[139] Ekapuggalo bhikkhave loke uppajjamāno uppajjati
bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya
@Footnote: 1 anāpattivaggo.
Devamanussānaṃ katamo ekapuggalo tathāgato arahaṃ sammāsambuddho ayaṃ
kho bhikkhave ekapuggalo loke uppajjamāno uppajjati bahujanahitāya
bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti.
[140] Ekapuggalassa bhikkhave pātubhāvo dullabho lokasmiṃ
katamassa ekapuggalassa tathāgatassa arahato sammāsambuddhassa imassa
kho bhikkhave ekapuggalassa pātubhāvo dullabho sokasminti.
[141] Ekapuggalo bhikkhave loke uppajjamāno uppajjati
acchariyamanusso katamo ekapuggalo tathāgato arahaṃ sammāsambuddho
ayaṃ kho bhikkhave ekapuggalo loke uppajjamāno uppajjati
acchariyamanussoti.
[142] Ekapuggalassa bhikkhave kālakiriyā bahuno janassa
anutappā hoti katamassa ekapuggalassa tathāgatassa arahato
sammāsambuddhassa imassa kho bhikkhave ekapuggalassa kālakiriyā bahuno
janassa anutappā hotīti.
[143] Ekapuggalo bhikkhave loke uppajjamāno uppajjati
adutiyo asahāyo appaṭimo appaṭisamo appaṭibhāgo 1- appaṭipuggalo
asamo asamasamo dipadānaṃ aggo katamo ekapuggalo tathāgato
arahaṃ sammāsambuddho ayaṃ kho bhikkhave ekapuggalo loke
uppajjamāno uppajjati adutiyo asahāyo appaṭimo appaṭisamo
appaṭibhāgo appaṭipuggalo asamo asamasamo dipadānaṃ aggoti.
@Footnote: 1 Yu. ayaṃ pāṭho natthi.
[144] Ekapuggalassa bhikkhave pātubhāvo 1- mahato cakkhussa
pātubhāvo hoti mahato ālokassa pātubhāvo hoti mahato
obhāsassa pātubhāvo hoti channaṃ anuttariyānaṃ pātubhāvo
hoti catunnaṃ paṭisambhidānaṃ sacchikiriyā hoti anekadhātupaṭivedho
hoti nānādhātupaṭivedho hoti vijjāvimuttiphalasacchikiriyā
hoti sotāpattiphalasacchikiriyā hoti sakadāgāmiphalasacchikiriyā
hoti anāgāmiphalasacchikiriyā hoti arahattaphalasacchikiriyā hoti
katamassa ekapuggalassa tathāgatassa arahato sammāsambuddhassa
imassa kho bhikkhave ekapuggalassa pātubhāvo 2- mahato cakkhussa
pātubhāvo hoti mahato ālokassa pātubhāvo hoti mahato
obhāsassa pātubhāvo hoti channaṃ anuttariyānaṃ pātubhāvo hoti
catunnaṃ paṭisambhidānaṃ sacchikiriyā hoti anekadhātupaṭivedho hoti
nānādhātupaṭivedho hoti vijjāvimuttiphalasacchikiriyā hoti
sotāpattiphalasacchikiriyā hoti sakadāgāmiphalasacchikiriyā hoti
anāgāmiphalasacchikiriyā hoti arahattaphalasacchikiriyā hotīti.
[145] Nāhaṃ bhikkhave aññaṃ akapuggalampi samanupassāmi yo
evaṃ tathāgatena anuttaraṃ dhammacakkaṃ pavattitaṃ sammadeva anuppavatteti
yathayidaṃ bhikkhave sārīputto sārīputto bhikkhave tathāgatena
anuttaraṃ dhammacakkaṃ pavattitaṃ sammadeva anuppavattetīti.
Puggalavaggo 3-.
@Footnote: 1-2 Ma. Yu. pātubhāvā. 3 Ma. Yu. ekapuggalavaggo terasamo.
Etadaggapāli
The Pali Tipitaka in Roman Character Volume 20 page 28-31.
http://www.84000.org/tipitaka/pali/roman_item_s.php?book=20&item=139&items=7&mode=bracket
Classified by content :-
http://www.84000.org/tipitaka/pali/roman_item_s.php?book=20&item=139&items=7
Compare with The Pali Tipitaka in Thai Character :-
http://www.84000.org/tipitaka/read/pali_item_s.php?book=20&item=139&items=7&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://www.84000.org/tipitaka/read/byitem_s.php?book=20&item=139&items=7&mode=bracket
Study Atthakatha :-
http://www.84000.org/tipitaka/attha/attha.php?b=20&i=139
The Pali Atthakatha in Thai :-
http://www.84000.org/tipitaka/atthapali/read_th.php?B=14&A=2013
The Pali Atthakatha in Roman :-
http://www.84000.org/tipitaka/atthapali/read_rm.php?B=14&A=2013
Contents of The Tipitaka Volume 20
http://www.84000.org/tipitaka/read/?index_20
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com