ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
                  yodhājīvavaggo  catuttho
     [573]   134   Tīhi   bhikkhave  aṅgehi  samannāgato  yodhājīvo
rājāraho   hoti   rājabhoggo  rañño  aṅgantveva  saṅkhaṃ  2-  gacchati
katamehi  tīhi  idha  bhikkhave  yodhājīvo  dūrepātī  ca  hoti akkhaṇavedhī ca
mahato   ca   kāyassa   padāletā   imehi  kho  bhikkhave  tīhi  aṅgehi
samannāgato    yodhājīvo    rājāraho    hoti   rājabhoggo   rañño
aṅgantveva   saṅkhaṃ   gacchati   .  evameva  kho  bhikkhave  tīhi  dhammehi
samannāgato   bhikkhu   āhuneyyo   hoti   .pe.  anuttaraṃ  puññakkhettaṃ
lokassa   katamehi   tīhi   idha   bhikkhave   bhikkhu   dūrepātī   ca  hoti
akkhaṇavedhī ca mahato ca kāyassa padāletā.
     {573.1}    Kathañca    bhikkhave   bhikkhu   dūrepātī   hoti   idha
bhikkhave    bhikkhu    yaṅkiñci    rūpaṃ    atītānāgatapaccuppannaṃ    ajjhattaṃ
vā   bahiddhā  vā  oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ  vā  yaṃ
dūre   santike   vā   sabbaṃ   rūpaṃ  netaṃ  mama  nesohamasmi  na  meso
attāti   evametaṃ   yathābhūtaṃ   sammappaññāya   passati  yākāci  vedanā
atītānāgatapaccuppannā    ajjhattā    vā   bahiddhā   vā   oḷārikā
vā  sukhumā  vā  hīnā  vā  paṇītā  vā yā dūre santike vā sabbā 3-
@Footnote: 1 Ma. kusinārabhaṇḍanā ceva .  2 Po. Ma. saṅkhayaṃ .  3 Ma. sabbaṃ vedanaṃ.
Vedanā  netaṃ  mama  nesohamasmi  na  meso  attāti  evametaṃ  yathābhūtaṃ
sammappaññāya     passati    yākāci    saññā    atītānāgatapaccuppannā
ajjhattā   vā   bahiddhā   vā   oḷārikā   vā   sukhumā  vā  hīnā
vā   paṇītā   vā  yā  dūre  santike  vā  sabbā  1-  saññā  netaṃ
mama   nesohamasmi  na  meso  attāti  evametaṃ  yathābhūtaṃ  sammappaññāya
passati     yekeci     saṅkhārā    atītānāgatapaccuppannā    ajjhattā
vā  bahiddhā  vā  oḷārikā  vā  sukhumā  vā  hīnā  vā  paṇītā  vā
ye   dūre  santike  vā  sabbe  saṅkhārā  netaṃ  mama  nesohamasmi  na
meso   attāti   evametaṃ   yathābhūtaṃ   sammappaññāya   passati  yaṅkiñci
viññāṇaṃ     atītānāgatapaccuppannaṃ    ajjhattaṃ    vā    bahiddhā    vā
oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ  vā yaṃ dūre santike vā sabbaṃ
viññāṇaṃ   netaṃ   mama   nesohamasmi   na   meso   attāti   evametaṃ
yathābhūtaṃ   sammappaññāya   passati   evaṃ  kho   bhikkhave  bhikkhu  dūrepātī
hoti.
     {573.2}  Kathañca  bhikkhave  bhikkhu  akkhaṇavedhī  hoti  idha  bhikkhave
bhikkhu   idaṃ   dukkhanti   yathābhūtaṃ   pajānāti  ayaṃ  dukkhasamudayoti  yathābhūtaṃ
pajānāti   ayaṃ   dukkhanirodhoti  yathābhūtaṃ  pajānāti  ayaṃ  dukkhanirodhagāminī
paṭipadāti  yathābhūtaṃ  pajānāti  evaṃ  kho  bhikkhave bhikkhu akkhaṇavedhī hoti.
Kathañca   bhikkhave  bhikkhu  mahato  kāyassa  padāletā  hoti  idha  bhikkhave
bhikkhu  mahantaṃ  avijjākkhandhaṃ  padāleti  evaṃ  kho  bhikkhave  bhikkhu  mahato
kāyassa  padāletā  hoti  .  imehi kho bhikkhave tīhi dhammehi samannāgato
@Footnote: 1 Ma. sabbaṃ saññaṃ.
Bhikkhu āhuneyyo hoti .pe. Anuttaraṃ puññakkhettaṃ lokassāti.



             The Pali Tipitaka in Roman Character Volume 20 page 366-368. http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=573&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=573&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=573&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=573&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=573              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6294              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6294              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :