ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [287]  41  Dvemā  bhikkhave  parisā  katamā  dve  uttānā ca
@Footnote: 1 Ma. Yu. pana. 2 Ma. pakkamanti.
Parisā  gambhīrā  ca  parisā  .  katamā  ca  bhikkhave  uttānā parisā idha
bhikkhave   yassaṃ  parisāyaṃ  bhikkhū  uddhatā  honti  unnaḷā  capalā  mukharā
vikiṇṇavācā     muṭṭhassatī    asampajānā    asamāhitā    vibbhantacittā
pākatindriyā   ayaṃ   vuccati   bhikkhave  uttānā  parisā  .  katamā  ca
bhikkhave    gambhīrā   parisā   idha   bhikkhave   yassaṃ    parisāyaṃ   bhikkhū
anuddhatā    honti    anunnaḷā    acapalā    amukharā    avikiṇṇavācā
upaṭṭhitassatī   sampajānā   samāhitā   ekaggacittā   saṃvutindriyā   ayaṃ
vuccati   bhikkhave  gambhīrā  parisā  .  imā  kho  bhikkhave  dve  parisā
etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ gambhīrā parisāti.
     [288]   42  Dvemā  bhikkhave  parisā  katamā  dve  vaggā  ca
parisā  samaggā  ca  parisā  .  katamā  ca  bhikkhave  vaggā  parisā  idha
bhikkhave   yassaṃ   parisāyaṃ   bhikkhū  bhaṇḍanajātā  kalahajātā  vivādāpannā
aññamaññaṃ    mukhasattīhi    vitudantā    viharanti   ayaṃ   vuccati   bhikkhave
vaggā   parisā   .  katamā  ca  bhikkhave  samaggā  parisā  idha  bhikkhave
yassaṃ   parisāyaṃ   bhikkhū  samaggā  sammodamānā  avivadamānā  khīrodakībhūtā
aññamaññaṃ    piyacakkhūhi   sampassantā   viharanti   ayaṃ   vuccati   bhikkhave
samaggā  parisā  .  imā  kho  bhikkhave  dve  parisā  etadaggaṃ bhikkhave
imāsaṃ dvinnaṃ parisānaṃ yadidaṃ samaggā parisāti.
     [289]  43  Dvemā  bhikkhave  parisā   katamā  dve anaggavatī ca
parisā   aggavatī   ca  parisā  .  katamā  ca  bhikkhave  anaggavatī  parisā
Idha  bhikkhave  yassaṃ  parisāyaṃ  therā  bhikkhū bāhullikā 1- honti sāthalikā
vokkamane   pubbaṅgamā   paviveke   nikkhittadhurā   na   viriyaṃ  ārabhanti
appattassa   pattiyā   anadhigatassa   adhigamāya   asacchikatassa  sacchikiriyāya
tesaṃ   pacchimā   janatā   diṭṭhānugatiṃ  āpajjati  sāpi  hoti  bāhullikā
sāthalikā   vokkamane   pubbaṅgamā   paviveke   nikkhittadhurā   na  viriyaṃ
ārabhati    appattassa    pattiyā   anadhigatassa   adhigamāya   asacchikatassa
sacchikiriyāya   ayaṃ   vuccati   bhikkhave   anaggavatī  parisā  .  katamā  ca
bhikkhave  aggavatī  parisā  idha  bhikkhave  yassaṃ  parisāyaṃ  therā  bhikkhū  na
bāhullikā   honti   na   sāthalikā   vokkamane  nikkhittadhurā  paviveke
pubbaṅgamā    viriyaṃ    ārabhanti    appattassa    pattiyā    anadhigatassa
adhigamāya   asacchikatassa   sacchikiriyāya  tesaṃ  pacchimā  janatā  diṭṭhānugatiṃ
āpajjati   sāpi  hoti  na  bāhullikā  na  sāthalikā  vokkamane  [2]-
nikkhittadhurā   paviveke   pubbaṅgamā  viriyaṃ  ārabhati  appattassa  pattiyā
anadhigatassa   adhigamāya   asacchikatassa   sacchikiriyāya  ayaṃ  vuccati  bhikkhave
aggavatī   parisā   .   imā   kho   bhikkhave   dve  parisā  etadaggaṃ
bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ aggavatī parisāti.
     [290]  44  Dvemā  bhikkhave  parisā  katamā  dve  anariyā  ca
parisā  ariyā  ca  parisā  .  katamā  ca  bhikkhave  anariyā  parisā  idha
bhikkhave   yassaṃ   parisāyaṃ   bhikkhū   idaṃ   dukkhanti  yathābhūtaṃ  nappajānanti
ayaṃ   dukkhasamudayoti   yathābhūtaṃ   nappajānanti  ayaṃ  dukkhanirodhoti  yathābhūtaṃ
@Footnote: 1 Ma. Yu. bāhulikā. sabbattha īdisameva. 2 Ma. na.
Nappajānanti   ayaṃ   dukkhanirodhagāminī   paṭipadāti   yathābhūtaṃ   nappajānanti
ayaṃ  vuccati  bhikkhave  anariyā  parisā  .  katamā ca bhikkhave ariyā parisā
idha   bhikkhave   yassaṃ   parisāyaṃ  bhikkhū  idaṃ  dukkhanti  yathābhūtaṃ  pajānanti
ayaṃ   dukkhasamudayoti   yathābhūtaṃ   pajānanti   ayaṃ   dukkhanirodhoti  yathābhūtaṃ
pajānanti   ayaṃ   dukkhanirodhagāminī   paṭipadāti   yathābhūtaṃ   pajānanti  ayaṃ
vuccati   bhikkhave   ariyā  parisā  .  imā  kho  bhikkhave  dve  parisā
etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ ariyā parisāti.
     [291]  45  Dvemā  bhikkhave  parisā  katamā dve parisakasaṭo 1-
ca   parisamaṇḍo   ca   .  katamo  ca  bhikkhave  parisakasaṭo  idha  bhikkhave
yassaṃ   parisāyaṃ   bhikkhū  chandāgatiṃ  gacchanti  dosāgatiṃ  gacchanti  mohāgatiṃ
gacchanti   bhayāgatiṃ   gacchanti   ayaṃ   vuccati   bhikkhave   parisakasaṭo  .
Katamo   ca   bhikkhave   parisamaṇḍo   idha  bhikkhave  yassaṃ  parisāyaṃ  bhikkhū
na   chandāgatiṃ   gacchanti   na  dosāgatiṃ  gacchanti  na  mohāgatiṃ  gacchanti
na   bhayāgatiṃ   gacchanti  ayaṃ  vuccati  bhikkhave  parisamaṇḍo  .  imā  kho
bhikkhave   dve   parisā   etadaggaṃ   bhikkhave   imāsaṃ  dvinnaṃ  parisānaṃ
yadidaṃ parisamaṇḍoti.
     [292]  46  Dvemā  bhikkhave  parisā  katamā dve ukkācitavinītā
parisā  no  paṭipucchāvinītā  paṭipucchāvinītā  parisā  no ukkācitavinītā.
Katamā   ca   bhikkhave   ukkācitavinītā  parisā  no  paṭipucchāvinītā  idha
bhikkhave  yassaṃ  parisāyaṃ  bhikkhū  ye  te  suttantā tathāgatabhāsitā gambhīrā
@Footnote: 1 Ma. parisākasaṭo ca parisāmaṇḍo ca.
Gambhīratthā     lokuttarā     suññatapaṭisaṃyuttā     tesu    bhaññamānesu
na   sussūsanti   na   sotaṃ   odahanti   na   aññācittaṃ   upaṭṭhāpenti
na   ca   te   dhamme   uggahetabbaṃ   pariyāpuṇitabbaṃ  maññanti  ye  pana
te   suttantā   kavikatā   1-   kāveyyā   cittakkharā  cittabyañjanā
bāhirakā   sāvakabhāsitā   tesu  bhaññamānesu  sussūsanti  sotaṃ  odahanti
aññācittaṃ   upaṭṭhāpenti   te   ca  dhamme  uggahetabbaṃ  pariyāpuṇitabbaṃ
maññanti   te   [2]-   taṃ   dhammaṃ   pariyāpuṇitvā  na  ceva  aññamaññaṃ
paṭipucchanti  na  paṭivivaranti  3-  idaṃ  kathamimassa  kvatthoti te avivaṭañceva
na   vivaranti   anuttānīkatañca   na   uttānīkaronti   anekavihitesu   ca
kaṅkhāṭhāniyesu   dhammesu   kaṅkhaṃ   nappaṭivinodenti  ayaṃ  vuccati  bhikkhave
ukkācitavinītā   parisā   no   paṭipucchāvinītā   .  katamā  ca  bhikkhave
paṭipucchāvinītā  parisā  no  ukkācitavinītā  idha  bhikkhave  yassaṃ  parisāyaṃ
bhikkhū  ye  te  suttantā  kavikatā  kāveyyā  cittakkharā  cittabyañjanā
bāhirakā   sāvakabhāsitā   tesu   bhaññamānesu  na  sussūsanti  na   sotaṃ
odahanti  na  aññācittaṃ  upaṭṭhāpenti  na  ca  te  dhamme  uggahetabbaṃ
pariyāpuṇitabbaṃ    maññanti   ye   pana   te   suttantā   tathāgatabhāsitā
gambhīrā   gambhīratthā   lokuttarā   suññatapaṭisaṃyuttā   tesu  bhaññamānesu
sussūsanti   sotaṃ   odahanti   aññācittaṃ  upaṭṭhāpenti  te  ca  dhamme
uggahetabbaṃ   pariyāpuṇitabbaṃ   maññanti   te   taṃ   dhammaṃ   pariyāpuṇitvā
aññamaññaṃ    paṭipucchanti   paṭivivaranti   idaṃ   kathamimassa   kvatthoti   te
@Footnote: 1 Ma. Yu. kavitā. 2 Ma. ca .  3 Ma. na ca paṭivicaranti.
Avivaṭañceva    vivaranti   anuttānīkatañca   uttānīkaronti   anekavihitesu
ca   kaṅkhāṭhāniyesu   dhammesu  kaṅkhaṃ  paṭivinodenti  ayaṃ  vuccati  bhikkhave
paṭipucchāvinītā  parisā  no  ukkācitavinītā  .  imā  kho  bhikkhave dve
parisā  etadaggaṃ  bhikkhave  imāsaṃ  dvinnaṃ  parisānaṃ  yadidaṃ  paṭipucchāvinītā
parisā no ukkācitavinītāti.
     [293]  47  Dvemā  bhikkhave  parisā  katamā  dve āmisagaru 1-
parisā  no  saddhammagaru  2-  saddhammagaru  parisā  no  āmisagaru. Katamā
ca   bhikkhave   āmisagaru   parisā   no  saddhammagaru  idha  bhikkhave  yassaṃ
parisāyaṃ   bhikkhū   gihīnaṃ   odātavasanānaṃ   sammukhā   aññamaññassa   vaṇṇaṃ
bhāsanti    asuko    bhikkhu    ubhatobhāgavimutto   asuko   paññāvimutto
asuko   kāyasakkhī   asuko   diṭṭhippatto   asuko  saddhāvimutto  asuko
dhammānusārī    asuko    saddhānusārī    asuko   sīlavā   kalyāṇadhammo
asuko   dussīlo   pāpadhammoti  te  tena  lābhaṃ  labhanti  te  taṃ  lābhaṃ
labhitvā    gadhitā    3-    mucchitā   ajjhopannā   anādīnavadassāvino
anissaraṇapaññā   paribhuñjanti   ayaṃ   vuccati   bhikkhave   āmisagaru  parisā
no saddhammagaru.
     {293.1}  Katamā  ca  bhikkhave  saddhammagaru  parisā  no  āmisagaru
idha   bhikkhave   yassaṃ  parisāyaṃ  bhikkhū  na  gihīnaṃ  odātavasanānaṃ  sammukhā
aññamaññassa    vaṇṇaṃ    bhāsanti    asuko    bhikkhu    ubhatobhāgavimutto
asuko    paññāvimutto    asuko    kāyasakkhī    asuko    diṭṭhippatto
asuko    saddhāvimutto    asuko    dhammānusārī   asuko   saddhānusārī
asuko     sīlavā    kalyāṇadhammo    asuko    dussīlo    pāpadhammoti
@Footnote: 1-2 Yu. āmisagarū saddhammagarū. 3 Ma. gathitā.
Te   tena   lābhaṃ   labhanti  te  taṃ  lābhaṃ  labhitvā  agadhitā  amucchitā
anajjhopannā      ādīnavadassāvino      nissaraṇapaññā      paribhuñjanti
ayaṃ   vuccati   bhikkhave   saddhammagaru   parisā   no  āmisagaru  .  imā
kho    bhikkhave   dve   parisā   etadaggaṃ   bhikkhave   imāsaṃ   dvinnaṃ
parisānaṃ yadidaṃ saddhammagaru parisā no āmisagarūti.
     [294]   48  Dvemā  bhikkhave  parisā  katamā  dve  visamā  ca
parisā   samā   ca  parisā  .  katamā  ca  bhikkhave  visamā  parisā  idha
bhikkhave    yassaṃ    parisāyaṃ    adhammakammāni    pavattanti   dhammakammāni
nappavattanti    avinayakammāni    pavattanti    vinayakammāni    nappavattanti
adhammakammāni    dippanti    dhammakammāni    na   dippanti   avinayakammāni
dippanti   vinayakammāni   na   dippanti   ayaṃ   vuccati   bhikkhave   visamā
parisā    .   visamattā   bhikkhave   parisāya   adhammakammāni   pavattanti
dhammakammāni    nappavattanti    avinayakammāni    pavattanti    vinayakammāni
nappavattanti      adhammakammāni      dippanti      dhammakammāni      na
dippanti avinayakammāni dippanti vinayakammāni na dippanti.
     {294.1}   Katamā  ca  bhikkhave  samā  parisā  idha  bhikkhave  yassaṃ
parisāyaṃ     dhammakammāni     pavattanti     adhammakammāni    nappavattanti
vinayakammāni        pavattanti        avinayakammāni        nappavattanti
dhammakammāni       dippanti       adhammakammāni       na      dippanti
vinayakammāni    dippanti    avinayakammāni    na   dippanti   ayaṃ   vuccati
bhikkhave   samā   parisā   .   samattā   bhikkhave  parisāya  dhammakammāni
pavattanti        adhammakammāni        nappavattanti        vinayakammāni
Pavattanti     avinayakammāni     nappavattanti     dhammakammāni    dippanti
adhammakammāni    na    dippanti    vinayakammāni   dippanti   avinayakammāni
na   dippanti   .  imā  kho  bhikkhave  dve  parisā  etadaggaṃ  bhikkhave
imāsaṃ dvinnaṃ parisānaṃ yadidaṃ samā parisāti.
     [295]   49   Dvemā  bhikkhave  parisā  katamā  dve  adhammikā
ca  parisā  dhammikā  ca  parisā  .pe.  imā  kho  bhikkhave  dve parisā
etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ dhammikā parisāti.
     [296]  50  Dvemā  bhikkhave  parisā  katamā  dve  adhammavādinī
ca   parisā  dhammavādinī  ca  parisā  .  katamā  ca  bhikkhave  adhammavādinī
parisā   idha   bhikkhave  yassaṃ  parisāyaṃ  bhikkhū  adhikaraṇaṃ  ādiyanti  dhammikaṃ
vā   adhammikaṃ   vā   te  taṃ  adhikaraṇaṃ  ādiyitvā  na  ceva  aññamaññaṃ
saññāpenti    na    ca   saññattiṃ   upagacchanti   na   ca   nijjhāpenti
na    ca    nijjhattiṃ    upagacchanti   te   asaññattibalā   anijjhattibalā
appaṭinissaggamantino    tameva    adhikaraṇaṃ    thāmasā    parāmassa   1-
abhinivissa    voharanti    idameva    saccaṃ   moghamaññanti   ayaṃ   vuccati
bhikkhave  adhammavādinī  parisā  .  katamā  ca  bhikkhave  dhammavādinī  parisā
idha   bhikkhave   yassaṃ   parisāyaṃ   bhikkhū  adhikaraṇaṃ  ādiyanti  dhammikaṃ  vā
adhammikaṃ  vā  te  taṃ  adhikaraṇaṃ  ādiyitvā  aññamaññaṃ  saññāpenti  ceva
@Footnote: 1 Ma. parāmāsā.
Saññattiñca     upagacchanti     nijjhāpenti     ca    1-    nijjhattiñca
upagacchanti     te     saññattibalā    nijjhattibalā    paṭinissaggamantino
na   tameva   adhikaraṇaṃ   thāmasā   parāmassa   2-   abhinivissa  voharanti
idameva  saccaṃ  moghamaññanti  ayaṃ  vuccati  bhikkhave  dhammavādinī  parisā .
Imā   kho   bhikkhave   dve  parisā  etadaggaṃ  bhikkhave  imāsaṃ  dvinnaṃ
parisānaṃ yadidaṃ dhammavādinī parisāti.
                    Parisavaggo pañcamo.
                         [3]-
                 Paṭhamo paṇṇāsako samatto.
                      ----------



             The Pali Tipitaka in Roman Character Volume 20 page 88-96. http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=287&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=287&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=287&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=287&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=287              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=1186              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=1186              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :