ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [257]  11  Dvemāni bhikkhave balāni katamāni dve paṭisaṅkhānabalañca
bhāvanābalañca     .     katamañca     bhikkhave     paṭisaṅkhānabalaṃ    idha
bhikkhave   ekacco   iti   paṭisañcikkhati   kāyaduccaritassa   kho  pāpako
vipāko   diṭṭhe   ceva   dhamme  abhisamparāyañca  vacīduccaritassa  pāpako
vipāko   diṭṭhe   ceva  dhamme  abhisamparāyañca  manoduccaritassa  pāpako
vipāko   diṭṭhe   ceva  dhamme  abhisamparāyañcāti  so  iti  paṭisaṅkhāya
kāyaduccaritaṃ  *-  pahāya  kāyasucaritaṃ  bhāveti  vacīduccaritaṃ pahāya vacīsucaritaṃ
bhāveti   manoduccaritaṃ   pahāya   manosucaritaṃ   bhāveti   suddhaṃ   attānaṃ
pariharati   idaṃ   vuccati   bhikkhave   paṭisaṅkhānabalaṃ   .  katamañca  bhikkhave
bhāvanābalaṃ  tatra  bhikkhave  yadidaṃ  2-  bhāvanābalaṃ  sekhametaṃ 3- balaṃ sekhaṃ
hi  so  bhikkhave  balaṃ  āgamma  rāgaṃ  pajahati  dosaṃ  pajahati  mohaṃ pajahati
rāgaṃ  pahāya  dosaṃ  pahāya  mohaṃ  pahāya  yaṃ  akusalaṃ  na  taṃ  karoti  yaṃ
@Footnote: 1 Ma. soṇasiṃgālā .  2 Ma. yamidaṃ. 3 Ma. Yu. sekhānametaṃ.
@* mīkār—kṛ´์ khagœ kāduccaritaṃ peḌna kāyaduccaritaṃ
Pāpaṃ   na  taṃ  sevati  idaṃ  vuccati  bhikkhave  bhāvanābalaṃ  .  imāni  kho
bhikkhave dve balānīti.
     [258]  12  Dvemāni bhikkhave balāni katamāni dve paṭisaṅkhānabalañca
bhāvanābalañca     .     katamañca     bhikkhave     paṭisaṅkhānabalaṃ    idha
bhikkhave   ekacco   iti   paṭisañcikkhati   kāyaduccaritassa   kho  pāpako
vipāko   diṭṭhe   ceva   dhamme  abhisamparāyañca  vacīduccaritassa  pāpako
vipāko   diṭṭhe   ceva  dhamme  abhisamparāyañca  manoduccaritassa  pāpako
vipāko   diṭṭhe   ceva  dhamme  abhisamparāyañcāti  so  iti  paṭisaṅkhāya
kāyaduccaritaṃ   pahāya   kāyasucaritaṃ  bhāveti  vacīduccaritaṃ  pahāya  vacīsucaritaṃ
bhāveti   manoduccaritaṃ   pahāya   manosucaritaṃ   bhāveti   suddhaṃ   attānaṃ
pariharati   idaṃ   vuccati   bhikkhave   paṭisaṅkhānabalaṃ   .  katamañca  bhikkhave
bhāvanābalaṃ   idha   bhikkhave   bhikkhu  satisambojjhaṅgaṃ  bhāveti  vivekanissitaṃ
virāganissitaṃ     nirodhanissitaṃ     vossaggapariṇāmiṃ    dhammavicayasambojjhaṅgaṃ
bhāveti  ...  viriyasambojjhaṅgaṃ  bhāveti ... Pītisambojjhaṅgaṃ bhāveti ...
Passaddhisambojjhaṅgaṃ   bhāveti   ...   samādhisambojjhaṅgaṃ   bhāveti  ...
Upekkhāsambojjhaṅgaṃ   bhāveti   vivekanissitaṃ   virāganissitaṃ   nirodhanissitaṃ
vossaggapariṇāmiṃ   idaṃ   vuccati   bhikkhave   bhāvanābalaṃ   .  imāni  kho
bhikkhave dve balānīti.
     [259]  13  Dvemāni bhikkhave balāni katamāni dve paṭisaṅkhānabalañca
bhāvanābalañca     .     katamañca     bhikkhave     paṭisaṅkhānabalaṃ    idha
Bhikkhave   ekacco   iti   paṭisañcikkhati   kāyaduccaritassa   kho  pāpako
vipāko  diṭṭhe  ceva  dhamme  abhisamparāyañca vacīduccaritassa [1]- pāpako
vipāko  diṭṭhe  ceva  dhamme abhisamparāyañca manoduccaritassa [2]- pāpako
vipāko   diṭṭhe   ceva  dhamme  abhisamparāyañcāti  so  iti  paṭisaṅkhāya
kāyaduccaritaṃ   pahāya   kāyasucaritaṃ  bhāveti  vacīduccaritaṃ  pahāya  vacīsucaritaṃ
bhāveti   manoduccaritaṃ   pahāya   manosucaritaṃ   bhāveti   suddhaṃ   attānaṃ
pariharati idaṃ vuccati bhikkhave paṭisaṅkhānabalaṃ.
     {259.1}  Katamañca  bhikkhave  bhāvanābalaṃ idha bhikkhave bhikkhu vivicceva
kāmehi  vivicca  akusalehi  dhammehi  savitakkaṃ  savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ
jhānaṃ   upasampajja   viharati  vitakkavicārānaṃ  vūpasamā  ajjhattaṃ  sampasādanaṃ
cetaso   ekodibhāvaṃ   avitakkaṃ   avicāraṃ  samādhijaṃ  pītisukhaṃ  dutiyaṃ  jhānaṃ
upasampajja  viharati  pītiyā  ca  virāgā  upekkhako  ca  viharati  sato  ca
sampajāno   sukhañca   kāyena   paṭisaṃvedeti   yantaṃ   ariyā  ācikkhanti
upekkhako   satimā   sukhavihārīti  tatiyaṃ  jhānaṃ  upasampajja  viharati  sukhassa
ca  pahānā  dukkhassa  ca  pahānā  pubbeva somanassadomanassānaṃ atthaṅgamā
adukkhamasukhaṃ    upekkhāsatipārisuddhiṃ   catutthaṃ   jhānaṃ   upasampajja   viharati
idaṃ vuccati bhikkhave bhāvanābalaṃ. Imāni kho bhikkhave dve balānīti.
     [260]  14  Dvemā  bhikkhave  tathāgatassa dhammadesanā katamā dve
saṅkhittena   ca   vitthārena   ca  imā  kho  bhikkhave  dve  tathāgatassa
dhammadesanāti.
@Footnote: 1-2 Ma. kho.
     [261]  15  Yasmiṃ  bhikkhave  adhikaraṇe  āpanno  ca bhikkhu codako
ca  bhikkhu  na  sādhukaṃ  attanāva  attānaṃ  paccavekkhanti  tasmetaṃ  bhikkhave
adhikaraṇe   pāṭikaṅkhaṃ   dīghattāya  kharattāya  vāḷattāya  saṃvattissati  bhikkhū
ca  na  phāsuṃ  viharissanti  .  1-  yasmiñca kho bhikkhave adhikaraṇe āpanno
ca   bhikkhu   codako  ca  bhikkhu  sādhukaṃ  attanāva  attānaṃ  paccavekkhanti
tasmetaṃ   bhikkhave   adhikaraṇe  pāṭikaṅkhaṃ  na  dīghattāya  na  kharattāya  na
vāḷattāya saṃvattissati bhikkhū ca phāsuṃ viharissanti. 2-
     {261.1}   Kathañca   bhikkhave   āpanno  bhikkhu  sādhukaṃ  attanāva
attānaṃ   paccavekkhati   idha  bhikkhave  āpanno  bhikkhu  iti  paṭisañcikkhati
ahaṃ  kho  akusalaṃ  āpanno  kañcideva  3-  desaṃ  kāyena  tasmā 4- maṃ
so   bhikkhu   addasa  akusalaṃ  āpajjamānaṃ  kañcideva  desaṃ  kāyena  no
ce  ahaṃ  akusalaṃ  āpajjeyyaṃ  kañcideva  desaṃ  kāyena  na  maṃ so bhikkhu
passeyya   akusalaṃ   āpanno  kañcideva  desaṃ  kāyena  yasmā  ca  kho
ahaṃ   akusalaṃ  āpanno  kañcideva  desaṃ  kāyena  tasmā  maṃ  so  bhikkhu
addasa   akusalaṃ   āpajjamānaṃ  kañcideva  desaṃ  kāyena  disvā  ca  pana
maṃ  so  bhikkhu  akusalaṃ  āpajjamānaṃ  kañcideva  desaṃ  kāyena  anattamano
ahosi   anattamano   samāno   anattamanavacanaṃ   maṃ   so   bhikkhu   avaca
anattamanavacanāhaṃ   tena   bhikkhunā   vutto   samāno  anattamano  ahosiṃ
anattamno   samāno   paresaṃ   ārocesiṃ   iti  mameva  tattha  accayo
@Footnote: 1-2 Ma. Yu. viharissantīti .  3 Ma. kiñcideva. 4 Ma. tasmāti pāṭho natthi.
Accagamā   suṅkadāyikaṃva   bhaṇḍasminti   evaṃ   kho   bhikkhave   āpanno
bhikkhu sādhukaṃ attanāva attānaṃ paccavekkhati.
     {261.2}   Kathañca   bhikkhave   codako   bhikkhu  sādhukaṃ  attanāva
attānaṃ   paccavekkhati   idha   bhikkhave  codako  bhikkhu  iti  paṭisañcikkhati
ayaṃ  kho  bhikkhu  akusalaṃ  āpanno  kañcideva  desaṃ  kāyena  tasmā  1-
ahaṃ   imaṃ   bhikkhuṃ  addasaṃ  akusalaṃ  āpajjamānaṃ  kañcideva  desaṃ  kāyena
no  ce  ayaṃ  bhikkhu  akusalaṃ  āpajjeyya  kañcideva  desaṃ  kāyena nāhaṃ
imaṃ   bhikkhuṃ   passeyyaṃ   akusalaṃ   āpajjamānaṃ  kañcideva  desaṃ  kāyena
yasmā  ca  kho  ayaṃ  bhikkhu  akusalaṃ āpanno kañcideva desaṃ kāyena tasmā
ahaṃ   imaṃ   bhikkhuṃ  addasaṃ  akusalaṃ  āpajjamānaṃ  kañcideva  desaṃ  kāyena
disvā  ca  panāhaṃ  imaṃ  bhikkhuṃ  akusalaṃ  āpajjamānaṃ kañcideva desaṃ kāyena
anattamano   ahosiṃ   anattamano   samāno   anattamanavacanāhaṃ  imaṃ  bhikkhuṃ
avacaṃ   anattamanavacanāyaṃ  bhikkhu  mayā  vutto  samāno  anattamano  ahosi
anattamano   samāno   paresaṃ   ārocesi   iti  mameva  tattha  accayo
accagamā  suṅkadāyikaṃva  bhaṇḍasminti  evaṃ  kho bhikkhave codako bhikkhu sādhukaṃ
attanāva attānaṃ paccavekkhati.
     {261.3}  Yasmiṃ  bhikkhave  adhikaraṇe  āpanno  ca bhikkhu codako ca
bhikkhu  na  sādhukaṃ  attanāva  attānaṃ  paccavekkhanti  2-  tasmetaṃ bhikkhave
adhikaraṇe   pāṭikaṅkhaṃ   dīghattāya  kharattāya  vāḷattāya  saṃvattissati  bhikkhū
ca   na   phāsuṃ  viharissanti  .  3-   yasmiṃ  ca  kho  bhikkhave  adhikaraṇe
@Footnote: 1 Ma. Yu. tasmāti pāṭho natthi .  2 Ma. sabbattha paccavekkhati.
@3 Ma. viharissantīti.
Āpanno   ca   bhikkhu   codako   ca   bhikkhu  sādhukaṃ  attanāva  attānaṃ
paccavekkhanti   tasmetaṃ   bhikkhave   adhikaraṇe   pāṭikaṅkhaṃ   na  dīghattāya
kharattāya vāḷattāya saṃvattissati bhikkhū ca phāsuṃ viharissantīti.
     [262]    16   Athakho   aññataro   brāhmaṇo   yena  bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi  sammodanīyaṃ  kathaṃ
sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi  ekamantaṃ  nisinno  kho  so
brāhmaṇo   bhagavantaṃ   etadavoca  ko  nu  kho  bho  gotama  hetu  ko
paccayo   yenamidhekacce   sattā   kāyassa   bhedā  parammaraṇā  apāyaṃ
duggatiṃ   vinipātaṃ   nirayaṃ   upapajjantīti  .  adhammacariyavisamacariyāhetu  kho
brāhmaṇa   evamidhekacce   sattā   kāyassa  bhedā  parammaraṇā  apāyaṃ
duggatiṃ vinipātaṃ nirayaṃ upapajjantīti.
     {262.1} Ko pana bho gotama hetu ko paccayo yenamidhekacce sattā
kāyassa   bhedā   parammaraṇā   sugatiṃ   saggaṃ   lokaṃ   upapajjantīti  .
Dhammacariyasamacariyāhetu   kho   brāhmaṇa   evamidhekacce  sattā  kāyassa
bhedā   parammaraṇā   sugatiṃ  saggaṃ  lokaṃ  upapajjantīti  .  abhikkantaṃ  bho
gotama   abhikkantaṃ   bho  gotama  seyyathāpi  bho  gotama  nikkujjitaṃ  vā
ukkujjeyya   paṭicchannaṃ  vā  vivareyya  mūḷhassa  vā  maggaṃ  ācikkheyya
andhakāre   vā   telappajjotaṃ  dhāreyya  cakkhumanto  rūpāni  dakkhantīti
evamevaṃ   bhotā  gotamena  anekapariyāyena  dhammo  pakāsito  esāhaṃ
bhavantaṃ         gotamaṃ         saraṇaṃ        gacchāmi        dhammañca
Bhikkhusaṅghañca   upāsakaṃ   maṃ  bhavaṃ  gotamo  dhāretu  ajjatagge  pāṇupetaṃ
saraṇaṃ gatanti.
     [263]   17   Athakho  jānussoṇī  1-  brāhmaṇo  yena  bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi  sammodanīyaṃ  kathaṃ
sārāṇīyaṃ   vītisāretvā   ekamantaṃ   nisīdi   ekamantaṃ   nisinno   kho
jānussoṇī   brāhmaṇo   bhagavantaṃ  etadavoca  ko  nu  kho  bho  gotama
hetu   ko  paccayo  yenamidhekacce  sattā  kāyassa  bhedā  parammaraṇā
apāyaṃ   duggatiṃ   vinipātaṃ  nirayaṃ  upapajjantīti  .  katattā  ca  brāhmaṇa
akatattā  ca  evamidhekacce  sattā  kāyassa  bhedā  parammaraṇā  apāyaṃ
duggatiṃ vinipātaṃ nirayaṃ upapajjantīti.
     {263.1} Ko pana bho gotama hetu ko paccayo yenamidhekacce sattā
kāyassa  bhedā  parammaraṇā  sugatiṃ  saggaṃ  lokaṃ  upapajjantīti. Katattā ca
brāhmaṇa  akatattā  ca  evamidhekacce  sattā  kāyassa bhedā parammaraṇā
sugatiṃ  saggaṃ  lokaṃ  upapajjantīti  .  na  kho  ahaṃ  imassa bhoto gotamassa
saṅkhittena  bhāsitassa  vitthārena  atthaṃ  [2]-  ājānāmi  sādhu me bhavaṃ
gotamo  tathādhammaṃ  desetu  yathā  ahaṃ  imassa bhoto gotamassa saṅkhittena
bhāsitassa  vitthārena  atthaṃ  [3]-  ājāneyyanti  .  tenahi  brāhmaṇa
suṇāhi  sādhukaṃ  manasikarohi  bhāsissāmīti  .  evaṃ  bhoti  kho  jānussoṇī
brāhmaṇo   bhagavato   paccassosi  .  bhagavā  etadavoca  idha  brāhmaṇa
ekaccassa   kāyaduccaritaṃ  kataṃ  hoti  akataṃ  hoti  kāyasucaritaṃ  vacīduccaritaṃ
@Footnote: 1 Ma. Yu. jāṇussoṇi. sabbattha īdisameva. 2-3 Ma. avibhattassa vitthārena atthaṃ.
Kataṃ   hoti   akataṃ   hoti   vacīsucaritaṃ   manoduccaritaṃ   kataṃ  hoti  akataṃ
hoti   manosucaritaṃ   evaṃ   kho   brāhmaṇa   katattā  ca  akatattā  ca
evamidhekacce   sattā   kāyassa   bhedā   parammaraṇā   apāyaṃ  duggatiṃ
vinipātaṃ   nirayaṃ  upapajjanti   idha  pana  brāhmaṇa  ekaccassa  kāyasucaritaṃ
kataṃ   hoti  akataṃ  hoti  kāyaduccaritaṃ  vacīsucaritaṃ  kataṃ  hoti  akataṃ  hoti
vacīduccaritaṃ   manosucaritaṃ   kataṃ   hoti   akataṃ   hoti  manoduccaritaṃ  evaṃ
kho  brāhmaṇa  katattā  ca  akatattā  ca  evamidhekacce  sattā kāyassa
bhedā   parammaraṇā   sugatiṃ  saggaṃ  lokaṃ  upapajjantīti  .  abhikkantaṃ  bho
gotama    .pe.   upāsakaṃ   maṃ   bhavaṃ   gotamo   dhāretu   ajjatagge
pāṇupetaṃ saraṇaṃ gatanti.
     [264]  18  Athakho  āyasmā  ānando  yena bhagavā tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinnaṃ  kho  āyasmantaṃ  ānandaṃ  bhagavā  etadavoca  ekaṃsenāhaṃ ānanda
akaraṇīyaṃ   vadāmi   kāyaduccaritaṃ   vacīduccaritaṃ   manoduccaritanti   .  yamidaṃ
bhante   bhagavatā   ekaṃsena   akaraṇīyaṃ  akkhātaṃ  kāyaduccaritaṃ  vacīduccaritaṃ
manoduccaritaṃ  tasmiṃ  akaraṇīye  kayiramāne  ko  ādīnavo  pāṭikaṅkhoti .
Yamidaṃ    ānanda    mayā   ekaṃsena   akaraṇīyaṃ   akkhātaṃ   kāyaduccaritaṃ
vacīduccaritaṃ   manoduccaritaṃ   tasmiṃ   akaraṇīye   kayiramāne  ayaṃ  ādīnavo
pāṭikaṅkho    attāpi    attānaṃ   upavadati   anuvicca   viññū   garahanti
pāpako   kittisaddo   abbhuggacchati   sammūḷho   kālaṃ   karoti  kāyassa
Bhedā   parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ  upapajjati  yamidaṃ
ānanda   mayā   ekaṃsena   akaraṇīyaṃ   akkhātaṃ  kāyaduccaritaṃ  vacīduccaritaṃ
manoduccaritaṃ   tasmiṃ  akaraṇīye  kayiramāne  ayaṃ  ādīnavo  pāṭikaṅkho .
Ekaṃsenāhaṃ  ānanda  karaṇīyaṃ  vadāmi  kāyasucaritaṃ vacīsucaritaṃ manosucaritanti.
Yamidaṃ   bhante  bhagavatā  ekaṃsena  karaṇīyaṃ  akkhātaṃ  kāyasucaritaṃ  vacīsucaritaṃ
manosucaritaṃ tasmiṃ karaṇīye kayiramāne ko ānisaṃso pāṭikaṅkhoti.
     {264.1}  Yamidaṃ  ānanda  mayā ekaṃsena karaṇīyaṃ akkhātaṃ kāyasucaritaṃ
vacīsucaritaṃ  manosucaritaṃ  tasmiṃ  karaṇīye  kayiramāne  ayaṃ ānisaṃso pāṭikaṅkho
attāpi   attānaṃ   na   upavadati   anuvicca   viññū   pasaṃsanti  kalyāṇo
kittisaddo   abbhuggacchati    asammūḷho   kālaṃ   karoti  kāyassa  bhedā
parammaraṇā    sugatiṃ   saggaṃ   lokaṃ   upapajjati   yamidaṃ   ānanda   mayā
ekaṃsena   karaṇīyaṃ   ekkhātaṃ   kāyasucaritaṃ   vacīsucaritaṃ  manosucaritaṃ  tasmiṃ
karaṇīye kayiramāne ayaṃ ānisaṃso pāṭikaṅkhoti.
     [265]   19   Akusalaṃ   bhikkhave  pajahatha  sakkā  bhikkhave  akusalaṃ
pajahituṃ  no  ce  1-  taṃ  bhikkhave  sakkā  abhavissa  akusalaṃ  pajahituṃ nāhaṃ
evaṃ   vadeyyaṃ   akusalaṃ   bhikkhave   pajahathāti  yasmā  ca  kho  bhikkhave
sakkā    akusalaṃ   pajahituṃ   tasmāhaṃ   evaṃ   vadāmi   akusalaṃ   bhikkhave
pajahathāti   .  akusalañcahidaṃ  bhikkhave  pahīnaṃ  ahitāya  dukkhāya  saṃvatteyya
nāhaṃ   evaṃ   vadeyyaṃ   akusalaṃ   bhikkhave   pajahathāti   yasmā  ca  kho
bhikkhave   akusalaṃ   pahīnaṃ  hitāya  sukhāya  saṃvattati  tasmāhaṃ  evaṃ  vadāmi
@Footnote: 1 Ma. no cedaṃ. sabbattha īdisameva.
Akusalaṃ   bhikkhave  pajahathāti  .  kusalaṃ  bhikkhave  bhāvetha  sakkā  bhikkhave
kusalaṃ  bhāvetuṃ  no  cetaṃ  bhikkhave  sakkā  abhavissa  kusalaṃ  bhāvetuṃ nāhaṃ
evaṃ   vadeyyaṃ   kusalaṃ   bhikkhave   bhāvethāti  yasmā  ca  kho  bhikkhave
sakkā  kusalaṃ  bhāvetuṃ  tasmāhaṃ  evaṃ  vadāmi  kusalaṃ bhikkhave bhāvethāti.
Kusalañcahidaṃ    bhikkhave   bhāvitaṃ   ahitāya   dukkhāya   saṃvatteyya   nāhaṃ
evaṃ   vadeyyaṃ   kusalaṃ   bhikkhave   bhāvethāti  yasmā  ca  kho  bhikkhave
kusalaṃ   bhāvitaṃ   hitāya   sukhāya   saṃvattati  tasmāhaṃ  evaṃ  vadāmi  kusalaṃ
bhikkhave bhāvethāti.
     [266]   20   Dveme   bhikkhave  dhammā  saddhammassa  sammosāya
antaradhānāya    saṃvattanti    katame   dve   dunnikkhittañca   padabyañjanaṃ
attho   ca   dunnīto   dunnikkhittassa   bhikkhave   padabyañjanassa  atthopi
dunnayo  hoti  ime  kho  bhikkhave  dve  dhammā  saddhammassa  sammosāya
antaradhānāya   saṃvattanti   .   dveme   bhikkhave   dhammā   saddhammassa
ṭhitiyā    asammosāya    anantaradhānāya    saṃvattanti    katame    dve
sunikkhittañca   padabyañjanaṃ   attho   ca   sunīto   sunikkhittassa   bhikkhave
padabyañjanassa   atthopi  sunayo  hoti  ime  kho  bhikkhave  dve  dhammā
saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattantīti.
                 Adhikaraṇavaggo dutiyo.



             The Pali Tipitaka in Roman Character Volume 20 page 66-75. http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=257&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=257&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=257&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=257&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=257              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=209              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=209              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :