ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                       Sakkaccavaggo
     [830]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū asakkaccaṃ piṇḍapātaṃ bhuñjanti abhuñjitukāmā viya .pe.
     {830.1} Sakkaccaṃ piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā.
     Sakkaccaṃ   piṇḍapāto   bhuñjitabbo   .   yo   anādariyaṃ   paṭicca
asakkaccaṃ     piṇḍapātaṃ     bhuñjati     abhuñjitukāmo    viya    āpatti
dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
āpadāsu ummattakassa ādikammikassāti.
     [831]  Sāvatthīnidānaṃ . Tena kho pana samayena chabbaggiyā bhikkhū tahaṃ
tahaṃ   olokentā   piṇḍapātaṃ   bhuñjanti   ākirantepi  atikkantepi  na
Jānanti .pe.
     {831.1} Pattasaññī piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā.
     Pattasaññinā   piṇḍapāto   bhuñjitabbo   .  yo  anādariyaṃ  paṭicca
tahaṃ tahaṃ olokento piṇḍapātaṃ bhuñjati āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
āpadāsu ummattakassa ādikammikassāti.
     [832]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū tahaṃ tahaṃ omasitvā piṇḍapātaṃ bhuñjanti .pe.
     {832.1} Sapadānaṃ piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā.
     Sapadānaṃ   piṇḍapāto   bhuñjitabbo   .   yo   anādariyaṃ   paṭicca
tahaṃ tahaṃ omasitvā piṇḍapātaṃ bhuñjati āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
aññesaṃ   dento   omasati   aññabhājane   1-   ākiranto   omasati
uttaribhaṅge āpadāsu ummattakassa ādikammikassāti.
     [833]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū piṇḍapātaṃ bhuñjantā sūpaṃyeva bahuṃ bhuñjanti .pe.
     {833.1} Samasūpakaṃ piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā.
     Sūpo   nāma   dve   sūpā  muggasūpo  māsasūpo  hatthahāriyo .
Samasūpako   piṇḍapāto   bhuñjitabbo   .  yo  anādariyaṃ  paṭicca  sūpaṃyeva
bahuṃ bhuñjati āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
@Footnote: 1 Ma. aññassa bhājane.
Rasarase    ñātakānaṃ    pavāritānaṃ    aññassatthāya    attano   dhanena
āpadāsu ummattakassa ādikammikassāti.
     [834]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū thūpato omadditvā piṇḍapātaṃ bhuñjanti .pe.
     {834.1}    Na   thūpato   omadditvā   piṇḍapātaṃ   bhuñjissāmīti
sikkhā karaṇīyā.
     Na    thūpato    omadditvā   piṇḍapāto   bhuñjitabbo   .   yo
anādariyaṃ   paṭicca   thūpato   omadditvā   piṇḍapātaṃ   bhuñjati   āpatti
dukkaṭassa.
     Anāpatti   asañcicca   asatiyā   ajānantassa  gilānassa  parittake
sese    ekato    saṅkaḍḍhitvā    omadditvā    bhuñjati    āpadāsu
ummattakassa ādikammikassāti.
     [835]  Sāvatthīnidānaṃ  .  tena  kho  pana samayena chabbaggiyā bhikkhū
sūpaṃpi byañjanaṃpi odanena paṭicchādenti bhiyyokamyataṃ upādāya .pe.
     {835.1}  Na  sūpaṃ  vā  byañjanaṃ  vā  odanena  paṭicchādessāmi
bhiyyokamyataṃ upādāyāti sikkhā karaṇīyā.
     Na  sūpaṃ  vā  byañjanaṃ  vā  odanena  paṭicchādetabbaṃ  bhiyyokamyataṃ
upādāya   .  yo  anādariyaṃ  paṭicca  sūpaṃ  vā  byañjanaṃ  vā  odanena
paṭicchādeti bhiyyokamyataṃ upādāya āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa     sāmikā
paṭicchādetvā    denti    na    bhiyyokamyataṃ    upādāya    āpadāsu
Ummattakassa ādikammikassāti.
     [836]  Sāvatthīnidānaṃ  .  tena  kho  pana samayena chabbaggiyā bhikkhū
sūpaṃpi   odanaṃpi   attano   atthāya  viññāpetvā  bhuñjanti  .  manussā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma  samaṇā  sakyaputtiyā
sūpaṃpi   odanaṃpi   attano   atthāya   viññāpetvā   bhuñjissanti   kassa
sampannaṃ   na   manāpaṃ  kassa  sāduṃ  na  ruccatīti  .  assosuṃ  kho  bhikkhū
tesaṃ    manussānaṃ   ujjhāyantānaṃ   khīyantānaṃ   vipācentānaṃ   .   ye
te   bhikkhū    appicchā   .pe.   te   ujjhāyanti  khīyanti  vipācenti
kathaṃ   hi   nāma   chabbaggiyā   bhikkhū   sūpaṃpi  odanaṃpi  attano  atthāya
viññāpetvā    bhuñjissantīti    .pe.   saccaṃ   kira   tumhe   bhikkhave
sūpaṃpi   odanaṃpi   attano   atthāya   viññāpetvā  bhuñjathāti  .  saccaṃ
bhagavāti   .   vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  tumhe  moghapurisā
sūpaṃpi    odanaṃpi   attano   atthāya   viññāpetvā   bhuñjissatha   netaṃ
moghapurisā   appasannānaṃ   vā   pasādāya  pasannānaṃ  vā  bhiyyobhāvāya
.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {836.1}  na  sūpaṃ  vā  odanaṃ  vā attano atthāya viññāpetvā
bhuñjissāmīti sikkhā karaṇīyā.
     {836.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [837]   Tena   kho   pana   samayena  bhikkhū  gilānā  honti .
Gilānapucchakā   bhikkhū   gilāne   bhikkhū   etadavocuṃ   kaccāvuso  khamanīyaṃ
kacci   yāpanīyanti   .   pubbe   mayaṃ  āvuso  sūpaṃpi  odanaṃpi  attano
Atthāya   viññāpetvā   bhuñjāma   tena   no   phāsu   hoti   idāni
pana    bhagavatā   paṭikkhittanti   kukkuccāyantā   na   viññāpema   tena
no   na   phāsu   hotīti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  athakho
bhagavā   etasmiṃ   nidāne   etasmiṃ  pakaraṇe  dhammiṃ  kathaṃ  katvā  bhikkhū
āmantesi   anujānāmi   bhikkhave   gilānena   bhikkhunā   sūpaṃpi  odanaṃpi
attano    atthāya    viññāpetvā   bhuñjituṃ   evañca   pana   bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha
     {837.1}  na  sūpaṃ  vā  odanaṃ  vā  agilāno  attano  atthāya
viññāpetvā bhuñjissāmīti sikkhā karaṇīyā.
     Na  sūpaṃ  vā  odanaṃ  vā  agilānena attano atthāya viññāpetvā
bhuñjitabbaṃ   .   yo  anādariyaṃ  paṭicca  sūpaṃ  vā  odanaṃ  vā  agilāno
attano atthāya viññāpetvā bhuñjati āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
ñātakānaṃ    pavāritānaṃ    aññassatthāya    attano   dhanena   āpadāsu
ummattakassa ādikammikassāti.
     [838]  Sāvatthīnidānaṃ  .  tena  kho  pana samayena chabbaggiyā bhikkhū
ujjhānasaññī paresaṃ pattaṃ olokenti .pe.
     {838.1}    Na   ujjhānasaññī   paresaṃ   pattaṃ   olokessāmīti
sikkhā karaṇīyā.
     Na  ujjhānasaññinā  paresaṃ  patto  oloketabbo . Yo anādariyaṃ
paṭicca ujjhānasaññī paresaṃ pattaṃ oloketi āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    dassāmīti
Vā    dāpessāmīti    vā    oloketi   naujjhānasaññissa   āpadāsu
ummattakassa ādikammikassāti.
     [839]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū mahantaṃ kabaḷaṃ karonti .pe.
     {839.1} Nātimahantaṃ kabaḷaṃ karissāmīti sikkhā karaṇīyā.
     Nātimahanto   kabaḷo  kātabbo  .  yo  anādariyaṃ  paṭicca  mahantaṃ
kabaḷaṃ karoti āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
khajjake      phalāphale      uttaribhaṅge     āpadāsu     ummattakassa
ādikammikassāti.
     [840]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū dīghaṃ ālopaṃ karontā bhuñjanti .pe.
     {840.1} Parimaṇḍalaṃ ālopaṃ karissāmīti sikkhā karaṇīyā.
     Parimaṇḍalo   ālopo   kātabbo  .  yo  anādariyaṃ  paṭicca  dīghaṃ
ālopaṃ karoti āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
khajjake      phalāphale      uttaribhaṅge     āpadāsu     ummattakassa
ādikammikassāti.
                   Sakkaccavaggo catuttho.
                           --------



             The Pali Tipitaka in Roman Character Volume 2 page 544-549. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=830&items=11              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=830&items=11&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=830&items=11              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=830&items=11              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=830              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10504              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10504              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :