ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
                    Pasādakaradhammādipāli
     [207]   Addhamidaṃ   bhikkhave   lābhānaṃ   yadidaṃ   āraññakattaṃ  2-
piṇḍapātikattaṃ        paṃsukūlikattaṃ        tecīvarikattaṃ       dhammakathikattaṃ
vinayadharakattaṃ    bāhusaccaṃ    thāvareyyaṃ   ākappasampadā   parivārasampadā
mahāparivāratā    kulaputti    3-    vaṇṇapokkharatā   kalyāṇavākkaraṇatā
appicchatā appābādhatāti.
     [208]    Accharāsaṅghātamattaṃpi    ce    bhikkhave   bhikkhu   paṭhamaṃ
jhānaṃ   bhāveti   ayaṃ   vuccati   bhikkhave   bhikkhu   arittajjhāno  viharati
satthusāsanakaro      ovādapaṭikaro     amoghaṃ     raṭṭhapiṇḍaṃ     bhuñjati
ko pana vādo ye naṃ bahulīkarontīti.
     [209]  Accharāsaṅghātamattaṃpi  ce  bhikkhave bhikkhu dutiyaṃ jhānaṃ bhāveti
@Footnote: 1 Ma. jambudīpapeyyālo niṭṭhito. 2 Ma. araññikattaṃ. 3 Ma. Yu. kolaputti.

--------------------------------------------------------------------------------------------- page51.

... Tatiyaṃ jhānaṃ bhāveti ... catutthaṃ jhānaṃ bhāveti ... mettaṃ cetovimuttiṃ bhāveti ... karuṇaṃ cetovimuttiṃ bhāveti ... muditaṃ cetovimuttiṃ bhāveti ... upekkhaṃ cetovimuttiṃ bhāveti ... kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ ... vedanāsu vedanānupassī viharati .pe. citte cittānupassī viharati .pe. dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ ... anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati ... uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati ... anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati ... uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati {209.1} ... chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti ... viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti ... Cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti ... Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti ... saddhindriyaṃ bhāveti ... viriyindriyaṃ bhāveti ... Satindriyaṃ bhāveti ... Samādhindriyaṃ bhāveti ... Paññindriyaṃ bhāveti ... Saddhābalaṃ bhāveti ... Viriyabalaṃ bhāveti ...

--------------------------------------------------------------------------------------------- page52.

Satibalaṃ bhāveti ... samādhibalaṃ bhāveti ... paññābalaṃ bhāveti ... satisambojjhaṅgaṃ bhāveti ... dhammavicayasambojjhaṅgaṃ bhāveti ... Viriyasambojjhaṅgaṃ bhāveti ... pītisambojjhaṅgaṃ bhāveti ... passaddhi- sambojjhaṅgaṃ bhāveti ... samādhisambojjhaṅgaṃ bhāveti ... Upekkhā- sambojjhaṅgaṃ bhāveti ... sammādiṭṭhiṃ bhāveti ... sammāsaṅkappaṃ bhāveti ... sammāvācaṃ bhāveti ... sammākammantaṃ bhāveti ... Sammāājīvaṃ bhāveti ... sammāvāyāmaṃ bhāveti ... Sammāsatiṃ bhāveti ... Sammāsamādhiṃ bhāveti ... [210] Ajjhattaṃ rūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni tāni abhibhuyya jānāmi passāmīti evaṃ saññī hoti ... [211] Ajjhattaṃ rūpasaññī bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni tāni abhibhuyya jānāmi passāmīti evaṃ saññī hoti ... [212] Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni tāni abhibhuyya jānāmi passāmīti evaṃ saññī hoti ... [213] Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni tāni abhibhuyya jānāmi passāmīti evaṃ saññī hoti ...

--------------------------------------------------------------------------------------------- page53.

[214] Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni tāni abhibhuyya jānāmi passāmīti evaṃ saññī hoti ... [215] Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni tāni abhibhuyya jānāmi passāmīti evaṃ saññī hoti ... [216] Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni tāni abhibhuyya jānāmi passāmīti evaṃ saññī hoti ... [217] Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni tāni abhibhuyya jānāmi passāmīti evaṃ saññī hoti ... Rūpī rūpāni passati ... [218] Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati ... Subhanteva adhimutto hoti ... [219] Sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati ... [220] Sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati ... [221] Sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti

--------------------------------------------------------------------------------------------- page54.

Ākiñcaññāyatanaṃ upasampajja viharati ... [222] Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññā- nāsaññāyatanaṃ upasampajja viharati ... [223] Sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati ... [224] Paṭhavīkasiṇaṃ bhāveti ... āpokasiṇaṃ bhāveti ... Tejokasiṇaṃ bhāveti ... vāyokasiṇaṃ bhāveti ... nīlakasiṇaṃ bhāveti ... pītakasiṇaṃ bhāveti ... lohitakasiṇaṃ bhāveti ... odātakasiṇaṃ bhāveti ... ākāsakasiṇaṃ bhāveti ... viññāṇakasiṇaṃ bhāveti ... asubhasaññaṃ bhāveti ... maraṇasaññaṃ bhāveti ... āhāre paṭikkūlasaññaṃ bhāveti ... sabbaloke anabhiratasaññaṃ bhāveti ... Aniccasaññaṃ bhāveti ... anicce dukkhasaññaṃ bhāveti ... dukkhe anattasaññaṃ bhāveti ... pahānasaññaṃ bhāveti ... virāgasaññaṃ bhāveti ... nirodhasaññaṃ bhāveti ... aniccasaññaṃ bhāveti ... Anattasaññaṃ bhāveti ... maraṇasaññaṃ bhāveti ... Āhāre paṭikkūlasaññaṃ bhāveti ... sabbaloke anabhiratasaññaṃ bhāveti ... aṭṭhikasaññaṃ bhāveti ... puḷavakasaññaṃ bhāveti ... vinīlakasaññaṃ bhāveti ... Vicchiddakasaññaṃ bhāveti ... Uddhumātakasaññaṃ bhāveti ... {224.1} Buddhānussatiṃ bhāveti ... dhammānussatiṃ bhāveti ... Saṅghānussatiṃ bhāveti ... Sīlānussatiṃ bhāveti ... Cāgānussatiṃ bhāveti ...

--------------------------------------------------------------------------------------------- page55.

Devatānussatiṃ bhāveti ... ānāpānasati bhāveti ... maraṇasatiṃ bhāveti ... kāyagatāsatiṃ bhāveti ... upasamānussatiṃ bhāveti ... Paṭhamajjhānasahagataṃ saddhindriyaṃ bhāveti ... viriyindriyaṃ bhāveti ... Satindriyaṃ bhāveti ... samādhindriyaṃ bhāveti ... paññindriyaṃ bhāveti ... saddhābalaṃ bhāveti ... viriyabalaṃ bhāveti ... satibalaṃ bhāveti ... samādhibalaṃ bhāveti ... Paññābalaṃ bhāveti ... Dutiyajjhānasahagataṃ .pe. Tatiyajjhānasahagataṃ .pe. catutthajjhānasahagataṃ .pe. mettāsahagataṃ .pe. karuṇāsahagataṃ .pe. muditāsahagataṃ .pe. upekkhāsahagataṃ saddhindriyaṃ bhāveti ... viriyindriyaṃ bhāveti ... satindriyaṃ bhāveti ... samādhindriyaṃ bhāveti ... paññindriyaṃ bhāveti ... Saddhābalaṃ bhāveti ... viriyabalaṃ bhāveti ... satibalaṃ bhāveti ... Samādhibalaṃ bhāveti ... paññābalaṃ bhāveti ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati satthusāsanakaro ovādapaṭikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati ko pana vādo ye naṃ bahulīkarontīti. [225] Yassa kassaci bhikkhave mahāsamuddo cetasā phuṭo antogadhā tassa kunnadiyo yākāci samuddaṅgamā evameva kho 1- bhikkhave yassa kassaci kāyagatāsati bhāvitā bahulīkatā antogadhā tassa kusalā dhammā yekeci vijjābhāgiyāti. [226] Ekadhammo bhikkhave bhāvito bahulīkato mahato saṃvegāya saṃvattati mahato atthāya saṃvattati mahato yogakkhemāya saṃvattati @Footnote: 1 Ma. ayaṃ saddo natthi.

--------------------------------------------------------------------------------------------- page56.

Satisampajaññāya saṃvattati ñāṇadassanapaṭilābhāya saṃvattati diṭṭhadhammasukhavihārāya saṃvattati vijjāvimuttiphalasacchikiriyāya saṃvattati katamo ekadhammo kāyagatāsati ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato mahato saṃvegāya saṃvattati mahato atthāya saṃvattati mahato yogakkhemāya saṃvattati satisampajaññāya saṃvattati ñāṇadassanapaṭilābhāya saṃvattati diṭṭhadhammasukhavihārāya saṃvattati vijjāvimuttiphalasacchikiriyāya saṃvattatīti. [227] Ekadhamme bhikkhave bhāvite bahulīkate kāyopi passambhati cittaṃpi passambhati vitakkavicārāpi vūpasammanti kevalāpi vijjābhāgiyā dhammā bhāvanāpāripūriṃ gacchanti katamasmiṃ ekadhamme kāyagatāsatiyā 1- imasmiṃ kho bhikkhave ekadhamme bhāvite bahulīkate kāyopi passambhati cittaṃpi passambhati vitakkavicārāpi vūpasammanti kevalāpi vijjābhāgiyā dhammā bhāvanāpāripūriṃ gacchantīti. [228] Ekadhamme bhikkhave bhāvite bahulīkate anuppannā ceva akusalā dhammā nuppajjanti uppannā ca akusalā dhammā pahīyanti katamasmiṃ ekadhamme kāyagatāsatiyā 2- imasmiṃ kho bhikkhave ekadhamme bhāvite bahulīkate anuppannā ceva akusalā dhammā nuppajjanti uppannā ca akusalā dhammā pahīyantīti. [229] Ekadhamme bhikkhave bhāvite bahulīkate anuppannā ceva kusalā dhammā uppajjanti uppannā ca kusalā dhammā bhiyyobhāvāya @Footnote: 1-2 Ma. kāyagatāya satiyā. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page57.

Vepullāya saṃvattati katamasmiṃ ekadhamme kāyagatāsatiyā imasmiṃ kho bhikkhave ekadhamme bhāvite bahulīkate anuppannā ceva kusalā dhammā uppajjanti uppannā ca kusalā dhammā bhiyyobhāvāya vepullāya saṃvattantīti. [230] Ekadhamma bhikkhave bhāvite bahulīkate avijjā pahīyati vijjā uppajjati asmimāno pahīyati anusayā samugghātaṃ gacchanti saññojanā pahīyanti katamasmiṃ ekadhamme kāyagatāsatiyā imasmiṃ kho bhikkhave ekadhamme bhāvite bahulīkate avijjā pahīyati vijjā uppajjati asmimāno pahīyati anusayā samugghātaṃ gacchanti saññojanā pahīyantīti. [231] Ekadhammo bhikkhave bhāvito bahulīkato paññāppabhedāya saṃvattati anupādāparinibbānāya saṃvattati katamo ekadhammo kāyagatāsati ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato paññāppabhedāya saṃvattati anupādāparinibbānāya saṃvattatīti. [232] Ekadhamme bhikkhave bhāvite bahulīkate anekadhātupaṭivedho hoti nānādhātupaṭivedho hoti anekadhātupaṭisambhidā hoti katamasmiṃ ekadhamme kāyagatāsatiyā imasmiṃ kho bhikkhave ekadhamme bhāvite bahulīkate anekadhātupaṭivedho hoti nānādhātupaṭivedho hoti anekadhātupaṭisambhidā hotīti. [233] Ekadhammo bhikkhave bhāvito bahulīkato sotāpattiphalasacchikiriyāya

--------------------------------------------------------------------------------------------- page58.

Saṃvattati sakadāgāmiphalasacchikiriyāya saṃvattati anāgāmiphalasacchikiriyāya saṃvattati arahattaphalasacchikiriyāya saṃvattati katamo ekadhammo kāyagatāsati ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato sotāpattiphalasacchikiriyāya saṃvattati sakadāgāmiphalasacchikiriyāya saṃvattati anāgāmiphalasacchikiriyāya saṃvattati arahattaphalasacchikiriyāya saṃvattatīti. [234] Ekadhammo bhikkhave bhāvito bahulīkato paññāpaṭilābhāya saṃvattati paññāvuḍḍhiyā saṃvattati paññāvepullāya saṃvattati mahāpaññatāya saṃvattati puthupaññatāya saṃvattati vipulapaññatāya saṃvattati gambhīrapaññatāya saṃvattati asamatthapaññatāya 1- saṃvattati bhūripaññatāya saṃvattati paññābāhullāya saṃvattati sīghapaññatāya saṃvattati lahupaññatāya saṃvattati hāsapaññatāya saṃvattati javanapaññatāya saṃvattati tikkhapaññatāya saṃvattati nibbedhikapaññatāya saṃvattati katamo ekadhammo kāyagatāsati ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato paññāpaṭilābhāya saṃvattati paññāvuḍḍhiyā saṃvattati paññāvepullāya saṃvattati mahāpaññatāya saṃvattati puthupaññatāya saṃvattati vipulapaññatāya saṃvattati gambhīrapaññatāya saṃvattati asamatthapaññatāya 2- saṃvattati bhūripaññatāya saṃvattati paññābāhullāya saṃvattati sīghapaññatāya saṃvattati lahupaññatāya saṃvattati hāsapaññatāya saṃvattati javanapaññatāya saṃvattati tikkhapaññatāya saṃvattati nibbedhikapaññatāya saṃvattatīti. @Footnote: 1-2 Ma. asamantapaññatāya. Yu. asāmanuta ......

--------------------------------------------------------------------------------------------- page59.

[235] Amatante bhikkhave na paribhuñjanti ye kāyagatāsatiṃ na paribhuñjanti . amatante bhikkhave paribhuñjanti ye kāyagatāsatiṃ paribhuñjantīti. [236] Amatantesaṃ bhikkhave aparibhuttaṃ yesaṃ kāyagatāsati aparibhuttā . amatantesaṃ bhikkhave paribhuttaṃ yesaṃ kāyagatāsati paribhuttāti. [237] Amatantesaṃ bhikkhave parihīnaṃ yesaṃ kāyagatāsati parihīnā. Amatantesaṃ bhikkhave aparihīnaṃ yesaṃ kāyagatāsati aparihīnāti. [238] Amatantesaṃ bhikkhave viraddhaṃ yesaṃ kāyagatāsati viraddhā. Amatantesaṃ bhikkhave āraddhaṃ yesaṃ kāyagatāsati āraddhāti. [239] Amatante bhikkhave pamādiṃsu ye kāyagatāsatiṃ pamādiṃsu. Amatante bhikkhave na pamādiṃsu ye kāyagatāsatiṃ na pamādiṃsūti. [240] Amatantesaṃ bhikkhave pamuṭṭhaṃ yesaṃ kāyagatāsati pamuṭṭhā. Amatantesaṃ bhikkhave appamuṭṭhaṃ yesaṃ kāyagatāsati appamuṭṭhāti. [241] Amatantesaṃ bhikkhave anāsevitaṃ yesaṃ kāyagatāsati anāsevitā . amatantesaṃ bhikkhave āsevitaṃ yesaṃ kāyagatāsati āsevitāti. [242] Amatantesaṃ bhikkhave abhāvitaṃ yesaṃ kāyagatāsati abhāvitā. Amatantesaṃ bhikkhave bhāvitaṃ yesaṃ kāyagatāsati bhāvitāti. [243] Amatantesaṃ bhikkhave abahulīkataṃ yesaṃ kāyagatāsati

--------------------------------------------------------------------------------------------- page60.

Abahulīkatā . amatantesaṃ bhikkhave bahulīkataṃ yesaṃ kāyagatāsati bahulīkatāti. [244] Amatantesaṃ bhikkhave anabhiññātaṃ yesaṃ kāyagatāsati anabhiññātā . amatantesaṃ bhikkhave abhiññātaṃ yesaṃ kāyagatāsati abhiññātāti. [245] Amatantesaṃ bhikkhave apariññātaṃ yesaṃ kāyagatāsati apariññātā . amatantesaṃ bhikkhave pariññātaṃ yesaṃ kāyagatāsati pariññātāti. [246] Amatantesaṃ bhikkhave asacchikataṃ yesaṃ kāyagatāsati asacchikatā . amatantesaṃ bhikkhave sacchikataṃ yesaṃ kāyagatāsati sacchikatāti. [1]- [2]- -------------- Ekanipātassa suttasahassaṃ samattaṃ 3-. @Footnote: 1 Ma. idamavo ca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. @2 Ma. amatavaggo. 3 Ma. ekakanipātapāli niṭṭhitā.


             The Pali Tipitaka in Roman Character Volume 20 page 50-60. http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=207&items=40&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=207&items=40&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=207&items=40&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=207&items=40&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=207              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=14&A=10418              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=10418              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :