ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [533]    94    Tīṇīmāni   bhikkhave   aññatitthiyā   paribbājakā
pavivekāni   paññāpenti   katamāni   tīṇi   cīvarapavivekaṃ  piṇḍapātapavivekaṃ
senāsanapavivekaṃ    .    tatrīdaṃ    bhikkhave   aññatitthiyā   paribbājakā
cīvarapavivekasmiṃ     paññāpenti     sāṇānipi    dhārenti    masāṇānipi
dhārenti   chavadussānipi   dhārenti   paṃsukūlānipi   dhārenti   tirīṭakānipi
dhārenti   ajinānipi   1-   dhārenti  ajinakkhipampi  dhārenti  kusacīrampi
dhārenti   vākacīrampi   dhārenti   phalakacīrampi   dhārenti  kesakambalampi
dhārenti   vālakambalampi   dhārenti   ulūkapakkhampi   dhārenti  idaṃ  kho
bhikkhave aññatitthiyā paribbājakā cīvarapavivekasmiṃ paññāpenti.
     {533.1}   Tatrīdaṃ  bhikkhave  aññatitthiyā  paribbājakā  piṇḍapāta-
pavivekasmiṃ     paññāpenti    sākabhakkhāpi    honti    sāmākabhakkhāpi
honti    nivārabhakkhāpi    honti    daddulabhakkhāpi   honti   haṭabhakkhāpi
honti    kaṇabhakkhāpi   honti   ācāmabhakkhāpi   honti   piññākabhakkhāpi
honti    tiṇabhakkhāpi   honti   gomayabhakkhāpi   honti   vanamūlaphalāhārā
yāpenti   pavattaphalabhojī   idaṃ   kho  bhikkhave  aññatitthiyā  paribbājakā
piṇḍapātapavivekasmiṃ      paññāpenti      .      tatrīdaṃ      bhikkhave
aññatitthiyā      paribbājakā      senāsanapavivekasmiṃ      paññāpenti
araññaṃ     rukkhamūlaṃ     susānaṃ     vanapatthaṃ    abbhokāsaṃ    palālapuñjaṃ
bhusāgāraṃ     idaṃ     kho     bhikkhave     aññatitthiyā    paribbājakā
senāsanapavivekasmiṃ     paññāpenti     .    imāni    kho    bhikkhave
@Footnote: 1 Ma. ajinampi.

--------------------------------------------------------------------------------------------- page311.

Tīṇi aññatitthiyā paribbājakā pavivekāni paññāpenti. {533.2} Tīṇi kho panimāni bhikkhave imasmiṃ dhammavinaye bhikkhuno pavivekāni katamāni tīṇi idha bhikkhave bhikkhu sīlavā ca hoti dussīlañcassa pahīnaṃ hoti tena ca vivitto hoti sammādiṭṭhiko ca hoti micchādiṭṭhi cassa pahīnā hoti tāya ca vivitto hoti khīṇāsavo ca hoti āsavā cassa pahīnā honti tehi ca vivitto hoti . yato kho bhikkhave bhikkhu sīlavā hoti dussīlañcassa pahīnaṃ hoti tena ca vivitto hoti sammādiṭṭhiko ca hoti micchādiṭṭhi cassa pahīnā hoti tāya ca vivitto hoti khīṇāsavo ca hoti āsavā cassa pahīnā honti tehi ca vivitto hoti ayaṃ vuccati bhikkhave bhikkhu aggappatto sārappatto suddho sāre patiṭṭhito. {533.3} Seyyathāpi bhikkhave kassakassa gahapatikassa sampannaṃ sālikhettaṃ tamenaṃ kassako gahapati sīghasīghaṃ vapāpeyya , sīghasīghaṃ vapāpetvā sīghasīghaṃ saṅgharāpeyya sīghasīghaṃ saṅgharāpetvā sīghasīghaṃ ubbāhāpeyya sīghasīghaṃ ubbāhāpetvā sīghasīghaṃ puñjaṃ kārāpeyya sīghasīghaṃ puñjaṃ kārāpetvā sīghasīghaṃ maddāpeyya sīghasīghaṃ maddāpetvā sīghasīghaṃ palālāni uddharāpeyya sīghasīghaṃ palālāni uddharāpetvā sīghasīghaṃ bhusikaṃ uddharāpeyya sīghasīghaṃ bhusikaṃ uddharāpetvā sīghasīghaṃ ophunāpeyya sīghasīghaṃ ophunāpetvā sīghasīghaṃ atiharāpeyya sīghasīghaṃ atiharāpetvā

--------------------------------------------------------------------------------------------- page312.

Sīghasīghaṃ koṭṭāpeyya sīghasīghaṃ koṭṭāpetvā sīghasīghaṃ phusāni 1- uddharāpeyya evamassu tassa 2- bhikkhave kassakassa gahapatissa tāni dhaññāni aggappattāni sārappattāni suddhāni sāre patiṭṭhitāni evameva kho bhikkhave bhikkhu sīlavā ca hoti dussīlañcassa pahīnaṃ hoti tena ca vivitto hoti sammādiṭṭhiko ca hoti micchādiṭṭhi cassa pahīnā hoti tāya ca vivitto hoti khīṇāsavo ca hoti āsavā cassa pahīnā honti tehi ca vivitto hoti ayaṃ vuccati bhikkhave bhikkhu aggappatto sārappatto suddho sāre patiṭṭhitoti.


             The Pali Tipitaka in Roman Character Volume 20 page 310-312. http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=533&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=533&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=533&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=533&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=533              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=5742              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=5742              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :