ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page472.

Dasamasikkhāpadaṃ [719] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena saṅgho sannipatito hoti kenacideva karaṇīyena . chabbaggiyā bhikkhū cīvarakammaṃ karontā ekassa chandaṃ adaṃsu . athakho saṅgho yassatthāya sannipatito taṃ kammaṃ karissāmāti ñattiṃ ṭhapesi . athakho so bhikkhu evamevime ekamekassa kammaṃ karonti kassa tumhe kammaṃ karissathāti chandaṃ adatvā uṭṭhāyāsanā pakkāmi . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhu saṅghe vinicchayakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkamissatīti .pe. saccaṃ kira tvaṃ bhikkhu saṅghe vinicchayakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkamasīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ moghapurisa saṅghe vinicchayakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkamissasi netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {719.1} yo pana bhikkhu saṅghe vinicchayakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkameyya pācittiyanti.

--------------------------------------------------------------------------------------------- page473.

[720] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . saṅghe vinicchayakathā nāma vatthu vā ārocitaṃ hoti avinicchitaṃ ñatti vā ṭhapitā hoti kammavācā vā vippakatā hoti . chandaṃ adatvā uṭṭhāyāsanā pakkameyyāti kathaṃ idaṃ kammaṃ kuppaṃ assa vaggaṃ assa na kareyyāti gacchati āpatti dukkaṭassa . parisāya hatthapāsaṃ vijahantassa āpatti dukkaṭassa . Vijahite āpatti pācittiyassa. [721] Dhammakamme dhammakammasaññī chandaṃ adatvā uṭṭhāyāsanā pakkamati āpatti pācittiyassa . dhammakamme vematiko chandaṃ adatvā uṭṭhāyāsanā pakkamati āpatti dukkaṭassa . dhammakamme adhammakammasaññī chandaṃ adatvā uṭṭhāyāsanā pakkamati anāpatti . adhammakamme dhammakammasaññī āpatti dukkaṭassa . adhammakamme vematiko āpatti dukkaṭassa. Adhammakamme adhammakammasaññī anāpatti. [722] Anāpatti saṅghassa bhaṇḍanaṃ vā kalaho vā viggaho vā vivādo vā bhavissatīti gacchati saṅghabhedo vā saṅgharāji vā bhavissatīti gacchati adhammena vā vaggena vā na kammārahassa vā kammaṃ karissatīti gacchati gilāno gacchati gilānassa karaṇīyena gacchati uccārena vā passāvena vā pīḷito gacchati na

--------------------------------------------------------------------------------------------- page474.

Kammaṃ kopetukāmo puna paccāgamissāmīti gacchati ummattakassa ādikammikassāti. Dasamasikkhāpadaṃ niṭṭhitaṃ. -------


             The Pali Tipitaka in Roman Character Volume 2 page 472-474. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=719&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=719&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=719&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=719&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=719              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10111              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10111              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :