ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [503]  64  Ekaṃ  samayaṃ  bhagavā  kosalesu cārikaṃ caramāno mahatā
bhikkhusaṅghena   saddhiṃ   yena   venāgapuraṃ  nāma  kosalānaṃ  brāhmaṇagāmo
tadavasari   .   assosuṃ   kho   venāgapurikā   brāhmaṇagahapatikā  samaṇo
@Footnote: 1 Ma. Yu. bhayānīti .  2 Po. Ma. ca.
Khalu    bho    gotamo   sakyaputto   sakyakulā   pabbajito   venāgapuraṃ
anuppatto   taṃ   kho   pana  bhavantaṃ  gotamaṃ  evaṃ  kalyāṇo  kittisaddo
abbhuggato   itipi  so  bhagavā  arahaṃ  sammāsambuddho  vijjācaraṇasampanno
sugato    lokavidū    anuttaro   purisadammasārathi   satthā   devamanussānaṃ
buddho   bhagavā   1-   so   imaṃ   lokaṃ   sadevakaṃ  samārakaṃ  sabrahmakaṃ
sassamaṇabrāhmaṇiṃ    pajaṃ    sadevamanussaṃ    sayaṃ    abhiññā    sacchikatvā
pavedeti     so     dhammaṃ    deseti    ādikalyāṇaṃ    majjhekalyāṇaṃ
pariyosānakalyāṇaṃ     sātthaṃ     sabyañjanaṃ     kevalaparipuṇṇaṃ    parisuddhaṃ
brahmacariyaṃ   pakāseti   sādhu   kho   pana   tathārūpānaṃ   arahataṃ  dassanaṃ
hotīti.
     {503.1}   Athakho  venāgapurikā  brāhmaṇagahapatikā  yena  bhagavā
tenupasaṅkamiṃsu    upasaṅkamitvā    appekacce    bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdiṃsu   appekacce   bhagavatā   saddhiṃ  sammodiṃsu  sammodanīyaṃ
kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdiṃsu  appekacce  yena bhagavā
tenañjalimpaṇāmetvā    ekamantaṃ    nisīdiṃsu    appekacce   nāmagottaṃ
sāvetvā   ekamantaṃ   nisīdiṃsu  appekacce  tuṇhībhūtā  ekamantaṃ  nisīdiṃsu
ekamantaṃ    nisinno    kho    venāgapuriko   vacchagotto   brāhmaṇo
bhagavantaṃ  etadavoca  acchariyaṃ  bho  gotama  abbhutaṃ  bho  gotama  yāvañcidaṃ
bhoto    gotamassa    vippasannāni    indriyāni   parisuddho   chavivaṇṇo
pariyodāto    seyyathāpi   bho   gotama   sāradaṃ   badarapaṇḍuṃ   parisuddhaṃ
hoti   pariyodātaṃ   evameva  bhoto  gotamassa  vippasannāni  indriyāni
@Footnote: 1 Po. Ma. bhagavāti.
Parisuddho   chavivaṇṇo   pariyodāto   seyyathāpi   bho  gotama  tālapakkaṃ
sampati   bandhanā   pamuttaṃ   parisuddhaṃ  hoti  pariyodātaṃ  evameva  bhoto
gotamassa   vippasannāni   indriyāni   parisuddho   chavivaṇṇo  pariyodāto
seyyathāpi   bho   gotama   nekkhaṃ  jambonadaṃ  dakkhakammāraputtasuparikammakataṃ
kusalasampahaṭṭhaṃ  1-  paṇḍukambale  nikkhittaṃ  bhāsate  ca  tapate  ca virocati
ca  evameva  bhoto  gotamassa  vippasannāni indriyāni parisuddho chavivaṇṇo
pariyodāto   yāni  nūna  2-  tāni  bho  gotama   uccāsayanamahāsayanāni
seyyathīdaṃ   āsandi   pallaṅko   goṇako  cittikā  3-  paṭikā  paṭalikā
tūlikā   vikatikā   uddhalomī   ekantalomī   kaṭṭhissaṃ   koseyyaṃ  kuttakaṃ
hatthattharaṃ    assattharaṃ    rathattharaṃ   ajinappaveṇi   kādasimigapavarapaccattharaṇaṃ
sauttaracchadaṃ    ubhatolohitakupadhānaṃ    evarūpānaṃ    nūna   bhavaṃ   gotamo
uccāsayanamahāsayanānaṃ nikāmalābhī akicchalābhī akasiralābhīti.
     {503.2}  Yāni  kho  pana  tāni  brāhmaṇa  uccāsayanamahāsayanāni
seyyathīdaṃ    āsandi    ...    ubhatolohitakupadhānaṃ    dullabhāni   tāni
pabbajitānaṃ    laddhāni   ca   4-   na   kappanti   tīṇi    kho   imāni
brāhmaṇa     uccāsayanamahāsayanāni    yesāhaṃ    etarahi    nikāmalābhī
akicchalābhī    akasiralābhī    katamāni    tīṇi   dibbaṃ   uccāsayanamahāsayanaṃ
brahmaṃ     uccāsayanamahāsayanaṃ     ariyaṃ    uccāsayanamahāsayanaṃ    imāni
kho    brāhmaṇa    tīṇi    uccāsayanamahāsayanāni     yesāhaṃ   etarahi
nikāmalābhī akicchalābhī akasiralābhīti.
@Footnote: 1 Ma. ukkāmukhe sukusalasampahaṭṭhaṃ .  2 Ma. ayaṃ pāṭho natthi. 3 Po. Yu.
@cittakā. Ma. cittako. 4 Po. Ma. ca pana.
     {503.3}   Katamaṃ  pana  taṃ  bho  gotama  dibbaṃ  uccāsayanamahāsayanaṃ
yassa   bhavaṃ   gotamo   etarahi  nikāmalābhī  akicchalābhī  akasiralābhīti .
Idhāhaṃ   brāhmaṇa   yaṃ  gāmaṃ  vā  nigamaṃ  vā  upanissāya  viharāmi  so
pubbaṇhasamayaṃ   nivāsetvā   pattacīvaramādāya   tameva   gāmaṃ  vā  nigamaṃ
vā     piṇḍāya    pavisāmi    so    pacchābhattaṃ    piṇḍapātapaṭikkanto
vanantaṃyeva  1-  pacārayāmi  2-  so  yadeva  tattha  honti  tiṇāni  vā
paṇṇāni   vā   tāni  ekajjhaṃ  saṅgharitvā  nisīdāmi  pallaṅkaṃ  ābhujitvā
ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā
     {503.4}  so  vivicceva  kāmehi vivicca akusalehi dhammehi savitakkaṃ
savicāraṃ    vivekajaṃ    pītisukhaṃ    paṭhamaṃ    jhānaṃ    upasampajja   viharāmi
vitakkavicārānaṃ   vūpasamā   ajjhattaṃ   sampasādanaṃ   cetaso   ekodibhāvaṃ
avitakkaṃ   avicāraṃ   samādhijaṃ   pītisukhaṃ   dutiyaṃ  jhānaṃ  upasampajja  viharāmi
pītiyā  ca  virāgā  upekkhako  ca  viharāmi  sato  ca  sampajāno sukhañca
kāyena   paṭisaṃvedemi   yantaṃ   ariyā   ācikkhanti   upekkhako  satimā
sukhavihārīti   tatiyaṃ   jhānaṃ   upasampajja   viharāmi   sukhassa   ca  pahānā
dukkhassa    ca    pahānā    pubbeva   somanassadomanassānaṃ   atthaṅgamā
adukkhamasukhaṃ     upekkhāsatipārisuddhiṃ     catutthaṃ     jhānaṃ     upasampajja
viharāmi   so   ce   ahaṃ  brāhmaṇa  evambhūto  caṅkamāmi  dibbo  me
eso  tasmiṃ  samaye  caṅkamo  hoti  so  ce  ahaṃ  brāhmaṇa evambhūto
tiṭṭhāmi   dibbaṃ   me   etaṃ   tasmiṃ   samaye   ṭhānaṃ   hoti  so  ce
ahaṃ    brāhmaṇa    evambhūto    nisīdāmi   dibbaṃ   me   etaṃ   tasmiṃ
@Footnote: 1 Ma. vanantayeva pavisāmi. ito paraṃ īdisameva. 2 Po. patārayāmi. ito paraṃ
@ īdisameva.
Samaye  āsanaṃ  hoti  so  ce  ahaṃ  brāhmaṇa  evambhūto seyyaṃ kappemi
dibbaṃ  me  etaṃ  tasmiṃ  samaye  uccāsayanamahāsayanaṃ  hoti  idaṃ kho taṃ 1-
brāhmaṇa    dibbaṃ   uccāsayanamahāsayanaṃ   yassāhaṃ   etarahi   nikāmalābhī
akicchalābhī akasiralābhīti.
     {503.5}  Acchariyaṃ  bho  gotama  abbhutaṃ  bho  gotama  ko  cañño
evarūpassa    dibbassa    uccāsayanamahāsayanassa    nikāmalābhī    bhavissati
akicchalābhī   akasiralābhī   aññatra  bhotā  gotamena  katamaṃ  pana  taṃ  bho
gotama    brahmaṃ   uccāsayanamahāsayanaṃ   yassa   bhavaṃ   gotamo   etarahi
nikāmalābhī akicchalābhī akasiralābhīti.
     {503.6}  Idhāhaṃ  brāhmaṇa  yaṃ  gāmaṃ  vā  nigamaṃ  vā upanissāya
viharāmi   so   pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya  tameva  gāmaṃ
vā   nigamaṃ   vā  piṇḍāya  pavisāmi  so  pacchābhattaṃ  piṇḍapātapaṭikkanto
vanantaṃyeva   pacārayāmi  so  yadeva  tattha  honti  tiṇāni  vā  paṇṇāni
vā  tāni  ekajjhaṃ  saṅgharitvā  nisīdāmi  pallaṅkaṃ  ābhujitvā  ujuṃ  kāyaṃ
paṇidhāya  parimukhaṃ  satiṃ  upaṭṭhapetvā  so  mettāsahagatena  cetasā  ekaṃ
disaṃ  pharitvā  viharāmi  tathā  dutiyaṃ  tathā  tatiyaṃ tathā catutthaṃ iti uddhamadho
tiriyaṃ    sabbadhi    sabbattatāya    sabbāvantaṃ    lokaṃ   mettāsahagatena
cetasā   vipulena   mahaggatena   appamāṇena    averena  abyāpajjhena
pharitvā  viharāmi  karuṇāsahagatena  cetasā  ...  muditāsahagatena  cetasā
...   upekkhāsahagatena   cetasā   ekaṃ  disaṃ  pharitvā  viharāmi  tathā
dutiyaṃ   tathā   tatiyaṃ   tathā   catutthaṃ   iti   uddhamadho   tiriyaṃ   sabbadhi
@Footnote: 1 Ma. ayaṃ pāṭho natthi.
Sabbattatāya   sabbāvantaṃ   lokaṃ   upekkhāsahagatena   cetasā   vipulena
mahaggatena   appamāṇena   averena   abyāpajjhena   pharitvā   viharāmi
so  ce  ahaṃ  brāhmaṇa  evambhūto  caṅkamāmi  brahmā  me eso tasmiṃ
samaye  caṅkamo  hoti  so  ce  ahaṃ  brāhmaṇa  evambhūto tiṭṭhāmi ...
Nisīdāmi   ...   seyyaṃ   kappemi   brahmaṃ   me   etaṃ  tasmiṃ  samaye
uccāsayanamahāsayanaṃ    hoti    idaṃ    kho    taṃ    brāhmaṇa    brahmaṃ
uccāsayanamahāsayanaṃ     yassāhaṃ     etarahi    nikāmalābhī    akicchalābhī
akasiralābhīti.
     {503.7}  Acchariyaṃ  bho  gotama  abbhutaṃ  bho  gotama  ko  cañño
evarūpassa    brahmassa    uccāsayanamahāsayanassa    nikāmalābhī   bhavissati
akicchalābhī   akasiralābhī   aññatra  bhotā  gotamena  katamaṃ  pana  taṃ  bho
gotama    ariyaṃ    uccāsayanamahāsayanaṃ   yassa   bhavaṃ   gotamo   etarahi
nikāmalābhī   akicchalābhī   akasiralābhīti   .   idhāhaṃ  brāhmaṇa  yaṃ  gāmaṃ
vā   nigamaṃ   vā   upanissāya   viharāmi  so  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya   tameva   gāmaṃ  vā  nigamaṃ  vā  piṇḍāya  pavisāmi  so
pacchābhattaṃ     piṇḍapātapaṭikkanto     vanantaṃyeva     pacārayāmi    so
yadeva   tattha   honti   tiṇāni   vā   paṇṇāni   vā   tāni  ekajjhaṃ
saṅgharitvā    nisīdāmi    pallaṅkaṃ    ābhujitvā   ujuṃ   kāyaṃ   paṇidhāya
parimukhaṃ   satiṃ   upaṭṭhapetvā   so  evaṃ  pajānāmi  rāgo  me  pahīno
ucchinnamūlo    tālāvatthukato    anabhāvaṅgato   āyatiṃ   anuppādadhammo
doso   me   pahīno  ucchinnamūlo  tālāvatthukato  anabhāvaṅgato  āyatiṃ
anuppādadhammo    moho    me   pahīno   ucchinnamūlo   tālāvatthukato
Anabhāvaṅgato    āyatiṃ    anuppādadhammo   so   ce   ahaṃ   brāhmaṇa
evambhūto   caṅkamāmi  ariyo  me  eso  tasmiṃ  samaye  caṅkamo  hoti
so  ce  ahaṃ  brāhmaṇa  evambhūto  tiṭṭhāmi  ...  nisīdāmi ... Seyyaṃ
kappemi   ariyaṃ   me   etaṃ   tasmiṃ   samaye  uccāsayanamahāsayanaṃ  hoti
idaṃ   kho   taṃ   brāhmaṇa   ariyaṃ  uccāsayanamahāsayanaṃ  yassāhaṃ  etarahi
nikāmalābhī akicchalābhī akasiralābhīti.
     {503.8}  Acchariyaṃ   bho  gotama  abbhutaṃ  bho  gotama  ko cañño
evarūpassa    ariyassa    uccāsayanamahāsayanassa    nikāmalābhī    bhavissati
akicchalābhī    akasiralābhī    aññatra    bhotā    gotamena    abhikkantaṃ
bho   gotama   abhikkantaṃ  bho  gotama  seyyathāpi  bho  gotama  nikkujjitaṃ
vā   ukkujjeyya   paṭicchannaṃ   vā   vivareyya   mūḷhassa   vā   maggaṃ
ācikkheyya  andhakāre  vā  telappajjotaṃ  dhāreyya  cakkhumanto  rūpāni
dakkhantīti  evamevaṃ [1]- bhotā gotamena anekapariyāyena dhammo pakāsito
ete   mayaṃ   bhavantaṃ   gotamaṃ   saraṇaṃ   gacchāma   dhammañca  bhikkhusaṅghañca
upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupete saraṇaṃ gateti.



             The Pali Tipitaka in Roman Character Volume 20 page 231-237. http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=503&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=503&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=503&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=503&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=503              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=4248              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=4248              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :