ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page511.

Dasamasikkhāpadaṃ [776] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā nando bhagavato mātucchāputto abhirūpo hoti dassanīyo pāsādiko caturaṅgulomako bhagavatā . so sugatacīvarappamāṇaṃ cīvaraṃ dhāreti . Addasaṃsu kho therā bhikkhū āyasmantaṃ nandaṃ dūrato va āgacchantaṃ disvāna bhagavā āgacchatīti āsanā vuṭṭhahanti . te upagataṃ sañjānitvā 1- ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā nando sugatacīvarappamāṇaṃ cīvaraṃ dhāressatīti .pe. saccaṃ kira tvaṃ nanda sugatacīvarappamāṇaṃ cīvaraṃ dhāresīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ nanda sugatacīvarappamāṇaṃ cīvaraṃ dhāressasi netaṃ nanda appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {776.1} yo pana bhikkhu sugatacīvarappamāṇaṃ cīvaraṃ kārāpeyya atirekaṃ vā chedanakaṃ pācittiyaṃ. {776.2} Tatridaṃ sugatassa sugatacīvarappamāṇaṃ dīghaso nava vidatthiyo sugatavidatthiyā tiriyaṃ cha vidatthiyo . idaṃ sugatassa sugatacīvarappamāṇanti. [777] Yo panāti yo yādiso .pe. bhikkhūti .pe. ayaṃ imasmiṃ atthe adhipapeto bhikkhūti . sugatacīvarappamāṇaṃ nāma dīghaso nava vidatthiyo sugatavidatthiyā tiriyaṃ cha vidatthiyo . kārāpeyyāti @Footnote: 1 Ma. Yu. upagate jānitvā.

--------------------------------------------------------------------------------------------- page512.

Karoti vā kārāpeti vā payoge dukkaṭaṃ paṭilābhena chinditvā pācittiyaṃ desetabbaṃ. [778] Attanā vippakataṃ attanā pariyosāpeti āpatti pācittiyassa . attanā vippakataṃ parehi pariyosāpeti āpatti pācittiyassa . parehi vippakataṃ attanā pariyosāpeti āpatti pācittiyassa . parehi vippakataṃ parehi pariyosāpeti āpatti pācittiyassa . aññassatthāya karoti vā kārāpeti vā āpatti dukkaṭassa . aññena kataṃ paṭilabhitvā paribhuñjati āpatti dukkaṭassa. [779] Anāpatti ūnakaṃ karoti aññena kataṃ paṭilabhitvā chinditvā paribhuñjati vitānaṃ vā bhummattharaṇaṃ vā sāṇipākāraṃ vā bhisiṃ vā bimbohanaṃ vā karoti ummattakassa ādikammikassāti. Dasamasikkhāpadaṃ niṭṭhitaṃ. Ratanavaggo navamo. --------- Tassuddānaṃ rañño ca ratanaṃ santaṃ sūci mañcañca tūlikaṃ nisīdanañca kaṇḍuñca vassikā sugatena cāti. -------


             The Pali Tipitaka in Roman Character Volume 2 page 511-512. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=776&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=776&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=776&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=776&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=776              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10277              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10277              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :