ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [515]  76  Athakho  āyasmā  ānando  yena bhagavā tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinnaṃ   kho  āyasmantaṃ  ānandaṃ  bhagavā  etadavoca   yaṃ  2-  ānanda
anukampeyyātha  ye  ca  sotabbaṃ  maññeyyuṃ  mittā  vā amaccā vā ñātī
@Footnote: 1 Ma. paṇḍitakumāraka .  2 Ma. ye.
Vā   sālohitā   vā  te  vo  ānanda  tīsu  ṭhānesu  samādapetabbā
nivesetabbā   patiṭṭhāpetabbā   katamesu   tīsu  buddhe  aveccappasāde
samādapetabbā   nivesetabbā  patiṭṭhāpetabbā  itipi  so  bhagavā  arahaṃ
sammāsambuddho     vijjācaraṇasampanno    sugato    lokavidū    anuttaro
purisadammasārathi    satthā    devamanussānaṃ    buddho    bhagavāti   dhamme
aveccappasāde     samādapetabbā     nivesetabbā    patiṭṭhāpetabbā
svākkhāto    bhagavatā    dhammo   sandiṭṭhiko   akāliko   ehipassiko
opanayiko    paccattaṃ   veditabbo   viññūhīti   saṅghe   aveccappasāde
samādapetabbā    nivesetabbā   patiṭṭhāpetabbā   supaṭipanno   bhagavato
sāvakasaṅgho     ujupaṭipanno    bhagavato    sāvakasaṅgho    ñāyapaṭipanno
bhagavato    sāvakasaṅgho   sāmīcipaṭipanno   bhagavato   sāvakasaṅgho   yadidaṃ
cattāri   purisayugāni   aṭṭha   purisapuggalā   esa  bhagavato  sāvakasaṅgho
āhuneyyo     pāhuneyyo    dakkhiṇeyyo    añjalikaraṇīyo    anuttaraṃ
puññakkhettaṃ lokassāti
     {515.1}    siyā    ānanda    catunnaṃ   mahābhūtānaṃ   aññathattaṃ
paṭhavidhātuyā   āpodhātuyā   tejodhātuyā   vāyodhātuyā    na  tveva
buddhe     aveccappasādena     samannāgatassa    ariyasāvakassa    siyā
aññathattaṃ      tatridaṃ      aññathattaṃ     so     vatānanda     buddhe
aveccappasādena      samannāgato      ariyasāvako     nirayaṃ     vā
tiracchānayonī     vā     pettivisayaṃ     vā    upapajjissatīti    netaṃ
ṭhānaṃ      vijjati      siyā      ānanda      catunnaṃ     mahābhūtānaṃ
aññathattaṃ        paṭhavidhātuyā        āpodhātuyā       tejodhātuyā
vāyodhātuyā    na    tveva    dhamme   .pe.   na   tveva   saṅghe
Aveccappasādena    samannāgatassa    ariyasāvakassa    siyā    aññathattaṃ
tatridaṃ     aññathattaṃ    so    vatānanda    saṅghe    aveccappasādena
samannāgato     ariyasāvako     nirayaṃ     vā    tiracchānayoniṃ    vā
pettivisayaṃ   vā   upapajjissatīti   netaṃ  ṭhānaṃ  vijjati  yaṃ  1-  ānanda
anukampeyyātha   ye   ca   sotabbaṃ   maññeyyuṃ   mittā   vā  amaccā
vā  ñātī  vā  sālohitā  vā  te  vo  ānanda  imesu  tīsu ṭhānesu
samādapetabbā nivesetabbā patiṭṭhāpetabbāti.



             The Pali Tipitaka in Roman Character Volume 20 page 285-287. http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=515&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=515&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=515&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=515&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=515              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=5271              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=5271              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :