇātipāte    samādapeti    .pe.
Attanā   ca   micchādiṭṭhiko   hoti   parañca   micchādiṭṭhiyā  samādapeti
ayaṃ vuccati bhikkhave pāpena pāpataro.
     {207.1}  Katamo  ca  bhikkhave  kalyāṇo  idha  bhikkhave  ekacco
pāṇātipātā   paṭivirato  hoti  .pe.  sammādiṭṭhiko  hoti  ayaṃ  vuccati
bhikkhave  kalyāṇo  .  katamo  ca  bhikkhave  kalyāṇena  kalyāṇataro  idha
bhikkhave   ekacco   attanā  ca  pāṇātipātā  paṭivirato  hoti  parañca
pāṇātipātā   veramaṇiyā  samādapeti  .pe.  attanā  ca  sammādiṭṭhiko
hoti  parañca  sammādiṭṭhiyā  samādapeti  ayaṃ  vuccati  bhikkhave  kalyāṇena
kalyāṇataroti.
     [208]   Pāpañca  vo  bhikkhave  desessāmi  pāpena  pāpatarañca
kalyāṇañca   kalyāṇena   kalyāṇatarañca   taṃ   suṇātha  .pe.  katamo  ca
bhikkhave   pāpo   idha   bhikkhave  ekacco  micchādiṭṭhiko  hoti  .pe.
Micchāñāṇī hoti micchāvimutti hoti ayaṃ vuccati bhikkhave pāpo.
     {208.1}   Katamo  ca  bhikkhave  pāpena  pāpataro  idha  bhikkhave
ekacco   attanā   ca   micchādiṭṭhiko   hoti   parañca   micchādiṭṭhiyā
samādapeti   .pe.   attanā  ca  micchāñāṇī  hoti  parañca  micchāñāṇe
samādapeti   attanā   ca   micchāvimutti   hoti   parañca  micchāvimuttiyā
samādapeti   ayaṃ   vuccati   bhikkhave   pāpena  pāpataro  .  katamo  ca
bhikkhave     kalyāṇo     idha    bhikkhave    ekacco    sammādiṭṭhiko
Hoti   .pe.   sammāñāṇī   hoti   sammāvimutti   hoti   ayaṃ   vuccati
bhikkhave kalyāṇo.
     {208.2}  Katamo  ca  bhikkhave  kalyāṇena kalyāṇataro idha bhikkhave
ekacco   attanā   ca   sammādiṭṭhiko   hoti   parañca   sammādiṭṭhiyā
samādapeti   .pe.   attanā  ca  sammāñāṇī  hoti  parañca  sammāñāṇe
samādapeti   attanā   ca   sammāvimutti   hoti   parañca  sammāvimuttiyā
samādapeti ayaṃ vuccati bhikkhave kalyāṇena kalyāṇataroti.
     [209]   Pāpadhammañca   vo   bhikkhave   desessāmi  pāpadhammena
pāpadhammatarañca     kalyāṇadhammañca    kalyāṇadhammena    kalyāṇadhammatarañca
taṃ  suṇātha  .pe.  katamo  ca  bhikkhave  pāpadhammo  idha bhikkhave ekacco
pāṇātipātī   hoti   .pe.   micchādiṭṭhiko  hoti  ayaṃ  vuccati  bhikkhave
pāpadhammo.
     {209.1}   Katamo   ca  bhikkhave  pāpadhammena  pāpadhammataro  idha
bhikkhave  ekacco  attanā  ca  pāṇātipātī  hoti  parañca  pāṇātipāte
samādapeti    .pe.    attanā    ca    micchādiṭṭhiko   hoti   parañca
micchādiṭṭhiyā    samādapeti    ayaṃ    vuccati    bhikkhave    pāpadhammena
pāpadhammataro.
     {209.2}  Katamo  ca  bhikkhave  kalyāṇadhammo idha bhikkhave ekacco
pāṇātipātā   paṭivirato  hoti  .pe.  sammādiṭṭhiko  hoti  ayaṃ  vuccati
bhikkhave kalyāṇadhammo.
     {209.3}  Katamo  ca  bhikkhave  kalyāṇadhammena kalyāṇadhammataro idha
bhikkhave ekacco attanā ca pāṇātipātā paṭivirato hoti parañca pāṇātipātā
Veramaṇiyā   samādapeti  .pe.  attanā  ca  sammādiṭṭhiko  hoti  parañca
sammādiṭṭhiyā    samādapeti    ayaṃ    vuccati   bhikkhave   kalyāṇadhammena
kalyāṇadhammataroti.
     [210]   Pāpadhammañca   vo   bhikkhave   desessāmi  pāpadhammena
pāpadhammatarañca     kalyāṇadhammañca    kalyāṇadhammena    kalyāṇadhammatarañca
taṃ  suṇātha  .pe.  katamo  ca  bhikkhave  pāpadhammo  idha bhikkhave ekacco
micchādiṭṭhiko   hoti   .pe.   micchāñāṇī   hoti   micchāvimutti   hoti
ayaṃ vuccati bhikkhave pāpadhammo.
     {210.1}   Katamo   ca  bhikkhave  pāpadhammena  pāpadhammataro  idha
bhikkhave  ekacco  attanā  ca  micchādiṭṭhiko  hoti  parañca micchādiṭṭhiyā
samādapeti   .pe.   attanā  ca  micchāñāṇī  hoti  parañca  micchāñāṇe
samādapeti   attanā   ca   micchāvimutti   hoti   parañca  micchāvimuttiyā
samādapeti ayaṃ vuccati bhikkhave pāpadhammena pāpadhammataro.
     {210.2}  Katamo  ca  bhikkhave  kalyāṇadhammo idha bhikkhave ekacco
sammādiṭṭhiko   hoti   .pe.  sammāñāṇī  hoti  sammāvimutti  hoti  ayaṃ
vuccati bhikkhave kalyāṇadhammo.
     {210.3}   Katamo   ca  bhikkhave  kalyāṇadhammena  kalyāṇadhammataro
idha   bhikkhave   ekacco   attanā   ca   sammādiṭṭhiko   hoti  parañca
sammādiṭṭhiyā     samādapeti     .pe.    attanā    ca    sammāñāṇī
hoti    parañca   sammāñāṇe   samādapeti   attanā   ca   sammāvimutti
hoti    parañca    sammāvimuttiyā   samādapeti   ayaṃ   vuccati   bhikkhave
Kalyāṇadhammena kalyāṇadhammataroti.
                   Sappurisavaggo paṭhamo.
                         [1]-
                    --------------
                     Sobhanavaggo dutiyo
     [211]   Cattārome   bhikkhave   parisadūsanā   katame   cattāro
bhikkhu    bhikkhave   dussīlo   pāpadhammo   parisadūsano   bhikkhunī   bhikkhave
dussīlā    pāpadhammā    parisadūsanā    upāsako    bhikkhave    dussīlo
pāpadhammo    parisadūsano    upāsikā    bhikkhave   dussīlā   pāpadhammā
parisadūsanā ime kho bhikkhave cattāro parisadūsanā.
     {211.1}   Cattārome   bhikkhave  parisasobhanā  katame  cattāro
bhikkhu   bhikkhave   sīlavā   kalyāṇadhammo   parisasobhano   bhikkhunī  bhikkhave
sīlavatī    kalyāṇadhammā    parisasobhanā    upāsako    bhikkhave   sīlavā
kalyāṇadhammo   parisasobhano   upāsikā   bhikkhave   sīlavatī  kalyāṇadhammā
parisasobhanā ime kho bhikkhave cattāro parisasobhanāti.
     [212]   Catūhi  bhikkhave  dhammehi  samannāgato  yathābhataṃ  nikkhitto
evaṃ     niraye    katamehi    catūhi    kāyaduccaritena    vacīduccaritena
manoduccaritena   micchādiṭṭhiyā   imehi   kho   bhikkhave   catūhi  dhammehi
samannāgato   yathābhataṃ   nikkhitto   evaṃ   niraye   .   catūhi  bhikkhave
dhammehi    samannāgato   yathābhataṃ   nikkhitto   evaṃ   sagge   katamehi
@Footnote: 1 Ma.                   tassuddānaṃ
@        sikkhāpadañca assaddhaṃ        sattakammaṃ athoca dasakammaṃ
@        aṭṭhaṅgikañca dasamaggaṃ        dve pāpadhammā apare dveti.
Catūhi   kāyasucaritena   vacīsucaritena   manosucaritena  sammādiṭṭhiyā  imehi
kho   bhikkhave   catūhi   dhammehi   samannāgato  yathābhataṃ  nikkhitto  evaṃ
saggeti.
     [213]   Catūhi  bhikkhave  dhammehi  samannāgato  yathābhataṃ  nikkhitto
evaṃ  niraye  katamehi  catūhi  kāyaduccaritena  vacīduccaritena manoduccaritena
akataññutā    akataveditā    imehi    kho   bhikkhave   catūhi   dhammehi
samannāgato  yathābhataṃ  nikkhitto  evaṃ  niraye  .  catūhi  bhikkhave dhammehi
samannāgato    yathābhataṃ    nikkhitto    evaṃ   sagge   katamehi   catūhi
kāyasucaritena    vacīsucaritena    manosucaritena    kataññutā    kataveditā
imehi   kho   bhikkhave   catūhi  dhammehi  samannāgato  yathābhataṃ  nikkhitto
evaṃ saggeti.
     [214]   Catūhi  bhikkhave  dhammehi  samannāgato  yathābhataṃ  nikkhitto
evaṃ   niraye   katamehi   catūhi   pāṇātipātī  hoti  adinnādāyī  hoti
kāmesu   micchācārī   hoti   musāvādī   hoti   .pe.   pāṇātipātā
paṭivirato   hoti   adinnādānā   paṭivirato  hoti  kāmesu  micchācārā
paṭivirato hoti musāvādā paṭivirato hoti .pe.
     [215]   Micchādiṭṭhiko   hoti  micchāsaṅkappo  hoti  micchāvāco
hoti   micchākammanto  hoti  .pe.  sammādiṭṭhiko  hoti  sammāsaṅkappo
hoti sammāvāco hoti sammākammanto hoti .pe.
     [216]   Micchāājīvo   hoti   micchāvāyāmo   hoti  micchāsati
hoti     micchāsamādhi     hoti     .pe.     sammāājīvo     hoti
sammāvāyāmo hoti sammāsati hoti sammāsamādhi hoti .pe.
     [217]   Adiṭṭhe   diṭṭhavādī   hoti   assute   sutavādī   hoti
amute    mutavādī    hoti    aviññāte   viññātavādī   hoti   .pe.
Adiṭṭhe    adiṭṭhavādī    hoti    assute   assutavādī   hoti   amute
amutavādī hoti aviññāte aviññātavādī hoti .pe.
     [218]   Diṭṭhe   adiṭṭhavādī   hoti   sute   assutavādī   hoti
mute    amutavādī    hoti    viññāte   aviññātavādī   hoti   .pe.
Diṭṭhe   diṭṭhavādī   hoti   sute   sutavādī  hoti  mute  mutavādī  hoti
viññāte viññātavādī hoti .pe.
     [219]    Assaddho    hoti   dussīlo   hoti   ahiriko   hoti
anottappī    hoti    .pe.   saddho   hoti   sīlavā   hoti   hirimā
hoti ottappī hoti .pe.
     [220]    Assaddho    hoti    dussīlo   hoti   kusīto   hoti
duppañño     hoti     .pe.     saddho     hoti    sīlavā    hoti
āraddhaviriyo   hoti   paññavā   hoti   imehi   kho   bhikkhave   catūhi
dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.
                    Sobhanavaggo dutiyo.
                         [1]-
                     -------------
@Footnote: 1 Ma.                   tassuddānaṃ
@       parisā diṭṭhi akataññutā    pāṇātipātāpi dve maggā
@       dve vohārapathā vuttā       ahirikaṃ duppaññena cāti.
                    Duccaritavaggo tatiyo
     [221]   Cattārīmāni   bhikkhave   vacīduccaritāni  katamāni  cattāri
musāvādo   pisuṇā   vācā   pharusā  vācā  samphappalāpo  imāni  kho
bhikkhave   cattāri   vacīduccaritāni  .  cattārīmāni  bhikkhave  vacīsucaritāni
katamāni    cattāri    saccavācā    apisuṇā   vācā   saṇhā   vācā
mantābhāsā 1- imāni kho bhikkhave cattāri vacīsucaritānīti.
     [222]   Catūhi   bhikkhave  dhammehi  samannāgato  bālo  abyatto
asappuriso    khataṃ   upahataṃ   attānaṃ   pariharati   sāvajjo   ca   hoti
sānuvajjo    viññūnaṃ    bahuñca    apuññaṃ    pasavati    katamehi    catūhi
kāyaduccaritena    vacīduccaritena   manoduccaritena   micchādiṭṭhiyā   imehi
kho   bhikkhave  catūhi  dhammehi  samannāgato  bālo  abyatto  asappuriso
khataṃ    upahataṃ   attānaṃ   pariharati   sāvajjo   ca   hoti   sānuvajjo
viññūnaṃ bahuñca apuññaṃ pasavati.
     {222.1}  Catūhi  bhikkhave  dhammehi  samannāgato  paṇḍito  byatto
sappuriso   akkhataṃ   anupahataṃ   attānaṃ   pariharati   anavajjo   ca  hoti
ananuvajjo     viññūnaṃ    bahuñca    puññaṃ    pasavati    katamehi    catūhi
kāyasucaritena   vacīsucaritena   manosucaritena   sammādiṭṭhiyā   imehi  kho
bhikkhave   catūhi   dhammehi   samannāgato   paṇḍito   byatto   sappuriso
akkhataṃ   anupahataṃ   attānaṃ   pariharati   anavajjo   ca  hoti  ananuvajjo
viññūnaṃ bahuñca puññaṃ pasavatīti.
@Footnote: 1 Ma. Yu. mantāvācā.
     [223]   Catūhi   bhikkhave  dhammehi  samannāgato  bālo  abyatto
asappuriso  khataṃ  upahataṃ  attānaṃ  pariharati  sāvajjo  ca  hoti sānuvajjo
viññūnaṃ    bahuñca    apuññaṃ    pasavati   katamehi   catūhi   kāyaduccaritena
vacīduccaritena     manoduccaritena    akataññutā    akataveditā    .pe.
Kāyasucaritena vacīsucaritena manosucaritena kataññutā kataveditā .pe.
     [224]    Pāṇātipātī    hoti    adinnādāyī   hoti   kāmesu
micchācārī   hoti   musāvādī   hoti   .pe.   pāṇātipātā  paṭivirato
hoti   adinnādānā   paṭivirato   hoti  kāmesu  micchācārā  paṭivirato
hoti musāvādā paṭivirato hoti .pe.
     [225]   Micchādiṭṭhiko   hoti  micchāsaṅkappo  hoti  micchāvāco
hoti   micchākammanto  hoti  .pe.  sammādiṭṭhiko  hoti  sammāsaṅkappo
hoti sammāvāco hoti sammākammanto hoti  .pe.
     [226]   Micchāājīvo   hoti   micchāvāyāmo   hoti  micchāsati
hoti   micchāsamādhi   hoti   .pe.  sammāājīvo  hoti  sammāvāyāmo
hoti sammāsati hoti sammāsamādhi hoti .pe.
     [227]   Adiṭṭhe   diṭṭhavādī   hoti   assute   sutavādī   hoti
amute    mutavādī    hoti    aviññāte   viññātavādī   hoti   .pe.
Adiṭṭhe    adiṭṭhavādī    hoti    assute   assutavādī   hoti   amute
amutavādī hoti aviññāte aviññātavādī hoti .pe.
     [228]   Diṭṭhe   adiṭṭhavādī   hoti   sute   assutavādī   hoti
mute    amutavādī    hoti    viññāte   aviññātavādī   hoti   .pe.
Diṭṭhe   diṭṭhavādī   hoti   sute   sutavāda  hoti  mute  mutavādī  hoti
viññāte viññātavādī hoti .pe.
     [229]    Assaddho    hoti   dussīlo   hoti   ahiriko   hoti
anottappī    hoti    .pe.   saddho   hoti   sīlavā   hoti   hirimā
hoti ottappī hoti .pe.
     [230]    Assaddho    hoti    dussīlo   hoti   kusīto   hoti
duppañño     hoti     .pe.     saddho     hoti    sīlavā    hoti
āraddhaviriyo   hoti   paññavā   hoti   imehi   kho   bhikkhave   catūhi
dhammehi   samannāgato   paṇḍito   byatto   sappuriso   akkhataṃ  anupahataṃ
attānaṃ    pariharati    anavajjo    ca    hoti    ananuvajjo    viññūnaṃ
bahuñca puññaṃ pasavatīti.
     [231]   Cattārome   bhikkhave  kavī  katame  cattāro  cintākavi
sutakavi atthakavi paṭibhāṇakavi ime kho bhikkhave cattāro kavīti.
                   Duccaritavaggo tatiyo.
                         [1]-
                    --------------
                     Kammavaggo catuttho
     [232]   Cattārīmāni   bhikkhave   kammāni   mayā   sayaṃ  abhiññā
sacchikatvā   paveditāni   katamāni   cattāri  atthi  bhikkhave  kammaṃ  kaṇhaṃ
kaṇhavipākaṃ   atthi   bhikkhave   kammaṃ   sukkaṃ   sukkavipākaṃ  atthi  bhikkhave
@Footnote: 1 Ma.                  tassuddānaṃ
@      duccaritaṃ diṭṭhi akataññū ca   pāṇātipātāpi dve maggā
@      dve vohārapathā vuttā        ahirikaṃ dupaññakavinā cāti.
Kammaṃ   kaṇhaṃ   sukkaṃ   kaṇhasukkavipākaṃ   atthi   bhikkhave   kammaṃ   akaṇhaṃ
asukkaṃ   akaṇhaasukkavipākaṃ   kammakkhayāya   saṃvattati  imāni  kho  bhikkhave
cattāri kammāni mayā sayaṃ abhiññā sacchikatvā paveditānīti.
     [233]   Cattārīmāni   bhikkhave   kammāni   mayā   sayaṃ  abhiññā
sacchikatvā   paveditāni   katamāni   cattāri  atthi  bhikkhave  kammaṃ  kaṇhaṃ
kaṇhavipākaṃ   atthi   bhikkhave   kammaṃ   sukkaṃ   sukkavipākaṃ  atthi  bhikkhave
kammaṃ   kaṇhaṃ   sukkaṃ   kaṇhasukkavipākaṃ   atthi   bhikkhave   kammaṃ   akaṇhaṃ
asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati.
     {233.1}  Katamañca  bhikkhave  kammaṃ  kaṇhaṃ  kaṇhavipākaṃ  idha bhikkhave
ekacco   sabyāpajjhaṃ   kāyasaṅkhāraṃ  abhisaṅkharoti  sabyāpajjhaṃ  vacīsaṅkhāraṃ
abhisaṅkharoti   sabyāpajjhaṃ   manosaṅkhāraṃ   abhisaṅkharoti   so   sabyāpajjhaṃ
kāyasaṅkhāraṃ    abhisaṅkharitvā    sabyāpajjhaṃ    vacīsaṅkhāraṃ   abhisaṅkharitvā
sabyāpajjhaṃ   manosaṅkhāraṃ   abhisaṅkharitvā   sabyāpajjhaṃ   lokaṃ   upapajjati
tamenaṃ    sabyāpajjhaṃ    lokaṃ   upapannaṃ   samānaṃ   sabyāpajjhā   phassā
phusanti    so   sabyāpajjhehi   phassehi   phuṭṭho   samāno   sabyāpajjhaṃ
vedanaṃ   vediyati   1-   ekantadukkhaṃ  seyyathāpi  sattā  nerayikā  idaṃ
vuccati bhikkhave kammaṃ kaṇhaṃ kaṇhavipākaṃ.
     {233.2}   Katamañca   bhikkhave   kammaṃ   sukkaṃ   sukkavipākaṃ   idha
bhikkhave   ekacco   abyāpajjhaṃ   kāyasaṅkhāraṃ   abhisaṅkharoti  abyāpajjhaṃ
vacīsaṅkhāraṃ     abhisaṅkharoti    abyāpajjhaṃ    manosaṅkhāraṃ    abhisaṅkharoti
so      abyāpajjhaṃ      kāyasaṅkhāraṃ     abhisaṅkharitvā     abyāpajjhaṃ
vacīsaṅkhāraṃ    abhisaṅkharitvā    abyāpajjhaṃ    manosaṅkhāraṃ   abhisaṅkharitvā
@Footnote: 1 Ma. vedayati. ito paraṃ īdisameva.
Abyāpajjhaṃ    lokaṃ    upapajjati   tamenaṃ   abyāpajjhaṃ   lokaṃ   upapannaṃ
samānaṃ    abyāpajjhā   phassā   phusanti   so   abyāpajjhehi   phassehi
phuṭṭho   samāno   abyāpajjhaṃ   vedanaṃ   vediyati  ekantasukhaṃ  seyyathāpi
devā subhakiṇhā idaṃ vuccati bhikkhave kammaṃ sukkaṃ sukkavipākaṃ.
     {233.3}   Katamañca   bhikkhave  kammaṃ  kaṇhaṃ  sukkaṃ  kaṇhasukkavipākaṃ
idha    bhikkhave    ekacco    sabyāpajjhaṃpi   abyāpajjhaṃpi   kāyasaṅkhāraṃ
abhisaṅkharoti    sabyāpajjhaṃpi    abyāpajjhaṃpi    vacīsaṅkhāraṃ    abhisaṅkharoti
sabyāpajjhaṃpi      abyāpajjhaṃpi     manosaṅkhāraṃ     abhisaṅkharoti     so
sabyāpajjhaṃpi        abyāpajjhaṃpi       kāyasaṅkhāraṃ       abhisaṅkharitvā
sabyāpajjhaṃpi        abyāpajjhaṃpi        vacīsaṅkhāraṃ       abhisaṅkharitvā
sabyāpajjhaṃpi        abyāpajjhaṃpi       manosaṅkhāraṃ       abhisaṅkharitvā
sabyāpajjhaṃpi    abyāpajjhaṃpi    lokaṃ    upapajjati   tamenaṃ   sabyāpajjhaṃpi
abyāpajjhaṃpi    lokaṃ    upapannaṃ   samānaṃ   sabyāpajjhāpi   abyāpajjhāpi
phassā    phusanti    so    sabyāpajjhehipi    abyāpajjhehipi    phassehi
phuṭṭho     samāno    sabyāpajjhaṃpi    abyāpajjhaṃpi    vedanaṃ    vediyati
vokiṇṇasukhadukkhaṃ     seyyathāpi     manussā    ekacce    ca    devā
ekacce   ca   vinipātikā   idaṃ   vuccati   bhikkhave  kammaṃ  kaṇhaṃ  sukkaṃ
kaṇhasukkavipākaṃ.
     {233.4}     Katamañca     bhikkhave    kammaṃ    akaṇhaṃ    asukkaṃ
akaṇhaasukkavipākaṃ   kammakkhayāya   saṃvattati   tatra   bhikkhave  yampīdaṃ  1-
kammaṃ   kaṇhaṃ   kaṇhavipākaṃ   tassa  pahānāya  yā  cetanā  yampīdaṃ  kammaṃ
sukkaṃ   sukkavipākaṃ   tassa   pahānāya  yā  cetanā  yampīdaṃ  kammaṃ  kaṇhaṃ
sukkaṃ   kaṇhasukkavipākaṃ   tassa   pahānāya   yā   cetanā   idaṃ  vuccati
@Footnote: 1 Ma. yamidaṃ. ito paraṃ īdisameva.
Bhikkhave    kammaṃ    akaṇhaṃ    asukkaṃ    akaṇhaasukkavipākaṃ   kammakkhayāya
saṃvattati  .  imāni  kho  bhikkhave  cattāri  kammāni  mayā  sayaṃ  abhiññā
sacchikatvā paveditānīti.
     [234]   Athakho   sikhāmoggallāno   brāhmaṇo   yena   bhagavā
tenupasaṅkami    upasaṅkamitvā    bhagavatā    saddhiṃ   sammodi   sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno  kho
sikhāmoggallāno   brāhmaṇo  bhagavantaṃ  etadavoca  purimāni  bho  gotama
divasāni    purimatarāni    soṇakāyano   māṇavo   yenāhaṃ   tenupasaṅkami
upasaṅkamitvā   maṃ   etadavoca   samaṇo   gotamo   sabbakammānaṃ  akiriyaṃ
paññāpeti   sabbakammānaṃ   kho   pana   akiriyaṃ   paññāpento   ucchedaṃ
āha lokassa kammasaccāyaṃ bho loko kammasamārambhaṭṭhāyīti.
     {234.1}   Dassanaṃpi  kho  ahaṃ  brāhmaṇa  soṇakāyanassa  māṇavassa
nābhijānāmi   kuto   panevarūpo   kathāsallāpo   cattārīmāni  brāhmaṇa
kammāni   mayā   sayaṃ  abhiññā  sacchikatvā  paveditāni  katamāni  cattāri
atthi   brāhmaṇa   kammaṃ  kaṇhaṃ  kaṇhavipākaṃ  atthi  brāhmaṇa  kammaṃ  sukkaṃ
sukkavipākaṃ    atthi    brāhmaṇa   kammaṃ   kaṇhaṃ   sukkaṃ   kaṇhasukkavipākaṃ
atthi   brāhmaṇa   kammaṃ   akaṇhaṃ  asukkaṃ  akaṇhaasukkavipākaṃ  kammakkhayāya
saṃvattati.
     {234.2}   Katamañca   brāhmaṇa   kammaṃ   kaṇhaṃ   kaṇhavipākaṃ  idha
brāhmaṇa   ekacco   sabyāpajjhaṃ   kāyasaṅkhāraṃ  abhisaṅkharoti  sabyāpajjhaṃ
vacīsaṅkhāraṃ   abhisaṅkharoti   sabyāpajjhaṃ   manosaṅkhāraṃ   abhisaṅkharoti   so
Sabyāpajjhaṃ     kāyasaṅkhāraṃ    abhisaṅkharitvā    sabyāpajjhaṃ    vacīsaṅkhāraṃ
abhisaṅkharitvā   sabyāpajjhaṃ   manosaṅkhāraṃ  abhisaṅkharitvā  sabyāpajjhaṃ  lokaṃ
upapajjati   tamenaṃ   sabyāpajjhaṃ   lokaṃ   upapannaṃ   samānaṃ   sabyāpajjhā
phassā   phusanti  so  sabyāpajjhehi  phassehi  phuṭṭho  samāno  sabyāpajjhaṃ
vedanaṃ   vediyati  ekantadukkhaṃ  seyyathāpi  sattā  nerayikā  idaṃ  vuccati
brāhmaṇa kammaṃ kaṇhaṃ kaṇhavipākaṃ.
     {234.3}   Katamañca   brāhmaṇa   kammaṃ   sukkaṃ   sukkavipākaṃ  idha
brāhmaṇa   ekacco   abyāpajjhaṃ   kāyasaṅkhāraṃ  abhisaṅkharoti  abyāpajjhaṃ
vacīsaṅkhāraṃ   abhisaṅkharoti   abyāpajjhaṃ   manosaṅkhāraṃ   abhisaṅkharoti   so
abyāpajjhaṃ     kāyasaṅkhāraṃ    abhisaṅkharitvā    abyāpajjhaṃ    vacīsaṅkhāraṃ
abhisaṅkharitvā   abyāpajjhaṃ   manosaṅkhāraṃ  abhisaṅkharitvā  abyāpajjhaṃ  lokaṃ
upapajjati   tamenaṃ   abyāpajjhaṃ   lokaṃ   upapannaṃ   samānaṃ   abyāpajjhā
phassā   phusanti  so  abyāpajjhehi  phassehi  phuṭṭho  samāno  abyāpajjhaṃ
vedanaṃ   vediyati   ekantasukhaṃ  seyyathāpi  devā  subhakiṇhā  idaṃ  vuccati
brāhmaṇa kammaṃ sukkaṃ sukkavipākaṃ.
     {234.4}   Katamañca  brāhmaṇa  kammaṃ  kaṇhaṃ  sukkaṃ  kaṇhasukkavipākaṃ
idha    brāhmaṇa    ekacco   sabyāpajjhaṃpi   abyāpajjhaṃpi   kāyasaṅkhāraṃ
abhisaṅkharoti    sabyāpajjhaṃpi    abyāpajjhaṃpi    vacīsaṅkhāraṃ    abhisaṅkharoti
sabyāpajjhaṃpi      abyāpajjhaṃpi     manosaṅkhāraṃ     abhisaṅkharoti     so
sabyāpajjhaṃpi    abyāpajjhaṃpi    kāyasaṅkhāraṃ   abhisaṅkharitvā   sabyāpajjhaṃpi
abyāpajjhaṃpi    vacīsaṅkhāraṃ    abhisaṅkharitvā    sabyāpajjhaṃpi   abyāpajjhaṃpi
manosaṅkhāraṃ        abhisaṅkharitvā       sabyāpajjhaṃpi       abyāpajjhaṃpi
Lokaṃ   upapajjati   tamenaṃ   sabyāpajjhaṃpi   abyāpajjhaṃpi   lokaṃ   upapannaṃ
samānaṃ     sabyāpajjhāpi     abyāpajjhāpi     phassā    phusanti    so
sabyāpajjhehipi      abyāpajjhehipi     phassehi     phuṭṭho     samāno
sabyāpajjhaṃpi     abyāpajjhaṃpi     vedanaṃ     vediyati     vokiṇṇasukhadukkhaṃ
seyyathāpi   manussaekacce   ca   devā  ekacce  ca  vinipātikā  idaṃ
vuccati brāhmaṇa kammaṃ kaṇhaṃ sukkaṃ kaṇhasukkavipākaṃ.
     {234.5}     Katamañca    brāhmaṇa    kammaṃ    akaṇhaṃ    asukkaṃ
akaṇhaasukkavipākaṃ      kammakkhayāya     saṃvattati     tatra     brāhmaṇa
yampīdaṃ    kammaṃ   kaṇhaṃ   kaṇhavipākaṃ   tassa   pahānāya   yā   cetanā
yampīdaṃ    kammaṃ   sukkaṃ   sukkavipākaṃ   tassa   pahānāya   yā   cetanā
yampīdaṃ   kammaṃ   kaṇhaṃ   sukkaṃ   kaṇhasukkavipākaṃ   tassa   pahānāya   yā
cetanā   idaṃ  vuccati  brāhmaṇa  kammaṃ  akaṇhaṃ  asukkaṃ  akaṇhaasukkavipākaṃ
kammakkhayāya   saṃvattati   .   imāni   kho   brāhmaṇa  cattāri  kammāni
mayā sayaṃ abhiññā sacchikatvā paveditānīti.
     [235]   Cattārīmāni   bhikkhave   kammāni   mayā   sayaṃ  abhiññā
sacchikatvā   paveditāni   katamāni   cattāri  atthi  bhikkhave  kammaṃ  kaṇhaṃ
kaṇhavipākaṃ   atthi   bhikkhave   kammaṃ   sukkaṃ   sukkavipākaṃ  atthi  bhikkhave
kammaṃ   kaṇhaṃ   sukkaṃ   kaṇhasukkavipākaṃ   atthi   bhikkhave   kammaṃ   akaṇhaṃ
asukkaṃ   akaṇhaasukkavipākaṃ   kammakkhayāya   saṃvattati  .  katamañca  bhikkhave
kammaṃ   kaṇhaṃ   kaṇhavipākaṃ   idha   bhikkhave  ekacco  pāṇātipātī  hoti
adinnādāyī    hoti    kāmesu   micchācārī   hoti   musāvādī   hoti
Surāmerayamajjapamādaṭṭhāyī   hoti   idaṃ   vuccati   bhikkhave   kammaṃ  kaṇhaṃ
kaṇhavipākaṃ   .  katamañca  bhikkhave  kammaṃ  sukkaṃ  sukkavipākaṃ  idha  bhikkhave
ekacco   pāṇātipātā  paṭivirato  hoti  adinnādānā  paṭivirato  hoti
kāmesu   micchācārā   paṭivirato   hoti   musāvādā   paṭivirato  hoti
surāmerayamajjapamādaṭṭhānā   paṭivirato  hoti  idaṃ  vuccati  bhikkhave  kammaṃ
sukkaṃ    sukkavipākaṃ    .    katamañca    bhikkhave   kammaṃ   kaṇhaṃ   sukkaṃ
kaṇhasukkavipākaṃ    idha   bhikkhave   ekacco   sabyāpajjhaṃpi   abyāpajjhaṃpi
kāyasaṅkhāraṃ   abhisaṅkharoti   .pe.   idaṃ   vuccati  bhikkhave  kammaṃ  kaṇhaṃ
sukkaṃ   kaṇhasukkavipākaṃ   .   katamañca   bhikkhave   kammaṃ   akaṇhaṃ  asukkaṃ
akaṇhaasukkavipākaṃ    kammakkhayāya    saṃvattati    tatra   bhikkhave   yampīdaṃ
kammaṃ   kaṇhaṃ   kaṇhavipākaṃ   .pe.   idaṃ  vuccati  bhikkhave  kammaṃ  akaṇhaṃ
asukkaṃ  akaṇhaasukkavipākaṃ  kammakkhayāya  saṃvattati  .  imāni  kho  bhikkhave
cattāri kammāni mayā sayaṃ abhiññā sacchikatvā paveditānīti.
     [236]   Cattārīmāni   bhikkhave   kammāni   mayā   sayaṃ  abhiññā
sacchikatvā   paveditāni   katamāni   cattāri  atthi  bhikkhave  kammaṃ  kaṇhaṃ
kaṇhavipākaṃ   atthi   bhikkhave   kammaṃ   sukkaṃ   sukkavipākaṃ  atthi  bhikkhave
kammaṃ   kaṇhaṃ   sukkaṃ   kaṇhasukkavipākaṃ   atthi   bhikkhave   kammaṃ   akaṇhaṃ
asukkaṃ    akaṇhaasukkavipākaṃ    kammakkhayāya    saṃvattati    .    katamañca
bhikkhave   kammaṃ   kaṇhaṃ   kaṇhavipākaṃ   idha   bhikkhave  ekaccena  mātā
jīvitā   voropitā  hoti  pitā  jīvitā  voropito  hoti  arahaṃ  jīvitā
Voropito   hoti  tathāgatassa  duṭṭhena  cittena  lohitaṃ  uppāditaṃ  hoti
saṅgho   bhinno  hoti  idaṃ  vuccati  bhikkhave  kammaṃ  kaṇhaṃ  kaṇhavipākaṃ .
Katamañca   bhikkhave   kammaṃ   sukkaṃ   sukkavipākaṃ   idha  bhikkhave  ekacco
pāṇātipātā   paṭivirato   hoti  adinnādānā  paṭivirato  hoti  kāmesu
micchācārā   paṭivirato   hoti   musāvādā   paṭivirato   hoti  pisuṇāya
vācāya  paṭivirato  hoti  pharusāya  vācāya  paṭivirato  hoti samphappalāpā
paṭivirato     hoti     anabhijjhālū    hoti    abyāpannacitto    hoti
sammādiṭṭhiko  1-  hoti  idaṃ  vuccati  bhikkhave  kammaṃ  sukkaṃ sukkavipākaṃ.
Katamañca   bhikkhave   kammaṃ   kaṇhaṃ   sukkaṃ   kaṇhasukkavipākaṃ  idha  bhikkhave
ekacco   sabyāpajjhaṃpi   abyāpajjhaṃpi   kāyasaṅkhāraṃ  abhisaṅkharoti  .pe.
Idaṃ   vuccati   bhikkhave   kammaṃ  kaṇhaṃ  sukkaṃ  kaṇhasukkavipākaṃ  .  katamañca
bhikkhave    kammaṃ    akaṇhaṃ    asukkaṃ    akaṇhaasukkavipākaṃ   kammakkhayāya
saṃvattati   tatra   bhikkhave   yampīdaṃ  kammaṃ  kaṇhaṃ  kaṇhavipākaṃ  .pe.  idaṃ
vuccati   bhikkhave   kammaṃ   akaṇhaṃ  asukkaṃ  akaṇhaasukkavipākaṃ  kammakkhayāya
saṃvattati  .  imāni  kho  bhikkhave  cattāri  kammāni  mayā  sayaṃ  abhiññā
sacchikatvā paveditānīti.
     [237]   Cattārīmāni   bhikkhave   kammāni   mayā   sayaṃ  abhiññā
sacchikatvā   paveditāni   katamāni   cattāri  atthi  bhikkhave  kammaṃ  kaṇhaṃ
kaṇhavipākaṃ   atthi   bhikkhave   kammaṃ   sukkaṃ   sukkavipākaṃ  atthi  bhikkhave
kammaṃ   kaṇhaṃ   sukkaṃ   kaṇhasukkavipākaṃ   atthi   bhikkhave   kammaṃ   akaṇhaṃ
@Footnote: 1 Ma. sammādiṭṭhi.
Asukkaṃ    akaṇhaasukkavipākaṃ    kammakkhayāya    saṃvattati    .    katamañca
bhikkhave   kammaṃ   kaṇhaṃ   kaṇhavipākaṃ  idha  bhikkhave  ekacco  sabyāpajjhaṃ
kāyasaṅkhāraṃ   abhisaṅkharoti   .pe.   idaṃ   vuccati  bhikkhave  kammaṃ  kaṇhaṃ
kaṇhavipākaṃ   .  katamañca  bhikkhave  kammaṃ  sukkaṃ  sukkavipākaṃ  idha  bhikkhave
ekacco   abyāpajjhaṃ   kāyasaṅkhāraṃ   abhisaṅkharoti   .pe.  idaṃ  vuccati
bhikkhave  kammaṃ  sukkaṃ  sukkavipākaṃ  .  katamañca  bhikkhave  kammaṃ  kaṇhaṃ sukkaṃ
kaṇhasukkavipākaṃ    idha   bhikkhave   ekacco   sabyāpajjhaṃpi   abyāpajjhaṃpi
kāyasaṅkhāraṃ  abhisaṅkharoti  .pe.  idaṃ  vuccati  bhikkhave  kammaṃ  kaṇhaṃ sukkaṃ
kaṇhasukkavipākaṃ    .    katamañca    bhikkhave    kammaṃ    akaṇhaṃ   asukkaṃ
akaṇhaasukkavipākaṃ     kammakkhayāya     saṃvattati     sammādiṭṭhi    .pe.
Sammāsamādhi   idaṃ   vuccati   bhikkhave   kammaṃ   akaṇhaṃ   asukkaṃ  akaṇha-
asukkavipākaṃ   kammakkhayāya   saṃvattati  .  imāni  kho  bhikkhave  cattāri
kammāni mayā sayaṃ abhiññā sacchikatvā paveditānīti.
     [238]   Cattārīmāni   bhikkhave   kammāni   mayā   sayaṃ  abhiññā
sacchikatvā   paveditāni   katamāni   cattāri  atthi  bhikkhave  kammaṃ  kaṇhaṃ
kaṇhavipākaṃ   atthi   bhikkhave   kammaṃ   sukkaṃ   sukkavipākaṃ  atthi  bhikkhave
kammaṃ   kaṇhaṃ   sukkaṃ   kaṇhasukkavipākaṃ   atthi   bhikkhave   kammaṃ   akaṇhaṃ
asukkaṃ   akaṇhaasukkavipākaṃ   kammakkhayāya   saṃvattati  .  katamañca  bhikkhave
kammaṃ    kaṇhaṃ    kaṇhavipākaṃ    idha    bhikkhave   ekacco   sabyāpajjhaṃ
Kāyasaṅkhāraṃ   abhisaṅkharoti   .pe.   idaṃ   vuccati  bhikkhave  kammaṃ  kaṇhaṃ
kaṇhavipākaṃ   .  katamañca  bhikkhave  kammaṃ  sukkaṃ  sukkavipākaṃ  idha  bhikkhave
ekacco   abyāpajjhaṃ   kāyasaṅkhāraṃ   abhisaṅkharoti   .pe.  idaṃ  vuccati
bhikkhave  kammaṃ  sukkaṃ  sukkavipākaṃ  .  katamañca  bhikkhave  kammaṃ  kaṇhaṃ sukkaṃ
kaṇhasukkavipākaṃ    idha   bhikkhave   ekacco   sabyāpajjhaṃpi   abyāpajjhaṃpi
kāyasaṅkhāraṃ   abhisaṅkharoti   .pe.   idaṃ   vuccati  bhikkhave  kammaṃ  kaṇhaṃ
sukkaṃ   kaṇhasukkavipākaṃ   .   katamañca   bhikkhave   kammaṃ   akaṇhaṃ  asukkaṃ
akaṇhaasukkavipākaṃ       kammakkhayāya      saṃvattati      satisambojjhaṅgo
dhammavicayasambojjhaṅgo         viriyasambojjhaṅgo        pītisambojjhaṅgo
passaddhisambojjhaṅgo       samādhisambojjhaṅgo      upekkhāsambojjhaṅgo
idaṃ    vuccati    bhikkhave    kammaṃ   akaṇhaṃ   asukkaṃ   akaṇhaasukkavipākaṃ
kammakkhayāya   saṃvattati  .  imāni  kho  bhikkhave  cattāri  kammāni  mayā
sayaṃ abhiññā sacchikatvā paveditānīti.
     [239]   Catūhi  bhikkhave  dhammehi  samannāgato  yathābhataṃ  nikkhitto
evaṃ   niraye   katamehi   catūhi   sāvajjena   kāyakammena   sāvajjena
vacīkammena   sāvajjena   manokammena   sāvajjāya  diṭṭhiyā  imehi  kho
bhikkhave  catūhi  dhammehi  samannāgato  yathābhataṃ  nikkhitto  evaṃ  niraye.
Catūhi   bhikkhave   dhammehi  samannāgato  yathābhataṃ  nikkhitto  evaṃ  sagge
katamehi    catūhi    anavajjena    kāyakammena   anavajjena   vacīkammena
anavajjena   manokammena   anavajjāya   diṭṭhiyā   imehi   kho  bhikkhave
catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.
     [240]   Catūhi  bhikkhave  dhammehi  samannāgato  yathābhataṃ  nikkhitto
evaṃ   niraye   katamehi  catūhi  sabyāpajjhena  kāyakammena  sabyāpajjhena
vacīkammena     sabyāpajjhena    manokammena    sabyāpajjhāya    diṭṭhiyā
imehi   kho   bhikkhave   catūhi  dhammehi  samannāgato  yathābhataṃ  nikkhitto
evaṃ  niraye  .  catūhi  bhikkhave  dhammehi  samannāgato  yathābhataṃ nikkhitto
evaṃ   sagge   katamehi  catūhi  abyāpajjhena  kāyakammena  abyāpajjhena
vacīkammena     abyāpajjhena    manokammena    abyāpajjhāya    diṭṭhiyā
imehi   kho   bhikkhave   catūhi  dhammehi  samannāgato  yathābhataṃ  nikkhitto
evaṃ saggeti.
     [241]  Idheva  bhikkhave  [1]-  samaṇo  idha  dutiyo  samaṇo  idha
tatiyo   samaṇo   idha   catuttho   samaṇo   suññā  parappavādā  samaṇehi
aññehi   2-  evametaṃ  bhikkhave  sammā  sīhanādaṃ  nadatha  .  katamo  ca
bhikkhave   [3]-   samaṇo   idha   bhikkhave   bhikkhu   tiṇṇaṃ   saññojanānaṃ
parikkhayā   sotāpanno   hoti   avinipātadhammo  niyato  sambodhiparāyano
ayaṃ  bhikkhave  [4]-  samaṇo  .  katamo  ca  bhikkhave  dutiyo  samaṇo idha
bhikkhave    bhikkhu    tiṇṇaṃ    saññojanānaṃ    parikkhayā   rāgadosamohānaṃ
tanuttā   sakadāgāmī   hoti  sakideva  imaṃ  lokaṃ  āgantvā  dukkhassantaṃ
karoti  ayaṃ  bhikkhave  dutiyo  samaṇo  .  katamo  ca bhikkhave tatiyo samaṇo
idha   bhikkhave   bhikkhu   pañcannaṃ   orambhāgiyānaṃ  saññojanānaṃ  parikkhayā
opapātiko   hoti   tattha   parinibbāyī   anāvattidhammo  tasmā  lokā
ayaṃ   bhikkhave   tatiyo  samaṇo  .  katamo  ca  bhikkhave  catuttho  samaṇo
@Footnote:1-3-4 Ma. paṭhamo. 2 Ma. aññehīti. Yu. aññeti.
Idha   bhikkhave  bhikkhu  āsavānaṃ  khayā  anāsavaṃ  cetovimuttiṃ  paññāvimuttiṃ
diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā   upasampajja  viharati  ayaṃ
bhikkhave  catuttho  samaṇo  .  idheva  bhikkhave  samaṇo  idha  dutiyo samaṇo
idha   tatiyo  samaṇo  idha  catuttho  samaṇo  suññā  parappavādā  samaṇehi
aññehi evametaṃ bhikkhave sammā sīhanādaṃ nadathāti.
     [242]  Sappurisaṃ  bhikkhave  nissāya  cattāro  ānisaṃsā pāṭikaṅkhā
katame   cattāro   ariyena   sīlena  vaḍḍhati  ariyena  samādhinā  vaḍḍhati
ariyāya    paññāya    vaḍḍhati    ariyāya   vimuttiyā   vaḍḍhati   sappurisaṃ
bhikkhave nissāya ime cattāro ānisaṃsā pāṭikaṅkhāti.
                    Kammavaggo catuttho.
                         [1]-
                     -------------
                   Āpattibhayavaggo pañcamo
     [243]   Ekaṃ  samayaṃ  bhagavā  kosambiyaṃ  viharati  ghositārāme .
Athakho   āyasmā   ānando   yena  bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavantaṃ    abhivādetvā    ekamantaṃ    nisīdi   .   ekamantaṃ   nisinnaṃ
kho   āyasmantaṃ   ānandaṃ   bhagavā   etadavoca   apinu   taṃ   ānanda
adhikaraṇaṃ    vūpasantanti   .   kuto   taṃ   bhante   adhikaraṇaṃ   vūpasamissati
@Footnote: 1 Ma.                  tassudadānaṃ
@ saṅkhittavitthārasoṇakāyanasikkhāpadaṃ   ariyamaggo bojjhaṅgaṃ
@ sāvajjañceva abyāpajjhaṃ                   samaṇo ca sapapurisānisaṃsoti.
Āyasmato  bhante  anuruddhassa  vāhiyo  nāma saddhivihāriko 1- kevalakappaṃ
saṅghabhedāya   ṭhito   tatthāyasmā   anuruddho  na  ekavācikampi  bhaṇitabbaṃ
maññatīti    .    kadā   panānanda   anuruddho   saṅghamajjhe   adhikaraṇesu
voyuñjati   nanu   ānanda   yānikānici   adhikaraṇāni  uppajjanti  sabbāni
tāni   tumhe   ceva   vūpasametha  sārīputtamoggallānā  ca  cattārome
ānanda atthavase sampassamāno pāpabhikkhu saṅghabhedena nandati
     {243.1}   katame  cattāro  idhānanda  pāpabhikkhu  dussīlo  hoti
pāpadhammo    asuci    saṅkassarasamācāro   paṭicchannakammanto   assamaṇo
samaṇapaṭiñño    abrahmacārī    brahmacāripaṭiñño    antopūti   avassuto
kasambujāto tassa evaṃ hoti sace kho maṃ bhikkhū jānissanti dussīlo pāpadhammo
asuci    saṅkassarasamācāro   paṭicchannakammanto   assamaṇo   samaṇapaṭiñño
abrahmacārī    brahmacāripaṭiñño    antopūti   avassuto   kasambujātoti
samaggā   maṃ   santā   nāsessanti   vaggā  pana  maṃ  na  nāsessantīti
idaṃ   ānanda   paṭhamaṃ   atthavasaṃ   sampassamāno   pāpabhikkhu  saṅghabhedena
nandati.
     {243.2}   Puna   caparaṃ   ānanda  pāpabhikkhu  micchādiṭṭhiko  hoti
antaggāhikāya   diṭṭhiyā  samannāgato  tassa  evaṃ  hoti  sace  kho  maṃ
bhikkhū      jānissanti     micchādiṭṭhiko     antaggāhikāya     diṭṭhiyā
samannāgatoti   samaggā   maṃ   santā   nāsessanti  vaggā  pana  maṃ  na
nāsessantīti   idaṃ   ānanda   dutiyaṃ   atthavasaṃ  sampassamāno  pāpabhikkhu
saṅghabhedena nandati.
     {243.3}   Puna   caparaṃ   ānanda  pāpabhikkhu  micchāājīvo  hoti
@Footnote: 1 Yu. saddhivihārī.
Micchāājīvena  jīvitaṃ  1-  kappeti  tassa  evaṃ  hoti  sace kho maṃ bhikkhū
jānissanti   micchāājīvo   micchāājīvena   jīvitaṃ   kappetīti   samaggā
maṃ  santā  nāsessanti  vaggā  pana  maṃ  na  nāsessantīti  idaṃ  ānanda
tatiyaṃ atthavasaṃ sampassamāno pāpabhikkhu saṅghabhedena nandati.
     {243.4}  Puna caparaṃ ānanda pāpabhikkhu lābhakāmo hoti sakkārakāmo
anavaññattikāmo   tassa   evaṃ   hoti  sace  kho  maṃ  bhikkhū  jānissanti
lābhakāmo    sakkārakāmo    anavaññattikāmoti   samaggā   maṃ   [2]-
na  sakkarissanti  na  garukarissanti  na  mānessanti  na  pūjessanti  vaggā
pana   maṃ   sakkarissanti   garukarissanti   mānessanti   pūjessantīti   idaṃ
ānanda  catutthaṃ  atthavasaṃ  sampassamāno  pāpabhikkhu  saṅghabhedena  nandati.
Ime   kho   ānanda   cattāro   atthavase   sampassamāno   pāpabhikkhu
saṅghabhedena nandatīti.
     [244]   Cattārīmāni   bhikkhave   āpattibhayāni  katamāni  cattāri
seyyathāpi  bhikkhave  coraṃ  āgucāriṃ  gahetvā  rañño  dasseyyuṃ ayante
deva  coro  āgucārī  imassa  devo  daṇḍaṃ  paṇetūti tamenaṃ rājā evaṃ
vadeyya  gacchatha  bho  imaṃ  purisaṃ  daḷhāya  rajjuyā pacchābāhaṃ gāḷhabandhanaṃ
bandhitvā    khuramuṇḍaṃ    karitvā   kharassarena   paṇavena   rathiyā   rathiyaṃ
siṅghāṭakena   siṅghāṭakaṃ   parinetvā   dakkhiṇena  dvārena  nikkhāmetvā
dakkhiṇato   nagarassa   sīsaṃ   chindathāti   tamenaṃ   rañño  purisā  daḷhāya
@Footnote: 1 Ma. jīvikaṃ. 2 Ma. Yu. santā.
Rajjuyā    pacchābāhaṃ    gāḷhabandhanaṃ    bandhitvā    khuramuṇḍaṃ   karitvā
kharassarena   paṇavena   rathiyā   rathiyaṃ  siṅghāṭakena  siṅghāṭakaṃ  parinetvā
dakkhiṇena   dvārena   nikkhāmetvā   dakkhiṇato  nagarassa  sīsaṃ  chindeyyuṃ
tatraññatarassa   thalaṭṭhassa   purisassa   evamassa   pāpakaṃ   vata  bho  ayaṃ
puriso  kammaṃ  akāsi  gārayhaṃ  sīsacchejjaṃ  yatra  hi  nāma  rañño purisā
daḷhāya    rajjuyā    pacchābāhaṃ    gāḷhabandhanaṃ    bandhitvā   khuramuṇḍaṃ
karitvā   kharassarena   paṇavena   rathiyā   rathiyaṃ   siṅghāṭakena  siṅghāṭakaṃ
parinetvā    dakkhiṇena   dvārena   nikkhāmetvā   dakkhiṇato   nagarassa
sīsaṃ  chindissanti  so  vatassāyaṃ  1-  evarūpaṃ  pāpakammaṃ  na  kareyya 2-
sīsacchejjanti  evameva  kho  bhikkhave  yassakassaci  bhikkhussa  vā bhikkhuniyā
vā   evaṃ   tibbā  bhayasaññā  paccupaṭṭhitā  hoti  pārājikesu  dhammesu
tassetaṃ   pāṭikaṅkhaṃ   anāpanno   vā  pārājikaṃ  dhammaṃ  na  āpajjissati
āpanno vā pārājikaṃ dhammaṃ yathādhammaṃ paṭikarissati.
     {244.1}  Seyyathāpi  bhikkhave  puriso  kāḷakaṃ  3-  vatthaṃ paridhāya
kese  pakiritvā  musalaṃ  khandhe  āropetvā  mahājanakāyaṃ  upasaṅkamitvā
evaṃ   vadeyya   ahaṃ  bhante  pāpakammaṃ  akāsiṃ  gārayhaṃ  mosallaṃ  yena
me    āyasmanto    attamanā   honti   taṃ   karomīti   tatraññatarassa
thalaṭṭhassa   purisassa   evamassa   pāpakaṃ   vata   bho  ayaṃ  puriso  kammaṃ
akāsi  gārayhaṃ  mosallaṃ  yatra  hi  nāma  kāḷakaṃ  vatthaṃ  paridhāya  kese
pakiritvā   musalaṃ  khandhe  āropetvā  mahājanakāyaṃ  upasaṅkamitvā  evaṃ
vakkhati   ahaṃ   bhante   pāpakammaṃ   akāsiṃ  gārayhaṃ  mosallaṃ  yena  me
@Footnote: 1 Ma. Yu. vatassāhaṃ. 2 Ma. Yu. kareyyaṃ. ito paraṃ īdisameva. 3 Ma. kāḷavatthaṃ.
Āyasmanto   attamanā   honti   taṃ   karomīti  so  vatassāyaṃ  evarūpaṃ
pāpakammaṃ   na   kareyya   gārayhaṃ   mosallanti  evameva  kho  bhikkhave
yassakassaci   bhikkhussa   vā   bhikkhuniyā   vā   evaṃ   tibbā  bhayasaññā
paccupaṭṭhitā    hoti    saṅghādisesesu    dhammesu   tassetaṃ   pāṭikaṅkhaṃ
anāpanno   vā   saṅghādisesaṃ   dhammaṃ   na  āpajjissati  āpanno  vā
saṅghādisesaṃ dhammaṃ yathādhammaṃ paṭikarissati.
     {244.2}   Seyyathāpi   bhikkhave   puriso  kāḷakaṃ  vatthaṃ  paridhāya
kese   pakiritvā   assapuṭaṃ   1-   khandhe   āropetvā  mahājanakāyaṃ
upasaṅkamitvā   evaṃ   vadeyya   ahaṃ  bhante  pāpakammaṃ  akāsiṃ  gārayhaṃ
assapuṭaṃ   yena   me   āyasmanto   attamanā   honti   taṃ   karomīti
tatraññatarassa   thalaṭṭhassa   purisassa   evamassa   pāpakaṃ   vata  bho  ayaṃ
puriso   kammaṃ   akāsi  gārayhaṃ  assapuṭaṃ  yatra  hi  nāma  kāḷakaṃ  vatthaṃ
paridhāya   kese   pakiritvā  assapuṭaṃ  khandhe  āropetvā  mahājanakāyaṃ
upasaṅkamitvā   evaṃ   vakkhati   ahaṃ   bhante  pāpakammaṃ  akāsiṃ  gārayhaṃ
assapuṭaṃ   yena   me   āyasmanto   attamanā   honti   taṃ   karomīti
so   vatassāyaṃ   evarūpaṃ   pāpakammaṃ  na  kareyya  assapuṭanti  evameva
kho   bhikkhave   yassakassaci   bhikkhussa  vā  bhikkhuniyā  vā  evaṃ  tibbā
bhayasaññā    paccupaṭṭhitā    hoti    pācittiyesu    dhammesu    tassetaṃ
pāṭikaṅkhaṃ   anāpanno   vā  pācittiyaṃ  dhammaṃ  na  āpajjissati  āpanno
vā   pācittiyaṃ   dhammaṃ   yathādhammaṃ   paṭikarissati  .  seyyathāpi  bhikkhave
@Footnote: 1 Ma. bhasmapuṭaṃ. ito paraṃ īdisameva.
Puriso  kāḷakaṃ  vatthaṃ  paridhāya  kese  pakiritvā mahājanakāyaṃ upasaṅkamitvā
evaṃ   vadeyya   ahaṃ  bhante  pāpakammaṃ  akāsiṃ  gārayhaṃ  upavajjaṃ  yena
me    āyasmanto    attamanā   honti   taṃ   karomīti   tatraññatarassa
thalaṭṭhassa   purisassa   evamassa   pāpakaṃ   vata   bho  ayaṃ  puriso  kammaṃ
akāsi   gārayhaṃ   upavajjaṃ   yatra   hi   nāma   kāḷakaṃ  vatthaṃ  paridhāya
kese   pakiritvā  mahājanakāyaṃ  upasaṅkamitvā  evaṃ  vakkhati  ahaṃ  bhante
pāpakammaṃ   akāsiṃ   gārayhaṃ  upavajjaṃ  yena  me  āyasmanto  attamanā
honti   taṃ   karomīti   so   vatassāyaṃ  evarūpaṃ  pāpakammaṃ  na  kareyya
gārayhaṃ   upavajjanti   evameva  kho  bhikkhave  yassakassaci  bhikkhussa  vā
bhikkhuniyā  vā  evaṃ  tibbā  bhayasaññā  paccupaṭṭhitā  hoti pāṭidesanīyesu
dhammesu   tassetaṃ   pāṭikaṅkhaṃ   anāpanno  vā  pāṭidesanīyaṃ  1-  dhammaṃ
na   āpajjissati   āpanno   vā   pāṭidesanīyaṃ   2-  dhammaṃ  yathādhammaṃ
paṭikarissati. Imāni kho bhikkhave cattāri āpattibhayānīti.
     [245]   Sikkhānisaṃsamidaṃ   bhikkhave   brahmacariyaṃ   vussati  paññuttaraṃ
vimuttisāraṃ   satādhipateyyaṃ   .   kathañca  bhikkhave  sikkhānisaṃsaṃ  hoti  idha
bhikkhave   mayā  sāvakānaṃ  abhisamācārikā  sikkhā  paññattā  appasannānaṃ
pasādāya  pasannānaṃ  bhiyyobhāvāya  yathā  yathā  bhikkhave  mayā  sāvakānaṃ
abhisamācārikā   sikkhā   paññattā   appasannānaṃ   pasādāya   pasannānaṃ
bhiyyobhāvāya   tathā   tathā   so   tassā   sikkhāya  akhaṇḍakārī  hoti
@Footnote: 1-2 Yu. pāṭidesanīyakaṃ.
Acchiddakārī   asabalakārī   akammāsakārī   samādāya  sikkhati  sikkhāpadesu
puna  caparaṃ  bhikkhave  mayā  sāvakānaṃ  ādibrahmacariyakā  sikkhā  paññattā
sabbaso   sammādukkhakkhayāya   yathā   yathā   bhikkhave   mayā   sāvakānaṃ
ādibrahmacariyakā   sikkhā   paññattā   sabbaso  sammādukkhakkhayāya  tathā
tathā   so   tassā  sikkhāya  akhaṇḍakārī  hoti  acchiddakārī  asabalakārī
akammāsakārī   samādāya   sikkhati   sikkhāpadesu   evaṃ   kho   bhikkhave
sikkhānisaṃsaṃ hoti.
     {245.1}   Kathañca  bhikkhave  paññuttaraṃ  hoti  idha  bhikkhave  mayā
sāvakānaṃ   dhammā   desitā   sabbaso   sammādukkhakkhayāya   yathā  yathā
bhikkhave   mayā   sāvakānaṃ   dhammā  desitā  sabbaso  sammādukkhakkhayāya
tathā  tathā  1-  sabbe  te  dhammā  paññāya  samavekkhitā  honti evaṃ
kho bhikkhave paññuttaraṃ hoti.
     {245.2}  Kathañca  bhikkhave  vimuttisāraṃ  hoti  idha  bhikkhave  mayā
sāvakānaṃ   dhammā   desitā   sabbaso   sammādukkhakkhayāya   yathā  yathā
bhikkhave   mayā   sāvakānaṃ   dhammā  desitā  sabbaso  sammādukkhakkhayāya
tathā   tathā   2-  sabbe  te  dhammā  vimuttiyā  phusitā  honti  evaṃ
kho bhikkhave vimuttisāraṃ hoti.
     {245.3}  Kathañca  bhikkhave  satādhipateyyaṃ  hoti  iti  aparipūraṃ vā
abhisamācārikaṃ   sikkhaṃ   paripūressāmi   paripūraṃ   vā  abhisamācārikaṃ  sikkhaṃ
tattha   tattha   paññāya   anuggahessāmīti   ajjhattaṃyeva   sati  supaṭṭhitā
hoti   iti   aparipūraṃ  vā  ādibrahmacariyakaṃ  sikkhaṃ  paripūressāmi  paripūraṃ
vā   ādibrahmacariyakaṃ   sikkhaṃ   tattha   tattha   paññāya  anuggahessāmīti
ajjhattaṃyeva      sati     supaṭṭhitā     hoti     iti     asamavekkhitaṃ
@Footnote: 1-2 Ma. Yu. tathā tathāssa te. sabbeti pāṭho natthi.
Vā   dhammaṃ  tattha  tattha  paññāya  samavekkhissāmi  samavekkhitaṃ  vā  dhammaṃ
tattha   tattha   paññāya   anuggahessāmīti   ajjhattaṃyeva   sati  supaṭṭhitā
hoti   iti   aphusitaṃ   vā  dhammaṃ  vimuttiyā  phusissāmi  phusitaṃ  vā  dhammaṃ
tattha   tattha   paññāya   anuggahessāmīti   ajjhattaṃyeva   sati  supaṭṭhitā
hoti  evaṃ  kho  bhikkhave  satādhipateyyaṃ  hoti  .  sikkhānisaṃsamidaṃ bhikkhave
brahmacariyaṃ    vussati    paññuttaraṃ    vimuttisāraṃ   satādhipateyyanti   iti
yantaṃ vuttaṃ idametaṃ paṭicca vuttanti.
     [246]   Catasso   imā   bhikkhave   seyyā   katamā   catasso
petaseyyā   kāmabhogiseyyā  sīhaseyyā  tathāgataseyyā  .  katamā  ca
bhikkhave   petaseyyā   yebhuyyena   bhikkhave   petā  uttānā  senti
ayaṃ  vuccati  bhikkhave  petaseyyā  .  katamā  ca bhikkhave kāmabhogiseyyā
yebhuyyena   bhikkhave   kāmabhogī   vāmena  passena  senti  ayaṃ  vuccati
bhikkhave kāmabhogiseyyā.
     {246.1}  Katamā  ca  bhikkhave  sīhaseyyā  sīho bhikkhave migarājā
dakkhiṇena    passena    seyyaṃ   kappeti   pādena   pādaṃ   accādhāya
antarasaṭṭhimhi    1-    naṅguṭṭhaṃ    anupakkhipitvā    so    paṭibujjhitvā
purimaṃ   kāyaṃ  abbhunnāmetvā  pacchimaṃ  kāyaṃ  anuviloketi  sace  bhikkhave
sīho   migarājā   kiñci   passati   kāyassa   vikkhittaṃ   vā  visaṭaṃ  vā
tena   bhikkhave   sīho  migarājā  anattamano  hoti  sace  pana  bhikkhave
sīho   migarājā   na   kiñci  passati  kāyassa  vikkhittaṃ  vā  visaṭaṃ  vā
@Footnote: 1 Yu. antarāsatthīnaṃ.
Tena   bhikkhave   sīho  migarājā  attamano  hoti  ayaṃ  vuccati  bhikkhave
sīhaseyyā   .  katamā  ca  bhikkhave  tathāgataseyyā  idha  bhikkhave  bhikkhu
vivicce   kāmehi   .pe.   catutthaṃ   jhānaṃ   upasampajja   viharati   ayaṃ
vuccati bhikkhave tathāgataseyyā. Imā kho bhikkhave catasso seyyāti.
     [247]  Cattārome  bhikkhave  thūpārahā  katame cattāro tathāgato
arahaṃ      sammāsambuddho     thūpāraho     paccekabuddho     thūpāraho
tathāgatasāvako   thūpāraho   rājā   cakkavattī   thūpāraho   ime   kho
bhikkhave cattāro thūpārahāti.
     [248]   Cattārome   bhikkhave   dhammā  paññāvuḍḍhiyā  saṃvattanti
katame    cattāro    sappurisasaṃsevo   saddhammassavanaṃ   yonisomanasikāro
dhammānudhammapaṭipatti   ime  kho  bhikkhave  cattāro  dhammā  paññāvuḍḍhiyā
saṃvattantīti.
     [249]   Cattārome   bhikkhave   dhammā   manussabhūtassa  bahukārā
honti  katame  cattāro  sappurisasaṃsevo  saddhammassavanaṃ  yonisomanasikāro
dhammānudhammapaṭipatti   ime   kho  bhikkhave  cattāro  dhammā  manussabhūtassa
bahukārā hontīti.
     [250]   Cattārome   bhikkhave  anariyavohārā  katame  cattāro
adiṭṭhe    diṭṭhavāditā    assute    sutavāditā    amute   mutavāditā
aviññāte     viññātavāditā     ime    kho    bhikkhave    cattāro
anariyavohārāti.
     [251]   Cattārome   bhikkhave   ariyavohārā  katame  cattāro
adiṭṭhe   adiṭṭhavāditā   assute   assutavāditā   amute   amutavāditā
aviññāte     aviññātavāditā    ime    kho    bhikkhave    cattāro
ariyavohārāti.
     [252]   Cattārome   bhikkhave  anariyavohārā  katame  cattāro
diṭṭhe    adiṭṭhavāditā    sute    assutavāditā    mute   amutavāditā
viññāte     aviññātavāditā     ime    kho    bhikkhave    cattāro
anariyavohārāti.
     [253]   Cattārome   bhikkhave   ariyavohārā  katame  cattāro
diṭṭhe   diṭṭhavāditā   sute   sutavāditā   mute   mutavāditā  viññāte
viññātavāditā ime kho bhikkhave cattāro ariyavohārāti.
                  Āpattibhayavaggo pañcamo.
                         [1]-
                     -------------
                    Abhiññāvaggo chaṭṭho
     [254]   Cattārome   bhikkhave   dhammā  katame  cattāro  atthi
bhikkhave    dhammā    abhiññā    pariññeyyā   atthi   bhikkhave   dhammā
abhiññā   pahātabbā   atthi   bhikkhave   dhammā   abhiññā   bhāvetabbā
atthi   bhikkhave   dhammā  abhiññā  sacchikātabbā  .  katame  ca  bhikkhave
dhammā    abhiññā    pariññeyyā   pañcupādānakkhandhā   ime   vuccanti
@Footnote: 1 Ma.                  tassuddānaṃ
@        bhedaāpattisikkhā ca           seyyā thūpārahena ca
@        paññāvuḍḍhi bahukārā      vohārā caturo ṭhitāti.
Bhikkhave   dhammā   abhiññā  pariññeyyā  .  katame  ca  bhikkhave  dhammā
abhiññā   pahātabbā  avijjā  ca  bhavataṇhā  ca  ime  vuccanti  bhikkhave
dhammā   abhiññā   pahātabbā   .  katame  ca  bhikkhave  dhammā  abhiññā
bhāvetabbā   samatho   ca  vipassanā  ca  ime  vuccanti  bhikkhave  dhammā
abhiññā    bhāvetabbā   .   katame   ca   bhikkhave   dhammā   abhiññā
sacchikātabbā   vijjā   ca   vimutti  ca  ime  vuccanti  bhikkhave  dhammā
abhiññā sacchikātabbā. Ime kho bhikkhave cattāro dhammāti.
     [255]  Catasso  imā  bhikkhave  anariyapariyesanā  katamā  catasso
idha   bhikkhave   ekacco   attanā   jarādhammo  samāno  jarādhammaṃyeva
pariyesati   attanā   byādhidhammo   samāno   byādhidhammaṃyeva   pariyesati
attanā    maraṇadhammo    samāno    maraṇadhammaṃyeva   pariyesati   attanā
saṅkilesikadhammo  samāno  saṅkilesikadhammaṃyeva  pariyesati  imā kho bhikkhave
catasso   anariyapariyesanā   .   catasso  imā  bhikkhave  ariyapariyesanā
katamā   catasso   idha  bhikkhave  ekacco  attanā  jarādhammo  samāno
jarādhamme  ādīnavaṃ  viditvā  ajaraṃ  anuttaraṃ  yogakkhemaṃ nibbānaṃ pariyesati
attanā   byādhidhammo   samāno  byādhidhamme  ādīnavaṃ  viditvā  abyādhiṃ
anuttaraṃ   yogakkhemaṃ   nibbānaṃ   pariyesati  attanā  maraṇadhammo  samāno
maraṇadhamme   ādīnavaṃ   viditvā   amataṃ   anuttaraṃ   yogakkhemaṃ   nibbānaṃ
pariyesati   attanā   saṅkilesikadhammo  samāno  saṅkilesikadhamme  ādīnavaṃ
viditvā  asaṅkiliṭṭhaṃ  anuttaraṃ  yogakkhemaṃ  nibbānaṃ  pariyesati . Imā kho
Bhikkhave catasso ariyapariyesanāti.
     [256]   Cattārīmāni   bhikkhave   saṅgahavatthūni   katamāni  cattāri
dānaṃ  peyyavajjaṃ  atthacariyā  samānattatā  imāni  kho  bhikkhave  cattāri
saṅgahavatthūnīti.
     [257]   Athakho   āyasmā   māluṅkyaputto   1-  yena  bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi
ekamantaṃ   nisinno   kho  āyasmā  māluṅkyaputto  bhagavantaṃ  etadavoca
sādhu   me   bhante   bhagavā  saṅkhittena  dhammaṃ  desetu  yamahaṃ  bhagavato
dhammaṃ    sutvā    eko   vūpakaṭṭho   appamatto   ātāpī   pahitatto
vihareyyanti   .   etthadāni  māluṅkyaputta  kiṃ  dahare  [2]-  vakkhāma
yatra   hi   nāma  tvaṃ  jiṇṇo  vuḍḍho  mahallako  tathāgatassa  saṅkhittena
ovādaṃ  yācasīti  .  desetu  me  bhante bhagavā saṅkhittena dhammaṃ desetu
sugato   saṅkhittena   dhammaṃ   appevanāmāhaṃ   bhagavato   bhāsitassa  atthaṃ
jāneyyaṃ 3- appevanāmāhaṃ bhagavato bhāsitassa dāyādo assanti.
     {257.1}  Cattārome  māluṅkyaputta  taṇhuppādā  yattha  bhikkhuno
taṇhā   uppajjamānā   uppajjati   katame   cattāro   cīvarahetu   vā
māluṅkyaputta   bhikkhuno   taṇhā   uppajjamānā  uppajjati  piṇḍapātahetu
vā  māluṅkyaputta  bhikkhuno  taṇhā  uppajjamānā  uppajjati senāsanahetu
vā  māluṅkyaputta  bhikkhuno  taṇhā  uppajjamānā uppajjati itibhavābhavahetu
vā    māluṅkyaputta    bhikkhuno    taṇhā    uppajjamānā    uppajjati
@Footnote: 1 Ma. Yu. mālukyaputto. ito paraṃ īdisameva. 2 Ma. Yu. bhikkhū.
@3 Ma. Yu. ājāneyyaṃ.
Ime    kho   māluṅkyaputta   cattāro   taṇhuppādā   yattha   bhikkhuno
taṇhā   uppajjamānā   uppajjati   yato   kho   māluṅkyaputta  bhikkhuno
taṇhā    pahīnā    hoti    ucchinnamūlā   tālāvatthukatā   anabhāvaṃkatā
āyatiṃanuppādadhammā   ayaṃ   vuccati   māluṅkyaputta  bhikkhu  acchejji  1-
taṇhaṃ      vivaṭṭayi     saññojanaṃ     sammāmānābhisamayā     antamakāsi
dukkhassāti.
     {257.2}   Athakho   āyasmā   māluṅkyaputto   bhagavatā  iminā
ovādena   ovadito   uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā  padakkhiṇaṃ
katvā   pakkāmi  .  athakho  āyasmā  māluṅkyaputto  eko  vūpakaṭṭho
appamatto    ātāpī    pahitatto   viharanto   nacirasseva   yassatthāya
kulaputtā    sammadeva    agārasmā    anagāriyaṃ   pabbajanti   tadanuttaraṃ
brahmacariyapariyosānaṃ    diṭṭheva    dhamme    sayaṃ   abhiññā   sacchikatvā
upasampajja   vihāsi   khīṇā  jāti  vusitaṃ  brahmacariyaṃ  kataṃ  karaṇīyaṃ  nāparaṃ
itthattāyāti   abbhaññāsi   aññataro   ca   panāyasmā   māluṅkyaputto
arahataṃ ahosīti.
     [258]   Yānikānici   bhikkhave   kulāni  bhogesu  mahattaṃ  pattāni
na   ciraṭṭhitikāni   bhavanti   sabbāni  tāni  catūhi  ṭhānehi  etesaṃ  vā
aññatarena    katamehi    catūhi    naṭṭhaṃ    na    gavesanti   jiṇṇaṃ   na
paṭisaṅkharonti   aparimitapānabhojanā   [2]-   honti   dussīlaṃ  itthiṃ  vā
purisaṃ   vā   ādhipacce   ṭhapenti  yānikānici  bhikkhave  kulāni  bhogesu
mahattaṃ   pattāni   na  ciraṭṭhitikāni  bhavanti  sabbāni  tāni  imehi  catūhi
@Footnote: 1 Ma. Yu. acchecchi. 2 Yu. ca.
Ṭhānehi etesaṃ vā aññatarena.
     {258.1}   Yānikānici  bhikkhave  kulāni  bhogesu  mahattaṃ  pattāni
ciraṭṭhitikāni   bhavanti   sabbāni   tāni   catūhi   ṭhānehi   etesaṃ  vā
aññatarena    katamehi   catūhi   naṭṭhaṃ   gavesanti   jiṇṇaṃ   paṭisaṅkharonti
parimitapānabhojanā  [1]-  honti  sīlavantaṃ  itthiṃ  vā purisaṃ vā ādhipacce
ṭhapenti    yānikānici    bhikkhave   kulāni   bhogesu   mahattaṃ   pattāni
ciraṭṭhitikāni   bhavanti   sabbāni   tāni   imehi  catūhi  ṭhānehi  etesaṃ
vā aññatarenāti.
     [259] Catūhi bhikkhave aṅgehi samannāgato rañño bhadro assājāniyo
rājāraho  hoti  rājabhoggo  rañño  aṅgantveva  saṅkhaṃ  gacchati katamehi
catūhi    idha   bhikkhave   rañño   bhadro   assājāniyo   vaṇṇasampanno
ca   hoti   balasampanno  ca  javasampanno  ca  ārohapariṇāhasampanno  ca
imehi  kho  bhikkhave  catūhi aṅgehi samannāgato rañño bhadro assājāniyo
rājāraho hoti rājabhoggo rañño aṅgantveva saṅkhaṃ gacchati.
     {259.1}  Evameva  kho  bhikkhave  catūhi dhammehi samannāgato bhikkhu
āhuneyyo   hoti   .pe.   anuttaraṃ   puññakkhettaṃ   lokassa  katamehi
catūhi   idha   bhikkhave   bhikkhu   vaṇṇasampanno  ca  hoti  balasampanno  ca
javasampanno   ca   ārohapariṇāhasampanno  ca  .  kathañca  bhikkhave  bhikkhu
vaṇṇasampanno  hoti  idha  bhikkhave  bhikkhu  sīlavā  hoti  .pe.  samādāya
@Footnote: 1 Yu. ca.
Sikkhati sikkhāpadesu evaṃ kho bhikkhave bhikkhu vaṇṇasampanno hoti.
     {259.2}  Kathañca  bhikkhave  bhikkhu  balasampanno  hoti  idha bhikkhave
bhikkhu   āraddhaviriyo   viharati   akusalānaṃ   dhammānaṃ   pahānāya  kusalānaṃ
dhammānaṃ     upasampadāya     thāmavā     daḷhaparakkamo    anikkhittadhuro
kusalesu dhammesu evaṃ kho bhikkhave bhikkhu balasampanno hoti.
     {259.3}  Kathañca  bhikkhave  bhikkhu  javasampanno  hoti  idha bhikkhave
bhikkhu   idaṃ   dukkhanti   yathābhūtaṃ  pajānāti  .pe.  ayaṃ  dukkhanirodhagāminī
paṭipadāti yathābhūtaṃ pajānāti evaṃ kho bhikkhave bhikkhu javasampanno hoti.
     {259.4}  Kathañca  bhikkhave  bhikkhu  ārohapariṇāhasampanno hoti idha
bhikkhave  bhikkhu lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ
evaṃ  kho  bhikkhave bhikkhu ārohapariṇāhasampanno hoti. Imehi kho bhikkhave
catūhi   dhammehi   samannāgato  bhikkhu  āhuneyyo  hoti  .pe.  anuttaraṃ
puññakkhettaṃ lokassāti.
     [260]   Catūhi   bhikkhave   aṅgehi   samannāgato  rañño  bhadro
assājāniyo   rājāraho  hoti  rājabhoggo  rañño  aṅgantveva  saṅkhaṃ
gacchati   katamehi   catūhi   idha   bhikkhave   rañño  bhadro  assājāniyo
vaṇṇasampanno    ca    hoti    balasampanno    ca    javasampanno    ca
ārohapariṇāhasampanno  ca  imehi  kho  bhikkhave catūhi aṅgehi samannāgato
rañño   bhadro   assājāniyo   rājāraho   hoti  rājabhoggo  rañño
aṅgantveva   saṅkhaṃ   gacchati  .  evameva  kho  bhikkhave  catūhi  dhammehi
Samannāgato   bhikkhu   āhuneyyo   hoti   .pe.  anuttaraṃ  puññakkhettaṃ
lokassa    katamehi    catūhi    idha    bhikkhave    bhikkhu   vaṇṇasampanno
ca hoti balasampanno ca javasampanno ca ārohapariṇāhasampanno ca.
     {260.1}   Kathañca   bhikkhave   bhikkhu   vaṇṇasampanno   hoti  idha
bhikkhave   bhikkhu   sīlavā   hoti   .pe.  samādāya  sikkhati  sikkhāpadesu
evaṃ kho bhikkhave bhikkhu vaṇṇasampanno hoti.
     {260.2}  Kathañca  bhikkhave  bhikkhu  balasampanno  hoti  idha bhikkhave
bhikkhu   āraddhaviriyo   viharati   akusalānaṃ   dhammānaṃ   pahānāya  kusalānaṃ
dhammānaṃ   upasampadāya   thāmavā   daḷhaparakkamo   anikkhittadhuro  kusalesu
dhammesu evaṃ kho bhikkhave bhikkhu balasampanno hoti.
     {260.3}  Kathañca  bhikkhave  bhikkhu  javasampanno  hoti  idha bhikkhave
bhikkhu   āsavānaṃ   khayā   anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ  diṭṭheva
dhamme  sayaṃ  abhiññā  sacchikatvā  upasampajja  viharati  evaṃ  kho  bhikkhave
bhikkhu javasampanno hoti.
     {260.4}    Kathañca    bhikkhave    bhikkhu   ārohapariṇāhasampanno
hoti    idha    bhikkhave   bhikkhu   lābhī   hoti   cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārānaṃ     evaṃ     kho     bhikkhave     bhikkhu
ārohapariṇāhasampanno    hoti    .    imehi   kho   bhikkhave   catūhi
dhammehi    samannāgato   bhikkhu   āhuneyyo   hoti   .pe.   anuttaraṃ
puññakkhettaṃ lokassāti.
     [261]   Cattārīmāni  bhikkhave  balāni  katamāni  cattāri  viriyabalaṃ
satibalaṃ    samādhibalaṃ    paññābalaṃ    imāni    kho    bhikkhave   cattāri
Balānīti.
     [262]  Catūhi  bhikkhave  dhammehi  samannāgato  bhikkhu  nālaṃ arañña-
vanapatthāni    pantāni    senāsanāni    paṭisevituṃ    katamehi    catūhi
kāmavitakkena    byāpādavitakkena    vihiṃsāvitakkena    duppañño   hoti
jaḷo  eḷamūgo  imehi  kho  bhikkhave  catūhi  dhammehi  samannāgato  bhikkhu
nālaṃ  araññavanapatthāni  pantāni  senāsanāni  paṭisevituṃ  .  catūhi bhikkhave
dhammehi   samannāgato  bhikkhu  alaṃ  araññavanapatthāni  pantāni  senāsanāni
paṭisevituṃ    katamehi    catūhi    nekkhammavitakkena    abyāpādavitakkena
avihiṃsāvitakkena    paññavā   hoti   ajaḷo   aneḷamūgo   imehi   kho
bhikkhave   catūhi   dhammehi   samannāgato   bhikkhu   alaṃ   araññavanapatthāni
pantāni senāsanāni paṭisevitunti.
     [263]   Catūhi   bhikkhave  dhammehi  samannāgato  bālo  abyatto
asappuriso  khataṃ  upahataṃ  attānaṃ  pariharati  sāvajjo  ca  hoti sānuvajjo
viññūnaṃ   bahuñca   apuññaṃ  pasavati  katamehi  catūhi  sāvajjena  kāyakammena
sāvajjena   vacīkammena   sāvajjena   manokammena   sāvajjāya  diṭṭhiyā
imehi   kho   bhikkhave   catūhi   dhammehi  samannāgato  bālo  abyatto
asappuriso    khataṃ   upahataṃ   attānaṃ   pariharati   sāvajjo   ca   hoti
sānuvajjo viññūnaṃ bahuñca apuññaṃ pasavati.
     {263.1}  Catūhi  bhikkhave  dhammehi  samannāgato  paṇḍito  byatto
sappuriso  akkhataṃ  anupahataṃ  attānaṃ  pariharati  anavajjo ca hoti ananuvajjo
viññūnaṃ   bahuñca   puññaṃ   pasavati  katamehi  catūhi  anavajjena  kāyakammena
Anavajjena   vacīkammena   anavajjena   manokammena   anavajjāya  diṭṭhiyā
imehi   kho   bhikkhave   catūhi   dhammehi  samannāgato  paṇḍito  byatto
sappuriso   akkhataṃ   anupahataṃ   attānaṃ   pariharati   anavajjo   ca  hoti
ananuvajjo viññūnaṃ bahuñca puññaṃ pasavatīti.
                   Abhiññāvaggo chaṭṭho.
                         [1]-
                    --------------
                    Kammapathavaggo sattamo
     [264]   Catūhi  bhikkhave  dhammehi  samannāgato  yathābhataṃ  nikkhitto
evaṃ   niraye   katamehi   catūhi  attanā  ca  pāṇātipātī  hoti  parañca
pāṇātipāte    samādapeti    pāṇātipāte    ca    samanuñño    hoti
pāṇātipātassa   ca   vaṇṇaṃ  bhāsati  imehi  kho  bhikkhave  catūhi  dhammehi
samannāgato  yathābhataṃ  nikkhitto  evaṃ  niraye  .  catūhi  bhikkhave dhammehi
samannāgato   yathābhataṃ   nikkhitto  evaṃ  sagge  katamehi  catūhi  attanā
ca   pāṇātipātā   paṭivirato   hoti   parañca  pāṇātipātā  veramaṇiyā
samādapeti     pāṇātipātā     veramaṇiyā    ca    samanuñño    hoti
pāṇātipātā   veramaṇiyā   ca   vaṇṇaṃ   bhāsati   imehi   kho  bhikkhave
catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.
     [265]   Catūhi  bhikkhave  dhammehi  samannāgato  yathābhataṃ  nikkhitto
@Footnote: 1 Ma.                  tassuddānaṃ.
@        abhiññā pariyesanā         saṅgahaṃ mālukyaputto
@        kulaṃ dve ca ājānīyā       balaṃ araññakammunāti.
Evaṃ   niraye   katamehi   catūhi  attanā  ca  adinnādāyī  hoti  parañca
adinnādāne    samādapeti    adinnādāne    ca    samanuñño    hoti
adinnādānassa   ca   vaṇṇaṃ  bhāsati  .  imehi  kho  .pe.  attanā  ca
adinnādānā    paṭivirato    hoti   parañca   adinnādānā   veramaṇiyā
samādapeti     adinnādānā     veramaṇiyā    ca    samanuñño    hoti
adinnādānā veramaṇiyā ca vaṇṇaṃ bhāsati. Imehi kho .pe.
     [266]   Attanā  ca  kāmesu  micchācārī  hoti  parañca  kāmesu
micchācāre   samādapeti   kāmesu   micchācāre   ca   samanuñño  hoti
kāmesu   micchācārassa   ca   vaṇṇaṃ   bhāsati   .   imehi  kho  .pe.
Attanā   ca   kāmesu   micchācārā   paṭivirato  hoti  parañca  kāmesu
micchācārā   veramaṇiyā   samādapeti   kāmesu  micchācārā  veramaṇiyā
ca   samanuñño   hoti   kāmesu   micchācārā   veramaṇiyā   ca   vaṇṇaṃ
bhāsati. Imehi kho .pe.
     [267]    Attanā   ca   musāvādī   hoti   parañca   musāvāde
samādapeti   musāvāde   ca   samanuñño   hoti   musāvādassa  ca  vaṇṇaṃ
bhāsati  .  imehi  kho  .pe. Attanā ca musāvādā paṭivirato hoti parañca
musāvādā   veramaṇiyā  samādapeti  musāvādā  veramaṇiyā  ca  samanuñño
hoti musāvādā veramaṇiyā ca vaṇṇaṃ bhāsati .  imehi kho .pe.
     [268]    Attanā    ca   pisuṇavāco   hoti   parañca   pisuṇāya
vācāya   samādapeti   pisuṇāya   vācāya   ca  samanuñño  hoti  pisuṇāya
vācāya  ca  vaṇṇaṃ  bhāsati  .  imehi  kho  .pe.  attanā  ca  pisuṇāya
vācāya    paṭivirato    hoti   parañca   pisuṇāya   vācāya   veramaṇiyā
samādapeti    pisuṇāya    vācāya    veramaṇiyā   ca   samanuñño   hoti
pisuṇāya vācāya veramaṇiyā ca vaṇṇaṃ bhāsati. Imehi kho .pe.
     [269]   Attanā  ca  pharusavāco  hoti  parañca  pharusāya  vācāya
samādapeti    pharusāya    vācāya    veramaṇiyā   ca   samanuñño   hoti
pharusāya  vācāya  ca  vaṇṇaṃ  bhāsati  .  imehi  kho  .pe.  attanā  ca
pharusāya   vācāya  paṭivirato  hoti  parañca  pharusāya  vācāya  veramaṇiyā
samādapeti   pharusāya   vācāya  veramaṇiyā  ca  samanuñño  hoti  pharusāya
vācāya veramaṇiyā ca vaṇṇaṃ bhāsati. Imehi kho .pe.
     [270]   Attanā   ca   samphappalāpī  hoti  parañca  samphappalāpe
samādapeti    samphappalāpe    ca    samanuñño    hoti   samphappalāpassa
ca   vaṇṇaṃ   bhāsati   .  imehi  kho  .pe.  attanā  ca  samphappalāpā
paṭivirato    hoti    parañca    samphappalāpā    veramaṇiyā   samādapeti
samphappalāpā    veramaṇiyā    ca    samanuñño    hoti    samphappalāpā
veramaṇiyā ca vaṇṇaṃ bhāsati. Imehi kho .pe.
     [271]    Attanā    ca   abhijjhālū   hoti   parañca   abhijjhāya
samādapeti    abhijjhāya   ca   samanuñño   hoti   abhijjhāya   ca   vaṇṇaṃ
bhāsati   .   imehi  kho  .pe.  attanā  ca  anabhijjhālū  hoti  parañca
anabhijjhāya     samādapeti     anabhijjhāya     ca     samanuñño    hoti
anabhijjhāya ca vaṇṇaṃ bhāsati. Imehi kho .pe.
     [272]   Attanā   ca   byāpannacitto  hoti  parañca  byāpāde
samādapeti   byāpāde   ca   samanuñño   hoti   byāpādassa  ca  vaṇṇaṃ
bhāsati   .   imehi   kho   .pe.  attanā  ca  abyāpannacitto  hoti
parañca   abyāpāde   samādapeti   abyāpāde   ca   samanuñño   hoti
abyāpādassa ca vaṇṇaṃ bhāsati. Imehi kho .pe.
     [273]   Attanā   ca  micchādiṭṭhiko  hoti  parañca  micchādiṭṭhiyā
samādapeti    micchādiṭṭhiyā    ca    samanuñño    hoti    micchādiṭṭhiyā
ca  vaṇṇaṃ  bhāsati  .  imehi  kho  .pe.  attanā  ca sammādiṭṭhiko hoti
parañca    sammādiṭṭhiyā    samādapeti    sammādiṭṭhiyā   ca    samanuñño
hoti   sammādiṭṭhiyā  ca  vaṇṇaṃ  bhāsati  .  imehi  kho   bhikkhave  catūhi
dhammehi samannāgato yathābhataṃ nikkhitto evaṃ  saggeti.
                   Kammapathavaggo sattamo.
                 Paṇṇāsakāsaṅgahitā suttantā
     [274]  Rāgassa  bhikkhave  abhiññāya  cattāro  dhammā bhāvetabbā
katame   cattāro   idha   bhikkhave   bhikkhu   kāye  kāyānupassī  viharati
ātāpī   sampajāno  satimā  vineyya  loke  abhijjhādomanassaṃ  vedanāsu
...   cittesu  ...  dhammesu  dhammānupassī  viharati  ātāpī  sampajāno
satimā   vineyya   loke   abhijjhādomanassaṃ  rāgassa  bhikkhave  abhiññāya
ime cattāro dhammā bhāvetabbāti.
     {274.1}  Rāgassa  bhikkhave  abhiññāya cattāro dhammā bhāvetabbā
katame   cattāro  idha  bhikkhave  bhikkhu  anuppannānaṃ  pāpakānaṃ  akusalānaṃ
dhammānaṃ   anuppādāya   chandaṃ   janeti   vāyamati   viriyaṃ  ārabhati  cittaṃ
paggaṇhāti    padahati    uppannānaṃ    pāpakānaṃ    akusalānaṃ    dhammānaṃ
pahānāya   ...   anuppannānaṃ   kusalānaṃ   dhammānaṃ   uppādāya   ...
Uppannānaṃ    kusalānaṃ    dhammānaṃ   ṭhitiyā   asammosāya   bhiyyobhāvāya
vepullāya   bhāvanāya  pāripūriyā  chandaṃ  janeti  vāyamati  viriyaṃ  ārabhati
cittaṃ   paggaṇhāti   padahati  rāgassa  bhikkhave  abhiññāya  ime  cattāro
dhammā bhāvetabbāti
     {274.2}  rāgassa  bhikkhave  abhiññāya cattāro dhammā bhāvetabbā
katame   cattāro   idha  bhikkhave  bhikkhu  chandasamādhipadhānasaṅkhārasamannāgataṃ
iddhipādaṃ  bhāveti  viriyasamādhi- ... Cittasamādhi-  ... Vīmaṃsāsamādhipadhāna-
saṅkhārasamannāgataṃ  iddhipādaṃ  bhāveti  rāgassa  bhikkhave  abhiññāya  ime
cattāro dhammā bhāvetabbāti.
     {274.3}    Rāgassa   bhikkhave   pariññāya   .pe.   parikkhayāya
pahānāya   khayāya   vayāya   virāgāya  nirodhāya  cāgāya  paṭinissaggāya
ime cattāro dhammā bhāvetabbā.
     {274.4}  Dosassa  mohassa  kodhassa  upanāhassa makkhassa paḷāsassa
issāya   macchariyassa  māyāya  sāṭheyyassa  thambhassa  sārambhassa  mānassa
atimānassa   madassa  pamādassa  abhiññāya  pariññāya  parikkhayāya  pahānāya
khayāya  vayāya  virāgāya  nirodhāya  cāgāya  paṭinissaggāya ime cattāro
dhammā bhāvetabbāti.
                   Catukkanipāto niṭṭhito.


             The Pali Tipitaka in Roman Character Volume 21 page 1-346. http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=1&items=274              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=1&items=274&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=1&items=274              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=1&items=274              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6449              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6449              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :