ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [598]   159   Tīhi   bhikkhave   dhammehi   samannāgato  yathābhataṃ
nikkhitto  evaṃ  niraye  katamehi  tīhi  attanā ca pāṇātipātī hoti parañca
pāṇātipāte  samādapeti  pāṇātipāte  ca  samanuñño  hoti  imehi  kho
bhikkhave  tīhi  dhammehi  samannāgato  yathābhataṃ  nikkhitto evaṃ niraye. Tīhi
bhikkhave  dhammehi  samannāgato  yathābhataṃ  nikkhitto  evaṃ  sagge  katamehi
tīhi   attanā   ca  pāṇātipātā  paṭivirato  hoti  parañca  pāṇātipātā
veramaṇiyā    samādapeti    pāṇātipātā    veramaṇiyā   ca   samanuñño
hoti   .pe.   attanā   ca   adinnādāyī  hoti  parañca  adinnādāne
samādapeti  adinnādāne  ca  samanuñño hoti ... Attanā ca adinnādānā
paṭivirato    hoti    parañca    adinnādānā    veramaṇiyā   samādapeti
adinnādānā  veramaṇiyā  ca  samanuñño  hoti  ...  attanā  ca kāmesu
micchācārī   hoti   parañca   kāmesu   micchācāre  samādapeti  kāmesu
micchācāre  ca  samanuñño  hoti  ...  attanā  ca  kāmesu micchācārā
paṭivirato   hoti   parañca   kāmesu  micchācārā  veramaṇiyā  samādapeti
kāmesu micchācārā veramaṇiyā ca samanuñño hoti
     {598.1}    ...    attanā    ca   musāvādī   hoti   parañca
musāvāde     samādapeti     musāvāde     ca     samanuñño    hoti
...     attanā     ca    musāvādā    paṭivirato    hoti    parañca
Musāvādā   veramaṇiyā  samādapeti  musāvādā  veramaṇiyā  ca  samanuñño
hoti   ...   attanā   ca  pisuṇavāco  hoti  parañca  pisuṇāya  vācāya
samādapeti  pisuṇāya  vācāya  ca  samanuñño  hoti ... Attanā ca pisuṇāya
vācāya  paṭivirato  hoti  parañca  pisuṇāya  vācāya  veramaṇiyā samādapeti
pisuṇāya   vācāya   veramaṇiyā   ca  samanuñño  hoti  ...  attanā  ca
pharusavāco    hoti   parañca   pharusāya   vācāya   samādapeti   pharusāya
vācāya   ca   samanuñño   hoti   ...   attanā  ca  pharusāya  vācāya
paṭivirato  hoti  parañca  pharusāya  vācāya  veramaṇiyā  samādapeti pharusāya
vācāya  veramaṇiyā  ca  samanuñño  hoti  ...  attanā  ca  samphappalāpī
hoti    ...   parañca   samphappalāpe   samādapeti   samphappalāpe   ca
samanuñño   hoti   ...   attanā   ca   samphappalāpā  paṭivirato  hoti
parañca     samphappalāpā     veramaṇiyā     samādapeti    samphappalāpā
veramaṇiyā ca samanuñño hoti
     {598.2}   ...  attanā  ca  abhijjhālu  hoti  parañca  abhijjhāya
samādapeti    abhijjhāya    ca   samanuñño   hoti   ...   attanā   ca
anabhijjhālu    hoti    parañca    anabhijjhāya    samādapeti    anabhijjhāya
ca   samanuñño   hoti   ...  attanā  ca  byāpannacitto  hoti  parañca
byāpāde   samādapeti   byāpāde  ca  samanuñño  hoti  ...  attanā
ca     abyāpannacitto    hoti    parañca    abyāpāde    samādapeti
abyāpāde  ca  samanuñño  hoti  ...  attanā  ca  micchādiṭṭhiko  hoti
parañca   micchādiṭṭhiyā   samādapeti   micchādiṭṭhiyā   ca  samanuñño  hoti
...  Attanā  ca  sammādiṭṭhito  hoti  parañca  sammādiṭṭhiyā  samādapeti
sammādiṭṭhiyā  ca  samanuñño  hoti  .  imehi  kho  bhikkhave  tīhi dhammehi
samannāgato yathābhataṃ nikkhitto evaṃ saggeti.



             The Pali Tipitaka in Roman Character Volume 20 page 383-385. http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=598&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=598&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=598&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=598&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=598              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6388              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6388              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :