ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [505]  66  Ekaṃ  samayaṃ  bhagavā  kosalesu cārikaṃ caramāno mahatā
bhikkhusaṅghena  saddhiṃ  yena  kesaputtaṃ  nāma  kālāmānaṃ  nigamo  tadavasari.
Assosuṃ  kho  kesaputtiyā  kālāmā  samaṇo  khalu  bho gotamo sakyaputto
@Footnote: 1-2 Ma. siṅgālakaṃyeva. ito paraṃ īdisameva .  3 Ma. ambukasañcarī.
@4 Ma. purisakaravitaṃ. 5 Ma. ambukasañcariravitaṃyeva .  6 Ma. kesamuttaṃ.

--------------------------------------------------------------------------------------------- page242.

Sakyakulā pabbajito kesaputtaṃ anuppatto taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti. {505.1} Athakho kesaputtiyā kālāmā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu appekacce bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu appekacce yena bhagavā tenañjalimpaṇāmetvā ekamantaṃ nisīdiṃsu appekacce nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu ekamantaṃ nisinnā kho 1- kesaputtiyā kālāmā bhagavantaṃ etadavocuṃ santi bhante eke samaṇabrāhmaṇā kesaputtaṃ āgacchanti te sakaṃyeva vādaṃ dīpenti jotenti paravādaṃ 2- pana khuṃsenti vambhenti paribhavanti opapakkhiṃ 3- karonti aparepi bhante eke samaṇabrāhmaṇā kesaputtaṃ āgacchanti tepi sakaṃyeva vādaṃ dīpenti jotenti paravādaṃ 4- pana khuṃsenti vambhenti paribhavanti opapakkhiṃ 5- karonti tesaṃ no @Footnote: 1 Ma. te . 2-4 Po. Ma. parappavādaṃ . 3-5 Ma. omakkhiṃ.

--------------------------------------------------------------------------------------------- page243.

Bhante amhākaṃ hoteva kaṅkhā hoti vicikicchā kosunāma imesaṃ bhavantānaṃ samaṇabrāhmaṇānaṃ saccaṃ āha ko musāti. {505.2} Alaṃ hi vo kālāmā kaṅkhituṃ alaṃ vicikicchituṃ kaṅkhāniyeva 1- pana vo ṭhāne vicikicchā uppannā etha tumhe kālāmā mā anussavena mā paramparāya mā itikirāya mā piṭakasampadānena mā takkahetu mā nayahetu mā ākāraparivitakkena mā diṭṭhinijjhānakkhantiyā mā bhabbarūpatāya mā samaṇo no garūti yadā tumhe kālāmā attanāva jāneyyātha ime dhammā akusalā ime dhammā sāvajjā ime dhammā viññugarahitā ime dhammā samattā samādinnā ahitāya dukkhāya saṃvattantīti atha tumhe kālāmā pajaheyyātha taṃ kiṃ maññatha kālāmā lobho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vāti. Ahitāya bhante. {505.3} Luddho panāyaṃ kālāmā purisapuggalo lobhena abhibhūto pariyādinnacitto pāṇampi hanati adinnampi ādiyati paradārampi gacchati musāpi bhaṇati parampi tathattāya samādapeti yaṃsa 2- hoti dīgharattaṃ ahitāya dukkhāyāti . evaṃ bhante . Taṃ kiṃ maññatha kālāmā doso purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vāti. Ahitāya bhante. {505.4} Duṭṭho panāyaṃ kālāmā purisapuggalo dosena abhibhūto pariyādinnacitto pāṇampi hanati adinnampi ādiyati paradārampi gacchati musāpi bhaṇati parampi tathattāya samādapeti yaṃsa hoti dīgharattaṃ ahitāya dukkhāyāti . evaṃ bhante . taṃ kiṃ maññatha kālāmā @Footnote: 1 Ma. kaṅkhanīyeva . 2 Po. yaṃ tassa.

--------------------------------------------------------------------------------------------- page244.

Moho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vāti. Ahitāya bhante. {505.5} Mūḷho panāyaṃ kālāmā purisapuggalo mohena abhibhūto parayādinnacitto pāṇampi hanati adinnampi ādiyati paradārampi gacchati musāpi bhaṇati parampi tathattāya samādapeti yaṃsa hoti dīgharattaṃ ahitāya dukkhāyāti. Evaṃ bhante. {505.6} Taṃ kiṃ maññatha kālāmā ime dhammā kusalā vā akusalā vāti. Akusalā bhante. Sāvajjā vā anavajjā vāti. Sāvajjā bhante. Viññugarahitā vā viññuppasatthā vāti . viññugarahitā bhante . Samattā samādinnā ahitāya dukkhāya saṃvattanti no vā kathaṃ vā ettha hotīti . samattā bhante samādinnā ahitāya dukkhāya saṃvattanti evaṃ no ettha hotīti. Iti kho kālāmā yantaṃ avocumha 1- etha tumhe kālāmā mā anussavena mā paramparāya mā itikirāya mā piṭakasampadānena mā takkahetu mā nayahetu mā ākāraparivitakkena mā diṭṭhinajjhānakkhantiyā mā bhabbarūpatāya mā samaṇo no garūti yadā tumhe kālāmā attanāva jāneyyātha ime dhammā akusalā ime dhammā sāvajjā ime dhammā viññugarahitā ime dhammā samattā samādinnā ahitāya dukkhāya saṃvattantīti atha tumhe kālāmā pajaheyyāthāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ . etha tumhe kālāmā mā anussavena mā paramparāya mā itikirāya mā piṭakasampadānena mā takkahetu mā nayahetu mā ākāraparivitakkena mā diṭṭhinijjhānakkhantiyā @Footnote: 1 Ma. avocumhā.

--------------------------------------------------------------------------------------------- page245.

Mā bhabbarūpatāya mā samaṇo no garūti yadā tumhe kālāmā attanāva jāneyyātha ime dhammā kusalā ime dhammā anavajjā ime dhammā viññuppasatthā ime dhammā samattā samādinnā hitāya sukhāya saṃvattantīti atha tumhe kālāmā upasampajja vihareyyātha. {505.7} Taṃ kiṃ maññatha kālāmā alobho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vāti . hitāya bhante. Aluddho panāyaṃ kālāmā purisapuggalo lobhena anabhibhūto apariyādinnacitto neva pāṇaṃ hanati na adinnaṃ ādiyati na paradāraṃ gacchati na musā bhaṇati parampi tathattāya samādapeti yaṃsa hoti dīgharattaṃ hitāya sukhāyāti . Evaṃ bhante. {505.8} Taṃ kiṃ maññatha kālāmā adoso purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vāti . hitāya bhante. Aduṭṭho panāyaṃ kālāmā purisapuggalo dosena anabhibhūto apariyādinnacitto neva pāṇaṃ hanati na adinnaṃ ādiyati na paradāraṃ gacchati na musā bhaṇati parampi tathattāya samādapeti yaṃsa hoti dīgharattaṃ hitāya sukhāyāti. Evaṃ bhante. {505.9} Taṃ kiṃ maññatha kālāmā amoho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vāti . hitāya bhante. Amūḷho panāyaṃ kālāmā purisapuggalo mohena anabhibhūto apariyādinnacitto neva pāṇaṃ hanati na adinnaṃ ādiyati na paradāraṃ gacchati na musā bhaṇati parampi tathattāya samādapeti yaṃsa hoti dīgharattaṃ hitāya sukhāyāti. Evaṃ

--------------------------------------------------------------------------------------------- page246.

Bhante. {505.10} Taṃ kiṃ maññatha kālāmā ime dhammā kusalā vā akusalā vāti . Kusalā bhante. Sāvajjā vā anavajjā vāti. Anavajjā bhante . viññugarahitā vā viññuppasatthā vāti . viññuppasatthā bhante . samattā samādinnā hitāya sukhāya saṃvattanti no vā kathaṃ vā ettha hotīti . samattā bhante samādinnā hitāya sukhāya saṃvattanti evaṃ no ettha hotīti. {505.11} Iti kho kālāmā yantaṃ avocumha etha tumhe kālāmā mā anussavena mā paramparāya mā itikirāya mā piṭakasampadānena mā takkahetu mā nayahetu mā ākāraparivitakkena mā diṭṭhinijjhānakkhantiyā mā bhabbarūpatāya mā samaṇo no garūti yadā tumhe kālāmā attanāva jāneyyātha ime dhammā kusalā ime dhammā anavajjā ime dhammā viññuppasatthā ime dhammā samattā samādinnā hitāya sukhāya saṃvattantīti atha tumhe kālāmā upasampajja vihareyyāthāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. {505.12} Sa kho so kālāmā ariyasāvako evaṃ vigatābhijjho vigatabyāpādo asammūḷho sampajāno patissato mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati karuṇāsahagatena cetasā ... Muditāsahagatena cetasā ... upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā

--------------------------------------------------------------------------------------------- page247.

Dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. {505.13} Sa kho so kālāmā ariyasāvako evaṃ averacitto evaṃ abyāpajjhacitto evaṃ asaṅkiliṭṭhacitto evaṃ visuddhacitto tassa diṭṭheva dhamme cattāro assāsā adhigatā honti sace kho pana atthi paro loko atthi sukaṭadukkaṭānaṃ kammānaṃ phalavipāko ṭhānametaṃ 1- yenāhaṃ kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmīti ayamassa paṭhamo assāso adhigato hoti . sace kho pana natthi paro loko natthi sukaṭadukkaṭānaṃ kammānaṃ phalavipāko idhāhaṃ diṭṭheva dhamme averaṃ abyāpajjhaṃ anīghaṃ sukhī 2- attānaṃ pariharāmīti ayamassa dutiyo assāso adhigato hoti . sace kho pana karoto karīyati pāpaṃ na kho panāhaṃ kassaci pāpaṃ cetemi akarontaṃ kho pana maṃ pāpakammaṃ kuto dukkhaṃ phusissatīti ayamassa tatiyo assāso adhigato hoti . sace kho pana karoto na karīyati pāpaṃ idhāhaṃ ubhayeneva visuddhaṃ attānaṃ samanupassāmīti ayamassa catuttho assāso adhigato hoti. {505.14} Sa kho so kālāmā ariyasāvako evaṃ averacitto evaṃ abyāpajjhacitto evaṃ asaṅkiliṭṭhacitto evaṃ visuddhacitto tassa diṭṭheva dhamme ime cattāro assāsā adhigatā hontīti . Evametaṃ bhagavā evametaṃ sugata sa kho so bhante ariyasāvako @Footnote: 1 Ma. athāhaṃ. ito paraṃ īdisameva. Yu. ṭhānamahaṃ . 2 Ma. Yu. sukhiṃ.

--------------------------------------------------------------------------------------------- page248.

Evaṃ averacitto evaṃ abyāpajjhacitto evaṃ asaṅkiliṭṭhacitto evaṃ visuddhacitto tassa diṭṭheva dhamme cattāro assāsā adhigatā honti sace kho pana atthi paro loko atthi sukaṭadukkaṭānaṃ kammānaṃ phalavipāko ṭhānametaṃ yenāhaṃ kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmīti ayamassa paṭhamo assāso adhigato hoti . sace kho pana natthi paro loko natthi sukaṭadukkaṭānaṃ kammānaṃ phalavipāko idhāhaṃ diṭṭheva dhamme averaṃ abyāpajjhaṃ anīghaṃ sukhī attānaṃ pariharāmīti ayamassa dutiyo assāso adhigato hoti . sace kho pana karoto karīyati pāpaṃ na kho panāhaṃ kassaci pāpaṃ cetemi akarontaṃ kho pana maṃ pāpakammaṃ kuto dukkhaṃ phusissatīti ayamassa tatiyo assāso adhigato hoti . sace kho pana karoto na karīyati pāpaṃ idhāhaṃ ubhayeneva visuddhaṃ attānaṃ samanupassāmīti ayamassa catuttho assāso adhigato hoti. {505.15} Sa kho so bhante ariyasāvako evaṃ averacitto evaṃ abyāpajjhacitto evaṃ asaṅkiliṭṭhacitto evaṃ visuddhacitto tassa diṭṭheva dhamme ime cattāro assāsā adhigatā honti abhikkantaṃ bhante .pe. ete mayaṃ bhante bhagavantaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca upāsake no bhante bhagavā dhāretu ajjatagge pāṇupete saraṇaṃ gateti.


             The Pali Tipitaka in Roman Character Volume 20 page 241-248. http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=505&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=505&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=505&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=505&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=505              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=4667              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=4667              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :