ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [99]   Ajjhattikaṃ   bhikkhave   aṅganti  karitvā  nāññaṃ  ekaṅgaṃpi
samanupassāmi   yaṃ   evaṃ   mahato   anatthāya   saṃvattati  yathayidaṃ  bhikkhave
pamādo pamādo bhikkhave mahato anatthāya saṃvattatīti.
     [100]   Ajjhattikaṃ   bhikkhave  aṅganti  karitvā  nāññaṃ  ekaṅgaṃpi
samanupassāmi   yaṃ   evaṃ   mahato   atthāya   saṃvattati   yathayidaṃ  bhikkhave
appamādo appamādo bhikkhave mahato atthāya saṃvattatīti.
     [101]   Ajjhattikaṃ   bhikkhave  aṅganti  karitvā  nāññaṃ  ekaṅgaṃpi
samanupassāmi   yaṃ   evaṃ   mahato   anatthāya   saṃvattati  yathayidaṃ  bhikkhave
kosajjaṃ kosajjaṃ bhikkhave mahato anatthāya saṃvattatīti.
     [102]   Ajjhattikaṃ   bhikkhave  aṅganti  karitvā  nāññaṃ  ekaṅgaṃpi
samanupassāmi   yaṃ   evaṃ   mahato   atthāya   saṃvattati   yathayidaṃ  bhikkhave
viriyārambho viriyārambho bhikkhave mahato atthāya saṃvattatīti.
     [103]   Ajjhattikaṃ   bhikkhave  aṅganti  karitvā  nāññaṃ  ekaṅgaṃpi
samanupassāmi .pe. Mahicchatā bhikkhave mahato anatthāya saṃvattatīti.
     [104]   Ajjhattikaṃ   bhikkhave  aṅganti  karitvā  nāññaṃ  ekaṅgaṃpi
@Footnote: 1 Ma. Yu. pamādādivaggo.
Samanupassāmi .pe. Appicchatā bhikkhave mahato atthāya saṃvattatīti.
     [105]   Ajjhattikaṃ   bhikkhave  aṅganti  karitvā  nāññaṃ  ekaṅgaṃpi
samanupassāmi .pe. Asantuṭṭhitā bhikkhave mahato anatthāya saṃvattatīti.
     [106]   Ajjhattikaṃ   bhikkhave  aṅganti  karitvā  nāññaṃ  ekaṅgaṃpi
samanupassāmi .pe. Santuṭṭhitā bhikkhave mahato atthāya saṃvattatīti.
     [107]   Ajjhattikaṃ   bhikkhave  aṅganti  karitvā  nāññaṃ  ekaṅgaṃpi
samanupassāmi   .pe.   ayoniso   manasikāro  bhikkhave  mahato  anatthāya
saṃvattatīti.
     [108]   Ajjhattikaṃ   bhikkhave  aṅganti  karitvā  nāññaṃ  ekaṅgaṃpi
samanupassāmi .pe. Yoniso manasikāro bhikkhave mahato atthāya saṃvattatīti.
     [109]   Ajjhattikaṃ   bhikkhave  aṅganti  karitvā  nāññaṃ  ekaṅgaṃpi
samanupassāmi .pe. Asampajaññaṃ bhikkhave mahato anatthāya saṃvattatīti.
     [110]   Ajjhattikaṃ   bhikkhave  aṅganti  karitvā  nāññaṃ  ekaṅgaṃpi
samanupassāmi .pe. Sampajaññaṃ bhikkhave mahato atthāya saṃvattatīti.
     [111]   Bāhiraṃ   bhikkhave   aṅganti   karitvā  nāññaṃ  ekaṅgaṃpi
samanupassāmi   yaṃ   evaṃ   mahato   anatthāya   saṃvattati  yathayidaṃ  bhikkhave
pāpamittatā pāpamittatā bhikkhave mahato anatthāya saṃvattatīti.
     [112]   Bāhiraṃ   bhikkhave   aṅganti   karitvā  nāññaṃ  ekaṅgaṃpi
samanupassāmi   yaṃ   evaṃ   mahato   atthāya   saṃvattati   yathayidaṃ  bhikkhave
kalyāṇamittatā kalyāṇamittatā bhikkhave mahato atthāya saṃvattatīti.
     [113]   Ajjhattikaṃ   bhikkhave  aṅganti  karitvā  nāññaṃ  ekaṅgaṃpi
samanupassāmi   yaṃ   evaṃ   mahato   anatthāya   saṃvattati  yathayidaṃ  bhikkhave
anuyogo   akusalānaṃ   dhammānaṃ   ananuyogo  kusalānaṃ  dhammānaṃ  anuyogo
bhikkhave   akusalānaṃ   dhammānaṃ   ananuyogo   kusalānaṃ   dhammānaṃ   mahato
anatthāya saṃvattatīti.
     [114]   Ajjhattikaṃ   bhikkhave  aṅganti  karitvā  nāññaṃ  ekaṅgaṃpi
samanupassāmi  yaṃ  evaṃ  mahato  atthāya  saṃvattati  yathayidaṃ bhikkhave anuyogo
kusalānaṃ  dhammānaṃ  ananuyogo  akusalānaṃ  dhammānaṃ anuyogo bhikkhave kusalānaṃ
dhammānaṃ ananuyogo akusalānaṃ dhammānaṃ mahato atthāya saṃvattatīti.
     [115]  Nāhaṃ  bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yo  evaṃ
saddhammassa   sammosāya  antaradhānāya  saṃvattati  yathayidaṃ  bhikkhave  pamādo
pamādo bhikkhave saddhammassa sammosāya antaradhānāya saṃvattatīti.
     [116]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yo
evaṃ   saddhammassa   ṭhitiyā  asammosāya  anantaradhānāya  saṃvattati  yathayidaṃ
bhikkhave  appamādo  appamādo  bhikkhave  saddhammassa  ṭhitiyā  asammosāya
anantaradhānāya saṃvattatīti.
     [117]  Nāhaṃ  bhikkhave  aññaṃ  ekadhammaṃpi  samanupassāmi  yo  evaṃ
saddhammassa   sammosāya  antaradhānāya  saṃvattati  yathayidaṃ  bhikkhave  kosajjaṃ
kosajjaṃ bhikkhave saddhammassa sammosāya antaradhānāya saṃvattatīti.
     [118]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yo
Evaṃ   saddhammassa   ṭhitiyā  asammosāya  anantaradhānāya  saṃvattati  yathayidaṃ
bhikkhave    viriyārambho    viriyārambho    bhikkhave   saddhammassa   ṭhitiyā
asammosāya anantaradhānāya saṃvattatīti.
     [119]   Nāhaṃ   bhikkhave   aññaṃ  ekadhammaṃpi  samanupassāmi  .pe.
Mahicchatā bhikkhave saddhammassa sammosāya antaradhānāya saṃvattatīti.
     [120]   Nāhaṃ   bhikkhave   aññaṃ  ekadhammaṃpi  samanupassāmi  .pe.
Appicchatā   bhikkhave   saddhammassa   ṭhitiyā   asammosāya  anantaradhānāya
saṃvattatīti.
     [121]   Nāhaṃ   bhikkhave   aññaṃ  ekadhammaṃpi  samanupassāmi  .pe.
Asantuṭṭhitā bhikkhave saddhammassa sammosāya antaradhānāya saṃvattatīti.
     [122]  Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi .pe. Santuṭṭhitā
bhikkhave saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattatīti.
     [123]  Nāhaṃ  bhikkhave aññaṃ ekadhammaṃpi samanupassāmi .pe. Ayoniso
manasikāro bhikkhave saddhammassa sammosāya antaradhānāya saṃvattatīti.
     [124]   Nāhaṃ   bhikkhave   aññaṃ  ekadhammaṃpi  samanupassāmi  .pe.
Yoniso  manasikāro  bhikkhave  saddhammassa ṭhitiyā asammosāya anantaradhānāya
saṃvattatīti.
     [125]   Nāhaṃ   bhikkhave   aññaṃ  ekadhammaṃpi  samanupassāmi  .pe.
Asampajaññaṃ bhikkhave saddhammassa sammosāya antaradhānāya saṃvattatīti.
     [126]   Nāhaṃ   bhikkhave   aññaṃ  ekadhammaṃpi  samanupassāmi  .pe.
Sampajaññaṃ   bhikkhave   saddhammassa   ṭhitiyā   asammosāya   anantaradhānāya
saṃvattatīti.
     [127]   Nāhaṃ   bhikkhave   aññaṃ  ekadhammaṃpi  samanupassāmi  .pe.
Pāpamittatā bhikkhave saddhammassa sammosāya antaradhānāya saṃvattatīti.
     [128]   Nāhaṃ   bhikkhave   aññaṃ  ekadhammaṃpi  samanupassāmi  .pe.
Kalyāṇamittatā   bhikkhave  saddhammassa  ṭhitiyā  asammosāya  anantaradhānāya
saṃvattatīti.
     [129]   Nāhaṃ   bhikkhave   aññaṃ  ekadhammaṃpi  samanupassāmi  .pe.
Anuyogo   bhikkhave   akusalānaṃ   dhammānaṃ   ananuyogo  kusalānaṃ  dhammānaṃ
saddhammassa sammosāya antaradhānāya saṃvattatīti.
     [130]   Nāhaṃ   bhikkhave   aññaṃ   ekadhammaṃpi   samanupassāmi  yo
evaṃ   saddhammassa   ṭhitiyā  asammosāya  anantaradhānāya  saṃvattati  yathayidaṃ
bhikkhave   anuyogo   kusalānaṃ   dhammānaṃ   ananuyogo  akusalānaṃ  dhammānaṃ
anuyogo   bhikkhave   kusalānaṃ   dhammānaṃ   ananuyogo  akusalānaṃ  dhammānaṃ
saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattatīti. 1-
                      Vaggo dasamo.



             The Pali Tipitaka in Roman Character Volume 20 page 21-25. http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=99&items=32&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=99&items=32              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=99&items=32&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=99&items=32&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=99              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=14&A=1783              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=1783              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :