[508] 69 Sace bhikkhave aññatitthiyā paribbājakā evaṃ puccheyyuṃ
tayome āvuso dhammā katame tayo rāgo doso moho ime
kho āvuso tayo dhammā imesaṃ āvuso tiṇṇaṃ dhammānaṃ ko
viseso ko adhippāyaso 1- kiṃ nānākaraṇanti evaṃ puṭṭhā tumhe
bhikkhave tesaṃ aññatitthiyānaṃ paribbājakānaṃ kinti byākareyyāthāti .
Bhagavaṃmūlakā no bhante dhammā bhagavaṃnettikā bhagavaṃpaṭisaraṇā sādhu
vata bhante bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho bhagavato
sutvā bhikkhū dhāressantīti . tenahi bhikkhave suṇātha sādhukaṃ manasikarotha
bhāsissāmīti . evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ .
Bhagavā etadavoca sace bhikkhave aññatitthiyā paribbājakā evaṃ
puccheyyuṃ tayome āvuso dhammā katame tayo rāgo doso moho
ime kho āvuso tayo dhammā imesaṃ āvuso tiṇṇaṃ dhammānaṃ ko
viseso ko adhippāyaso kiṃ nānākaraṇanti evaṃ puṭṭhā tumhe
bhikkhave tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha
rāgo kho āvuso appasāvajjo dandhavirāgī doso mahāsāvajjo
khippavirāgī moho mahāsāvajjo dandhavirāgīti.
@Footnote: 1 Po. adhippāyo. Ma. Yu. adhippāyāso.
{508.1} Ko panāvuso hetu ko paccayo yena anuppanno vā
rāgo uppajjati uppanno vā rāgo bhiyyobhāvāya vepullāya
saṃvattatīti . subhanimittantissa vacanīyaṃ tassa subhanimittaṃ ayoniso
manasikaroto anuppanno ceva 1- rāgo uppajjati uppanno ca 2-
rāgo bhiyyobhāvāya vepullāya saṃvattati ayaṃ kho āvuso hetu ayaṃ
paccayo yena anuppanno vā rāgo uppajjati uppanno vā
rāgo bhiyyobhāvāya vepullāya saṃvattatīti.
{508.2} Ko panāvuso hetu ko paccayo yena anuppanno vā
doso uppajjati uppanno vā doso bhiyyobhāvāya vepullāya
saṃvattatīti . paṭighanimittantissa vacanīyaṃ tassa paṭighanimittaṃ ayoniso
manasikaroto anuppanno ceva 3- doso uppajjati uppanno ca 4-
doso bhiyyobhāvāya vepullāya saṃvattati ayaṃ kho āvuso hetu ayaṃ
paccayo yena anuppanno vā doso uppajjati uppanno vā doso
bhiyyobhāvāya vepullāya saṃvattatīti.
{508.3} Ko panāvuso hetu ko paccayo yena anuppanno vā moho
uppajjati uppanno vā moho bhiyyobhāvāya vepullāya saṃvattatīti .
Ayoniso manasikārotissa vacanīyaṃ tassa ayoniso manasikaroto anuppanno
ceva 5- moho uppajjati uppanno ca 6- moho bhiyyobhāvāya vepullāya
saṃvattati ayaṃ kho āvuso hetu ayaṃ paccayo yena anuppanno vā moho
uppajjati uppanno vā moho bhiyyobhāvāya vepullāya saṃvattatīti.
{508.4} Ko panāvuso hetu ko paccayo yena
anuppanno vā 7- rāgo nuppajjati uppanno
@Footnote:1-2-3-4-5-6 Po. Ma. vā. 7 Ma. ceva. ito paraṃ īdisameva.
Vā rāgo pahīyatīti . asubhanimittantissa vacanīyaṃ tassa asubhanimittaṃ
yoniso manasikaroto anuppanno ceva rāgo nuppajjati uppanno ca
rāgo pahīyati ayaṃ kho āvuso hetu ayaṃ paccayo yena anuppanno
vā rāgo nuppajjati uppanno vā rāgo pahīyatīti.
{508.5} Ko panāvuso hetu ko paccayo yena anuppanno vā
doso nuppajjati uppanno vā doso pahīyatīti . mettā
cetovimuttītissa vacanīyaṃ tassa mettaṃ cetovimuttiṃ yoniso manasikaroto
anuppanno ceva doso nuppajjati uppanno ca doso pahīyati 1- ayaṃ
kho āvuso hetu ayaṃ paccayo yena anuppanno vā doso nuppajjati
uppanno vā doso pahīyatīti.
{508.6} Ko panāvuso hetu ko paccayo yena anuppanno
vā moho nuppajjati uppanno vā moho pahīyatīti . yoniso
manasikārotissa vacanīyaṃ tassa yoniso manasikaroto anuppanno ceva
moho nuppajjati uppanno ca moho pahīyati ayaṃ kho āvuso
hetu ayaṃ paccayo yena anuppanno vā moho nuppajjati uppanno
vā moho pahīyatīti.
The Pali Tipitaka in Roman Character Volume 20 page 256-258.
http://www.84000.org/tipitaka/pali/roman_item_s.php?book=20&item=508&items=1
Classified by [Item Number] :-
http://www.84000.org/tipitaka/pali/roman_item_s.php?book=20&item=508&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://www.84000.org/tipitaka/read/pali_item_s.php?book=20&item=508&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://www.84000.org/tipitaka/read/byitem_s.php?book=20&item=508&items=1
Study Atthakatha :-
http://www.84000.org/tipitaka/attha/attha.php?b=20&i=508
The Pali Atthakatha in Thai :-
http://www.84000.org/tipitaka/atthapali/read_th.php?B=15&A=4862
The Pali Atthakatha in Roman :-
http://www.84000.org/tipitaka/atthapali/read_rm.php?B=15&A=4862
Contents of The Tipitaka Volume 20
http://www.84000.org/tipitaka/read/?index_20
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com