ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                       Sakkaccavaggo
     [830]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū asakkaccaṃ piṇḍapātaṃ bhuñjanti abhuñjitukāmā viya .pe.
     {830.1} Sakkaccaṃ piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā.
     Sakkaccaṃ   piṇḍapāto   bhuñjitabbo   .   yo   anādariyaṃ   paṭicca
asakkaccaṃ     piṇḍapātaṃ     bhuñjati     abhuñjitukāmo    viya    āpatti
dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
āpadāsu ummattakassa ādikammikassāti.
     [831]  Sāvatthīnidānaṃ . Tena kho pana samayena chabbaggiyā bhikkhū tahaṃ
tahaṃ   olokentā   piṇḍapātaṃ   bhuñjanti   ākirantepi  atikkantepi  na

--------------------------------------------------------------------------------------------- page545.

Jānanti .pe. {831.1} Pattasaññī piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā. Pattasaññinā piṇḍapāto bhuñjitabbo . yo anādariyaṃ paṭicca tahaṃ tahaṃ olokento piṇḍapātaṃ bhuñjati āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti. [832] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū tahaṃ tahaṃ omasitvā piṇḍapātaṃ bhuñjanti .pe. {832.1} Sapadānaṃ piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā. Sapadānaṃ piṇḍapāto bhuñjitabbo . yo anādariyaṃ paṭicca tahaṃ tahaṃ omasitvā piṇḍapātaṃ bhuñjati āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa aññesaṃ dento omasati aññabhājane 1- ākiranto omasati uttaribhaṅge āpadāsu ummattakassa ādikammikassāti. [833] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū piṇḍapātaṃ bhuñjantā sūpaṃyeva bahuṃ bhuñjanti .pe. {833.1} Samasūpakaṃ piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā. Sūpo nāma dve sūpā muggasūpo māsasūpo hatthahāriyo . Samasūpako piṇḍapāto bhuñjitabbo . yo anādariyaṃ paṭicca sūpaṃyeva bahuṃ bhuñjati āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa @Footnote: 1 Ma. aññassa bhājane.

--------------------------------------------------------------------------------------------- page546.

Rasarase ñātakānaṃ pavāritānaṃ aññassatthāya attano dhanena āpadāsu ummattakassa ādikammikassāti. [834] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū thūpato omadditvā piṇḍapātaṃ bhuñjanti .pe. {834.1} Na thūpato omadditvā piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā. Na thūpato omadditvā piṇḍapāto bhuñjitabbo . yo anādariyaṃ paṭicca thūpato omadditvā piṇḍapātaṃ bhuñjati āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa parittake sese ekato saṅkaḍḍhitvā omadditvā bhuñjati āpadāsu ummattakassa ādikammikassāti. [835] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū sūpaṃpi byañjanaṃpi odanena paṭicchādenti bhiyyokamyataṃ upādāya .pe. {835.1} Na sūpaṃ vā byañjanaṃ vā odanena paṭicchādessāmi bhiyyokamyataṃ upādāyāti sikkhā karaṇīyā. Na sūpaṃ vā byañjanaṃ vā odanena paṭicchādetabbaṃ bhiyyokamyataṃ upādāya . yo anādariyaṃ paṭicca sūpaṃ vā byañjanaṃ vā odanena paṭicchādeti bhiyyokamyataṃ upādāya āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa sāmikā paṭicchādetvā denti na bhiyyokamyataṃ upādāya āpadāsu

--------------------------------------------------------------------------------------------- page547.

Ummattakassa ādikammikassāti. [836] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū sūpaṃpi odanaṃpi attano atthāya viññāpetvā bhuñjanti . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā sūpaṃpi odanaṃpi attano atthāya viññāpetvā bhuñjissanti kassa sampannaṃ na manāpaṃ kassa sāduṃ na ruccatīti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū sūpaṃpi odanaṃpi attano atthāya viññāpetvā bhuñjissantīti .pe. saccaṃ kira tumhe bhikkhave sūpaṃpi odanaṃpi attano atthāya viññāpetvā bhuñjathāti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā sūpaṃpi odanaṃpi attano atthāya viññāpetvā bhuñjissatha netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {836.1} na sūpaṃ vā odanaṃ vā attano atthāya viññāpetvā bhuñjissāmīti sikkhā karaṇīyā. {836.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [837] Tena kho pana samayena bhikkhū gilānā honti . Gilānapucchakā bhikkhū gilāne bhikkhū etadavocuṃ kaccāvuso khamanīyaṃ kacci yāpanīyanti . pubbe mayaṃ āvuso sūpaṃpi odanaṃpi attano

--------------------------------------------------------------------------------------------- page548.

Atthāya viññāpetvā bhuñjāma tena no phāsu hoti idāni pana bhagavatā paṭikkhittanti kukkuccāyantā na viññāpema tena no na phāsu hotīti . bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave gilānena bhikkhunā sūpaṃpi odanaṃpi attano atthāya viññāpetvā bhuñjituṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {837.1} na sūpaṃ vā odanaṃ vā agilāno attano atthāya viññāpetvā bhuñjissāmīti sikkhā karaṇīyā. Na sūpaṃ vā odanaṃ vā agilānena attano atthāya viññāpetvā bhuñjitabbaṃ . yo anādariyaṃ paṭicca sūpaṃ vā odanaṃ vā agilāno attano atthāya viññāpetvā bhuñjati āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa ñātakānaṃ pavāritānaṃ aññassatthāya attano dhanena āpadāsu ummattakassa ādikammikassāti. [838] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū ujjhānasaññī paresaṃ pattaṃ olokenti .pe. {838.1} Na ujjhānasaññī paresaṃ pattaṃ olokessāmīti sikkhā karaṇīyā. Na ujjhānasaññinā paresaṃ patto oloketabbo . Yo anādariyaṃ paṭicca ujjhānasaññī paresaṃ pattaṃ oloketi āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa dassāmīti

--------------------------------------------------------------------------------------------- page549.

Vā dāpessāmīti vā oloketi naujjhānasaññissa āpadāsu ummattakassa ādikammikassāti. [839] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū mahantaṃ kabaḷaṃ karonti .pe. {839.1} Nātimahantaṃ kabaḷaṃ karissāmīti sikkhā karaṇīyā. Nātimahanto kabaḷo kātabbo . yo anādariyaṃ paṭicca mahantaṃ kabaḷaṃ karoti āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa khajjake phalāphale uttaribhaṅge āpadāsu ummattakassa ādikammikassāti. [840] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū dīghaṃ ālopaṃ karontā bhuñjanti .pe. {840.1} Parimaṇḍalaṃ ālopaṃ karissāmīti sikkhā karaṇīyā. Parimaṇḍalo ālopo kātabbo . yo anādariyaṃ paṭicca dīghaṃ ālopaṃ karoti āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa khajjake phalāphale uttaribhaṅge āpadāsu ummattakassa ādikammikassāti. Sakkaccavaggo catuttho. --------


             The Pali Tipitaka in Roman Character Volume 2 page 544-549. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=830&items=11&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=830&items=11&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=830&items=11&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=830&items=11&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=830              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10504              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10504              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :