ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [42]  Seyyathāpi  bhikkhave  sālisūkaṃ  vā  yavasūkaṃ  vā micchāpaṇihitaṃ
hatthena  vā  pādena  vā  akkantaṃ  hatthaṃ  vā  pādaṃ  vā bhijjissati 2-
lohitaṃ   vā   uppādessatīti   netaṃ   ṭhānaṃ   vijjati   taṃ  kissa  hetu
micchāpaṇihitattā   bhikkhave  sālisūkassa  evameva  kho  bhikkhave  so  vata
bhikkhu   micchāpaṇihitena   cittena   avijjaṃ  bhijjissati  vijjaṃ  uppādessati
nibbānaṃ    sacchikarissatīti    netaṃ    ṭhānaṃ   vijjati   taṃ   kissa   hetu
micchāpaṇihitattā bhikkhave cittassāti.
     [43]  Seyyathāpi  bhikkhave  sālisūkaṃ  vā  yavasūkaṃ  vā sammāpaṇihitaṃ
hatthena   vā  pādena  vā  akkantaṃ  hatthaṃ  vā  pādaṃ  vā  bhijjissati
lohitaṃ   vā   uppādessatīti   ṭhānametaṃ   vijjati   taṃ   kissa   hetu
sammāpaṇihitattā  bhikkhave  sālisūkassa  evameva  kho  bhikkhave  so  vata
bhikkhu   sammāpaṇihitena   cittena  avijjaṃ  bhijjissati  vijjaṃ  uppādessati
nibbānaṃ    sacchikarissatīti    ṭhānametaṃ    vijjati    taṃ    kissa   hetu
sammāpaṇihitattā bhikkhave cittassāti.
     [44]  Idhāhaṃ  bhikkhave  ekaccaṃ  puggalaṃ  paduṭṭhacittaṃ  evaṃ cetasā
ceto   paricca   pajānāmi   imamhi   ce   ayaṃ  samaye  puggalo  kālaṃ
kareyya   yathābhataṃ   nikkhitto   evaṃ   niraye   taṃ   kissa  hetu  cittaṃ
@Footnote: 1 Ma. Yu. adantavaggo. 2 Ma. Yu. bhecchati, ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page10.

Hissa bhikkhave paduṭṭhaṃ cetopadosahetu ca pana bhikkhave evamidhekacce sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjantīti. [45] Idhāhaṃ bhikkhave ekaccaṃ puggalaṃ pasannacittaṃ evaṃ cetasā ceto paricca pajānāmi imamhi ce ayaṃ samaye puggalo kālaṃ kareyya yathābhataṃ nikkhitto evaṃ sagge taṃ kissa hetu cittaṃ hissa bhikkhave pasannaṃ cetopasādahetu ca pana bhikkhave evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti. [46] Seyyathāpi bhikkhave udakarahado āvilo lulito kalalībhūto tattha cakkhumā puriso tīre ṭhito na passeyya sippisambukampi sakkharakathalampi macchagumbampi carantampi tiṭṭhantampi taṃ kissa hetu āvilattā bhikkhave udakassa evameva kho bhikkhave so vata bhikkhu āvilena cittena attatthaṃ vā ñassati paratthaṃ vā ñassati ubhayatthaṃ vā ñassati uttariṃ vā manussadhammā alamariyañāṇadassanavisesaṃ sacchikarissatīti netaṃ ṭhānaṃ vijjati taṃ kissa hetu āvilattā bhikkhave cittassāti. [47] Seyyathāpi bhikkhave udakarahado accho vippasanno anāvilo tattha cakkhumā puriso tīre ṭhito passeyya sippisambukampi sakkharakathalampi macchagumbampi carantampi tiṭṭhantampi taṃ kissa hetu anāvilattā bhikkhave udakassa evameva kho bhikkhave so vata bhikkhu

--------------------------------------------------------------------------------------------- page11.

Anāvilena cittena attatthaṃ vā ñassati paratthaṃ vā ñassati ubhayatthaṃ vā ñassati uttariṃ vā manussadhammā alamariyañāṇadassanavisesaṃ sacchikarissatīti ṭhānametaṃ vijjati taṃ kissa hetu anāvilattā bhikkhave cittassāti. [48] Seyyathāpi bhikkhave yānikānici rukkhajātāni 1- candano tesaṃ aggamakkhāyati yadidaṃ mudutāya ceva kammaññatāya ca evameva kho ahaṃ bhikkhave nāññaṃ ekadhammaṃpi samanupassāmi yaṃ evaṃ bhāvitaṃ bahulīkataṃ muduñca hoti kammaniyañca 2- yathayidaṃ bhikkhave cittaṃ cittaṃ bhikkhave bhāvitaṃ bahulīkataṃ muduñca hoti kammaniyañcāti. [49] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yaṃ evaṃ lahuparivattaṃ yathayidaṃ bhikkhave cittaṃ yāvañcidaṃ bhikkhave upamāpi na sukarā yāva lahuparivattaṃ cittanti. [50] Pabhassaramidaṃ bhikkhave cittaṃ tañca kho āgantukehi upakkilesehi upakkiliṭṭhanti. [51] Pabhassaramidaṃ bhikkhave cittaṃ tañca kho āgantukehi upakkilesehi vippamuttanti. Vaggo 3- pañcamo.


             The Pali Tipitaka in Roman Character Volume 20 page 9-11. http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=42&items=10&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=42&items=10&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=42&items=10&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=42&items=10&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=42              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=14&A=1149              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=1149              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :