ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [492]   53  Athakho  dve  brāhmaṇā  jiṇṇā  vuḍḍhā  mahallakā
addhagatā    vayoanuppattā    vīsavassasatikā    jātiyā   yena   bhagavā
tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ  nisīdiṃsu
ekamantaṃ   nisinnā   kho  te  brāhmaṇā  bhagavantaṃ  etadavocuṃ  mayamassu
bho    gotama    brāhmaṇā    jiṇṇā    vuḍḍhā   mahallakā   addhagatā
vayoanuppattā    vīsavassasatikā    jātiyā   te   camha   akatakalyāṇā
akatakusalā   akatabhīruttāṇā   ovadatu  no  bhavaṃ  gotamo  anusāsatu  no
bhavaṃ  gotamo  yaṃ  amhākaṃ  assa  dīgharattaṃ  hitāya sukhāyāti. Taggha tumhe
brāhmaṇā    jiṇṇā    vuḍḍhā    mahallakā   addhagatā   vayoanuppattā
vīsavassasatikā    jātiyā    te    cattha    akatakalyāṇā    akatakusalā
akatabhīruttāṇā  āditto  kho  ayaṃ  brāhmaṇā  loko  jarāya  byādhinā
maraṇena  evaṃ  āditte  kho  2-  brāhmaṇā  loke  jarāya  byādhinā
maraṇena   yo  idha  kāyena  saññamo  vācāya  saññamo  manasā  saññamo
@Footnote: 1 Ma. Yu. jīvitamappamāyu .  2 Yu. khosaddo natthi.
Taṃ tassa petassa tāṇañca lenañca dīpañca saraṇañca parāyanañcāti.
         Ādittasmiṃ agārasmiṃ        yaṃ nīharati bhājanaṃ
         taṃ tassa hoti atthāya        no ca yaṃ tattha ḍayhati
         evaṃ ādittake 1- loke    jarāya maraṇena ca
         nīharetheva dānena             dinnaṃ hoti sunīhataṃ.
         Yodha kāyena saññamo       vācāya uda cetasā
                taṃ tassa petassa sukhāya hoti
                yaṃ jīvamāno pakaroti puññanti.



             The Pali Tipitaka in Roman Character Volume 20 page 198-199. http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=492&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=492&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=492&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=492&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=492              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=3603              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=3603              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :