ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [190]  Sammādiṭṭhikassa  bhikkhave  purisapuggalassa  yañceva  kāyakammaṃ
yathādiṭṭhisamattaṃ   samādinnaṃ   yañca   vacīkammaṃ   yathādiṭṭhisamattaṃ   samādinnaṃ
yañca   manokammaṃ   yathādiṭṭhisamattaṃ   samādinnaṃ  yā  ca  cetanā  yā  ca
patthanā  yo  ca  paṇidhi  ye  ca  saṅkhārā  sabbe  te  dhammā  iṭṭhāya
kantāya   manāpāya   hitāya   sukhāya   saṃvattanti  taṃ  kissa  hetu  diṭṭhi
hi  bhikkhave  bhaddikā  .  seyyathāpi  bhikkhave  ucchubījaṃ  vā  sālibījaṃ vā
maddikābījaṃ   vā  allāya  paṭhaviyā  nikkhittaṃ  yañceva  paṭhavīrasaṃ  upādiyati
yañca     āporasaṃ    upādiyati    sabbantaṃ    madhurattāya    sātattāya
asecanakattāya   saṃvattati   taṃ   kissa   hetu   bījaṃ  hi  bhikkhave  bhaddakaṃ
evameva    kho    bhikkhave    sammādiṭṭhikassa   purisapuggalassa   yañceva
kāyakammaṃ       yathādiṭṭhisamattaṃ      samādinnaṃ      yañca      vacīkammaṃ
yathādiṭṭhisamattaṃ     samādinnaṃ     yañca     manokammaṃ     yathādiṭṭhisamattaṃ
samādinnaṃ   yā   ca   cetanā   yā   ca  patthanā  yo  ca  paṇidhi  ye
ca    saṅkhārā   sabbe   te   dhammā   iṭṭhāya   kantāya   manāpāya
hitāya    sukhāya   saṃvattanti   taṃ   kissa   hetu   diṭṭhi   hi   bhikkhave
bhaddikāti.
                      Vaggo dutiyo.



             The Pali Tipitaka in Roman Character Volume 20 page 43. http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=190&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=190&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=190&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=190&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=190              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=14&A=10079              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=10079              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :