ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page498.

Catutthasikkhāpadaṃ [751] Tena samayena buddho bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme . tena kho pana samayena aññatarena dantakārena bhikkhū pavāritā honti yesaṃ ayyānaṃ sūcigharena attho ahaṃ sūcigharenāti . Tena kho pana samayena bhikkhū bahū sūcighare viññāpenti. Yesaṃ khuddakā sūcigharā te mahante sūcighare viññāpenti . yesaṃ mahantā sūcigharā te khuddake sūcighare viññāpenti . athakho dantakāro bhikkhūnaṃ bahū sūcighare karonto na sakkoti aññaṃ vikkāyikaṃ bhaṇḍaṃ kātuṃ attanāpi na yāpeti . puttadārāpissa kilamanti 1- . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā na mattaṃ jānitvā bahū sūcighare viññāpessanti ayaṃ imesaṃ bahū sūcighare karonto na sakkoti aññaṃ vikkāyikaṃ bhaṇḍaṃ kātuṃ attanāpi na yāpeti puttadārāpissa kilamantīti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhū na mattaṃ jānitvā bahū sūcighare viññāpessantīti .pe. saccaṃ kira bhikkhave bhikkhū na mattaṃ jānitvā bahū sūcighare viññāpethāti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma te bhikkhave moghapurisā na @Footnote: 1 Ma. Yu. puttadāropissa kilamati. evamuparipi.

--------------------------------------------------------------------------------------------- page499.

Mattaṃ jānitvā bahū sūcighare viññāpessanti netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {751.1} yo pana bhikkhu aṭṭhimayaṃ vā dantamayaṃ vā visāṇamayaṃ vā sūcigharaṃ kārāpeyya bhedanakaṃ pācittiyanti. [752] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . aṭṭhi nāma yaṅkiñci aṭṭhi . danto nāma hatthidanto vuccati . visāṇaṃ nāma yaṅkiñci visāṇaṃ . Kārāpeyyāti karoti vā kārāpeti vā payoge dukkaṭaṃ paṭilābhena bhinditvā pācittiyaṃ desetabbaṃ. [753] Attanā vippakataṃ attanā pariyosāpeti āpatti pācittiyassa . attanā vippakataṃ parehi pariyosāpeti āpatti pācittiyassa . parehi vippakataṃ attanā pariyosāpeti āpatti pācittiyassa . parehi vippakataṃ parehi pariyosāpeti āpatti pācittiyassa . aññassatthāya karoti vā kārāpeti vā āpatti dukkaṭassa. Aññena kataṃ paṭilabhitvā paribhuñjati āpatti dukkaṭassa. [754] Anāpatti gaṇḍikāya 1- araṇike vīthe 2- añjaniyā añjanīsalākāya vāsījaṭe udakapuñchaniyā ummattakassa ādikammikassāti. Catutthasikkhāpadaṃ niṭṭhitaṃ. ---------- @Footnote: 1 Ma. gaṇṭhikāya . 2 Ma. vidhe. Sī. viṭhe.


             The Pali Tipitaka in Roman Character Volume 2 page 498-499. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=751&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=751&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=751&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=751&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=751              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10234              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10234              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :