ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [277]    31    Asappurisabhūmiñca    vo   bhikkhave   desessāmi
sappurisabhūmiñca    taṃ    suṇātha    sādhukaṃ   manasikarotha   bhāsissāmīti  .
Evambhanteti  kho  te  bhikkhū  bhagavato  paccassosuṃ  .  bhagavā etadavoca
katamā   ca   bhikkhave   asappurisabhūmi  asappuriso  bhikkhave  akataññū  hoti
akatavedī     asabbhihetaṃ    bhikkhave    upaññātaṃ    yadidaṃ    akataññutā
akataveditā   kevalā   esā   bhikkhave  asappurisabhūmi  yadidaṃ  akataññutā
akataveditā   sappuriso   ca   kho   bhikkhave   kataññū   hoti   katavedī
sabbhihetaṃ   bhikkhave   upaññātaṃ   yadidaṃ   kataññutā   kataveditā  kevalā
esā bhikkhave sappurisabhūmi yadidaṃ kataññutā kataveditāti.
     [278]   32  Dvinnāhaṃ  bhikkhave  na  suppaṭikāraṃ  vadāmi  katamesaṃ
dvinnaṃ  mātu  ca  pitu  ca  .  ekena  bhikkhave  aṃsena mātaraṃ parihareyya
ekena   aṃsena   pitaraṃ   parihareyya  vassasatāyuko  vassasatajīvī  so  ca
nesaṃ      ucchādanaparimaddananhāpanasambāhanena     paṭijaggeyya     tepi
@Footnote: 1 Ma. Yu. bhāvīyati. 2 Ma. Yu. pahīyati.
Tattheva   muttakarīsaṃ  cajeyyuṃ  na  tveva  bhikkhave  mātāpitunnaṃ  kataṃ  vā
hoti  paṭikataṃ  vā  imissā  ca  bhikkhave  mahāpaṭhaviyā pahūtasattaratanāya 1-
mātāpitaro   issarādhipacce   rajje  patiṭṭhāpeyya  na  tveva  bhikkhave
mātāpitunnaṃ  kataṃ  vā  hoti  paṭikataṃ  vā  taṃ  kissa  hetu bahūpakārā 2-
bhikkhave   mātāpitaro   puttānaṃ   āpādakā   posakā  imassa  lokassa
dassetāro  .  yo  ca  kho bhikkhave mātāpitaro assaddhe saddhāsampadāya
samādapeti   niveseti   patiṭṭhāpeti   dussīle   sīlasampadāya  samādapeti
niveseti   patiṭṭhāpeti   maccharī   cāgasampadāya   samādapeti   niveseti
patiṭṭhāpeti     duppaññe     paññāsampadāya    samādapeti    niveseti
patiṭṭhāpeti    ettāvatā    kho    bhikkhave    mātāpitunnaṃ    katañca
hoti paṭikatañcāti [3]-.
     [279]    33   Athakho   aññataro   brāhmaṇo   yena   bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi  sammodanīyaṃ  kathaṃ
sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi  ekamantaṃ  nisinno  kho  so
brāhmaṇo   bhagavantaṃ   etadavoca   kiṃvādī  bhavaṃ  gotamo  kimakkhāyīti .
Kiriyavādī   cāhaṃ   brāhmaṇa   akiriyavādī   cāti  .  yathākathaṃ  pana  bhavaṃ
gotamo  kiriyavādī  ca  akiriyavādī  cāti  .  akiriyaṃ  kho  ahaṃ  brāhmaṇa
vadāmi    kāyaduccaritassa   vacīduccaritassa   manoduccaritassa   anekavihitānaṃ
pāpakānaṃ   akusalānaṃ   dhammānaṃ   akiriyaṃ   vadāmi   kiriyañca   kho   ahaṃ
brāhmaṇa     vadāmi     kāyasucaritassa     vacīsucaritassa    manosucaritassa
anekavihitānaṃ  kusalānaṃ  dhammānaṃ  kiriyaṃ  vadāmi  evaṃ  kho  ahaṃ  brāhmaṇa
@Footnote: 1 Ma. pahūtaratanāya. 2 Ma. bahūkārā. 3 Yu. atikatañcāti.
Kiriyavādī   ca   akiriyavādī   cāti   .   abhikkantaṃ  bho  gotama  .pe.
Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
     [280]    34   Athakho   anāthapiṇḍiko   gahapati   yena   bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdi    ekamantaṃ    nisinno    kho   anāthapiṇḍiko   gahapati   bhagavantaṃ
etadavoca   kati   nu  kho  bhante  loke  dakkhiṇeyyā  kattha  ca  dānaṃ
dātabbanti   .   dve   kho   gahapati   loke  dakkhiṇeyyā  sekho  ca
asekho   ca   ime  kho  gahapati  dve  loke  dakkhiṇeyyā  ettha  ca
dānaṃ    dātabbanti    .   idamavoca   bhagavā   idaṃ   vatvāna   sugato
athāparaṃ etadavoca satthā
                sekho ca asekho ca imasmiṃ loke
                āhuneyyā yajamānānaṃ honti
         te ujubhūtā kāyena           vācāya uda cetasā
         khettantaṃ yajamānānaṃ        ettha dinnaṃ malapphalanti.
     [281]   35   Ekaṃ   samayaṃ  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa  ārāme  .  tena  kho  pana samayena āyasmā sārīputto
sāvatthiyaṃ  viharati  pubbārāme  migāramātupāsāde  .  tatra kho āyasmā
sārīputto  bhikkhū  āmantesi  āvuso  bhikkhavoti  .  āvusoti  kho  te
bhikkhū   āyasmato   sārīputtassa   paccassosuṃ   .  āyasmā  sārīputto
etadavoca     ajjhattasaññojanañca     āvuso    puggalaṃ    desessāmi
bahiddhāsaññojanañca  taṃ  suṇātha  sādhukaṃ  manasikarotha  bhāsissāmīti  .  evaṃ
Āvusoti  kho  te  bhikkhū  āyasmato  sārīputtassa paccassosuṃ. Āyasmā
sārīputto   etadavoca   katamo   cāvuso   ajjhattasaññojano   puggalo
idhāvuso bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno
aṇumattesu    vajjesu    bhayadassāvī    samādāya   sikkhati   sikkhāpadesu
so   kāyassa   bhedā   parammaraṇā  aññataraṃ  devanikāyaṃ  upapajjati  so
tato   cuto   āgāmī   hoti   āgantā   itthattaṃ   ayaṃ  vuccatāvuso
ajjhattasaññojano puggalo āgāmī āgantā itthattaṃ.
     {281.1}   Katamo  cāvuso  bahiddhāsaññojano  puggalo  idhāvuso
bhikkhu   sīlavā   hoti  pātimokkhasaṃvarasaṃvuto  viharati  ācāragocarasampanno
aṇumattesu   vajjesu   bhayadassāvī   samādāya   sikkhati  sikkhāpadesu  so
aññataraṃ   santaṃ   cetovimuttiṃ   upasampajja  viharati  so  kāyassa  bhedā
parammaraṇā  aññataraṃ  devanikāyaṃ  upapajjati  so  tato cuto anāgāmī hoti
anāgantā    itthattaṃ   ayaṃ   vuccatāvuso   bahiddhāsaññojano   puggalo
anāgāmī   anāgantā  itthattaṃ  .  puna  ca  paraṃ  āvuso  bhikkhu  sīlavā
hoti   pātimokkhasaṃvarasaṃvuto   viharati   ācāragocarasampanno   aṇumattesu
vajjesu   bhayadassāvī   samādāya   sikkhati  sikkhāpadesu  so  kāmānaṃyeva
nibbidāya    virāgāya   nirodhāya   paṭipanno   hoti   so   bhavānaṃyeva
nibbidāya   virāgāya   nirodhāya   paṭipanno   hoti   so   taṇhakkhayāya
paṭipanno   hoti   so   lobhakkhāya   paṭipanno   hoti   so   kāyassa
Bhedā   parammaraṇā   aññataraṃ   devanikāyaṃ   upapajjati  so  tato  cuto
anāgāmī     hoti     anāgantā     itthattaṃ     ayaṃ    vuccatāvuso
bahiddhāsaññojano puggalo anāgāmī anāgantā itthattanti.
     Athakho   sambahulā  samacittā  devatā  yena  bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā    bhagavantaṃ   abhivādetvā   ekamantaṃ   aṭṭhaṃsu   ekamantaṃ
ṭhitā   kho  tā  devatā  bhagavantaṃ  etadavocuṃ  eso  bhante  āyasmā
sārīputto   pubbārāme   migāramātupāsāde  bhikkhūnaṃ  ajjhattasaññojanañca
puggalaṃ   deseti   bahiddhāsaññojanañca   haṭṭhā   bhante   parisā   sādhu
bhante    bhagavā    yenāyasmā    sārīputto   tenupasaṅkamatu   anukampaṃ
upādāyāti. Adhivāsesi bhagavā tuṇhībhāvena.
     {281.2}  Athakho  bhagavā  seyyathāpi  nāma balavā puriso sammiñjitaṃ
vā  bāhaṃ  pasāreyya  pasāritaṃ  vā  bāhaṃ sammiñjeyya evameva jetavane
antarahito   pubbārāme   migāramātupāsāde   āyasmato   sārīputtassa
pamukhe 1- pāturahosi. Nisīdi bhagavā paññatte āsane.
     {281.3}   Āyasmāpi   kho   sārīputto  bhagavantaṃ  abhivādetvā
ekamantaṃ   nisīdi   ekamantaṃ   nisinnaṃ  kho  āyasmantaṃ  sārīputtaṃ  bhagavā
etadavoca   idha   sārīputta   sambahulā   samacittā   devatā   yenāhaṃ
tenupasaṅkamiṃsu      upasaṅkamitvā     maṃ     abhivādetvā     ekamantaṃ
aṭṭhaṃsu    ekamantaṃ    ṭhitā    kho    sārīputto   tā   devatā   maṃ
etadavocuṃ    eso    bhante    āyasmā    sārīputto   pubbārāme
@Footnote: 1 Ma. sammukhe.
Migāramātupāsāde    bhikkhūnaṃ    ajjhattasaññojanañca    puggalaṃ    deseti
bahiddhāsaññojanañca    haṭṭhā   bhante   parisā   sādhu   bhante   bhagavā
yenāyasmā    sārīputto   tenupasaṅkamatu   anukampaṃ   upādāyāti   tā
kho   pana   sārīputta   devatā   dasapi  hutvā  vīsatimpi  hutvā  tiṃsampi
hutvā    cattāḷīsampi   hutvā   paññāsampi   hutvā   saṭṭhimpi   hutvā
āraggakoṭinitudanamattepi tiṭṭhanti na ca aññamaññaṃ byābādhenti
     {281.4}  siyā  kho pana te 1- sārīputta evamassa tattha nūna tāsaṃ
devatānaṃ  tathācittaṃ  bhāvitaṃ  yena  tā devatā dasapi hutvā vīsatimpi hutvā
tiṃsampi    hutvā   cattāḷīsampi   hutvā   paññāsampi   hutvā   saṭṭhimpi
hutvā     āraggakoṭinitudanamattepi    tiṭṭhanti    na    ca    aññamaññaṃ
byābādhentīti  na  kho  panetaṃ  sārīputta  evaṃ  daṭṭhabbaṃ  idheva  [2]-
sārīputta   tāsaṃ  devatānaṃ  tathācittaṃ  bhāvitaṃ  yena  tā  devatā  dasapi
hutvā    .pe.    na    ca   aññamaññaṃ   byābādhenti   tasmā   tiha
sārīputta    evaṃ    sikkhitabbaṃ   santindriyā   bhavissāma   santamānasāti
evañhi  te  3-  sārīputta  sikkhitabbaṃ  santindriyānañhi te 4- sārīputta
santamānasānaṃ   santaṃyeva   kāyakammaṃ   bhavissati   santaṃ   vacīkammaṃ   santaṃ
manokammaṃ    santaṃyevupahāraṃ    upaharissāma    sabrahmacārīsūti    evañhi
te   5-   sārīputta   sikkhitabbaṃ   anassuṃ   kho  sārīputta  aññatitthiyā
paribbājakā ye imaṃ dhammapariyāyaṃ nāssosunti.
@Footnote: 1 Ma. ayaṃ pāṭho natthi .  2 Ma. kho 3-4-5 Ma. Yu. vo.
     [282]  36  Ekaṃ  samayaṃ  āyasmā  mahākaccāno  varaṇāya viharati
kaddamadahatīre   1-   .   athakho  ārāmadaṇḍo  brāhmaṇo  yenāyasmā
mahākaccāno   tenupasaṅkami   upasaṅkamitvā   āyasmatā   mahākaccānena
saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā  ekamantaṃ
nisīdi   ekamantaṃ   nisinno   kho   ārāmadaṇḍo  brāhmaṇo  āyasmantaṃ
mahākaccānaṃ  etadavoca  ko  nu  kho  bho  kaccāna  hetu  ko  paccayo
yena    khattiyāpi    khattiyehi    vivadanti    brāhmaṇāpi   brāhmaṇehi
vivadanti        gahapatikāpi       gahapatikehi       vivadantīti      .
Kāmarāgavinivesavinibandhapaligedhapariyuṭṭhānajjhosānahetu 2-
kho        brāhmaṇa        khattiyāpi       khattiyāpi       vivadanti
brāhmaṇāpi brāhmaṇehi vivadanti gahapatikāpi gahapatikehi vivadantīti.
     {282.1}  Ko  pana  bho  kaccāna  hetu ko paccayo yena samaṇāpi
samaṇehi       vivadantīti       .       diṭṭhirāgavinivesavinibandhapaligedha-
pariyuṭṭhānajjhosānahetu    3-    kho    brāhmaṇa   samaṇāpi   samaṇehi
vivadantīti   .   atthi  pana  bho  kaccāna  koci  lokasmiṃ  yo  imañceva
kāmarāgavinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṃ      4-     samatikkanto
imañca        diṭṭhirāgavinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṃ       5-
samatikkantoti    .    atthi    brāhmaṇa    lokasmiṃ    yo   imañceva
kāmarāgavinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṃ      6-     samatikkanto
imañca        diṭṭhirāgavinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṃ       7-
samatikkantoti   .  ko  pana  so  bho  kaccāna  lokasmiṃ  yo  imañceva
@Footnote: 1 Ma. bhaddasāritīre. 2-3-4-5-6-7 Ma. kāmarāgābhinivesa ....
Kāmarāgavinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṃ samatikkanto
imañca diṭṭhirāgavinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṃ
samatikkantoti   .   atthi   brāhmaṇa   puratthimesu   janapadesu   sāvatthī
nāma   nagaraṃ   tattha  so  bhagavā  etarahi  viharati  arahaṃ  sammāsambuddho
so   hi   brāhmaṇa   bhagavā   imañceva  kāmarāgavinivesavinibandhapaligedha-
pariyuṭṭhānajjhosānaṃ      samatikkanto      imañca     diṭṭhirāgavinivesa-
vinibandhapaligedhapariyuṭṭhānajjhosānaṃ      samatikkantoti      .      evaṃ
vutte   ārāmadaṇḍo   brāhmaṇo   uṭṭhāyāsanā   ekaṃsaṃ  uttarāsaṅgaṃ
karitvā     dakkhiṇajānumaṇḍalaṃ     paṭhaviyaṃ    nihantvā    yena    bhagavā
tenañjalimpaṇāmetvā    tikkhattuṃ    udānaṃ    udānesi    namo   tassa
bhagavato   arahato   sammāsambuddhassa   namo   tassa   bhagavato   arahato
sammāsambuddhassa  namo  tassa  bhagavato  arahato  sammāsambuddhassa  yo  hi
so   bhagavā   imañceva   kāmarāgavinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṃ
samatikkanto     imañca    diṭṭhirāgavinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṃ
samatikkantoti   .   abhikkantaṃ   bho   kaccāna   abhikkantaṃ  bho  kaccāna
seyyathāpi   bho   kaccāna   nikkujjitaṃ  vā  ukkujjeyya  paṭicchannaṃ  vā
vivareyya  mūḷhassa  vā  maggaṃ  ācikkheyya  andhakāre  vā telappajjotaṃ
dhāreyya   cakkhumanto   rūpāni   dakkhantīti  evamevaṃ  bhotā  kaccānena
anekapariyāyena   dhammo   pakāsito   esāhaṃ  bho  kaccāna  taṃ  bhavantaṃ
gotamaṃ    saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṅghañca   upāsakaṃ   maṃ   bhavaṃ
kaccāno dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
     [283]  37  Ekaṃ  samayaṃ  āyasmā  mahākaccāno  madhurāyaṃ viharati
gundāvane  .  athakho  kaṇḍarāyano  brāhmaṇo  yenāyasmā mahākaccāno
tenupasaṅkami     upasaṅkamitvā     āyasmatā    mahākaccānena    saddhiṃ
sammodi   .pe.   ekamantaṃ   nisinno   kho   kaṇḍarāyano   brāhmaṇo
āyasmantaṃ    mahākaccānaṃ   etadavoca   sutammetaṃ   bho   kaccāna   na
samaṇo   kaccāno   brāhmaṇe   jiṇṇe   vuḍḍhe   mahallake   addhagate
vayoanuppatte  abhivādeti  vā  paccuṭṭheti  vā  āsanena vā nimantetīti
tayidaṃ   bho   kaccāna  tatheva  na  hi  bhavaṃ  kaccāno  brāhmaṇe  jiṇṇe
vuḍḍhe   mahallake  addhagate  vayoanuppatte  abhivādeti  vā  paccuṭṭheti
vā āsanena vā nimanteti tayidaṃ bho kaccāna na sampannamevāti.
     {283.1}   Atthi   brāhmaṇa   tena   bhagavatā  jānatā  passatā
arahatā   sammāsambuddhena   vuḍḍhibhūmi   ca  akkhātā  daharabhūmi  ca  vuḍḍho
cepi  brāhmaṇa  hoti  asītiko 1- vā navutiko vā vassasatiko vā jātiyā
so   ca   kāme  paribhuñjati  kāmamajjhe  vasati  kāmapariḷāhena  pariḍayhati
kāmavitakkehi  khajjati  kāmapariyesanāya  ussukko  athakho  so  bālo  na
therotveva  saṅkhaṃ  gacchati  daharo  cepi brāhmaṇa hoti yuvā susūkāḷakeso
bhadrena  yobbanena  samannāgato  paṭhamena vayasā so ca na kāme paribhuñjati
na   kāmamajjhe   vasati   na  kāmapariḷāhena  pariḍayhati  na  kāmavitakkehi
khajjati  na  kāmapariyesanāya  ussukko  athakho  so  paṇḍito  therotveva
saṅkhaṃ   gacchatīti  .  evaṃ  vutte  kaṇḍarāyano  brāhmaṇo  uṭṭhāyāsanā
@Footnote: 1 Ma. āsītiko vā nāvutiko vā.
Ekaṃsaṃ   uttarāsaṅgaṃ  karitvā  daharānaṃ  sudaṃ  1-  bhikkhūnaṃ  pāde  sirasā
vandati   vuḍḍhā   bhavanto   vuḍḍhabhūmiyaṃ   ṭhitā   daharā   mayaṃ   daharabhūmiyaṃ
ṭhitā   abhikkantaṃ   bho   kaccāna   .pe.   upāsakaṃ  maṃ  bhavaṃ  kaccāno
dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
     [284]  38  Yasmiṃ  bhikkhave samaye corā balavanto honti rājāno
tasmiṃ   samaye  dubbalā  honti  tasmiṃ  bhikkhave  samaye  rañño  na  phāsu
hoti   atiyātuṃ  vā  niyyātuṃ  vā  paccantime  vā  janapade  anusaññātuṃ
brāhmaṇagahapatikānaṃpi  tasmiṃ  samaye  na  phāsu  hoti  atiyātuṃ  vā niyyātuṃ
vā  bāhirāni  vā  kammantāni  paṭivekkhituṃ . Evameva kho bhikkhave yasmiṃ
samaye   pāpabhikkhū   balavanto   honti   pesalā   bhikkhū   tasmiṃ  samaye
dubbalā   honti   tasmiṃ   bhikkhave   samaye   pesalā   bhikkhū  tuṇhībhūtā
tuṇhībhūtāva  saṅghamajjhe  saṅkasāyanti  paccantime  vā  janapade  bhajanti 2-
tayidaṃ   bhikkhave   hoti   bahujanāhitāya   bahujanāsukhāya   bahuno   janassa
anatthāya ahitāya dukkhāya devamanussānaṃ.
     {284.1}  Yasmiṃ  bhikkhave  samaye  rājāno balavanto honti corā
tasmiṃ  samaye  dubbalā  honti  tasmiṃ  bhikkhave  samaye  rañño  phāsu hoti
atiyātuṃ   vā   niyyātuṃ   vā   paccantime   vā   janapade  anusaññātuṃ
brāhmaṇagahapatikānaṃpi    tasmiṃ    samaye    phāsu   hoti   atiyātuṃ   vā
niyyātuṃ   vā   bāhirāni   vā   kammantāni   paṭivekkhituṃ  .  evameva
kho   bhikkhave   yasmiṃ  samaye  pesalā  bhikkhū  balavanto  honti  pāpakā
bhikkhū    tasmiṃ    samaye    dubbalā   honti   tasmiṃ   bhikkhave   samaye
@Footnote: 1 Ma. sataṃ .  2 Ma. acchanti.
Pāpabhikkhū   tuṇhībhūtā   tuṇhībhūtāva   saṅghamajjhe   saṅkasāyanti  yena  vā
[1]-   Tena   vā   papatanti   2-  tayidaṃ  bhikkhave  hoti  bahujanahitāya
bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānanti.
     [285]   39   Dvinnāhaṃ   bhikkhave   micchāpaṭipattiṃ   na  vaṇṇemi
gihissa   vā   pabbajitassa   vā   gihī   vā   bhikkhave   pabbajito  vā
micchāpaṭipanno    micchāpaṭipattādhikaraṇahetu    nārādhako    hoti   ñāyaṃ
dhammaṃ   kusalaṃ   .   dvinnāhaṃ   bhikkhave   sammāpaṭipattiṃ  vaṇṇemi  gihissa
vā  pabbajitassa  vā  gihī  vā  bhikkhave   pabbajito  vā  sammāpaṭipanno
sammāpaṭipattādhikaraṇahetu ārādhako hoti ñāyaṃ dhammaṃ kusalanti.
     [286]   40   Ye   te  bhikkhave  bhikkhū  duggahitehi  suttantehi
byañjanapaṭirūpakehi    atthañca    dhammañca    paṭibāhanti    te   bhikkhave
bhikkhū    bahujanāhitāya    paṭipannā    bahujanāsukhāya    bahuno    janassa
anatthāya   ahitāya   dukkhāya  devamanussānaṃ  bahuñca  te  bhikkhave  bhikkhū
apuññaṃ   pasavanti  tecimaṃ  saddhammaṃ  antaradhāpenti  .  ye  te  bhikkhave
bhikkhū    suggahitehi   suttantehi   byañjanapaṭirūpakehi   atthañca   dhammañca
anulomenti   te   bhikkhave   bhikkhū  bahujanahitāya  paṭipannā  bahujanasukhāya
bahuno   janassa   atthāya   hitāya   sukhāya   devamanussānaṃ  bahuñca  te
bhikkhave bhikkhū puññaṃ pasavanti tecimaṃ saddhammaṃ ṭhapentīti.
                   Samacittavaggo catuttho.



             The Pali Tipitaka in Roman Character Volume 20 page 78-88. http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=277&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=277&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=277&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=277&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=277              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=706              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=706              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :