ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                       Dasamasikkhāpadaṃ
     [719]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena  saṅgho sannipatito
hoti   kenacideva   karaṇīyena  .  chabbaggiyā  bhikkhū  cīvarakammaṃ  karontā
ekassa  chandaṃ  adaṃsu  .  athakho  saṅgho  yassatthāya  sannipatito  taṃ kammaṃ
karissāmāti  ñattiṃ  ṭhapesi  .  athakho  so  bhikkhu evamevime ekamekassa
kammaṃ  karonti  kassa  tumhe  kammaṃ  karissathāti chandaṃ adatvā uṭṭhāyāsanā
pakkāmi   .  ye  te  bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti
vipācenti  kathaṃ  hi  nāma  bhikkhu  saṅghe  vinicchayakathāya  vattamānāya chandaṃ
adatvā   uṭṭhāyāsanā   pakkamissatīti   .pe.   saccaṃ   kira  tvaṃ  bhikkhu
saṅghe    vinicchayakathāya    vattamānāya   chandaṃ   adatvā   uṭṭhāyāsanā
pakkamasīti  .  saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ hi nāma tvaṃ
moghapurisa    saṅghe    vinicchayakathāya    vattamānāya    chandaṃ    adatvā
uṭṭhāyāsanā    pakkamissasi    netaṃ    moghapurisa    appasannānaṃ    vā
pasādāya   pasannānaṃ   vā  bhiyyobhāvāya  .pe.  evañca  pana  bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha
     {719.1}     yo     pana     bhikkhu    saṅghe    vinicchayakathāya
vattamānāya      chandaṃ      adatvā      uṭṭhāyāsanā     pakkameyya
pācittiyanti.
     [720]  Yo  panāti  yo  yādiso  .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe   adhippeto   bhikkhūti   .  saṅghe  vinicchayakathā  nāma  vatthu  vā
ārocitaṃ   hoti   avinicchitaṃ   ñatti  vā  ṭhapitā  hoti  kammavācā  vā
vippakatā   hoti   .   chandaṃ  adatvā  uṭṭhāyāsanā  pakkameyyāti  kathaṃ
idaṃ   kammaṃ   kuppaṃ   assa  vaggaṃ  assa  na  kareyyāti  gacchati  āpatti
dukkaṭassa   .   parisāya   hatthapāsaṃ   vijahantassa  āpatti  dukkaṭassa .
Vijahite āpatti pācittiyassa.
     [721]   Dhammakamme   dhammakammasaññī  chandaṃ  adatvā  uṭṭhāyāsanā
pakkamati   āpatti  pācittiyassa  .  dhammakamme  vematiko  chandaṃ  adatvā
uṭṭhāyāsanā  pakkamati  āpatti  dukkaṭassa  .  dhammakamme  adhammakammasaññī
chandaṃ   adatvā   uṭṭhāyāsanā   pakkamati   anāpatti   .   adhammakamme
dhammakammasaññī   āpatti   dukkaṭassa   .  adhammakamme  vematiko  āpatti
dukkaṭassa. Adhammakamme adhammakammasaññī anāpatti.
     [722]   Anāpatti   saṅghassa   bhaṇḍanaṃ  vā  kalaho  vā  viggaho
vā   vivādo   vā   bhavissatīti  gacchati  saṅghabhedo  vā  saṅgharāji  vā
bhavissatīti   gacchati   adhammena   vā   vaggena   vā   na   kammārahassa
vā   kammaṃ   karissatīti   gacchati   gilāno   gacchati  gilānassa  karaṇīyena
gacchati    uccārena    vā    passāvena   vā   pīḷito   gacchati   na
Kammaṃ    kopetukāmo    puna    paccāgamissāmīti   gacchati   ummattakassa
ādikammikassāti.
                   Dasamasikkhāpadaṃ niṭṭhitaṃ.
                        -------



             The Pali Tipitaka in Roman Character Volume 2 page 472-474. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=719&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=719&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=719&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=719&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=719              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10111              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10111              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :