ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                       Tatiyasikkhāpadaṃ
     [689]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhū    anācāraṃ    ācaritvā    aññāṇakena   āpannāti   jānantūti
pātimokkhe  uddissamāne  evaṃ  vadenti  1-  idāneva kho mayaṃ jānāma
ayampi    kira    dhammo    suttāgato    suttapariyāpanno   anvaḍḍhamāsaṃ
uddesaṃ   āgacchatīti   .   ye   te   bhikkhū   appicchā   .pe.  te
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   chabbaggiyā   bhikkhū
pātimokkhe   uddissamāne  evaṃ  vakkhanti  idāneva  kho  mayaṃ  jānāma
ayampi    kira    dhammo    suttāgato    suttapariyāpanno   anvaḍḍhamāsaṃ
uddesaṃ   āgacchatīti   .pe.   saccaṃ  kira  tumhe  bhikkhave  pātimokkhe
uddissamāne   evaṃ   vadetha   idāneva   kho   mayaṃ   jānāma  ayampi
kira    dhammo    suttāgato    suttapariyāpanno   anvaḍḍhamāsaṃ   uddesaṃ
āgacchatīti   .   saccaṃ   bhagavāti   .   vigarahi  buddho  bhagavā  kathaṃ  hi
nāma   tumhe   moghapurisā   pātimokkhe   uddissamāne   evaṃ  vakkhatha
idāneva    kho    mayaṃ   jānāma   ayampi   kira   dhammo   suttāgato
suttapariyāpanno   anvaḍḍhamāsaṃ   uddesaṃ   āgacchatīti   netaṃ  moghapurisā
appasannānaṃ   vā   pasādāya   pasannānaṃ   vā   bhiyyobhāvāya   .pe.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
@Footnote: 1 Ma. Yu. vadanti. evamuparipi.
     {689.1}  Yo pana bhikkhu anvaḍḍhamāsaṃ pātimokkhe uddissamāne evaṃ
vadeyya   idāneva   kho  ahaṃ  jānāmi  ayampi  kira  dhammo  suttāgato
suttapariyāpanno  anvaḍḍhamāsaṃ  uddesaṃ  āgacchatīti  .  tañce bhikkhuṃ aññe
bhikkhū   jāneyyuṃ  nisinnapubbaṃ  iminā  bhikkhunā  dvittikkhattuṃ  pātimokkhe
uddissamāne   ko   pana   vādo   bhiyyoti   na   ca   tassa  bhikkhuno
aññāṇakena    mutti    atthi    yañca    tattha    āpattiṃ    āpanno
tañca   yathādhammo  kāretabbo  uttariñcassa  1-  moho  āropetabbo
tassa   te  āvuso  alābhā  tassa  te  dulladdhaṃ  yaṃ  tvaṃ  pātimokkhe
uddissamāne   na   sādhukaṃ   aṭṭhikatvā   manasikarosīti   .   idaṃ  tasmiṃ
mohanake pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 2 page 455-456. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=689&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=689&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=689&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=689&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=689              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10021              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10021              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :