ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [473]   34   Tīṇīmāni   bhikkhave   nidānāni  kammānaṃ  samudayāya
katamāni   tīṇi   lobho   nidānaṃ   kammānaṃ   samudayāya   doso   nidānaṃ
kammānaṃ   samudayāya   moho   nidānaṃ   kammānaṃ   samudayāya  yaṃ  bhikkhave
lobhapakataṃ   kammaṃ   lobhajaṃ   lobhanidānaṃ   lobhasamudayaṃ  yatthassa  attabhāvo
nibbattati    tattha   taṃ   kammaṃ   vipaccati   yattha   taṃ   kammaṃ   vipaccati
tattha  tassa  kammassa  vipākaṃ  paṭisaṃvedeti  diṭṭheva  dhamme  upapajje 3-
vā  apare  vā  pariyāye  yaṃ  bhikkhave  dosapakataṃ kammaṃ dosajaṃ dosanidānaṃ
dosasamudayaṃ    yatthassa    attabhāvo    nibbattati    tattha    taṃ   kammaṃ
vipaccati   yattha   taṃ   kammaṃ   vipaccati   tattha   tassa   kammassa  vipākaṃ
paṭisaṃvedeti   diṭṭheva  dhamme  upapajje  vā  apare  vā  pariyāye  yaṃ
bhikkhave   mohapakataṃ   kammaṃ   mohajaṃ   mohanidānaṃ   mohasamudayaṃ   yatthassa
attabhāvo   nibbattati   tattha   taṃ   kammaṃ   vipaccati   yattha   taṃ  kammaṃ
vipaccati   tattha   tassa   kammassa   vipākaṃ  paṭisaṃvedeti  diṭṭheva  dhamme
@Footnote: 1 Yu. vāvaṭṭayi .  2 Yu. kāmacchandānaṃ .  3 Ma. upapajja. ito paraṃ īdisameva.
Upapajje   vā   apare   vā   pariyāye   seyyathāpi  bhikkhave  bījāni
akhaṇḍāni    apūtīni    avātātapahatāni    sāradāni    1-   sukhasayitāni
sukhette   suparikammakatāya   bhūmiyā   nikkhittāni   devo  ca  sammādhāraṃ
anuppaveccheyya   evassu  tāni  bhikkhave  bījāni  vuḍḍhiṃ  virūḷhiṃ  vepullaṃ
āpajjeyyuṃ  evameva  kho  bhikkhave  yaṃ  lobhapakataṃ kammaṃ lobhajaṃ lobhanidānaṃ
lobhasamudayaṃ   yatthassa   attabhāvo   nibbattati   tattha  taṃ  kammaṃ  vipaccati
yattha   taṃ   kammaṃ   vipaccati   tattha  tassa  kammassa  vipākaṃ  paṭisaṃvedeti
diṭṭheva   dhamme   upapajje   vā  apare  vā  pariyāye  yaṃ  dosapakataṃ
kammaṃ   .pe.   yaṃ   mohapakataṃ   kammaṃ   .pe.   apare  vā  pariyāye
imāni kho bhikkhave tīṇi nidānāni kammānaṃ samudayāya.
     {473.1}  Tīṇīmāni  bhikkhave  nidānāni  kammānaṃ  samudayāya katamāni
tīṇi   alobho   nidānaṃ   kammānaṃ   samudayāya   adoso  nidānaṃ  kammānaṃ
samudayāya   amoho   nidānaṃ  kammānaṃ  samudayāya  yaṃ  bhikkhave  alobhapakataṃ
kammaṃ  alobhajaṃ  alobhanidānaṃ  alobhasamudayaṃ  lobhe  vigate  evaṃ  taṃ  kammaṃ
pahīnaṃ   hoti  ucchinnamūlaṃ  tālāvatthukataṃ  anabhāvaṃ  kataṃ  āyatiṃanuppādadhammaṃ
yaṃ  bhikkhave  adosapakataṃ  kammaṃ  adosajaṃ  adosanidānaṃ  adosasamudayaṃ  dose
vigate   evaṃ  taṃ  kammaṃ  pahīnaṃ  hoti  ucchinnamūlaṃ  tālāvatthukataṃ  anabhāvaṃ
kataṃ    āyatiṃanuppādadhammaṃ   yaṃ   bhikkhave   amohapakataṃ   kammaṃ   amohajaṃ
amohanidānaṃ   amohasamudayaṃ   mohe  vigate  evaṃ  taṃ  kammaṃ  pahīnaṃ  hoti
ucchinnamūlaṃ     tālāvatthukataṃ     anabhāvaṃ     kataṃ    āyatiṃanuppādadhammaṃ
@Footnote: 1 Ma. sārādāni. ito paraṃ īdisameva.
Seyyathāpi    bhikkhave    bījāni    akhaṇḍāni   apūtīni   avātātapahatāni
sāradāni    sukhasayitāni    tāni   puriso   agginā   ḍaheyya   agginā
ḍahitvā  masiṃ  kareyya  masiṃ  katvā  mahāvāte  vā ophuneyya nadiyā vā
sīghasotāya   pavāheyya   evassu   tāni  bhikkhave  bījāni  ucchinnamūlāni
tālāvatthukatāni       anabhāvaṃ       katāni      āyatiṃanuppādadhammāni
evameva   kho   bhikkhave   yaṃ   alobhapakataṃ  kammaṃ  alobhajaṃ  alobhanidānaṃ
alobhasamudayaṃ   lobhe   vigate   evaṃ  taṃ  kammaṃ  pahīnaṃ  hoti  ucchinnamūlaṃ
tālāvatthukataṃ    anabhāvaṃ    kataṃ    āyatiṃanuppādadhammaṃ   yaṃ   adosapakataṃ
kammaṃ    .pe.    yaṃ    amohapakataṃ    kammaṃ    .pe.   anabhāvaṃ   kataṃ
āyatiṃanuppādadhammaṃ     imāni     kho     bhikkhave    tīṇi    nidānāni
kammānaṃ samudayāyāti.
         Lobhajaṃ dosajañceva              mohajañcāpi 1- viddasu
         yantena pakataṃ kammaṃ               appaṃ vā yadi vā bahuṃ
         idheva taṃ vedanīyaṃ                    vatthuṃ aññaṃ na vijjati
         tasmā lobhañca dosañca      mohañcāpi 2- viddasu
         vijjaṃ uppādayaṃ bhikkhu            sabbā duggatiyo jaheti.



             The Pali Tipitaka in Roman Character Volume 20 page 171-173. http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=473&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=473&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=473&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=473&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=473              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2612              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2612              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :