ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                       Chaṭṭhasikkhāpadaṃ
     [759]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhū   mañcaṃpi   pīṭhaṃpi   tūlonaddhaṃ  kārāpenti  .  manussā  vihāracārikaṃ
āhiṇḍantā   passitvā   ujjhāyanti   khīyanti  vipācenti  kathaṃ  hi  nāma
samaṇā    sakyaputtiyā    mañcaṃpi    pīṭhaṃpi    tūlonaddhaṃ    kārāpessanti
seyyathāpi   gihī  kāmabhoginoti  .  assosuṃ  kho  bhikkhū  tesaṃ  manussānaṃ
ujjhāyantānaṃ   khīyantānaṃ   vipācentānaṃ   .  ye  te  bhikkhū  appicchā
.pe.   te  ujjhāyanti   khīyanti  vipācenti  kathaṃ  hi  nāma  chabbaggiyā
bhikkhū   mañcaṃpi   pīṭhaṃpi   tūlonaddhaṃ    kārāpessantīti  .pe.  saccaṃ  kira
tumhe  bhikkhave  mañcaṃpi  pīṭhaṃpi  tūlonaddhaṃ  kārāpethāti. Saccaṃ bhagavāti.
Vigarahi   buddho   bhagavā   kathaṃ   hi   nāma   tumhe  moghapurisā  mañcaṃpi
pīṭhaṃpi   tūlonaddhaṃ   kārāpessatha   netaṃ   moghapurisā   appasannānaṃ  vā
pasādāya   pasannānaṃ   vā  bhiyyobhāvāya  .pe.  evañca  pana  bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha
     {759.1}  yo  pana  bhikkhu  mañcaṃ vā pīṭhaṃ vā tūlonaddhaṃ kārāpeyya
uddālanakaṃ pācittiyanti.
     [760]  Yo  panāti  yo  yādiso  .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe    adhippeto   bhikkhūti   .   mañco   nāma   cattāro   mañcā
masārako      bundikābaddho     kuḷirapādako     āhaccapādako    .
Pīṭhaṃ    nāma    cattāri    pīṭhāni   masārakaṃ   bundikābaddhaṃ   kuḷirapādakaṃ
āhaccapādakaṃ    .    tūlaṃ    nāma   tīṇi   tūlāni   rukkhatūlaṃ   latātūlaṃ
potakītūlaṃ   .   kārāpeyyāti   karoti   vā  kārāpeti  vā  payoge
dukkaṭaṃ paṭilābhena uddāletvā pācittiyaṃ desetabbaṃ.
     [761]    Attanā   vippakataṃ   attanā   pariyosāpeti   āpatti
pācittiyassa   .   attanā   vippakataṃ   parehi   pariyosāpeti   āpatti
pācittiyassa   .   parehi   vippakataṃ   attanā   pariyosāpeti   āpatti
pācittiyassa    .   parehi   vippakataṃ   parehi   pariyosāpeti   āpatti
pācittiyassa   .   aññassatthāya   karoti  vā  kārāpeti  vā  āpatti
dukkaṭassa    .    aññena    kataṃ    paṭilabhitvā    paribhuñjati   āpatti
dukkaṭassa.
     [762]     Anāpatti    āyoge    kāyabandhanena    aṃsabaddhake
pattatthavikāya     parissāvane    bimbohanaṃ    karoti    aññena    kataṃ
paṭilabhitvā uddāletvā paribhuñjati ummattakassa ādikammikassāti.
                   Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.
                            -------



             The Pali Tipitaka in Roman Character Volume 2 page 502-503. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=759&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=759&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=759&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=759&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=759              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10245              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10245              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :